TITUS
Mahabharata
Part No. 47
Chapter: 47
Adhyāya
47
Verse: 1
{Sūta
uvāca}
Halfverse: a
evam
uktvā
tataḥ
śrīmān
mantribʰiś
cānumoditaḥ
evam
uktvā
tataḥ
śrīmān
mantribʰiś
ca
_anumoditaḥ
/
q
Halfverse: c
āruroha
pratijñāṃ
sa
sarpasatrāya
pārtʰivaḥ
āruroha
pratijñāṃ
sa
sarpa-satrāya
pārtʰivaḥ
/
Halfverse: e
brahman
bʰarataśārdūlo
rājā
pārikṣitas
tadā
brahman
bʰarata-śārdūlo
rājā
pārikṣitas
tadā
/1/
Verse: 2
Halfverse: a
purohitam
atʰāhūya
r̥tvijaṃ
vasudʰādʰipaḥ
purohitam
atʰa
_āhūya
r̥tvijaṃ
vasudʰā
_adʰipaḥ
/
Halfverse: c
abravīd
vākyasaṃpannaḥ
saṃpad
artʰakaraṃ
vacaḥ
abravīd
vākya-saṃpannaḥ
saṃpad
artʰa-karaṃ
vacaḥ
/2/
Verse: 3
Halfverse: a
yo
me
hiṃsitavāṃs
tātaṃ
takṣakaḥ
sa
durātmavān
yo
me
hiṃsitavāṃs
tātaṃ
takṣakaḥ
sa
durātmavān
/
Halfverse: c
pratikuryāṃ
yatʰā
tasya
tad
bʰavanto
bruvantu
me
pratikuryāṃ
yatʰā
tasya
tad
bʰavanto
bruvantu
me
/3/
Verse: 4
Halfverse: a
api
tat
karma
viditaṃ
bʰavatāṃ
yena
pannagam
api
tat
karma
viditaṃ
bʰavatāṃ
yena
pannagam
/
Halfverse: c
takṣakaṃ
saṃpradīpte
'gnau
prāpsye
'haṃ
sahabāndʰavam
takṣakaṃ
saṃpradīpte
_agnau
prāpsye
_ahaṃ
sahabāndʰavam
/4/
Verse: 5
Halfverse: a
yatʰā
tena
pitā
mahyaṃ
pūrvaṃ
dagdʰo
viṣāgninā
yatʰā
tena
pitā
mahyaṃ
pūrvaṃ
dagdʰo
viṣa
_agninā
/
Halfverse: c
tatʰāham
api
taṃ
pāpaṃ
dagdʰum
iccʰāmi
pannagam
tatʰā
_aham
api
taṃ
pāpaṃ
dagdʰum
iccʰāmi
pannagam
/5/
Verse: 6
{R̥tvija
ūcuḥ}
Halfverse: a
asti
rājan
mahat
satraṃ
tvadartʰaṃ
devanirmitam
asti
rājan
mahat
satraṃ
tvad-artʰaṃ
deva-nirmitam
/
Halfverse: c
sarpasatram
iti
kʰyātaṃ
purāṇe
katʰyate
nr̥pa
sarpa-satram
iti
kʰyātaṃ
purāṇe
katʰyate
nr̥pa
/6/
Verse: 7
Halfverse: a
āhartā
tasya
satrasya
tvan
nānyo
'sti
narādʰipa
āhartā
tasya
satrasya
tvan
na
_anyo
_asti
nara
_adʰipa
/
Halfverse: c
iti
paurāṇikāḥ
prāhur
asmākaṃ
cāsti
sa
kratuḥ
iti
paurāṇikāḥ
prāhur
asmākaṃ
ca
_asti
sa
kratuḥ
/7/
Verse: 8
{Sūta
uvāca}
Halfverse: a
evam
uktaḥ
sa
rājarṣir
mene
sarpaṃ
hi
takṣakam
evam
uktaḥ
sa
rāja-r̥ṣir
mene
sarpaṃ
hi
takṣakam
/
Halfverse: c
hutāśanamukʰaṃ
dīptaṃ
praviṣṭam
iti
sattama
huta
_aśana-mukʰaṃ
dīptaṃ
praviṣṭam
iti
sattama
/8/
Verse: 9
Halfverse: a
tato
'bravīn
mantravidas
tān
rājā
brāhmaṇāṃs
tadā
tato
_abravīn
mantravidas
tān
rājā
brāhmaṇāṃs
tadā
/
Halfverse: c
āhariṣyāmi
tat
satraṃ
saṃbʰārāḥ
saṃbʰriyantu
me
āhariṣyāmi
tat
satraṃ
saṃbʰārāḥ
saṃbʰriyantu
me
/9/
Verse: 10
Halfverse: a
tatas
te
r̥tvijas
tasya
śāstrato
dvijasattama
tatas
te\
r̥tvijas
tasya
śāstrato
dvija-sattama
/
Halfverse: c
deśaṃ
taṃ
māpayām
āsur
yajñāyatana
kāraṇāt
deśaṃ
taṃ
māpayām
āsur
yajña
_āyatana
kāraṇāt
/
Halfverse: e
yatʰāvaj
jñānaviduṣaḥ
sarve
buddʰyā
paraṃ
gatāḥ
yatʰāvaj
jñāna-viduṣaḥ
sarve
buddʰyā
paraṃ
gatāḥ
/10/
Verse: 11
Halfverse: a
r̥ddʰyā
paramayā
yuktam
iṣṭaṃ
dvijagaṇāyutam
r̥ddʰyā
paramayā
yuktam
iṣṭaṃ
dvija-gaṇa
_āyutam
/
Halfverse: c
prabʰūtadʰanadʰānyāḍʰyam
r̥tvigbʰiḥ
suniveśitam
prabʰūta-dʰana-dʰānya
_āḍʰyam
r̥tvigbʰiḥ
suniveśitam
/11/
Verse: 12
Halfverse: a
nirmāya
cāpi
vidʰivad
yajñāyatanam
īpsitam
nirmāya
ca
_api
vidʰivad
yajña
_āyatanam
īpsitam
/
Halfverse: c
rājānaṃ
dīkṣayām
āsuḥ
sarpasatrāptaye
tadā
rājānaṃ
dīkṣayām
āsuḥ
sarpa-satra
_āptaye
tadā
/12/
Verse: 13
Halfverse: a
idaṃ
cāsīt
tatra
pūrvaṃ
sarpasatre
bʰaviṣyati
idaṃ
ca
_āsīt
tatra
pūrvaṃ
sarpa-satre
bʰaviṣyati
/
Halfverse: c
nimittaṃ
mahad
utpannaṃ
yajñavigʰna
karaṃ
tadā
nimittaṃ
mahad
utpannaṃ
yajña-vigʰna
karaṃ
tadā
/13/
Verse: 14
Halfverse: a
yajñasyāyatane
tasmin
kriyamāṇe
vaco
'bravīt
yajñasya
_āyatane
tasmin
kriyamāṇe
vaco
_abravīt
/
Halfverse: c
stʰapatir
buddʰisaṃpanno
vāstu
vidyā
viśāradaḥ
stʰapatir
buddʰi-saṃpanno
vāstu
vidyā
viśāradaḥ
/14/
Verse: 15
Halfverse: a
ity
abravīt
sūtradʰāraḥ
sūtaḥ
paurāṇikas
tadā
ity
abravīt
sūtra-dʰāraḥ
sūtaḥ
paurāṇikas
tadā
/
Halfverse: c
yasmin
deśe
ca
kāle
ca
māpaneyaṃ
pravartitā
yasmin
deśe
ca
kāle
ca
māpanā
_iyaṃ
pravartitā
/
Halfverse: e
brāhmaṇaṃ
kāraṇaṃ
kr̥tvā
nāyaṃ
saṃstʰāsyate
kratuḥ
brāhmaṇaṃ
kāraṇaṃ
kr̥tvā
na
_ayaṃ
saṃstʰāsyate
kratuḥ
/15/
Verse: 16
Halfverse: a
etac
cʰrutvā
tu
rājā
sa
prāg
dīkṣā
kālam
abravīt
etat
śrutvā
tu
rājā
sa
prāg
dīkṣā
kālam
abravīt
/
Halfverse: c
kṣattāraṃ
neha
me
kaś
cid
ajñātaḥ
praviśed
iti
kṣattāraṃ
na
_iha
me
kaścid
ajñātaḥ
praviśed
iti
/16/
Verse: 17
Halfverse: a
tataḥ
karma
pravavr̥te
sarpasatre
vidʰānataḥ
tataḥ
karma
pravavr̥te
sarpa-satre
vidʰānataḥ
/
Halfverse: c
paryakrāmaṃś
ca
vidʰivat
sve
sve
karmaṇi
yājakāḥ
paryakrāmaṃś
ca
vidʰivat
sve
sve
karmaṇi
yājakāḥ
/17/
Verse: 18
Halfverse: a
paridʰāya
kr̥ṣṇa
vāsāṃsi
dʰūmasaṃrakta
locanāḥ
paridʰāya
kr̥ṣṇa
vāsāṃsi
dʰūma-saṃrakta
locanāḥ
/
q
Halfverse: c
juhuvur
mantravac
caiva
samiddʰaṃ
jātavedasam
juhuvur
mantravac
caiva
samiddʰaṃ
jāta-vedasam
/18/
Verse: 19
Halfverse: a
kampayantaś
ca
sarveṣām
uragāṇāṃ
manāṃsi
te
kampayantaś
ca
sarveṣām
uragāṇāṃ
manāṃsi
te
/
Halfverse: c
sarpān
ājuhuvus
tatra
sarvān
agnimukʰe
tadā
sarpān
ājuhuvus
tatra
sarvān
agni-mukʰe
tadā
/19/
Verse: 20
Halfverse: a
tataḥ
sarpāḥ
samāpetuḥ
pradīpte
havyavāhane
tataḥ
sarpāḥ
samāpetuḥ
pradīpte
havya-vāhane
/
Halfverse: c
viveṣṭamānāḥ
kr̥paṇā
āhvayantaḥ
parasparam
viveṣṭamānāḥ
kr̥paṇā
āhvayantaḥ
parasparam
/20/
Verse: 21
Halfverse: a
vispʰurantaḥ
śvasantaś
ca
veṣṭayantas
tatʰā
pare
vispʰurantaḥ
śvasantaś
ca
veṣṭayantas
tatʰā
pare
/
Halfverse: c
puccʰaiḥ
śirobʰiś
ca
bʰr̥śaṃ
citrabʰānuṃ
prapedire
puccʰaiḥ
śirobʰiś
ca
bʰr̥śaṃ
citra-bʰānuṃ
prapedire
/21/
Verse: 22
Halfverse: a
śvetāḥ
kr̥ṣṇāś
ca
nīlāś
ca
stʰavirāḥ
śiśavas
tatʰā
śvetāḥ
kr̥ṣṇāś
ca
nīlāś
ca
stʰavirāḥ
śiśavas
tatʰā
/
Halfverse: c
ruvanto
bʰairavān
nādān
petur
dīpte
vibʰāvasau
ruvanto
bʰairavān
nādān
petur
dīpte
vibʰāvasau
/22/
Verse: 23
Halfverse: a
evaṃ
śatasahasrāṇi
prayutāny
arbudāni
ca
evaṃ
śata-sahasrāṇi
prayutāny
arbudāni
ca
/
Halfverse: c
avaśāni
vinaṣṭāni
pannagānāṃ
dvijottama
avaśāni
vinaṣṭāni
pannagānāṃ
dvija
_uttama
/23/
Verse: 24
Halfverse: a
indurā
iva
tatrānye
hastihastā
ivāpare
indurā\
iva
tatra
_anye
hasti-hastā\
iva
_apare
/
ՙ
Halfverse: c
mattā
iva
ca
mātaṅgā
mahākāyā
mahābalāḥ
mattā\
iva
ca
mātaṅgā
mahā-kāyā
mahā-balāḥ
/24/
Verse: 25
Halfverse: a
uccāvacāś
ca
bahavo
nānāvarṇā
viṣolbaṇāḥ
ucca
_avacāś
ca
bahavo
nānā-varṇā
viṣa
_ulbaṇāḥ
/
Halfverse: c
gʰorāś
ca
parigʰaprakʰyā
danda
śūkā
mahābalāḥ
gʰorāś
ca
parigʰa-prakʰyā
danda
śūkā
mahā-balāḥ
/
Halfverse: e
prapetur
agnāv
uragā
mātr̥vāg
daṇḍapīḍitāḥ
prapetur
agnāv
uragā
mātr̥-vāg
daṇḍa-pīḍitāḥ
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.