TITUS
Mahabharata
Part No. 46
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1  {Mantriṇaḥ ūcuḥ}
Halfverse: a    
tataḥ sa rājā rājendra   skandʰe tasya bʰujaṃgamam
   
tataḥ sa rājā rāja_indra   skandʰe tasya bʰujaṃgamam /
Halfverse: c    
muneḥ kṣut kṣāma āsajya   svapuraṃ punar āyayau
   
muneḥ kṣut kṣāma\ āsajya   sva-puraṃ punar āyayau /1/

Verse: 2 
Halfverse: a    
r̥ṣes tasya tu putro 'bʰūd   gavi jāto mahāyaśāḥ
   
r̥ṣes tasya tu putro_abʰūd   gavi jāto mahā-yaśāḥ /
Halfverse: c    
śr̥ṅgī nāma mahātejās   tigmavīryo 'tikopanaḥ
   
śr̥ṅgī nāma mahā-tejās   tigma-vīryo_atikopanaḥ /2/

Verse: 3 
Halfverse: a    
brahmāṇaṃ so 'bʰyupāgamya   muniḥ pūjāṃ cakāra ha
   
brahmāṇaṃ so_abʰyupāgamya   muniḥ pūjāṃ cakāra ha /
Halfverse: c    
anujñāto gatas tatra   śr̥ṅgī śuśrāva taṃ tadā
   
anujñāto gatas tatra   śr̥ṅgī śuśrāva taṃ tadā /
Halfverse: e    
sakʰyuḥ sakāśāt pitaraṃ   pitrā te dʰarṣitaṃ tatʰā
   
sakʰyuḥ sakāśāt pitaraṃ   pitrā te dʰarṣitaṃ tatʰā /3/

Verse: 4 
Halfverse: a    
mr̥taṃ sarpaṃ samāsaktaṃ   pitrā te janamejaya
   
mr̥taṃ sarpaṃ samāsaktaṃ   pitrā te janamejaya /
Halfverse: c    
vahantaṃ kuruśārdūla   skandʰenānapakāriṇam
   
vahantaṃ kuru-śārdūla   skandʰena_anapakāriṇam /4/

Verse: 5 
Halfverse: a    
tapasvinam atīvātʰa   taṃ munipravaraṃ nr̥pa
   
tapasvinam atīva_atʰa   taṃ muni-pravaraṃ nr̥pa / ՙ
Halfverse: c    
jitendriya viśuddʰaṃ ca   stʰitaṃ karmaṇy atʰādbʰute
   
jita_indriya viśuddʰaṃ ca   stʰitaṃ karmaṇy atʰa_adbʰute /5/

Verse: 6 
Halfverse: a    
tapasā dyotitātmānaṃ   sveṣv aṅgeṣu yataṃ tatʰā
   
tapasā dyotita_ātmānaṃ   sveṣv aṅgeṣu yataṃ tatʰā /
Halfverse: c    
śubʰācāraṃ śubʰakatʰaṃ   sustʰiraṃ tam alolupam
   
śubʰa_ācāraṃ śubʰa-katʰaṃ   sustʰiraṃ tam alolupam /6/

Verse: 7 
Halfverse: a    
akṣudram anasūyaṃ ca   vr̥ddʰaṃ mauna vrate stʰitam
   
akṣudram anasūyaṃ ca   vr̥ddʰaṃ mauna vrate stʰitam /
Halfverse: c    
śaraṇyaṃ sarvabʰūtānāṃ   pitrā viprakr̥taṃ tava
   
śaraṇyaṃ sarva-bʰūtānāṃ   pitrā viprakr̥taṃ tava /7/

Verse: 8 
Halfverse: a    
śaśāpātʰa sa tac cʰrutvā   pitaraṃ te ruṣānvitaḥ
   
śaśāpa_atʰa sa tat śrutvā   pitaraṃ te ruṣā_anvitaḥ /
Halfverse: c    
r̥ṣeḥ putro mahātejā   bālo 'pi stʰavirair varaḥ
   
r̥ṣeḥ putro mahā-tejā   bālo_api stʰavirair varaḥ /8/

Verse: 9 
Halfverse: a    
sa kṣipram udakaṃ spr̥ṣṭvā   roṣād idam uvāca ha
   
sa kṣipram udakaṃ spr̥ṣṭvā   roṣād idam uvāca ha /
Halfverse: c    
pitaraṃ te 'bʰisaṃdʰāya   tejasā prajvalann iva
   
pitaraṃ te_abʰisaṃdʰāya   tejasā prajvalann iva /9/

Verse: 10 
Halfverse: a    
anāgasi gurau yo me   mr̥taṃ sarpam avāsr̥jat
   
anāgasi gurau yo me   mr̥taṃ sarpam avāsr̥jat /
Halfverse: c    
taṃ nāgas takṣakaḥ kruddʰas   tejasā sādayiṣyati
   
taṃ nāgas takṣakaḥ kruddʰas   tejasā sādayiṣyati /
Halfverse: e    
saptarātrād itaḥ pāpaṃ   paśya me tapaso balam
   
sapta-rātrād itaḥ pāpaṃ   paśya me tapaso balam /10/

Verse: 11 
Halfverse: a    
ity uktvā prayayau tatra   pitā yatrāsya so 'bʰavat
   
ity uktvā prayayau tatra   pitā yatra_asya so_abʰavat /
Halfverse: c    
dr̥ṣṭvā ca pitaraṃ tasmai   śāpaṃ taṃ pratyavedayat
   
dr̥ṣṭvā ca pitaraṃ tasmai   śāpaṃ taṃ pratyavedayat /11/

Verse: 12 
Halfverse: a    
sa cāpi muniśārdūlaḥ   preṣayām āsa te pituḥ
   
sa ca_api muni-śārdūlaḥ   preṣayām āsa te pituḥ /
Halfverse: c    
śapto 'si mama putreṇa   yatto bʰava mahīpate
   
śapto_asi mama putreṇa   yatto bʰava mahī-pate /
Halfverse: e    
takṣakas tvāṃ mahārāja   tejasā sādayiṣyati
   
takṣakas tvāṃ mahā-rāja   tejasā sādayiṣyati /12/

Verse: 13 
Halfverse: a    
śrutvā tu tad vaco gʰoraṃ   pitā te janamejaya
   
śrutvā tu tad vaco gʰoraṃ   pitā te janamejaya /
Halfverse: c    
yatto 'bʰavat paritrastas   takṣakāt pannagottamāt
   
yatto_abʰavat paritrastas   takṣakāt pannaga_uttamāt /13/

Verse: 14 
Halfverse: a    
tatas tasmiṃs tu divase   saptame samupastʰite
   
tatas tasmiṃs tu divase   saptame samupastʰite /
Halfverse: c    
rājñaḥ samīpaṃ brahmarṣiḥ   kāśyapo gantum aiccʰata
   
rājñaḥ samīpaṃ brahma-r̥ṣiḥ   kāśyapo gantum aiccʰata /14/

Verse: 15 
Halfverse: a    
taṃ dadarśātʰa nāgendraḥ   kāśyapaṃ takṣakas tadā
   
taṃ dadarśa_atʰa nāga_indraḥ   kāśyapaṃ takṣakas tadā /
Halfverse: c    
tam abravīt pannagendraḥ   kāśyapaṃ tvaritaṃ vrajan
   
tam abravīt pannaga_indraḥ   kāśyapaṃ tvaritaṃ vrajan /
Halfverse: e    
kva bʰavāṃs tvarito yāti   kiṃ ca kāryaṃ cikīrṣati
   
kva bʰavāṃs tvarito yāti   kiṃ ca kāryaṃ cikīrṣati /15/

Verse: 16 
{Kr̥śa uvāca}
Halfverse: a    
yatra rājā kuruśreṣṭʰaḥ   parikṣin nāma vai dvijaḥ
   
yatra rājā kuru-śreṣṭʰaḥ   parikṣin nāma vai dvijaḥ /
Halfverse: c    
takṣakeṇa bʰujaṃgena   dʰakṣyate kila tatra vai
   
takṣakeṇa bʰujaṃgena   dʰakṣyate kila tatra vai /16/

Verse: 17 
Halfverse: a    
gaccʰāmy ahaṃ taṃ tvaritaḥ   sadyaḥ kartum apajvaram
   
gaccʰāmy ahaṃ taṃ tvaritaḥ   sadyaḥ kartum apajvaram /
Halfverse: c    
mayābʰipannaṃ taṃ cāpi   na sarpo dʰarṣayiṣyati
   
mayā_abʰipannaṃ taṃ ca_api   na sarpo dʰarṣayiṣyati /17/

Verse: 18 
{Takṣaka uvāca}
Halfverse: a    
kimartʰaṃ taṃ mayā daṣṭaṃ   saṃjīvayitum iccʰasi
   
kim-artʰaṃ taṃ mayā daṣṭaṃ   saṃjīvayitum iccʰasi /
Halfverse: c    
brūhi kāmam ahaṃ te 'dya   dadmi svaṃ veśma gamyatām
   
brūhi kāmam ahaṃ te_adya   dadmi svaṃ veśma gamyatām /18/

Verse: 19 
{Mantriṇaḥ ūcuḥ}
Halfverse: a    
dʰanalipsur ahaṃ tatra   yāmīty uktaś ca tena saḥ
   
dʰana-lipsur ahaṃ tatra   yāmi_ity uktaś ca tena saḥ / ՙ
Halfverse: c    
tam uvāca mahātmānaṃ   mānayañ ślakṣṇayā girā
   
tam uvāca mahātmānaṃ   mānayan ślakṣṇayā girā /19/

Verse: 20 
Halfverse: a    
yāvad dʰanaṃ prārtʰayase   tasmād rājñas tato 'dʰikam
   
yāvad dʰanaṃ prārtʰayase   tasmād rājñas tato_adʰikam /
Halfverse: c    
gr̥hāṇa matta eva tvaṃ   saṃnivartasva cānagʰa
   
gr̥hāṇa matta\ eva tvaṃ   saṃnivartasva ca_anagʰa /20/

Verse: 21 
Halfverse: a    
sa evam ukto nāgena   kāśyapo dvipadāṃ varaḥ
   
sa\ evam ukto nāgena   kāśyapo dvipadāṃ varaḥ /
Halfverse: c    
labdʰvā vittaṃ nivavr̥te   takṣakād yāvad īpsitam
   
labdʰvā vittaṃ nivavr̥te   takṣakād yāvad īpsitam /21/

Verse: 22 
Halfverse: a    
tasmin pratigate vipre   cʰadmanopetya takṣakaḥ
   
tasmin pratigate vipre   cʰadmanā_upetya takṣakaḥ /
Halfverse: c    
taṃ nr̥paṃ nr̥patiśreṣṭʰa   pitaraṃ dʰārmikaṃ tava
   
taṃ nr̥paṃ nr̥pati-śreṣṭʰa   pitaraṃ dʰārmikaṃ tava /22/

Verse: 23 
Halfverse: a    
prāsādastʰaṃ yattam api   dagdʰavān viṣavahninā
   
prāsādastʰaṃ yattam api   dagdʰavān viṣa-vahninā /
Halfverse: c    
tatas tvaṃ puruṣavyāgʰra   vijayāyābʰiṣecitaḥ
   
tatas tvaṃ puruṣa-vyāgʰra   vijayāya_abʰiṣecitaḥ /23/

Verse: 24 
Halfverse: a    
etad dr̥ṣṭaṃ śrutaṃ cāpi   yatʰāvan nr̥pasattama
   
etad dr̥ṣṭaṃ śrutaṃ ca_api   yatʰāvan nr̥pa-sattama /
Halfverse: c    
asmābʰir nikʰilaṃ sarvaṃ   katʰitaṃ te sudāruṇam
   
asmābʰir nikʰilaṃ sarvaṃ   katʰitaṃ te sudāruṇam /24/

Verse: 25 
Halfverse: a    
śrutvā caitaṃ nr̥paśreṣṭʰa   pārtʰivasya parābʰavam
   
śrutvā ca_etaṃ nr̥pa-śreṣṭʰa   pārtʰivasya parābʰavam /
Halfverse: c    
asya carṣer uttaṅkasya   vidʰatsva yad anantaram
   
asya ca-r̥ṣer uttaṅkasya   vidʰatsva yad anantaram /25/

Verse: 26 
{Janamejaya uvāca}
Halfverse: a    
etat tu śrotum iccʰāmi   aṭavyāṃ nirjane vane
   
etat tu śrotum iccʰāmi aṭavyāṃ nirjane vane / ՙ
Halfverse: c    
saṃvādaṃ pannagendrasya   kāśyapasya ca yat tadā
   
saṃvādaṃ pannaga_indrasya   kāśyapasya ca yat tadā /26/

Verse: 27 
Halfverse: a    
kena dr̥ṣṭaṃ śrutaṃ cāpi   bʰavatāṃ śrotram āgatam
   
kena dr̥ṣṭaṃ śrutaṃ ca_api   bʰavatāṃ śrotram āgatam /
Halfverse: c    
śrutvā cātʰa vidʰāsyāmi   pannagāntakarīṃ matim
   
śrutvā ca_atʰa vidʰāsyāmi   pannaga_antakarīṃ matim /27/

Verse: 28 
{Mantriṇaḥ ūcuḥ}
Halfverse: a    
śr̥ṇu rājan yatʰāsmākaṃ   yenaitat katʰitaṃ purā
   
śr̥ṇu rājan yatʰā_asmākaṃ   yena_etat katʰitaṃ purā /
Halfverse: c    
samāgamaṃ dvijendrasya   pannagendrasya cādʰvani
   
samāgamaṃ dvija_indrasya   pannaga_indrasya ca_adʰvani /28/

Verse: 29 
Halfverse: a    
tasmin vr̥kṣe naraḥ kaś cid   indʰanārtʰāya pārtʰiva
   
tasmin vr̥kṣe naraḥ kaścid   indʰana_artʰāya pārtʰiva /
Halfverse: c    
vicinvan pūrvam ārūḍʰaḥ   śuṣkaśākʰaṃ vanaspatim
   
vicinvan pūrvam ārūḍʰaḥ   śuṣka-śākʰaṃ vanaspatim /
Halfverse: e    
abudʰyamānau taṃ tatra   vr̥kṣastʰaṃ pannagadvijau
   
abudʰyamānau taṃ tatra   vr̥kṣastʰaṃ pannaga-dvijau /29/

Verse: 30 
Halfverse: a    
sa tu tenaiva vr̥kṣeṇa   bʰasmībʰūto 'bʰavat tadā
   
sa tu tena_eva vr̥kṣeṇa   bʰasmī-bʰūto_abʰavat tadā /
Halfverse: c    
dvija prabʰāvād rājendra   jīvitaḥ savanaspatiḥ
   
dvija prabʰāvād rāja_indra   jīvitaḥ savanas-patiḥ /30/

Verse: 31 
Halfverse: a    
tena gatvā nr̥paśreṣṭʰa   nagare 'smin niveditam
   
tena gatvā nr̥pa-śreṣṭʰa   nagare_asmin niveditam /
Halfverse: c    
yatʰāvr̥ttaṃ tu tat sarvaṃ   takṣakasya dvijasya ca
   
yatʰā-vr̥ttaṃ tu tat sarvaṃ   takṣakasya dvijasya ca /31/

Verse: 32 
Halfverse: a    
etat te katʰitaṃ rājan   yatʰāvr̥ttaṃ yatʰā śrutam
   
etat te katʰitaṃ rājan   yatʰā-vr̥ttaṃ yatʰā śrutam /
Halfverse: c    
śrutvā tu nr̥paśārdūla   prakuruṣva yatʰepsitam
   
śrutvā tu nr̥pa-śārdūla   prakuruṣva yatʰā_īpsitam /32/

Verse: 33 
{Sūta uvāca}
Halfverse: a    
mantriṇāṃ tu vacaḥ śrutvā   sa rājā janamejayaḥ
   
mantriṇāṃ tu vacaḥ śrutvā   sa rājā janamejayaḥ /
Halfverse: c    
paryatapyata duḥkʰārtaḥ   pratyapiṃṣat kare karam
   
paryatapyata duḥkʰa_ārtaḥ   pratyapiṃṣat kare karam /33/

Verse: 34 
Halfverse: a    
niḥśvāsam uṣṇam asakr̥d   dīrgʰaṃ rājīvalocanaḥ
   
niḥśvāsam uṣṇam asakr̥d   dīrgʰaṃ rājīva-locanaḥ /
Halfverse: c    
mumocāśrūṇi ca tadā   netrābʰyāṃ pratataṃ nr̥paḥ
   
mumoca_aśrūṇi ca tadā   netrābʰyāṃ pratataṃ nr̥paḥ /
Halfverse: e    
uvāca ca mahīpālo   duḥkʰaśokasamanvitaḥ
   
uvāca ca mahī-pālo   duḥkʰa-śoka-samanvitaḥ /34/

Verse: 35 
Halfverse: a    
śrutvaitad bʰavatāṃ vākyaṃ   pitur me svargatiṃ prati
   
śrutvā_etad bʰavatāṃ vākyaṃ   pitur me svar-gatiṃ prati /
Halfverse: c    
niściteyaṃ mama matir    vai tāṃ me nibodʰata
   
niścitā_iyaṃ mama matir    vai tāṃ me nibodʰata /35/

Verse: 36 
Halfverse: a    
anantaram ahaṃ manye   takṣakāya durātmane
   
anantaram ahaṃ manye   takṣakāya durātmane /
Halfverse: c    
pratikartavyam ity eva   yena me hiṃsitaḥ pitā
   
pratikartavyam ity eva   yena me hiṃsitaḥ pitā /36/

Verse: 37 
Halfverse: a    
r̥ṣer hi śr̥ṅger vacanaṃ   kr̥tvā dagdʰvā ca pārtʰivam
   
r̥ṣer hi śr̥ṅger vacanaṃ   kr̥tvā dagdʰvā ca pārtʰivam / ՙ
Halfverse: c    
yadi gaccʰed asau pāpo   nanu jīvet pitā mama
   
yadi gaccʰed asau pāpo   nanu jīvet pitā mama /37/

Verse: 38 
Halfverse: a    
parihīyeta kiṃ tasya   yadi jīvet sa pārtʰivaḥ
   
parihīyeta kiṃ tasya   yadi jīvet sa pārtʰivaḥ /
Halfverse: c    
kāśyapasya prasādena   mantriṇāṃ sunayena ca
   
kāśyapasya prasādena   mantriṇāṃ sunayena ca /38/

Verse: 39 
Halfverse: a    
sa tu vāritavān mohāt   kāśyapaṃ dvijasattamam
   
sa tu vāritavān mohāt   kāśyapaṃ dvija-sattamam /
Halfverse: c    
saṃjijīvayiṣuṃ prāptaṃ   rājānam aparājitam
   
saṃjijīvayiṣuṃ prāptaṃ   rājānam aparājitam /39/

Verse: 40 
Halfverse: a    
mahān atikramo hy eṣa   takṣakasya durātmanaḥ
   
mahān atikramo hy eṣa   takṣakasya durātmanaḥ /
Halfverse: c    
dvijasya yo 'dadad dravyaṃ    nr̥paṃ jīvayed iti
   
dvijasya yo_adadad dravyaṃ    nr̥paṃ jīvayed iti /40/

Verse: 41 
Halfverse: a    
uttaṅkasya priyaṃ kurvann   ātmanaś ca mahat priyam
   
uttaṅkasya priyaṃ kurvann   ātmanaś ca mahat priyam /
Halfverse: c    
bʰavatāṃ caiva sarveṣāṃ   yāsyāmy apacitiṃ pituḥ
   
bʰavatāṃ caiva sarveṣāṃ   yāsyāmy apacitiṃ pituḥ /41/ (E)41



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.