TITUS
Mahabharata
Part No. 46
Chapter: 46
Adhyāya
46
Verse: 1
{Mantriṇaḥ
ūcuḥ}
Halfverse: a
tataḥ
sa
rājā
rājendra
skandʰe
tasya
bʰujaṃgamam
tataḥ
sa
rājā
rāja
_indra
skandʰe
tasya
bʰujaṃgamam
/
Halfverse: c
muneḥ
kṣut
kṣāma
āsajya
svapuraṃ
punar
āyayau
muneḥ
kṣut
kṣāma\
āsajya
sva-puraṃ
punar
āyayau
/1/
Verse: 2
Halfverse: a
r̥ṣes
tasya
tu
putro
'bʰūd
gavi
jāto
mahāyaśāḥ
r̥ṣes
tasya
tu
putro
_abʰūd
gavi
jāto
mahā-yaśāḥ
/
Halfverse: c
śr̥ṅgī
nāma
mahātejās
tigmavīryo
'tikopanaḥ
śr̥ṅgī
nāma
mahā-tejās
tigma-vīryo
_atikopanaḥ
/2/
Verse: 3
Halfverse: a
brahmāṇaṃ
so
'bʰyupāgamya
muniḥ
pūjāṃ
cakāra
ha
brahmāṇaṃ
so
_abʰyupāgamya
muniḥ
pūjāṃ
cakāra
ha
/
Halfverse: c
anujñāto
gatas
tatra
śr̥ṅgī
śuśrāva
taṃ
tadā
anujñāto
gatas
tatra
śr̥ṅgī
śuśrāva
taṃ
tadā
/
Halfverse: e
sakʰyuḥ
sakāśāt
pitaraṃ
pitrā
te
dʰarṣitaṃ
tatʰā
sakʰyuḥ
sakāśāt
pitaraṃ
pitrā
te
dʰarṣitaṃ
tatʰā
/3/
Verse: 4
Halfverse: a
mr̥taṃ
sarpaṃ
samāsaktaṃ
pitrā
te
janamejaya
mr̥taṃ
sarpaṃ
samāsaktaṃ
pitrā
te
janamejaya
/
Halfverse: c
vahantaṃ
kuruśārdūla
skandʰenānapakāriṇam
vahantaṃ
kuru-śārdūla
skandʰena
_anapakāriṇam
/4/
Verse: 5
Halfverse: a
tapasvinam
atīvātʰa
taṃ
munipravaraṃ
nr̥pa
tapasvinam
atīva
_atʰa
taṃ
muni-pravaraṃ
nr̥pa
/
ՙ
Halfverse: c
jitendriya
viśuddʰaṃ
ca
stʰitaṃ
karmaṇy
atʰādbʰute
jita
_indriya
viśuddʰaṃ
ca
stʰitaṃ
karmaṇy
atʰa
_adbʰute
/5/
Verse: 6
Halfverse: a
tapasā
dyotitātmānaṃ
sveṣv
aṅgeṣu
yataṃ
tatʰā
tapasā
dyotita
_ātmānaṃ
sveṣv
aṅgeṣu
yataṃ
tatʰā
/
Halfverse: c
śubʰācāraṃ
śubʰakatʰaṃ
sustʰiraṃ
tam
alolupam
śubʰa
_ācāraṃ
śubʰa-katʰaṃ
sustʰiraṃ
tam
alolupam
/6/
Verse: 7
Halfverse: a
akṣudram
anasūyaṃ
ca
vr̥ddʰaṃ
mauna
vrate
stʰitam
akṣudram
anasūyaṃ
ca
vr̥ddʰaṃ
mauna
vrate
stʰitam
/
Halfverse: c
śaraṇyaṃ
sarvabʰūtānāṃ
pitrā
viprakr̥taṃ
tava
śaraṇyaṃ
sarva-bʰūtānāṃ
pitrā
viprakr̥taṃ
tava
/7/
Verse: 8
Halfverse: a
śaśāpātʰa
sa
tac
cʰrutvā
pitaraṃ
te
ruṣānvitaḥ
śaśāpa
_atʰa
sa
tat
śrutvā
pitaraṃ
te
ruṣā
_anvitaḥ
/
Halfverse: c
r̥ṣeḥ
putro
mahātejā
bālo
'pi
stʰavirair
varaḥ
r̥ṣeḥ
putro
mahā-tejā
bālo
_api
stʰavirair
varaḥ
/8/
Verse: 9
Halfverse: a
sa
kṣipram
udakaṃ
spr̥ṣṭvā
roṣād
idam
uvāca
ha
sa
kṣipram
udakaṃ
spr̥ṣṭvā
roṣād
idam
uvāca
ha
/
Halfverse: c
pitaraṃ
te
'bʰisaṃdʰāya
tejasā
prajvalann
iva
pitaraṃ
te
_abʰisaṃdʰāya
tejasā
prajvalann
iva
/9/
Verse: 10
Halfverse: a
anāgasi
gurau
yo
me
mr̥taṃ
sarpam
avāsr̥jat
anāgasi
gurau
yo
me
mr̥taṃ
sarpam
avāsr̥jat
/
Halfverse: c
taṃ
nāgas
takṣakaḥ
kruddʰas
tejasā
sādayiṣyati
taṃ
nāgas
takṣakaḥ
kruddʰas
tejasā
sādayiṣyati
/
Halfverse: e
saptarātrād
itaḥ
pāpaṃ
paśya
me
tapaso
balam
sapta-rātrād
itaḥ
pāpaṃ
paśya
me
tapaso
balam
/10/
Verse: 11
Halfverse: a
ity
uktvā
prayayau
tatra
pitā
yatrāsya
so
'bʰavat
ity
uktvā
prayayau
tatra
pitā
yatra
_asya
so
_abʰavat
/
Halfverse: c
dr̥ṣṭvā
ca
pitaraṃ
tasmai
śāpaṃ
taṃ
pratyavedayat
dr̥ṣṭvā
ca
pitaraṃ
tasmai
śāpaṃ
taṃ
pratyavedayat
/11/
Verse: 12
Halfverse: a
sa
cāpi
muniśārdūlaḥ
preṣayām
āsa
te
pituḥ
sa
ca
_api
muni-śārdūlaḥ
preṣayām
āsa
te
pituḥ
/
Halfverse: c
śapto
'si
mama
putreṇa
yatto
bʰava
mahīpate
śapto
_asi
mama
putreṇa
yatto
bʰava
mahī-pate
/
Halfverse: e
takṣakas
tvāṃ
mahārāja
tejasā
sādayiṣyati
takṣakas
tvāṃ
mahā-rāja
tejasā
sādayiṣyati
/12/
Verse: 13
Halfverse: a
śrutvā
tu
tad
vaco
gʰoraṃ
pitā
te
janamejaya
śrutvā
tu
tad
vaco
gʰoraṃ
pitā
te
janamejaya
/
Halfverse: c
yatto
'bʰavat
paritrastas
takṣakāt
pannagottamāt
yatto
_abʰavat
paritrastas
takṣakāt
pannaga
_uttamāt
/13/
Verse: 14
Halfverse: a
tatas
tasmiṃs
tu
divase
saptame
samupastʰite
tatas
tasmiṃs
tu
divase
saptame
samupastʰite
/
Halfverse: c
rājñaḥ
samīpaṃ
brahmarṣiḥ
kāśyapo
gantum
aiccʰata
rājñaḥ
samīpaṃ
brahma-r̥ṣiḥ
kāśyapo
gantum
aiccʰata
/14/
Verse: 15
Halfverse: a
taṃ
dadarśātʰa
nāgendraḥ
kāśyapaṃ
takṣakas
tadā
taṃ
dadarśa
_atʰa
nāga
_indraḥ
kāśyapaṃ
takṣakas
tadā
/
Halfverse: c
tam
abravīt
pannagendraḥ
kāśyapaṃ
tvaritaṃ
vrajan
tam
abravīt
pannaga
_indraḥ
kāśyapaṃ
tvaritaṃ
vrajan
/
Halfverse: e
kva
bʰavāṃs
tvarito
yāti
kiṃ
ca
kāryaṃ
cikīrṣati
kva
bʰavāṃs
tvarito
yāti
kiṃ
ca
kāryaṃ
cikīrṣati
/15/
Verse: 16
{Kr̥śa
uvāca}
Halfverse: a
yatra
rājā
kuruśreṣṭʰaḥ
parikṣin
nāma
vai
dvijaḥ
yatra
rājā
kuru-śreṣṭʰaḥ
parikṣin
nāma
vai
dvijaḥ
/
Halfverse: c
takṣakeṇa
bʰujaṃgena
dʰakṣyate
kila
tatra
vai
takṣakeṇa
bʰujaṃgena
dʰakṣyate
kila
tatra
vai
/16/
Verse: 17
Halfverse: a
gaccʰāmy
ahaṃ
taṃ
tvaritaḥ
sadyaḥ
kartum
apajvaram
gaccʰāmy
ahaṃ
taṃ
tvaritaḥ
sadyaḥ
kartum
apajvaram
/
Halfverse: c
mayābʰipannaṃ
taṃ
cāpi
na
sarpo
dʰarṣayiṣyati
mayā
_abʰipannaṃ
taṃ
ca
_api
na
sarpo
dʰarṣayiṣyati
/17/
Verse: 18
{Takṣaka
uvāca}
Halfverse: a
kimartʰaṃ
taṃ
mayā
daṣṭaṃ
saṃjīvayitum
iccʰasi
kim-artʰaṃ
taṃ
mayā
daṣṭaṃ
saṃjīvayitum
iccʰasi
/
Halfverse: c
brūhi
kāmam
ahaṃ
te
'dya
dadmi
svaṃ
veśma
gamyatām
brūhi
kāmam
ahaṃ
te
_adya
dadmi
svaṃ
veśma
gamyatām
/18/
Verse: 19
{Mantriṇaḥ
ūcuḥ}
Halfverse: a
dʰanalipsur
ahaṃ
tatra
yāmīty
uktaś
ca
tena
saḥ
dʰana-lipsur
ahaṃ
tatra
yāmi
_ity
uktaś
ca
tena
saḥ
/
ՙ
Halfverse: c
tam
uvāca
mahātmānaṃ
mānayañ
ślakṣṇayā
girā
tam
uvāca
mahātmānaṃ
mānayan
ślakṣṇayā
girā
/19/
Verse: 20
Halfverse: a
yāvad
dʰanaṃ
prārtʰayase
tasmād
rājñas
tato
'dʰikam
yāvad
dʰanaṃ
prārtʰayase
tasmād
rājñas
tato
_adʰikam
/
Halfverse: c
gr̥hāṇa
matta
eva
tvaṃ
saṃnivartasva
cānagʰa
gr̥hāṇa
matta\
eva
tvaṃ
saṃnivartasva
ca
_anagʰa
/20/
Verse: 21
Halfverse: a
sa
evam
ukto
nāgena
kāśyapo
dvipadāṃ
varaḥ
sa\
evam
ukto
nāgena
kāśyapo
dvipadāṃ
varaḥ
/
Halfverse: c
labdʰvā
vittaṃ
nivavr̥te
takṣakād
yāvad
īpsitam
labdʰvā
vittaṃ
nivavr̥te
takṣakād
yāvad
īpsitam
/21/
Verse: 22
Halfverse: a
tasmin
pratigate
vipre
cʰadmanopetya
takṣakaḥ
tasmin
pratigate
vipre
cʰadmanā
_upetya
takṣakaḥ
/
Halfverse: c
taṃ
nr̥paṃ
nr̥patiśreṣṭʰa
pitaraṃ
dʰārmikaṃ
tava
taṃ
nr̥paṃ
nr̥pati-śreṣṭʰa
pitaraṃ
dʰārmikaṃ
tava
/22/
Verse: 23
Halfverse: a
prāsādastʰaṃ
yattam
api
dagdʰavān
viṣavahninā
prāsādastʰaṃ
yattam
api
dagdʰavān
viṣa-vahninā
/
Halfverse: c
tatas
tvaṃ
puruṣavyāgʰra
vijayāyābʰiṣecitaḥ
tatas
tvaṃ
puruṣa-vyāgʰra
vijayāya
_abʰiṣecitaḥ
/23/
Verse: 24
Halfverse: a
etad
dr̥ṣṭaṃ
śrutaṃ
cāpi
yatʰāvan
nr̥pasattama
etad
dr̥ṣṭaṃ
śrutaṃ
ca
_api
yatʰāvan
nr̥pa-sattama
/
Halfverse: c
asmābʰir
nikʰilaṃ
sarvaṃ
katʰitaṃ
te
sudāruṇam
asmābʰir
nikʰilaṃ
sarvaṃ
katʰitaṃ
te
sudāruṇam
/24/
Verse: 25
Halfverse: a
śrutvā
caitaṃ
nr̥paśreṣṭʰa
pārtʰivasya
parābʰavam
śrutvā
ca
_etaṃ
nr̥pa-śreṣṭʰa
pārtʰivasya
parābʰavam
/
Halfverse: c
asya
carṣer
uttaṅkasya
vidʰatsva
yad
anantaram
asya
ca-r̥ṣer
uttaṅkasya
vidʰatsva
yad
anantaram
/25/
Verse: 26
{Janamejaya
uvāca}
Halfverse: a
etat
tu
śrotum
iccʰāmi
aṭavyāṃ
nirjane
vane
etat
tu
śrotum
iccʰāmi
aṭavyāṃ
nirjane
vane
/
ՙ
Halfverse: c
saṃvādaṃ
pannagendrasya
kāśyapasya
ca
yat
tadā
saṃvādaṃ
pannaga
_indrasya
kāśyapasya
ca
yat
tadā
/26/
Verse: 27
Halfverse: a
kena
dr̥ṣṭaṃ
śrutaṃ
cāpi
bʰavatāṃ
śrotram
āgatam
kena
dr̥ṣṭaṃ
śrutaṃ
ca
_api
bʰavatāṃ
śrotram
āgatam
/
Halfverse: c
śrutvā
cātʰa
vidʰāsyāmi
pannagāntakarīṃ
matim
śrutvā
ca
_atʰa
vidʰāsyāmi
pannaga
_antakarīṃ
matim
/27/
Verse: 28
{Mantriṇaḥ
ūcuḥ}
Halfverse: a
śr̥ṇu
rājan
yatʰāsmākaṃ
yenaitat
katʰitaṃ
purā
śr̥ṇu
rājan
yatʰā
_asmākaṃ
yena
_etat
katʰitaṃ
purā
/
Halfverse: c
samāgamaṃ
dvijendrasya
pannagendrasya
cādʰvani
samāgamaṃ
dvija
_indrasya
pannaga
_indrasya
ca
_adʰvani
/28/
Verse: 29
Halfverse: a
tasmin
vr̥kṣe
naraḥ
kaś
cid
indʰanārtʰāya
pārtʰiva
tasmin
vr̥kṣe
naraḥ
kaścid
indʰana
_artʰāya
pārtʰiva
/
Halfverse: c
vicinvan
pūrvam
ārūḍʰaḥ
śuṣkaśākʰaṃ
vanaspatim
vicinvan
pūrvam
ārūḍʰaḥ
śuṣka-śākʰaṃ
vanaspatim
/
Halfverse: e
abudʰyamānau
taṃ
tatra
vr̥kṣastʰaṃ
pannagadvijau
abudʰyamānau
taṃ
tatra
vr̥kṣastʰaṃ
pannaga-dvijau
/29/
Verse: 30
Halfverse: a
sa
tu
tenaiva
vr̥kṣeṇa
bʰasmībʰūto
'bʰavat
tadā
sa
tu
tena
_eva
vr̥kṣeṇa
bʰasmī-bʰūto
_abʰavat
tadā
/
Halfverse: c
dvija
prabʰāvād
rājendra
jīvitaḥ
savanaspatiḥ
dvija
prabʰāvād
rāja
_indra
jīvitaḥ
savanas-patiḥ
/30/
Verse: 31
Halfverse: a
tena
gatvā
nr̥paśreṣṭʰa
nagare
'smin
niveditam
tena
gatvā
nr̥pa-śreṣṭʰa
nagare
_asmin
niveditam
/
Halfverse: c
yatʰāvr̥ttaṃ
tu
tat
sarvaṃ
takṣakasya
dvijasya
ca
yatʰā-vr̥ttaṃ
tu
tat
sarvaṃ
takṣakasya
dvijasya
ca
/31/
Verse: 32
Halfverse: a
etat
te
katʰitaṃ
rājan
yatʰāvr̥ttaṃ
yatʰā
śrutam
etat
te
katʰitaṃ
rājan
yatʰā-vr̥ttaṃ
yatʰā
śrutam
/
Halfverse: c
śrutvā
tu
nr̥paśārdūla
prakuruṣva
yatʰepsitam
śrutvā
tu
nr̥pa-śārdūla
prakuruṣva
yatʰā
_īpsitam
/32/
Verse: 33
{Sūta
uvāca}
Halfverse: a
mantriṇāṃ
tu
vacaḥ
śrutvā
sa
rājā
janamejayaḥ
mantriṇāṃ
tu
vacaḥ
śrutvā
sa
rājā
janamejayaḥ
/
Halfverse: c
paryatapyata
duḥkʰārtaḥ
pratyapiṃṣat
kare
karam
paryatapyata
duḥkʰa
_ārtaḥ
pratyapiṃṣat
kare
karam
/33/
Verse: 34
Halfverse: a
niḥśvāsam
uṣṇam
asakr̥d
dīrgʰaṃ
rājīvalocanaḥ
niḥśvāsam
uṣṇam
asakr̥d
dīrgʰaṃ
rājīva-locanaḥ
/
Halfverse: c
mumocāśrūṇi
ca
tadā
netrābʰyāṃ
pratataṃ
nr̥paḥ
mumoca
_aśrūṇi
ca
tadā
netrābʰyāṃ
pratataṃ
nr̥paḥ
/
Halfverse: e
uvāca
ca
mahīpālo
duḥkʰaśokasamanvitaḥ
uvāca
ca
mahī-pālo
duḥkʰa-śoka-samanvitaḥ
/34/
Verse: 35
Halfverse: a
śrutvaitad
bʰavatāṃ
vākyaṃ
pitur
me
svargatiṃ
prati
śrutvā
_etad
bʰavatāṃ
vākyaṃ
pitur
me
svar-gatiṃ
prati
/
Halfverse: c
niściteyaṃ
mama
matir
yā
vai
tāṃ
me
nibodʰata
niścitā
_iyaṃ
mama
matir
yā
vai
tāṃ
me
nibodʰata
/35/
Verse: 36
Halfverse: a
anantaram
ahaṃ
manye
takṣakāya
durātmane
anantaram
ahaṃ
manye
takṣakāya
durātmane
/
Halfverse: c
pratikartavyam
ity
eva
yena
me
hiṃsitaḥ
pitā
pratikartavyam
ity
eva
yena
me
hiṃsitaḥ
pitā
/36/
Verse: 37
Halfverse: a
r̥ṣer
hi
śr̥ṅger
vacanaṃ
kr̥tvā
dagdʰvā
ca
pārtʰivam
r̥ṣer
hi
śr̥ṅger
vacanaṃ
kr̥tvā
dagdʰvā
ca
pārtʰivam
/
ՙ
Halfverse: c
yadi
gaccʰed
asau
pāpo
nanu
jīvet
pitā
mama
yadi
gaccʰed
asau
pāpo
nanu
jīvet
pitā
mama
/37/
Verse: 38
Halfverse: a
parihīyeta
kiṃ
tasya
yadi
jīvet
sa
pārtʰivaḥ
parihīyeta
kiṃ
tasya
yadi
jīvet
sa
pārtʰivaḥ
/
Halfverse: c
kāśyapasya
prasādena
mantriṇāṃ
sunayena
ca
kāśyapasya
prasādena
mantriṇāṃ
sunayena
ca
/38/
Verse: 39
Halfverse: a
sa
tu
vāritavān
mohāt
kāśyapaṃ
dvijasattamam
sa
tu
vāritavān
mohāt
kāśyapaṃ
dvija-sattamam
/
Halfverse: c
saṃjijīvayiṣuṃ
prāptaṃ
rājānam
aparājitam
saṃjijīvayiṣuṃ
prāptaṃ
rājānam
aparājitam
/39/
Verse: 40
Halfverse: a
mahān
atikramo
hy
eṣa
takṣakasya
durātmanaḥ
mahān
atikramo
hy
eṣa
takṣakasya
durātmanaḥ
/
Halfverse: c
dvijasya
yo
'dadad
dravyaṃ
mā
nr̥paṃ
jīvayed
iti
dvijasya
yo
_adadad
dravyaṃ
mā
nr̥paṃ
jīvayed
iti
/40/
Verse: 41
Halfverse: a
uttaṅkasya
priyaṃ
kurvann
ātmanaś
ca
mahat
priyam
uttaṅkasya
priyaṃ
kurvann
ātmanaś
ca
mahat
priyam
/
Halfverse: c
bʰavatāṃ
caiva
sarveṣāṃ
yāsyāmy
apacitiṃ
pituḥ
bʰavatāṃ
caiva
sarveṣāṃ
yāsyāmy
apacitiṃ
pituḥ
/41/
(E)41
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.