TITUS
Mahabharata
Part No. 47
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1  {Sūta uvāca}
Halfverse: a    
evam uktvā tataḥ śrīmān   mantribʰiś cānumoditaḥ
   
evam uktvā tataḥ śrīmān   mantribʰiś ca_anumoditaḥ / q
Halfverse: c    
āruroha pratijñāṃ sa   sarpasatrāya pārtʰivaḥ
   
āruroha pratijñāṃ sa   sarpa-satrāya pārtʰivaḥ /
Halfverse: e    
brahman bʰarataśārdūlo   rājā pārikṣitas tadā
   
brahman bʰarata-śārdūlo   rājā pārikṣitas tadā /1/

Verse: 2 
Halfverse: a    
purohitam atʰāhūya   r̥tvijaṃ vasudʰādʰipaḥ
   
purohitam atʰa_āhūya r̥tvijaṃ vasudʰā_adʰipaḥ /
Halfverse: c    
abravīd vākyasaṃpannaḥ   saṃpad artʰakaraṃ vacaḥ
   
abravīd vākya-saṃpannaḥ   saṃpad artʰa-karaṃ vacaḥ /2/

Verse: 3 
Halfverse: a    
yo me hiṃsitavāṃs tātaṃ   takṣakaḥ sa durātmavān
   
yo me hiṃsitavāṃs tātaṃ   takṣakaḥ sa durātmavān /
Halfverse: c    
pratikuryāṃ yatʰā tasya   tad bʰavanto bruvantu me
   
pratikuryāṃ yatʰā tasya   tad bʰavanto bruvantu me /3/

Verse: 4 
Halfverse: a    
api tat karma viditaṃ   bʰavatāṃ yena pannagam
   
api tat karma viditaṃ   bʰavatāṃ yena pannagam /
Halfverse: c    
takṣakaṃ saṃpradīpte 'gnau   prāpsye 'haṃ sahabāndʰavam
   
takṣakaṃ saṃpradīpte_agnau   prāpsye_ahaṃ sahabāndʰavam /4/

Verse: 5 
Halfverse: a    
yatʰā tena pitā mahyaṃ   pūrvaṃ dagdʰo viṣāgninā
   
yatʰā tena pitā mahyaṃ   pūrvaṃ dagdʰo viṣa_agninā /
Halfverse: c    
tatʰāham api taṃ pāpaṃ   dagdʰum iccʰāmi pannagam
   
tatʰā_aham api taṃ pāpaṃ   dagdʰum iccʰāmi pannagam /5/

Verse: 6 
{R̥tvija ūcuḥ}
Halfverse: a    
asti rājan mahat satraṃ   tvadartʰaṃ devanirmitam
   
asti rājan mahat satraṃ   tvad-artʰaṃ deva-nirmitam /
Halfverse: c    
sarpasatram iti kʰyātaṃ   purāṇe katʰyate nr̥pa
   
sarpa-satram iti kʰyātaṃ   purāṇe katʰyate nr̥pa /6/

Verse: 7 
Halfverse: a    
āhartā tasya satrasya   tvan nānyo 'sti narādʰipa
   
āhartā tasya satrasya   tvan na_anyo_asti nara_adʰipa /
Halfverse: c    
iti paurāṇikāḥ prāhur   asmākaṃ cāsti sa kratuḥ
   
iti paurāṇikāḥ prāhur   asmākaṃ ca_asti sa kratuḥ /7/

Verse: 8 
{Sūta uvāca}
Halfverse: a    
evam uktaḥ sa rājarṣir   mene sarpaṃ hi takṣakam
   
evam uktaḥ sa rāja-r̥ṣir   mene sarpaṃ hi takṣakam /
Halfverse: c    
hutāśanamukʰaṃ dīptaṃ   praviṣṭam iti sattama
   
huta_aśana-mukʰaṃ dīptaṃ   praviṣṭam iti sattama /8/

Verse: 9 
Halfverse: a    
tato 'bravīn mantravidas   tān rājā brāhmaṇāṃs tadā
   
tato_abravīn mantravidas   tān rājā brāhmaṇāṃs tadā /
Halfverse: c    
āhariṣyāmi tat satraṃ   saṃbʰārāḥ saṃbʰriyantu me
   
āhariṣyāmi tat satraṃ   saṃbʰārāḥ saṃbʰriyantu me /9/

Verse: 10 
Halfverse: a    
tatas te r̥tvijas tasya   śāstrato dvijasattama
   
tatas te\ r̥tvijas tasya   śāstrato dvija-sattama /
Halfverse: c    
deśaṃ taṃ māpayām āsur   yajñāyatana kāraṇāt
   
deśaṃ taṃ māpayām āsur   yajña_āyatana kāraṇāt /
Halfverse: e    
yatʰāvaj jñānaviduṣaḥ   sarve buddʰyā paraṃ gatāḥ
   
yatʰāvaj jñāna-viduṣaḥ   sarve buddʰyā paraṃ gatāḥ /10/

Verse: 11 
Halfverse: a    
r̥ddʰyā paramayā yuktam   iṣṭaṃ dvijagaṇāyutam
   
r̥ddʰyā paramayā yuktam   iṣṭaṃ dvija-gaṇa_āyutam /
Halfverse: c    
prabʰūtadʰanadʰānyāḍʰyam   r̥tvigbʰiḥ suniveśitam
   
prabʰūta-dʰana-dʰānya_āḍʰyam   r̥tvigbʰiḥ suniveśitam /11/

Verse: 12 
Halfverse: a    
nirmāya cāpi vidʰivad   yajñāyatanam īpsitam
   
nirmāya ca_api vidʰivad   yajña_āyatanam īpsitam /
Halfverse: c    
rājānaṃ dīkṣayām āsuḥ   sarpasatrāptaye tadā
   
rājānaṃ dīkṣayām āsuḥ   sarpa-satra_āptaye tadā /12/

Verse: 13 
Halfverse: a    
idaṃ cāsīt tatra pūrvaṃ   sarpasatre bʰaviṣyati
   
idaṃ ca_āsīt tatra pūrvaṃ   sarpa-satre bʰaviṣyati /
Halfverse: c    
nimittaṃ mahad utpannaṃ   yajñavigʰna karaṃ tadā
   
nimittaṃ mahad utpannaṃ   yajña-vigʰna karaṃ tadā /13/

Verse: 14 
Halfverse: a    
yajñasyāyatane tasmin   kriyamāṇe vaco 'bravīt
   
yajñasya_āyatane tasmin   kriyamāṇe vaco_abravīt /
Halfverse: c    
stʰapatir buddʰisaṃpanno   vāstu vidyā viśāradaḥ
   
stʰapatir buddʰi-saṃpanno   vāstu vidyā viśāradaḥ /14/

Verse: 15 
Halfverse: a    
ity abravīt sūtradʰāraḥ   sūtaḥ paurāṇikas tadā
   
ity abravīt sūtra-dʰāraḥ   sūtaḥ paurāṇikas tadā /
Halfverse: c    
yasmin deśe ca kāle ca   māpaneyaṃ pravartitā
   
yasmin deśe ca kāle ca   māpanā_iyaṃ pravartitā /
Halfverse: e    
brāhmaṇaṃ kāraṇaṃ kr̥tvā   nāyaṃ saṃstʰāsyate kratuḥ
   
brāhmaṇaṃ kāraṇaṃ kr̥tvā   na_ayaṃ saṃstʰāsyate kratuḥ /15/

Verse: 16 
Halfverse: a    
etac cʰrutvā tu rājā sa   prāg dīkṣā kālam abravīt
   
etat śrutvā tu rājā sa   prāg dīkṣā kālam abravīt /
Halfverse: c    
kṣattāraṃ neha me kaś cid   ajñātaḥ praviśed iti
   
kṣattāraṃ na_iha me kaścid   ajñātaḥ praviśed iti /16/

Verse: 17 
Halfverse: a    
tataḥ karma pravavr̥te   sarpasatre vidʰānataḥ
   
tataḥ karma pravavr̥te   sarpa-satre vidʰānataḥ /
Halfverse: c    
paryakrāmaṃś ca vidʰivat   sve sve karmaṇi yājakāḥ
   
paryakrāmaṃś ca vidʰivat   sve sve karmaṇi yājakāḥ /17/

Verse: 18 
Halfverse: a    
paridʰāya kr̥ṣṇa vāsāṃsi   dʰūmasaṃrakta locanāḥ
   
paridʰāya kr̥ṣṇa vāsāṃsi   dʰūma-saṃrakta locanāḥ / q
Halfverse: c    
juhuvur mantravac caiva   samiddʰaṃ jātavedasam
   
juhuvur mantravac caiva   samiddʰaṃ jāta-vedasam /18/

Verse: 19 
Halfverse: a    
kampayantaś ca sarveṣām   uragāṇāṃ manāṃsi te
   
kampayantaś ca sarveṣām   uragāṇāṃ manāṃsi te /
Halfverse: c    
sarpān ājuhuvus tatra   sarvān agnimukʰe tadā
   
sarpān ājuhuvus tatra   sarvān agni-mukʰe tadā /19/

Verse: 20 
Halfverse: a    
tataḥ sarpāḥ samāpetuḥ   pradīpte havyavāhane
   
tataḥ sarpāḥ samāpetuḥ   pradīpte havya-vāhane /
Halfverse: c    
viveṣṭamānāḥ kr̥paṇā   āhvayantaḥ parasparam
   
viveṣṭamānāḥ kr̥paṇā āhvayantaḥ parasparam /20/

Verse: 21 
Halfverse: a    
vispʰurantaḥ śvasantaś ca   veṣṭayantas tatʰā pare
   
vispʰurantaḥ śvasantaś ca   veṣṭayantas tatʰā pare /
Halfverse: c    
puccʰaiḥ śirobʰiś ca bʰr̥śaṃ   citrabʰānuṃ prapedire
   
puccʰaiḥ śirobʰiś ca bʰr̥śaṃ   citra-bʰānuṃ prapedire /21/

Verse: 22 
Halfverse: a    
śvetāḥ kr̥ṣṇāś ca nīlāś ca   stʰavirāḥ śiśavas tatʰā
   
śvetāḥ kr̥ṣṇāś ca nīlāś ca   stʰavirāḥ śiśavas tatʰā /
Halfverse: c    
ruvanto bʰairavān nādān   petur dīpte vibʰāvasau
   
ruvanto bʰairavān nādān   petur dīpte vibʰāvasau /22/

Verse: 23 
Halfverse: a    
evaṃ śatasahasrāṇi   prayutāny arbudāni ca
   
evaṃ śata-sahasrāṇi   prayutāny arbudāni ca /
Halfverse: c    
avaśāni vinaṣṭāni   pannagānāṃ dvijottama
   
avaśāni vinaṣṭāni   pannagānāṃ dvija_uttama /23/

Verse: 24 
Halfverse: a    
indurā iva tatrānye   hastihastā ivāpare
   
indurā\ iva tatra_anye   hasti-hastā\ iva_apare / ՙ
Halfverse: c    
mattā iva ca mātaṅgā   mahākāyā mahābalāḥ
   
mattā\ iva ca mātaṅgā   mahā-kāyā mahā-balāḥ /24/

Verse: 25 
Halfverse: a    
uccāvacāś ca bahavo   nānāvarṇā viṣolbaṇāḥ
   
ucca_avacāś ca bahavo   nānā-varṇā viṣa_ulbaṇāḥ /
Halfverse: c    
gʰorāś ca parigʰaprakʰyā   danda śūkā mahābalāḥ
   
gʰorāś ca parigʰa-prakʰyā   danda śūkā mahā-balāḥ /
Halfverse: e    
prapetur agnāv uragā   mātr̥vāg daṇḍapīḍitāḥ
   
prapetur agnāv uragā   mātr̥-vāg daṇḍa-pīḍitāḥ /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.