TITUS
Mahabharata
Part No. 45
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
yad apr̥ccʰat tadā rājā   mantriṇo janamejayaḥ
   
yad apr̥ccʰat tadā rājā   mantriṇo janamejayaḥ /
Halfverse: c    
pituḥ svargagatiṃ tan me   vistareṇa punar vada
   
pituḥ svarga-gatiṃ tan me   vistareṇa punar vada /1/

Verse: 2 
{Sūta uvāca}
Halfverse: a    
śr̥ṇu brahman yatʰā pr̥ṣṭā   mantriṇo nr̥pates tadā
   
śr̥ṇu brahman yatʰā pr̥ṣṭā   mantriṇo nr̥pates tadā /
Halfverse: c    
ākʰyātavantas te sarve   nidʰanaṃ tatparikṣitaḥ
   
ākʰyātavantas te sarve   nidʰanaṃ tat-parikṣitaḥ /2/

Verse: 3 
{Janamejaya uvāca}
Halfverse: a    
jānanti tu bʰavantas tad   yatʰāvr̥ttaḥ pitā mama
   
jānanti tu bʰavantas tad   yatʰā-vr̥ttaḥ pitā mama /
Halfverse: c    
āsīd yatʰā ca nidʰanaṃ   gataḥ kāle mahāyaśāḥ
   
āsīd yatʰā ca nidʰanaṃ   gataḥ kāle mahā-yaśāḥ /3/

Verse: 4 
Halfverse: a    
śrutvā bʰavat sakāśād dʰi   pitur vr̥ttam aśeṣataḥ
   
śrutvā bʰavat sakāśādd^hi   pitur vr̥ttam aśeṣataḥ /
Halfverse: c    
kalyāṇaṃ pratipatsyāmi   viparītaṃ na jātucit
   
kalyāṇaṃ pratipatsyāmi   viparītaṃ na jātucit /4/

Verse: 5 
{Sūta uvāca}
Halfverse: a    
mantriṇo 'tʰābruvan vākyaṃ   pr̥ṣṭās tena mahātmanā
   
mantriṇo_atʰa_abruvan vākyaṃ   pr̥ṣṭās tena mahātmanā /
Halfverse: c    
sarvadʰarmavidaḥ prājñā   rājānaṃ janamejayam
   
sarva-dʰarmavidaḥ prājñā   rājānaṃ janamejayam /5/

Verse: 6 
Halfverse: a    
dʰarmātmā ca mahātmā ca   prajā pālaḥ pitā tava
   
dʰarma_ātmā ca mahātmā ca   prajā pālaḥ pitā tava /
Halfverse: c    
āsīd iha yatʰāvr̥ttaḥ   sa mahātmā śr̥ṇuṣva tat
   
āsīd iha yatʰā-vr̥ttaḥ   sa mahātmā śr̥ṇuṣva tat /6/

Verse: 7 
Halfverse: a    
cāturvarṇyaṃ svadʰarmastʰaṃ   sa kr̥tvā paryarakṣata
   
cāturvarṇyaṃ sva-dʰarmastʰaṃ   sa kr̥tvā paryarakṣata /
Halfverse: c    
dʰarmato dʰarmavid rājā   dʰarmo vigrahavān iva
   
dʰarmato dʰarmavid rājā   dʰarmo vigrahavān iva /7/

Verse: 8 
Halfverse: a    
rarakṣa pr̥tʰivīṃ devīṃ   śrīmān atulavikramaḥ
   
rarakṣa pr̥tʰivīṃ devīṃ   śrīmān atula-vikramaḥ /
Halfverse: c    
dveṣṭāras tasya naivāsan   sa ca na dveṣṭi kaṃ cana
   
dveṣṭāras tasya na_eva_āsan   sa ca na dveṣṭi kaṃcana /
Halfverse: e    
samaḥ sarveṣu bʰūteṣu   prajāpatir ivābʰavat
   
samaḥ sarveṣu bʰūteṣu   prajā-patir iva_abʰavat /8/

Verse: 9 
Halfverse: a    
brāhmaṇāḥ kṣatriyā vaiśyāḥ   śūdrāś caiva svakarmasu
   
brāhmaṇāḥ kṣatriyā vaiśyāḥ   śūdrāś caiva sva-karmasu /
Halfverse: c    
stʰitāḥ sumanaso rājaṃs   tena rājñā svanuṣṭʰitāḥ
   
stʰitāḥ sumanaso rājaṃs   tena rājñā svanuṣṭʰitāḥ /9/

Verse: 10 
Halfverse: a    
vidʰavānātʰa kr̥paṇān   vikalāṃś ca babʰāra saḥ
   
vidʰavā_anātʰa kr̥paṇān   vikalāṃś ca babʰāra saḥ /
Halfverse: c    
sudarśaḥ sarvabʰūtānām   āsīt soma ivāparaḥ
   
sudarśaḥ sarva-bʰūtānām   āsīt soma\ iva_aparaḥ /10/

Verse: 11 
Halfverse: a    
tuṣṭapuṣṭajanaḥ śrīmān   satyavāg dr̥ḍʰavikramaḥ
   
tuṣṭa-puṣṭa-janaḥ śrīmān   satya-vāg dr̥ḍʰa-vikramaḥ /
Halfverse: c    
dʰanurvede ca śiṣyo 'bʰūn   nr̥paḥ śāradvatasya saḥ
   
dʰanur-vede ca śiṣyo_abʰūn   nr̥paḥ śāradvatasya saḥ /11/

Verse: 12 
Halfverse: a    
govindasya priyaś cāsīt   pitā te janamejaya
   
govindasya priyaś ca_āsīt   pitā te janamejaya /
Halfverse: c    
lokasya caiva sarvasya   priya āsīn mahāyaśāḥ
   
lokasya caiva sarvasya   priya\ āsīn mahā-yaśāḥ /12/

Verse: 13 
Halfverse: a    
parikṣīṇeṣu kuruṣu   uttarāyām ajāyata
   
parikṣīṇeṣu kuruṣu uttara_ayām ajāyata / ՙ
Halfverse: c    
parikṣid abʰavat tena   saubʰadrasyātmajo balī
   
parikṣid abʰavat tena   saubʰadrasya_ātmajo balī /13/

Verse: 14 
Halfverse: a    
rājadʰarmārtʰakuśalo   yuktaḥ sarvaguṇair nr̥paḥ
   
rāja-dʰarma_artʰa-kuśalo   yuktaḥ sarva-guṇair nr̥paḥ /
Halfverse: c    
jitendriyaś cātmavāṃś ca   medʰāvī vr̥ddʰasevitaḥ
   
jita_indriyaś ca_ātmavāṃś ca   medʰāvī vr̥ddʰa-sevitaḥ /14/

Verse: 15 
Halfverse: a    
ṣaḍ vargavin mahābuddʰir   nītidʰarmavid uttamaḥ
   
ṣaḍ vargavin mahā-buddʰir   nīti-dʰarmavid uttamaḥ /
Halfverse: c    
prajā imās tava pitā   ṣaṣṭiṃ varṣāṇy apālayat
   
prajā\ imās tava pitā   ṣaṣṭiṃ varṣāṇy apālayat /
Halfverse: e    
tato diṣṭāntam āpannaḥ   sarpeṇānativartitam
   
tato diṣṭa_antam āpannaḥ   sarpeṇa_anativartitam /15/

Verse: 16 
Halfverse: a    
tatas tvaṃ puruṣaśreṣṭʰa   dʰarmeṇa pratipedivān
   
tatas tvaṃ puruṣa-śreṣṭʰa   dʰarmeṇa pratipedivān /
Halfverse: c    
idaṃ varṣasahasrāya   rājyaṃ kuru kulāgatam
   
idaṃ varṣa-sahasrāya   rājyaṃ kuru kula_āgatam /
Halfverse: e    
bāla evābʰijāto 'si   sarvabʰūtānupālakaḥ
   
bāla\ eva_abʰijāto_asi   sarva-bʰūta_anupālakaḥ /16/


Verse: 17 
{Janamejaya uvāca}
Halfverse: a    
nāsmin kule jātu babʰūva rājā; yo na prajānāṃ hitakr̥t priyaś ca
   
na_asmin kule jātu babʰūva rājā   yo na prajānāṃ hita-kr̥t priyaś ca /
Halfverse: c    
viśeṣataḥ prekṣya pitāmahānāṃ; vr̥ttaṃ mahad vr̥ttaparāyaṇānām
   
viśeṣataḥ prekṣya pitāmahānāṃ   vr̥ttaṃ mahad vr̥tta-parāyaṇānām /17/


Verse: 18 
Halfverse: a    
katʰaṃ nidʰanam āpannaḥ   pitā mama tatʰāvidʰaḥ
   
katʰaṃ nidʰanam āpannaḥ   pitā mama tatʰā-vidʰaḥ /
Halfverse: c    
ācakṣadʰvaṃ yatʰāvan me   śrotum iccʰāmi tattvataḥ
   
ācakṣadʰvaṃ yatʰāvan me   śrotum iccʰāmi tattvataḥ /18/

Verse: 19 
{Sūta uvāca}
Halfverse: a    
evaṃ saṃcoditā rājñā   mantriṇas te narādʰipam
   
evaṃ saṃcoditā rājñā   mantriṇas te nara_adʰipam /
Halfverse: c    
ūcuḥ sarve yatʰāvr̥ttaṃ   rājñaḥ priyahite ratāḥ
   
ūcuḥ sarve yatʰā-vr̥ttaṃ   rājñaḥ priya-hite ratāḥ /19/

Verse: 20 
Halfverse: a    
babʰūva mr̥gayā śīlas   tava rājan pitā sadā
   
babʰūva mr̥gayā śīlas   tava rājan pitā sadā /
Halfverse: c    
yatʰā pāṇḍur mahābʰāgo   dʰanurdʰara varo yudʰi
   
yatʰā pāṇḍur mahā-bʰāgo   dʰanur-dʰara varo yudʰi /
Halfverse: e    
asmāsv āsajya sarvāṇi   rājakāryāṇy aśeṣataḥ
   
asmāsv āsajya sarvāṇi   rāja-kāryāṇy aśeṣataḥ /20/

Verse: 21 
Halfverse: a    
sa kadā cid vanacaro   mr̥gaṃ vivyādʰa patriṇā
   
sa kadācid vana-caro   mr̥gaṃ vivyādʰa patriṇā /
Halfverse: c    
viddʰvā cānvasarat tūrṇaṃ   taṃ mr̥gaṃ gahane vane
   
viddʰvā ca_anvasarat tūrṇaṃ   taṃ mr̥gaṃ gahane vane /21/

Verse: 22 
Halfverse: a    
padātir baddʰanistriṃśas   tatāyudʰa kalāpavān
   
padātir baddʰa-nistriṃśas   tata_āyudʰa kalāpavān /
Halfverse: c    
na cāsasāda gahane   mr̥gaṃ naṣṭaṃ pitā tava
   
na ca_āsasāda gahane   mr̥gaṃ naṣṭaṃ pitā tava /22/

Verse: 23 
Halfverse: a    
pariśrānto vayaḥstʰaś ca   ṣaṣṭivarṣo jarānvitaḥ
   
pariśrānto vayaḥstʰaś ca   ṣaṣṭi-varṣo jarā_anvitaḥ /
Halfverse: c    
kṣudʰitaḥ sa mahāraṇye   dadarśa munim antike
   
kṣudʰitaḥ sa mahā_araṇye   dadarśa munim antike /23/

Verse: 24 
Halfverse: a    
sa taṃ papraccʰa rājendro   muniṃ mauna vratānvitam
   
sa taṃ papraccʰa rāja_indro   muniṃ mauna vrata_anvitam /
Halfverse: c    
na ca kiṃ cid uvācainaṃ   sa muniḥ pr̥ccʰato 'pi san
   
na ca kiṃcid uvāca_enaṃ   sa muniḥ pr̥ccʰato_api san /24/

Verse: 25 
Halfverse: a    
tato rājā kṣuc cʰramārtas   taṃ muniṃ stʰāṇuvat stʰitam
   
tato rājā kṣut śrama_ārtas   taṃ muniṃ stʰāṇuvat stʰitam /
Halfverse: c    
mauna vratadʰaraṃ śāntaṃ   sadyo manyuvaśaṃ yayau
   
mauna vrata-dʰaraṃ śāntaṃ   sadyo manyu-vaśaṃ yayau /25/

Verse: 26 
Halfverse: a    
na bubodʰa hi taṃ rājā   mauna vratadʰaraṃ munim
   
na bubodʰa hi taṃ rājā   mauna vrata-dʰaraṃ munim /
Halfverse: c    
sa taṃ manyusamāviṣṭo   dʰarṣayām āsa te pitā
   
sa taṃ manyu-samāviṣṭo   dʰarṣayām āsa te pitā /26/

Verse: 27 
Halfverse: a    
mr̥taṃ sarpaṃ dʰanuṣ koṭyā   samutkṣipya dʰarā talāt
   
mr̥taṃ sarpaṃ dʰanuṣ koṭyā   samutkṣipya dʰarā talāt /
Halfverse: c    
tasya śuddʰātmanaḥ prādāt   skandʰe bʰaratasattama
   
tasya śuddʰa_ātmanaḥ prādāt   skandʰe bʰarata-sattama /27/

Verse: 28 
Halfverse: a    
na covāca sa medʰāvī   tam atʰo sādʰv asādʰu
   
na ca_uvāca sa medʰāvī   tam atʰo sādʰv asādʰu /
Halfverse: c    
tastʰau tatʰaiva cākrudʰyan   sarpaṃ skandʰena dʰārayan
   
tastʰau tatʰaiva ca_akrudʰyan   sarpaṃ skandʰena dʰārayan /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.