TITUS
Mahabharata
Part No. 45
Chapter: 45
Adhyāya
45
Verse: 1
{Śaunaka
uvāca}
Halfverse: a
yad
apr̥ccʰat
tadā
rājā
mantriṇo
janamejayaḥ
yad
apr̥ccʰat
tadā
rājā
mantriṇo
janamejayaḥ
/
Halfverse: c
pituḥ
svargagatiṃ
tan
me
vistareṇa
punar
vada
pituḥ
svarga-gatiṃ
tan
me
vistareṇa
punar
vada
/1/
Verse: 2
{Sūta
uvāca}
Halfverse: a
śr̥ṇu
brahman
yatʰā
pr̥ṣṭā
mantriṇo
nr̥pates
tadā
śr̥ṇu
brahman
yatʰā
pr̥ṣṭā
mantriṇo
nr̥pates
tadā
/
Halfverse: c
ākʰyātavantas
te
sarve
nidʰanaṃ
tatparikṣitaḥ
ākʰyātavantas
te
sarve
nidʰanaṃ
tat-parikṣitaḥ
/2/
Verse: 3
{Janamejaya
uvāca}
Halfverse: a
jānanti
tu
bʰavantas
tad
yatʰāvr̥ttaḥ
pitā
mama
jānanti
tu
bʰavantas
tad
yatʰā-vr̥ttaḥ
pitā
mama
/
Halfverse: c
āsīd
yatʰā
ca
nidʰanaṃ
gataḥ
kāle
mahāyaśāḥ
āsīd
yatʰā
ca
nidʰanaṃ
gataḥ
kāle
mahā-yaśāḥ
/3/
Verse: 4
Halfverse: a
śrutvā
bʰavat
sakāśād
dʰi
pitur
vr̥ttam
aśeṣataḥ
śrutvā
bʰavat
sakāśādd^hi
pitur
vr̥ttam
aśeṣataḥ
/
Halfverse: c
kalyāṇaṃ
pratipatsyāmi
viparītaṃ
na
jātucit
kalyāṇaṃ
pratipatsyāmi
viparītaṃ
na
jātucit
/4/
Verse: 5
{Sūta
uvāca}
Halfverse: a
mantriṇo
'tʰābruvan
vākyaṃ
pr̥ṣṭās
tena
mahātmanā
mantriṇo
_atʰa
_abruvan
vākyaṃ
pr̥ṣṭās
tena
mahātmanā
/
Halfverse: c
sarvadʰarmavidaḥ
prājñā
rājānaṃ
janamejayam
sarva-dʰarmavidaḥ
prājñā
rājānaṃ
janamejayam
/5/
Verse: 6
Halfverse: a
dʰarmātmā
ca
mahātmā
ca
prajā
pālaḥ
pitā
tava
dʰarma
_ātmā
ca
mahātmā
ca
prajā
pālaḥ
pitā
tava
/
Halfverse: c
āsīd
iha
yatʰāvr̥ttaḥ
sa
mahātmā
śr̥ṇuṣva
tat
āsīd
iha
yatʰā-vr̥ttaḥ
sa
mahātmā
śr̥ṇuṣva
tat
/6/
Verse: 7
Halfverse: a
cāturvarṇyaṃ
svadʰarmastʰaṃ
sa
kr̥tvā
paryarakṣata
cāturvarṇyaṃ
sva-dʰarmastʰaṃ
sa
kr̥tvā
paryarakṣata
/
Halfverse: c
dʰarmato
dʰarmavid
rājā
dʰarmo
vigrahavān
iva
dʰarmato
dʰarmavid
rājā
dʰarmo
vigrahavān
iva
/7/
Verse: 8
Halfverse: a
rarakṣa
pr̥tʰivīṃ
devīṃ
śrīmān
atulavikramaḥ
rarakṣa
pr̥tʰivīṃ
devīṃ
śrīmān
atula-vikramaḥ
/
Halfverse: c
dveṣṭāras
tasya
naivāsan
sa
ca
na
dveṣṭi
kaṃ
cana
dveṣṭāras
tasya
na
_eva
_āsan
sa
ca
na
dveṣṭi
kaṃcana
/
Halfverse: e
samaḥ
sarveṣu
bʰūteṣu
prajāpatir
ivābʰavat
samaḥ
sarveṣu
bʰūteṣu
prajā-patir
iva
_abʰavat
/8/
Verse: 9
Halfverse: a
brāhmaṇāḥ
kṣatriyā
vaiśyāḥ
śūdrāś
caiva
svakarmasu
brāhmaṇāḥ
kṣatriyā
vaiśyāḥ
śūdrāś
caiva
sva-karmasu
/
Halfverse: c
stʰitāḥ
sumanaso
rājaṃs
tena
rājñā
svanuṣṭʰitāḥ
stʰitāḥ
sumanaso
rājaṃs
tena
rājñā
svanuṣṭʰitāḥ
/9/
Verse: 10
Halfverse: a
vidʰavānātʰa
kr̥paṇān
vikalāṃś
ca
babʰāra
saḥ
vidʰavā
_anātʰa
kr̥paṇān
vikalāṃś
ca
babʰāra
saḥ
/
Halfverse: c
sudarśaḥ
sarvabʰūtānām
āsīt
soma
ivāparaḥ
sudarśaḥ
sarva-bʰūtānām
āsīt
soma\
iva
_aparaḥ
/10/
Verse: 11
Halfverse: a
tuṣṭapuṣṭajanaḥ
śrīmān
satyavāg
dr̥ḍʰavikramaḥ
tuṣṭa-puṣṭa-janaḥ
śrīmān
satya-vāg
dr̥ḍʰa-vikramaḥ
/
Halfverse: c
dʰanurvede
ca
śiṣyo
'bʰūn
nr̥paḥ
śāradvatasya
saḥ
dʰanur-vede
ca
śiṣyo
_abʰūn
nr̥paḥ
śāradvatasya
saḥ
/11/
Verse: 12
Halfverse: a
govindasya
priyaś
cāsīt
pitā
te
janamejaya
govindasya
priyaś
ca
_āsīt
pitā
te
janamejaya
/
Halfverse: c
lokasya
caiva
sarvasya
priya
āsīn
mahāyaśāḥ
lokasya
caiva
sarvasya
priya\
āsīn
mahā-yaśāḥ
/12/
Verse: 13
Halfverse: a
parikṣīṇeṣu
kuruṣu
uttarāyām
ajāyata
parikṣīṇeṣu
kuruṣu
uttara
_ayām
ajāyata
/
ՙ
Halfverse: c
parikṣid
abʰavat
tena
saubʰadrasyātmajo
balī
parikṣid
abʰavat
tena
saubʰadrasya
_ātmajo
balī
/13/
Verse: 14
Halfverse: a
rājadʰarmārtʰakuśalo
yuktaḥ
sarvaguṇair
nr̥paḥ
rāja-dʰarma
_artʰa-kuśalo
yuktaḥ
sarva-guṇair
nr̥paḥ
/
Halfverse: c
jitendriyaś
cātmavāṃś
ca
medʰāvī
vr̥ddʰasevitaḥ
jita
_indriyaś
ca
_ātmavāṃś
ca
medʰāvī
vr̥ddʰa-sevitaḥ
/14/
Verse: 15
Halfverse: a
ṣaḍ
vargavin
mahābuddʰir
nītidʰarmavid
uttamaḥ
ṣaḍ
vargavin
mahā-buddʰir
nīti-dʰarmavid
uttamaḥ
/
Halfverse: c
prajā
imās
tava
pitā
ṣaṣṭiṃ
varṣāṇy
apālayat
prajā\
imās
tava
pitā
ṣaṣṭiṃ
varṣāṇy
apālayat
/
Halfverse: e
tato
diṣṭāntam
āpannaḥ
sarpeṇānativartitam
tato
diṣṭa
_antam
āpannaḥ
sarpeṇa
_anativartitam
/15/
Verse: 16
Halfverse: a
tatas
tvaṃ
puruṣaśreṣṭʰa
dʰarmeṇa
pratipedivān
tatas
tvaṃ
puruṣa-śreṣṭʰa
dʰarmeṇa
pratipedivān
/
Halfverse: c
idaṃ
varṣasahasrāya
rājyaṃ
kuru
kulāgatam
idaṃ
varṣa-sahasrāya
rājyaṃ
kuru
kula
_āgatam
/
Halfverse: e
bāla
evābʰijāto
'si
sarvabʰūtānupālakaḥ
bāla\
eva
_abʰijāto
_asi
sarva-bʰūta
_anupālakaḥ
/16/
Verse: 17
{Janamejaya
uvāca}
Halfverse: a
nāsmin
kule
jātu
babʰūva
rājā
;
yo
na
prajānāṃ
hitakr̥t
priyaś
ca
na
_asmin
kule
jātu
babʰūva
rājā
yo
na
prajānāṃ
hita-kr̥t
priyaś
ca
/
Halfverse: c
viśeṣataḥ
prekṣya
pitāmahānāṃ
;
vr̥ttaṃ
mahad
vr̥ttaparāyaṇānām
viśeṣataḥ
prekṣya
pitāmahānāṃ
vr̥ttaṃ
mahad
vr̥tta-parāyaṇānām
/17/
Verse: 18
Halfverse: a
katʰaṃ
nidʰanam
āpannaḥ
pitā
mama
tatʰāvidʰaḥ
katʰaṃ
nidʰanam
āpannaḥ
pitā
mama
tatʰā-vidʰaḥ
/
Halfverse: c
ācakṣadʰvaṃ
yatʰāvan
me
śrotum
iccʰāmi
tattvataḥ
ācakṣadʰvaṃ
yatʰāvan
me
śrotum
iccʰāmi
tattvataḥ
/18/
Verse: 19
{Sūta
uvāca}
Halfverse: a
evaṃ
saṃcoditā
rājñā
mantriṇas
te
narādʰipam
evaṃ
saṃcoditā
rājñā
mantriṇas
te
nara
_adʰipam
/
Halfverse: c
ūcuḥ
sarve
yatʰāvr̥ttaṃ
rājñaḥ
priyahite
ratāḥ
ūcuḥ
sarve
yatʰā-vr̥ttaṃ
rājñaḥ
priya-hite
ratāḥ
/19/
Verse: 20
Halfverse: a
babʰūva
mr̥gayā
śīlas
tava
rājan
pitā
sadā
babʰūva
mr̥gayā
śīlas
tava
rājan
pitā
sadā
/
Halfverse: c
yatʰā
pāṇḍur
mahābʰāgo
dʰanurdʰara
varo
yudʰi
yatʰā
pāṇḍur
mahā-bʰāgo
dʰanur-dʰara
varo
yudʰi
/
Halfverse: e
asmāsv
āsajya
sarvāṇi
rājakāryāṇy
aśeṣataḥ
asmāsv
āsajya
sarvāṇi
rāja-kāryāṇy
aśeṣataḥ
/20/
Verse: 21
Halfverse: a
sa
kadā
cid
vanacaro
mr̥gaṃ
vivyādʰa
patriṇā
sa
kadācid
vana-caro
mr̥gaṃ
vivyādʰa
patriṇā
/
Halfverse: c
viddʰvā
cānvasarat
tūrṇaṃ
taṃ
mr̥gaṃ
gahane
vane
viddʰvā
ca
_anvasarat
tūrṇaṃ
taṃ
mr̥gaṃ
gahane
vane
/21/
Verse: 22
Halfverse: a
padātir
baddʰanistriṃśas
tatāyudʰa
kalāpavān
padātir
baddʰa-nistriṃśas
tata
_āyudʰa
kalāpavān
/
Halfverse: c
na
cāsasāda
gahane
mr̥gaṃ
naṣṭaṃ
pitā
tava
na
ca
_āsasāda
gahane
mr̥gaṃ
naṣṭaṃ
pitā
tava
/22/
Verse: 23
Halfverse: a
pariśrānto
vayaḥstʰaś
ca
ṣaṣṭivarṣo
jarānvitaḥ
pariśrānto
vayaḥstʰaś
ca
ṣaṣṭi-varṣo
jarā
_anvitaḥ
/
Halfverse: c
kṣudʰitaḥ
sa
mahāraṇye
dadarśa
munim
antike
kṣudʰitaḥ
sa
mahā
_araṇye
dadarśa
munim
antike
/23/
Verse: 24
Halfverse: a
sa
taṃ
papraccʰa
rājendro
muniṃ
mauna
vratānvitam
sa
taṃ
papraccʰa
rāja
_indro
muniṃ
mauna
vrata
_anvitam
/
Halfverse: c
na
ca
kiṃ
cid
uvācainaṃ
sa
muniḥ
pr̥ccʰato
'pi
san
na
ca
kiṃcid
uvāca
_enaṃ
sa
muniḥ
pr̥ccʰato
_api
san
/24/
Verse: 25
Halfverse: a
tato
rājā
kṣuc
cʰramārtas
taṃ
muniṃ
stʰāṇuvat
stʰitam
tato
rājā
kṣut
śrama
_ārtas
taṃ
muniṃ
stʰāṇuvat
stʰitam
/
Halfverse: c
mauna
vratadʰaraṃ
śāntaṃ
sadyo
manyuvaśaṃ
yayau
mauna
vrata-dʰaraṃ
śāntaṃ
sadyo
manyu-vaśaṃ
yayau
/25/
Verse: 26
Halfverse: a
na
bubodʰa
hi
taṃ
rājā
mauna
vratadʰaraṃ
munim
na
bubodʰa
hi
taṃ
rājā
mauna
vrata-dʰaraṃ
munim
/
Halfverse: c
sa
taṃ
manyusamāviṣṭo
dʰarṣayām
āsa
te
pitā
sa
taṃ
manyu-samāviṣṭo
dʰarṣayām
āsa
te
pitā
/26/
Verse: 27
Halfverse: a
mr̥taṃ
sarpaṃ
dʰanuṣ
koṭyā
samutkṣipya
dʰarā
talāt
mr̥taṃ
sarpaṃ
dʰanuṣ
koṭyā
samutkṣipya
dʰarā
talāt
/
Halfverse: c
tasya
śuddʰātmanaḥ
prādāt
skandʰe
bʰaratasattama
tasya
śuddʰa
_ātmanaḥ
prādāt
skandʰe
bʰarata-sattama
/27/
Verse: 28
Halfverse: a
na
covāca
sa
medʰāvī
tam
atʰo
sādʰv
asādʰu
vā
na
ca
_uvāca
sa
medʰāvī
tam
atʰo
sādʰv
asādʰu
vā
/
Halfverse: c
tastʰau
tatʰaiva
cākrudʰyan
sarpaṃ
skandʰena
dʰārayan
tastʰau
tatʰaiva
ca
_akrudʰyan
sarpaṃ
skandʰena
dʰārayan
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.