TITUS
Mahabharata
Part No. 49
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1  {Sūta uvāca}
Halfverse: a    
tata āhūya putraṃ svaṃ   jaratkārur bʰujaṃgamā
   
tata\ āhūya putraṃ svaṃ   jaratkārur bʰujaṃgamā /
Halfverse: c    
vāsuker nāgarājasya   vacanād idam abravīt
   
vāsuker nāga-rājasya   vacanād idam abravīt /1/

Verse: 2 
Halfverse: a    
ahaṃ tava pituḥ putrabʰrātrā   dattā nimittataḥ
   
ahaṃ tava pituḥ putra-bʰrātrā   dattā nimittataḥ /
Halfverse: c    
kālaḥ sa cāyaṃ saṃprāptas   tat kuruṣva yatʰātatʰam
   
kālaḥ sa ca_ayaṃ saṃprāptas   tat kuruṣva yatʰā-tatʰam /2/

Verse: 3 
{Āstīka uvāca}
Halfverse: a    
kiṃnimittaṃ mama pitur   dattā tvaṃ mātulena me
   
kiṃ-nimittaṃ mama pitur   dattā tvaṃ mātulena me /
Halfverse: c    
tan mamācakṣva tattvena   śrutvā kartāsmi tat tatʰā
   
tan mama_ācakṣva tattvena   śrutvā kartā_asmi tat tatʰā /3/

Verse: 4 
{Sūta uvāca}
Halfverse: a    
tata ācaṣṭa tasmai   bāndʰavānāṃ hitaiṣiṇī
   
tata\ ācaṣṭa tasmai   bāndʰavānāṃ hita_eṣiṇī /
Halfverse: c    
bʰaginī nāgarājasya   jaratkārur aviklavā
   
bʰaginī nāga-rājasya   jaratkārur aviklavā /4/

Verse: 5 
Halfverse: a    
bʰujagānām aśeṣāṇāṃ   mātā kadrūr iti śrutiḥ
   
bʰujagānām aśeṣāṇāṃ   mātā kadrūr iti śrutiḥ / ՙ
Halfverse: c    
tayā śaptā ruṣitayā   sutā yasmān nibodʰa tat
   
tayā śaptā ruṣitayā   sutā yasmān nibodʰa tat /5/

Verse: 6 
Halfverse: a    
uccʰaiḥ śravāḥ so 'śvarājo   yan mitʰyā na kr̥to mama
   
uccʰaiḥ śravāḥ so_aśva-rājo   yan mitʰyā na kr̥to mama /
Halfverse: c    
vinatā nimittaṃ paṇite   dāsabʰāvāya putrakāḥ
   
vinatā nimittaṃ paṇite   dāsa-bʰāvāya putrakāḥ /6/ q

Verse: 7 
Halfverse: a    
janamejayasya vo yajñe   dʰakṣyaty anilasāratʰiḥ
   
janamejayasya vo yajñe   dʰakṣyaty anila-sāratʰiḥ / q
Halfverse: c    
tatra pañcatvam āpannāḥ   pretalokaṃ gamiṣyatʰa
   
tatra pañcatvam āpannāḥ   preta-lokaṃ gamiṣyatʰa /7/

Verse: 8 
Halfverse: a    
tāṃ ca śaptavatīm evaṃ   sākṣāl lokapitāmahaḥ
   
tāṃ ca śaptavatīm evaṃ   sākṣāl loka-pitāmahaḥ /
Halfverse: c    
evam astv iti tad vākyaṃ   provācānumumoda ca
   
evam astv iti tad vākyaṃ   provāca_anumumoda ca /8/

Verse: 9 
Halfverse: a    
vāsukiś cāpi tac cʰrutvā   pitāmahavacas tadā
   
vāsukiś ca_api tat śrutvā   pitāmaha-vacas tadā /
Halfverse: c    
amr̥te matʰite tāta   devāñ śaraṇam īyivān
   
amr̥te matʰite tāta   devān śaraṇam īyivān /9/

Verse: 10 
Halfverse: a    
siddʰārtʰāś ca surāḥ sarve   prāpyāmr̥tam anuttamam
   
siddʰa_artʰāś ca surāḥ sarve   prāpya_amr̥tam anuttamam /
Halfverse: c    
bʰrātaraṃ me puraskr̥tya   prajāpatim upāgaman
   
bʰrātaraṃ me puras-kr̥tya   prajā-patim upāgaman /10/

Verse: 11 
Halfverse: a    
te taṃ prasādayām āsur   devāḥ sarve pitāmaham
   
te taṃ prasādayām āsur   devāḥ sarve pitāmaham /
Halfverse: c    
rājñā vāsukinā sārdʰaṃ   sa śāpo na bʰaved iti
   
rājñā vāsukinā sārdʰaṃ   sa śāpo na bʰaved iti /11/

Verse: 12 
Halfverse: a    
vāsukir nāgarājo 'yaṃ   duḥkʰito jñātikāraṇāt
   
vāsukir nāga-rājo_ayaṃ   duḥkʰito jñāti-kāraṇāt /
Halfverse: c    
abʰiśāpaḥ sa mātrāsya   bʰagavan na bʰaved iti
   
abʰiśāpaḥ sa mātrā_asya   bʰagavan na bʰaved iti /12/

Verse: 13 
{Brahmovāca}
Halfverse: a    
jaratkārur jaratkāruṃ   yāṃ bʰāryāṃ samavāpsyati
   
jaratkārur jaratkāruṃ   yāṃ bʰāryāṃ samavāpsyati /
Halfverse: c    
tatra jāto dvijaḥ śāpād   bʰujagān mokṣayiṣyati
   
tatra jāto dvijaḥ śāpād   bʰujagān mokṣayiṣyati /13/

Verse: 14 
{Janamejaya uvāca}
Halfverse: a    
etac cʰrutvā tu vacanaṃ   vāsukiḥ pannageśvaraḥ
   
etat śrutvā tu vacanaṃ   vāsukiḥ pannaga_īśvaraḥ /
Halfverse: c    
prādān mām amaraprakʰya   tava pitre mahātmane
   
prādān mām amara-prakʰya   tava pitre mahātmane /
Halfverse: e    
prāg evānāgate kāle   tatra tvaṃ mayy ajāyatʰāḥ
   
prāg eva_anāgate kāle   tatra tvaṃ mayy ajāyatʰāḥ /14/

Verse: 15 
Halfverse: a    
ayaṃ sa kālaḥ saṃprāpto   bʰayān nas trātum arhasi
   
ayaṃ sa kālaḥ saṃprāpto   bʰayān nas trātum arhasi /
Halfverse: c    
bʰrātaraṃ caiva me tasmāt   trātum arhasi pāvakāt
   
bʰrātaraṃ caiva me tasmāt   trātum arhasi pāvakāt /15/

Verse: 16 
Halfverse: a    
amogʰaṃ naḥ kr̥taṃ tat syād   yad ahaṃ tava dʰīmate
   
amogʰaṃ naḥ kr̥taṃ tat syād   yad ahaṃ tava dʰīmate /
Halfverse: c    
pitre dattā vimokṣārtʰaṃ   katʰaṃ putra manyase
   
pitre dattā vimokṣa_artʰaṃ   katʰaṃ putra manyase /16/

Verse: 17 
{Sūta uvāca}
Halfverse: a    
evam uktas tatʰety uktvā   so ''stīko mātaraṃ tadā
   
evam uktas tatʰā_ity uktvā   so_āstīko mātaraṃ tadā /
Halfverse: c    
abravīd duḥkʰasaṃtaptaṃ   vāsukiṃ jīvayann iva
   
abravīd duḥkʰa-saṃtaptaṃ   vāsukiṃ jīvayann iva /17/

Verse: 18 
Halfverse: a    
ahaṃ tvāṃ mokṣayiṣyāmi   vāsuke pannagottama
   
ahaṃ tvāṃ mokṣayiṣyāmi   vāsuke pannaga_uttama /
Halfverse: c    
tasmāc cʰāpān mahāsattvasatyam   etad bravīmi te
   
tasmāt śāpān mahā-sattva-satyam   etad bravīmi te /18/

Verse: 19 
Halfverse: a    
bʰava svastʰamanā nāga   na hi te vidyate bʰayam
   
bʰava svastʰa-manā nāga   na hi te vidyate bʰayam /
Halfverse: c    
prayatiṣye tatʰā saumya   yatʰā śreyo bʰaviṣyati
   
prayatiṣye tatʰā saumya   yatʰā śreyo bʰaviṣyati /
Halfverse: e    
na me vāg anr̥taṃ prāha   svaireṣv api kuto 'nyatʰā
   
na me vāg anr̥taṃ prāha   svaireṣv api kuto_anyatʰā /19/

Verse: 20 
Halfverse: a    
taṃ vai nr̥pa varaṃ gatvā   dīkṣitaṃ janamejayam
   
taṃ vai nr̥pa varaṃ gatvā   dīkṣitaṃ janamejayam /
Halfverse: c    
vāgbʰir maṅgalayuktābʰis   toṣayiṣye 'dya mātula
   
vāgbʰir maṅgala-yuktābʰis   toṣayiṣye_adya mātula /
Halfverse: e    
yatʰā sa yajño nr̥pater   nirvartiṣyati sattama
   
yatʰā sa yajño nr̥pater   nirvartiṣyati sattama /20/

Verse: 21 
Halfverse: a    
sa saṃbʰāvaya nāgendra   mayi sarvaṃ mahāmate
   
sa saṃbʰāvaya nāga_indra   mayi sarvaṃ mahā-mate /
Halfverse: c    
na te mayi mano jātu   mitʰyā bʰavitum arhati
   
na te mayi mano jātu   mitʰyā bʰavitum arhati /21/

Verse: 22 
{Vāsukir uvāca}
Halfverse: a    
āstīka parigʰūrṇāmi   hr̥dayaṃ me vidīryate
   
āstīka parigʰūrṇāmi   hr̥dayaṃ me vidīryate /
Halfverse: c    
diśaś ca na prajānāmi   brahmadaṇḍanipīḍitaḥ
   
diśaś ca na prajānāmi   brahma-daṇḍa-nipīḍitaḥ /22/

Verse: 23 
{Āstīka uvāca}
Halfverse: a    
na saṃtāpas tvayā kāryaḥ   katʰaṃ cit pannagottama
   
na saṃtāpas tvayā kāryaḥ   katʰaṃcit pannaga_uttama /
Halfverse: c    
dīptadāgneḥ samutpannaṃ   nāśayiṣyāmi te bʰayam
   
dīptada_agneḥ samutpannaṃ   nāśayiṣyāmi te bʰayam /23/

Verse: 24 
Halfverse: a    
brahmadaṇḍaṃ mahāgʰoraṃ   kālāgnisamatejasam
   
brahma-daṇḍaṃ mahā-gʰoraṃ   kāla_agni-sama-tejasam /
Halfverse: c    
nāśayiṣyāmi mātratvaṃ   bʰayaṃ kārṣīḥ katʰaṃ cana
   
nāśayiṣyāmi _atra-tvaṃ   bʰayaṃ kārṣīḥ katʰaṃcana /24/

Verse: 25 
{Sūta uvāca}
Halfverse: a    
tataḥ sa vāsuker gʰoram   apanīya mano jvaram
   
tataḥ sa vāsuker gʰoram   apanīya mano jvaram /
Halfverse: c    
ādʰāya cātmano 'ṅgeṣu   jagāma tvarito bʰr̥śam
   
ādʰāya ca_ātmano_aṅgeṣu   jagāma tvarito bʰr̥śam /25/

Verse: 26 
Halfverse: a    
janamejayasya taṃ yajñaṃ   sarvaiḥ samuditaṃ guṇaiḥ
   
janamejayasya taṃ yajñaṃ   sarvaiḥ samuditaṃ guṇaiḥ / q
Halfverse: c    
mokṣāya bʰujagendrāṇām   āstīko dvijasattamaḥ
   
mokṣāya bʰujaga_indrāṇām   āstīko dvija-sattamaḥ /26/

Verse: 27 
Halfverse: a    
sa gatvāpaśyad āstīko   yajñāyatanam uttamam
   
sa gatvā_apaśyad āstīko   yajña_āyatanam uttamam /
Halfverse: c    
vr̥taṃ sadasyair bahubʰiḥ   sūryavahni samaprabʰaiḥ
   
vr̥taṃ sadasyair bahubʰiḥ   sūrya-vahni sama-prabʰaiḥ /27/

Verse: 28 
Halfverse: a    
sa tatra vārito dvāḥstʰaiḥ   praviśan dvijasattamaḥ
   
sa tatra vārito dvāḥstʰaiḥ   praviśan dvija-sattamaḥ /
Halfverse: c    
abʰituṣṭāva taṃ yajñaṃ   praveśārtʰī dvijottamaḥ
   
abʰituṣṭāva taṃ yajñaṃ   praveśa_artʰī dvija_uttamaḥ /28/ (E)28 {hereafter the Pada boundary in the Tristubh-Jagatīs}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.