TITUS
Mahabharata
Part No. 48
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
sarpasatre tadā rājñaḥ   pāṇḍaveyasya dʰīmataḥ
   
sarpa-satre tadā rājñaḥ   pāṇḍaveyasya dʰīmataḥ /
Halfverse: c    
janamejayasya ke tv āsann   r̥tvijaḥ paramarṣayaḥ
   
janamejayasya ke tv āsann   r̥tvijaḥ parama-r̥ṣayaḥ /1/ q

Verse: 2 
Halfverse: a    
ke sadasyā babʰūvuś ca   sarpasatre sudāruṇe
   
ke sadasyā babʰūvuś ca   sarpa-satre sudāruṇe /
Halfverse: c    
viṣādajanane 'tyartʰaṃ   pannagānāṃ mahābʰaye
   
viṣāda-janane_atyartʰaṃ   pannagānāṃ mahā-bʰaye /2/

Verse: 3 
Halfverse: a    
sarvaṃ vistaratas tāta   bʰavāñ śaṃsitum arhati
   
sarvaṃ vistaratas tāta   bʰavān śaṃsitum arhati /
Halfverse: c    
sarpasatra vidʰānajñā   vijñeyās te hi sūtaja
   
sarpa-satra vidʰānajñā   vijñeyās te hi sūtaja /3/

Verse: 4 
{Sūta uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   nāmānīha manīṣiṇām
   
hanta te katʰayiṣyāmi   nāmāni_iha manīṣiṇām /
Halfverse: c    
ye r̥tvijaḥ sadasyāś ca   tasyāsan nr̥pates tadā
   
ye\ r̥tvijaḥ sadasyāś ca   tasya_āsan nr̥pates tadā /4/

Verse: 5 
Halfverse: a    
tatra hotā babʰūvātʰa   brāhmaṇaś caṇḍabʰārgavaḥ
   
tatra hotā babʰūva_atʰa   brāhmaṇaś caṇḍa-bʰārgavaḥ / q
Halfverse: c    
cyavanasyānvaye jātaḥ   kʰyāto vedavidāṃ varaḥ
   
cyavanasya_anvaye jātaḥ   kʰyāto vedavidāṃ varaḥ /5/

Verse: 6 
Halfverse: a    
udgātā brāhmaṇo vr̥ddʰo   vidvān kautsārya jaiminiḥ
   
udgātā brāhmaṇo vr̥ddʰo   vidvān kautsa_ārya jaiminiḥ /
Halfverse: c    
brahmābʰavac cʰārṅga ravo   adʰvaryur bodʰa piṅgalaḥ
   
brahmā_abʰavat śārṅga ravo adʰvaryur bodʰa piṅgalaḥ /6/

Verse: 7 
Halfverse: a    
sadasyaś cābʰavad vyāsaḥ   putra śiṣyasahāyavān
   
sadasyaś ca_abʰavad vyāsaḥ   putra śiṣya-sahāyavān /
Halfverse: c    
uddālakaḥ śamaṭʰakaḥ   śvetaketuś ca pañcamaḥ
   
uddālakaḥ śamaṭʰakaḥ   śveta-ketuś ca pañcamaḥ /7/

Verse: 8 
Halfverse: a    
asito devalaś caiva   nāradaḥ parvatas tatʰā
   
asito devalaś caiva   nāradaḥ parvatas tatʰā /
Halfverse: c    
ātreyaḥ kuṇḍa jaṭʰaro   dvijaḥ kuṭi gʰaṭas tatʰā
   
ātreyaḥ kuṇḍa jaṭʰaro   dvijaḥ kuṭi gʰaṭas tatʰā /8/

Verse: 9 
Halfverse: a    
vātsyaḥ śrutaśravā vr̥ddʰas   tapaḥsvādʰyāyaśīlavān
   
vātsyaḥ śruta-śravā vr̥ddʰas   tapaḥ-svādʰyāya-śīlavān /
Halfverse: c    
kahoḍo deva śarmā ca   maudgalyaḥ śama saubʰaraḥ
   
kahoḍo deva śarmā ca   maudgalyaḥ śama saubʰaraḥ /9/

Verse: 10 
Halfverse: a    
ete cānye ca bahavo   brāhmaṇāḥ saṃśitavratāḥ
   
ete ca_anye ca bahavo   brāhmaṇāḥ saṃśita-vratāḥ /
Halfverse: c    
sadasyā abʰavaṃs tatra   satre pārikṣitasya ha
   
sadasyā\ abʰavaṃs tatra   satre pārikṣitasya ha /10/

Verse: 11 
Halfverse: a    
juhvatsv r̥tvikṣv atʰa tadā   sarpasatre mahākratau
   
juhvatsv r̥tvikṣv atʰa tadā   sarpa-satre mahā-kratau /
Halfverse: c    
ahayaḥ prāpataṃs tatra   gʰorāḥ prāṇibʰayāvahāḥ {!}
   
ahayaḥ prāpataṃs tatra   gʰorāḥ prāṇi-bʰaya_āvahāḥ /11/ {!}

Verse: 12 
Halfverse: a    
vasā medo vahāḥ kulyā   nāgānāṃ saṃpravartitāḥ
   
vasā medo vahāḥ kulyā   nāgānāṃ saṃpravartitāḥ / ՙ
Halfverse: c    
vavau gandʰaś ca tumulo   dahyatām aniśaṃ tadā
   
vavau gandʰaś ca tumulo   dahyatām aniśaṃ tadā /12/

Verse: 13 
Halfverse: a    
patatāṃ caiva nāgānāṃ   dʰiṣṭʰitānāṃ tatʰāmbare
   
patatāṃ caiva nāgānāṃ   dʰiṣṭʰitānāṃ tatʰā_ambare /
Halfverse: c    
aśrūyatāniśaṃ śabdaḥ   pacyatāṃ cāgninā bʰr̥śam
   
aśrūyata_aniśaṃ śabdaḥ   pacyatāṃ ca_agninā bʰr̥śam /13/

Verse: 14 
Halfverse: a    
takṣakas tu sa nāgendraḥ   puraṃdara niveśanam
   
takṣakas tu sa nāga_indraḥ   puraṃdara niveśanam /
Halfverse: c    
gataḥ śrutvaiva rājānaṃ   dīkṣitaṃ janamejayam
   
gataḥ śrutvā_eva rājānaṃ   dīkṣitaṃ janamejayam /14/

Verse: 15 
Halfverse: a    
tataḥ sarvaṃ yatʰāvr̥ttam   ākʰyāya bʰujagottamaḥ
   
tataḥ sarvaṃ yatʰā-vr̥ttam   ākʰyāya bʰujaga_uttamaḥ /
Halfverse: c    
agaccʰac cʰaraṇaṃ bʰīta   āgaḥ kr̥tvā puraṃdaram
   
agaccʰat śaraṇaṃ bʰīta āgaḥ kr̥tvā puraṃdaram /15/

Verse: 16 
Halfverse: a    
tam indraḥ prāha suprīto   na tavāstīha takṣaka
   
tam indraḥ prāha suprīto   na tava_asti_iha takṣaka /
Halfverse: c    
bʰayaṃ nāgendra tasmād vai   sarpasatrāt katʰaṃ cana
   
bʰayaṃ nāga_indra tasmād vai   sarpa-satrāt katʰaṃcana /16/

Verse: 17 
Halfverse: a    
prasādito mayā pūrvaṃ   tavārtʰāya pitāmahaḥ
   
prasādito mayā pūrvaṃ   tava_artʰāya pitāmahaḥ /
Halfverse: c    
tasmāt tava bʰayaṃ nāsti   vyetu te mānaso jvaraḥ
   
tasmāt tava bʰayaṃ na_asti   vyetu te mānaso jvaraḥ /17/

Verse: 18 
Halfverse: a    
evam āśvāsitas tena   tataḥ sa bʰujagottamaḥ
   
evam āśvāsitas tena   tataḥ sa bʰujaga_uttamaḥ /
Halfverse: c    
uvāsa bʰavane tatra   śakrasya muditaḥ sukʰī
   
uvāsa bʰavane tatra   śakrasya muditaḥ sukʰī /18/

Verse: 19 
Halfverse: a    
ajasraṃ nipatatsv agnau   nāgeṣu bʰr̥śaduḥkʰitaḥ
   
ajasraṃ nipatatsv agnau   nāgeṣu bʰr̥śa-duḥkʰitaḥ /
Halfverse: c    
alpaśeṣa parīvāro   vāsukiḥ paryatapyata
   
alpa-śeṣa parīvāro   vāsukiḥ paryatapyata /19/

Verse: 20 
Halfverse: a    
kaśmalaṃ cāviśad gʰoraṃ   vāsukiṃ pannageśvaram
   
kaśmalaṃ ca_āviśad gʰoraṃ   vāsukiṃ pannaga_īśvaram /
Halfverse: c    
sa gʰūrṇamāna hr̥dayo   bʰaginīm idam abravīt
   
sa gʰūrṇamāna hr̥dayo   bʰaginīm idam abravīt /20/

Verse: 21 
Halfverse: a    
dahyante 'ṅgāni me bʰadre   diśo na pratibʰānti ca
   
dahyante_aṅgāni me bʰadre   diśo na pratibʰānti ca /
Halfverse: c    
sīdāmīva ca saṃmohād   gʰūrṇatīva ca me manaḥ
   
sīdāmi_iva ca saṃmohād   gʰūrṇati_iva ca me manaḥ /21/

Verse: 22 
Halfverse: a    
dr̥ṣṭir bʰramati me 'tīva   hr̥dayaṃ dīryatīva ca
   
dr̥ṣṭir bʰramati me_atīva   hr̥dayaṃ dīryati_iva ca /
Halfverse: c    
patiṣyāmy avaśo 'dyāhaṃ   tasmin dīpte vibʰāvasau
   
patiṣyāmy avaśo_adya_ahaṃ   tasmin dīpte vibʰāvasau /22/

Verse: 23 
Halfverse: a    
pārikṣitasya yajño 'sau   vartate 'smaj jigʰāṃsayā
   
pārikṣitasya yajño_asau   vartate_asmaj jigʰāṃsayā /
Halfverse: c    
vyaktaṃ mayāpi gantavyaṃ   pitr̥rāja niveśanam
   
vyaktaṃ mayā_api gantavyaṃ   pitr̥-rāja niveśanam /23/

Verse: 24 
Halfverse: a    
ayaṃ sa kālaḥ saṃprāpto   yadartʰam asi me svasaḥ
   
ayaṃ sa kālaḥ saṃprāpto   yad-artʰam asi me svasaḥ /
Halfverse: c    
jaratkāroḥ purā dattā    trāhy asmān sabāndʰavān
   
jaratkāroḥ purā dattā    trāhy asmān sabāndʰavān /24/

Verse: 25 
Halfverse: a    
āstīkaḥ kila yajñaṃ taṃ   vartantaṃ bʰujagottame
   
āstīkaḥ kila yajñaṃ taṃ   vartantaṃ bʰujaga_uttame /
Halfverse: c    
pratiṣetsyati māṃ pūrvaṃ   svayam āha pitāmahaḥ
   
pratiṣetsyati māṃ pūrvaṃ   svayam āha pitāmahaḥ /25/

Verse: 26 
Halfverse: a    
tad vatse brūhi vatsaṃ svaṃ   kumāraṃ vr̥ddʰasaṃmatam
   
tad vatse brūhi vatsaṃ svaṃ   kumāraṃ vr̥ddʰa-saṃmatam /
Halfverse: c    
mamādya tvaṃ sabʰr̥tyasya   mokṣārtʰaṃ veda vittamam
   
mama_adya tvaṃ sabʰr̥tyasya   mokṣa_artʰaṃ veda vittamam /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.