TITUS
Mahabharata
Part No. 48
Chapter: 48
Adhyāya
48
Verse: 1
{Śaunaka
uvāca}
Halfverse: a
sarpasatre
tadā
rājñaḥ
pāṇḍaveyasya
dʰīmataḥ
sarpa-satre
tadā
rājñaḥ
pāṇḍaveyasya
dʰīmataḥ
/
Halfverse: c
janamejayasya
ke
tv
āsann
r̥tvijaḥ
paramarṣayaḥ
janamejayasya
ke
tv
āsann
r̥tvijaḥ
parama-r̥ṣayaḥ
/1/
q
Verse: 2
Halfverse: a
ke
sadasyā
babʰūvuś
ca
sarpasatre
sudāruṇe
ke
sadasyā
babʰūvuś
ca
sarpa-satre
sudāruṇe
/
Halfverse: c
viṣādajanane
'tyartʰaṃ
pannagānāṃ
mahābʰaye
viṣāda-janane
_atyartʰaṃ
pannagānāṃ
mahā-bʰaye
/2/
Verse: 3
Halfverse: a
sarvaṃ
vistaratas
tāta
bʰavāñ
śaṃsitum
arhati
sarvaṃ
vistaratas
tāta
bʰavān
śaṃsitum
arhati
/
Halfverse: c
sarpasatra
vidʰānajñā
vijñeyās
te
hi
sūtaja
sarpa-satra
vidʰānajñā
vijñeyās
te
hi
sūtaja
/3/
Verse: 4
{Sūta
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
nāmānīha
manīṣiṇām
hanta
te
katʰayiṣyāmi
nāmāni
_iha
manīṣiṇām
/
Halfverse: c
ye
r̥tvijaḥ
sadasyāś
ca
tasyāsan
nr̥pates
tadā
ye\
r̥tvijaḥ
sadasyāś
ca
tasya
_āsan
nr̥pates
tadā
/4/
Verse: 5
Halfverse: a
tatra
hotā
babʰūvātʰa
brāhmaṇaś
caṇḍabʰārgavaḥ
tatra
hotā
babʰūva
_atʰa
brāhmaṇaś
caṇḍa-bʰārgavaḥ
/
q
Halfverse: c
cyavanasyānvaye
jātaḥ
kʰyāto
vedavidāṃ
varaḥ
cyavanasya
_anvaye
jātaḥ
kʰyāto
vedavidāṃ
varaḥ
/5/
Verse: 6
Halfverse: a
udgātā
brāhmaṇo
vr̥ddʰo
vidvān
kautsārya
jaiminiḥ
udgātā
brāhmaṇo
vr̥ddʰo
vidvān
kautsa
_ārya
jaiminiḥ
/
Halfverse: c
brahmābʰavac
cʰārṅga
ravo
adʰvaryur
bodʰa
piṅgalaḥ
brahmā
_abʰavat
śārṅga
ravo
adʰvaryur
bodʰa
piṅgalaḥ
/6/
Verse: 7
Halfverse: a
sadasyaś
cābʰavad
vyāsaḥ
putra
śiṣyasahāyavān
sadasyaś
ca
_abʰavad
vyāsaḥ
putra
śiṣya-sahāyavān
/
Halfverse: c
uddālakaḥ
śamaṭʰakaḥ
śvetaketuś
ca
pañcamaḥ
uddālakaḥ
śamaṭʰakaḥ
śveta-ketuś
ca
pañcamaḥ
/7/
Verse: 8
Halfverse: a
asito
devalaś
caiva
nāradaḥ
parvatas
tatʰā
asito
devalaś
caiva
nāradaḥ
parvatas
tatʰā
/
Halfverse: c
ātreyaḥ
kuṇḍa
jaṭʰaro
dvijaḥ
kuṭi
gʰaṭas
tatʰā
ātreyaḥ
kuṇḍa
jaṭʰaro
dvijaḥ
kuṭi
gʰaṭas
tatʰā
/8/
Verse: 9
Halfverse: a
vātsyaḥ
śrutaśravā
vr̥ddʰas
tapaḥsvādʰyāyaśīlavān
vātsyaḥ
śruta-śravā
vr̥ddʰas
tapaḥ-svādʰyāya-śīlavān
/
Halfverse: c
kahoḍo
deva
śarmā
ca
maudgalyaḥ
śama
saubʰaraḥ
kahoḍo
deva
śarmā
ca
maudgalyaḥ
śama
saubʰaraḥ
/9/
Verse: 10
Halfverse: a
ete
cānye
ca
bahavo
brāhmaṇāḥ
saṃśitavratāḥ
ete
ca
_anye
ca
bahavo
brāhmaṇāḥ
saṃśita-vratāḥ
/
Halfverse: c
sadasyā
abʰavaṃs
tatra
satre
pārikṣitasya
ha
sadasyā\
abʰavaṃs
tatra
satre
pārikṣitasya
ha
/10/
Verse: 11
Halfverse: a
juhvatsv
r̥tvikṣv
atʰa
tadā
sarpasatre
mahākratau
juhvatsv
r̥tvikṣv
atʰa
tadā
sarpa-satre
mahā-kratau
/
Halfverse: c
ahayaḥ
prāpataṃs
tatra
gʰorāḥ
prāṇibʰayāvahāḥ
{!}
ahayaḥ
prāpataṃs
tatra
gʰorāḥ
prāṇi-bʰaya
_āvahāḥ
/11/
{!}
Verse: 12
Halfverse: a
vasā
medo
vahāḥ
kulyā
nāgānāṃ
saṃpravartitāḥ
vasā
medo
vahāḥ
kulyā
nāgānāṃ
saṃpravartitāḥ
/
ՙ
Halfverse: c
vavau
gandʰaś
ca
tumulo
dahyatām
aniśaṃ
tadā
vavau
gandʰaś
ca
tumulo
dahyatām
aniśaṃ
tadā
/12/
Verse: 13
Halfverse: a
patatāṃ
caiva
nāgānāṃ
dʰiṣṭʰitānāṃ
tatʰāmbare
patatāṃ
caiva
nāgānāṃ
dʰiṣṭʰitānāṃ
tatʰā
_ambare
/
Halfverse: c
aśrūyatāniśaṃ
śabdaḥ
pacyatāṃ
cāgninā
bʰr̥śam
aśrūyata
_aniśaṃ
śabdaḥ
pacyatāṃ
ca
_agninā
bʰr̥śam
/13/
Verse: 14
Halfverse: a
takṣakas
tu
sa
nāgendraḥ
puraṃdara
niveśanam
takṣakas
tu
sa
nāga
_indraḥ
puraṃdara
niveśanam
/
Halfverse: c
gataḥ
śrutvaiva
rājānaṃ
dīkṣitaṃ
janamejayam
gataḥ
śrutvā
_eva
rājānaṃ
dīkṣitaṃ
janamejayam
/14/
Verse: 15
Halfverse: a
tataḥ
sarvaṃ
yatʰāvr̥ttam
ākʰyāya
bʰujagottamaḥ
tataḥ
sarvaṃ
yatʰā-vr̥ttam
ākʰyāya
bʰujaga
_uttamaḥ
/
Halfverse: c
agaccʰac
cʰaraṇaṃ
bʰīta
āgaḥ
kr̥tvā
puraṃdaram
agaccʰat
śaraṇaṃ
bʰīta
āgaḥ
kr̥tvā
puraṃdaram
/15/
Verse: 16
Halfverse: a
tam
indraḥ
prāha
suprīto
na
tavāstīha
takṣaka
tam
indraḥ
prāha
suprīto
na
tava
_asti
_iha
takṣaka
/
Halfverse: c
bʰayaṃ
nāgendra
tasmād
vai
sarpasatrāt
katʰaṃ
cana
bʰayaṃ
nāga
_indra
tasmād
vai
sarpa-satrāt
katʰaṃcana
/16/
Verse: 17
Halfverse: a
prasādito
mayā
pūrvaṃ
tavārtʰāya
pitāmahaḥ
prasādito
mayā
pūrvaṃ
tava
_artʰāya
pitāmahaḥ
/
Halfverse: c
tasmāt
tava
bʰayaṃ
nāsti
vyetu
te
mānaso
jvaraḥ
tasmāt
tava
bʰayaṃ
na
_asti
vyetu
te
mānaso
jvaraḥ
/17/
Verse: 18
Halfverse: a
evam
āśvāsitas
tena
tataḥ
sa
bʰujagottamaḥ
evam
āśvāsitas
tena
tataḥ
sa
bʰujaga
_uttamaḥ
/
Halfverse: c
uvāsa
bʰavane
tatra
śakrasya
muditaḥ
sukʰī
uvāsa
bʰavane
tatra
śakrasya
muditaḥ
sukʰī
/18/
Verse: 19
Halfverse: a
ajasraṃ
nipatatsv
agnau
nāgeṣu
bʰr̥śaduḥkʰitaḥ
ajasraṃ
nipatatsv
agnau
nāgeṣu
bʰr̥śa-duḥkʰitaḥ
/
Halfverse: c
alpaśeṣa
parīvāro
vāsukiḥ
paryatapyata
alpa-śeṣa
parīvāro
vāsukiḥ
paryatapyata
/19/
Verse: 20
Halfverse: a
kaśmalaṃ
cāviśad
gʰoraṃ
vāsukiṃ
pannageśvaram
kaśmalaṃ
ca
_āviśad
gʰoraṃ
vāsukiṃ
pannaga
_īśvaram
/
Halfverse: c
sa
gʰūrṇamāna
hr̥dayo
bʰaginīm
idam
abravīt
sa
gʰūrṇamāna
hr̥dayo
bʰaginīm
idam
abravīt
/20/
Verse: 21
Halfverse: a
dahyante
'ṅgāni
me
bʰadre
diśo
na
pratibʰānti
ca
dahyante
_aṅgāni
me
bʰadre
diśo
na
pratibʰānti
ca
/
Halfverse: c
sīdāmīva
ca
saṃmohād
gʰūrṇatīva
ca
me
manaḥ
sīdāmi
_iva
ca
saṃmohād
gʰūrṇati
_iva
ca
me
manaḥ
/21/
Verse: 22
Halfverse: a
dr̥ṣṭir
bʰramati
me
'tīva
hr̥dayaṃ
dīryatīva
ca
dr̥ṣṭir
bʰramati
me
_atīva
hr̥dayaṃ
dīryati
_iva
ca
/
Halfverse: c
patiṣyāmy
avaśo
'dyāhaṃ
tasmin
dīpte
vibʰāvasau
patiṣyāmy
avaśo
_adya
_ahaṃ
tasmin
dīpte
vibʰāvasau
/22/
Verse: 23
Halfverse: a
pārikṣitasya
yajño
'sau
vartate
'smaj
jigʰāṃsayā
pārikṣitasya
yajño
_asau
vartate
_asmaj
jigʰāṃsayā
/
Halfverse: c
vyaktaṃ
mayāpi
gantavyaṃ
pitr̥rāja
niveśanam
vyaktaṃ
mayā
_api
gantavyaṃ
pitr̥-rāja
niveśanam
/23/
Verse: 24
Halfverse: a
ayaṃ
sa
kālaḥ
saṃprāpto
yadartʰam
asi
me
svasaḥ
ayaṃ
sa
kālaḥ
saṃprāpto
yad-artʰam
asi
me
svasaḥ
/
Halfverse: c
jaratkāroḥ
purā
dattā
sā
trāhy
asmān
sabāndʰavān
jaratkāroḥ
purā
dattā
sā
trāhy
asmān
sabāndʰavān
/24/
Verse: 25
Halfverse: a
āstīkaḥ
kila
yajñaṃ
taṃ
vartantaṃ
bʰujagottame
āstīkaḥ
kila
yajñaṃ
taṃ
vartantaṃ
bʰujaga
_uttame
/
Halfverse: c
pratiṣetsyati
māṃ
pūrvaṃ
svayam
āha
pitāmahaḥ
pratiṣetsyati
māṃ
pūrvaṃ
svayam
āha
pitāmahaḥ
/25/
Verse: 26
Halfverse: a
tad
vatse
brūhi
vatsaṃ
svaṃ
kumāraṃ
vr̥ddʰasaṃmatam
tad
vatse
brūhi
vatsaṃ
svaṃ
kumāraṃ
vr̥ddʰa-saṃmatam
/
Halfverse: c
mamādya
tvaṃ
sabʰr̥tyasya
mokṣārtʰaṃ
veda
vittamam
mama
_adya
tvaṃ
sabʰr̥tyasya
mokṣa
_artʰaṃ
veda
vittamam
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.