TITUS
Mahabharata
Part No. 49
Chapter: 49
Adhyāya
49
Verse: 1
{Sūta
uvāca}
Halfverse: a
tata
āhūya
putraṃ
svaṃ
jaratkārur
bʰujaṃgamā
tata\
āhūya
putraṃ
svaṃ
jaratkārur
bʰujaṃgamā
/
Halfverse: c
vāsuker
nāgarājasya
vacanād
idam
abravīt
vāsuker
nāga-rājasya
vacanād
idam
abravīt
/1/
Verse: 2
Halfverse: a
ahaṃ
tava
pituḥ
putrabʰrātrā
dattā
nimittataḥ
ahaṃ
tava
pituḥ
putra-bʰrātrā
dattā
nimittataḥ
/
Halfverse: c
kālaḥ
sa
cāyaṃ
saṃprāptas
tat
kuruṣva
yatʰātatʰam
kālaḥ
sa
ca
_ayaṃ
saṃprāptas
tat
kuruṣva
yatʰā-tatʰam
/2/
Verse: 3
{Āstīka
uvāca}
Halfverse: a
kiṃnimittaṃ
mama
pitur
dattā
tvaṃ
mātulena
me
kiṃ-nimittaṃ
mama
pitur
dattā
tvaṃ
mātulena
me
/
Halfverse: c
tan
mamācakṣva
tattvena
śrutvā
kartāsmi
tat
tatʰā
tan
mama
_ācakṣva
tattvena
śrutvā
kartā
_asmi
tat
tatʰā
/3/
Verse: 4
{Sūta
uvāca}
Halfverse: a
tata
ācaṣṭa
sā
tasmai
bāndʰavānāṃ
hitaiṣiṇī
tata\
ācaṣṭa
sā
tasmai
bāndʰavānāṃ
hita
_eṣiṇī
/
Halfverse: c
bʰaginī
nāgarājasya
jaratkārur
aviklavā
bʰaginī
nāga-rājasya
jaratkārur
aviklavā
/4/
Verse: 5
Halfverse: a
bʰujagānām
aśeṣāṇāṃ
mātā
kadrūr
iti
śrutiḥ
bʰujagānām
aśeṣāṇāṃ
mātā
kadrūr
iti
śrutiḥ
/
ՙ
Halfverse: c
tayā
śaptā
ruṣitayā
sutā
yasmān
nibodʰa
tat
tayā
śaptā
ruṣitayā
sutā
yasmān
nibodʰa
tat
/5/
Verse: 6
Halfverse: a
uccʰaiḥ
śravāḥ
so
'śvarājo
yan
mitʰyā
na
kr̥to
mama
uccʰaiḥ
śravāḥ
so
_aśva-rājo
yan
mitʰyā
na
kr̥to
mama
/
Halfverse: c
vinatā
nimittaṃ
paṇite
dāsabʰāvāya
putrakāḥ
vinatā
nimittaṃ
paṇite
dāsa-bʰāvāya
putrakāḥ
/6/
q
Verse: 7
Halfverse: a
janamejayasya
vo
yajñe
dʰakṣyaty
anilasāratʰiḥ
janamejayasya
vo
yajñe
dʰakṣyaty
anila-sāratʰiḥ
/
q
Halfverse: c
tatra
pañcatvam
āpannāḥ
pretalokaṃ
gamiṣyatʰa
tatra
pañcatvam
āpannāḥ
preta-lokaṃ
gamiṣyatʰa
/7/
Verse: 8
Halfverse: a
tāṃ
ca
śaptavatīm
evaṃ
sākṣāl
lokapitāmahaḥ
tāṃ
ca
śaptavatīm
evaṃ
sākṣāl
loka-pitāmahaḥ
/
Halfverse: c
evam
astv
iti
tad
vākyaṃ
provācānumumoda
ca
evam
astv
iti
tad
vākyaṃ
provāca
_anumumoda
ca
/8/
Verse: 9
Halfverse: a
vāsukiś
cāpi
tac
cʰrutvā
pitāmahavacas
tadā
vāsukiś
ca
_api
tat
śrutvā
pitāmaha-vacas
tadā
/
Halfverse: c
amr̥te
matʰite
tāta
devāñ
śaraṇam
īyivān
amr̥te
matʰite
tāta
devān
śaraṇam
īyivān
/9/
Verse: 10
Halfverse: a
siddʰārtʰāś
ca
surāḥ
sarve
prāpyāmr̥tam
anuttamam
siddʰa
_artʰāś
ca
surāḥ
sarve
prāpya
_amr̥tam
anuttamam
/
Halfverse: c
bʰrātaraṃ
me
puraskr̥tya
prajāpatim
upāgaman
bʰrātaraṃ
me
puras-kr̥tya
prajā-patim
upāgaman
/10/
Verse: 11
Halfverse: a
te
taṃ
prasādayām
āsur
devāḥ
sarve
pitāmaham
te
taṃ
prasādayām
āsur
devāḥ
sarve
pitāmaham
/
Halfverse: c
rājñā
vāsukinā
sārdʰaṃ
sa
śāpo
na
bʰaved
iti
rājñā
vāsukinā
sārdʰaṃ
sa
śāpo
na
bʰaved
iti
/11/
Verse: 12
Halfverse: a
vāsukir
nāgarājo
'yaṃ
duḥkʰito
jñātikāraṇāt
vāsukir
nāga-rājo
_ayaṃ
duḥkʰito
jñāti-kāraṇāt
/
Halfverse: c
abʰiśāpaḥ
sa
mātrāsya
bʰagavan
na
bʰaved
iti
abʰiśāpaḥ
sa
mātrā
_asya
bʰagavan
na
bʰaved
iti
/12/
Verse: 13
{Brahmovāca}
Halfverse: a
jaratkārur
jaratkāruṃ
yāṃ
bʰāryāṃ
samavāpsyati
jaratkārur
jaratkāruṃ
yāṃ
bʰāryāṃ
samavāpsyati
/
Halfverse: c
tatra
jāto
dvijaḥ
śāpād
bʰujagān
mokṣayiṣyati
tatra
jāto
dvijaḥ
śāpād
bʰujagān
mokṣayiṣyati
/13/
Verse: 14
{Janamejaya
uvāca}
Halfverse: a
etac
cʰrutvā
tu
vacanaṃ
vāsukiḥ
pannageśvaraḥ
etat
śrutvā
tu
vacanaṃ
vāsukiḥ
pannaga
_īśvaraḥ
/
Halfverse: c
prādān
mām
amaraprakʰya
tava
pitre
mahātmane
prādān
mām
amara-prakʰya
tava
pitre
mahātmane
/
Halfverse: e
prāg
evānāgate
kāle
tatra
tvaṃ
mayy
ajāyatʰāḥ
prāg
eva
_anāgate
kāle
tatra
tvaṃ
mayy
ajāyatʰāḥ
/14/
Verse: 15
Halfverse: a
ayaṃ
sa
kālaḥ
saṃprāpto
bʰayān
nas
trātum
arhasi
ayaṃ
sa
kālaḥ
saṃprāpto
bʰayān
nas
trātum
arhasi
/
Halfverse: c
bʰrātaraṃ
caiva
me
tasmāt
trātum
arhasi
pāvakāt
bʰrātaraṃ
caiva
me
tasmāt
trātum
arhasi
pāvakāt
/15/
Verse: 16
Halfverse: a
amogʰaṃ
naḥ
kr̥taṃ
tat
syād
yad
ahaṃ
tava
dʰīmate
amogʰaṃ
naḥ
kr̥taṃ
tat
syād
yad
ahaṃ
tava
dʰīmate
/
Halfverse: c
pitre
dattā
vimokṣārtʰaṃ
katʰaṃ
vā
putra
manyase
pitre
dattā
vimokṣa
_artʰaṃ
katʰaṃ
vā
putra
manyase
/16/
Verse: 17
{Sūta
uvāca}
Halfverse: a
evam
uktas
tatʰety
uktvā
so
''stīko
mātaraṃ
tadā
evam
uktas
tatʰā
_ity
uktvā
so
_āstīko
mātaraṃ
tadā
/
Halfverse: c
abravīd
duḥkʰasaṃtaptaṃ
vāsukiṃ
jīvayann
iva
abravīd
duḥkʰa-saṃtaptaṃ
vāsukiṃ
jīvayann
iva
/17/
Verse: 18
Halfverse: a
ahaṃ
tvāṃ
mokṣayiṣyāmi
vāsuke
pannagottama
ahaṃ
tvāṃ
mokṣayiṣyāmi
vāsuke
pannaga
_uttama
/
Halfverse: c
tasmāc
cʰāpān
mahāsattvasatyam
etad
bravīmi
te
tasmāt
śāpān
mahā-sattva-satyam
etad
bravīmi
te
/18/
Verse: 19
Halfverse: a
bʰava
svastʰamanā
nāga
na
hi
te
vidyate
bʰayam
bʰava
svastʰa-manā
nāga
na
hi
te
vidyate
bʰayam
/
Halfverse: c
prayatiṣye
tatʰā
saumya
yatʰā
śreyo
bʰaviṣyati
prayatiṣye
tatʰā
saumya
yatʰā
śreyo
bʰaviṣyati
/
Halfverse: e
na
me
vāg
anr̥taṃ
prāha
svaireṣv
api
kuto
'nyatʰā
na
me
vāg
anr̥taṃ
prāha
svaireṣv
api
kuto
_anyatʰā
/19/
Verse: 20
Halfverse: a
taṃ
vai
nr̥pa
varaṃ
gatvā
dīkṣitaṃ
janamejayam
taṃ
vai
nr̥pa
varaṃ
gatvā
dīkṣitaṃ
janamejayam
/
Halfverse: c
vāgbʰir
maṅgalayuktābʰis
toṣayiṣye
'dya
mātula
vāgbʰir
maṅgala-yuktābʰis
toṣayiṣye
_adya
mātula
/
Halfverse: e
yatʰā
sa
yajño
nr̥pater
nirvartiṣyati
sattama
yatʰā
sa
yajño
nr̥pater
nirvartiṣyati
sattama
/20/
Verse: 21
Halfverse: a
sa
saṃbʰāvaya
nāgendra
mayi
sarvaṃ
mahāmate
sa
saṃbʰāvaya
nāga
_indra
mayi
sarvaṃ
mahā-mate
/
Halfverse: c
na
te
mayi
mano
jātu
mitʰyā
bʰavitum
arhati
na
te
mayi
mano
jātu
mitʰyā
bʰavitum
arhati
/21/
Verse: 22
{Vāsukir
uvāca}
Halfverse: a
āstīka
parigʰūrṇāmi
hr̥dayaṃ
me
vidīryate
āstīka
parigʰūrṇāmi
hr̥dayaṃ
me
vidīryate
/
Halfverse: c
diśaś
ca
na
prajānāmi
brahmadaṇḍanipīḍitaḥ
diśaś
ca
na
prajānāmi
brahma-daṇḍa-nipīḍitaḥ
/22/
Verse: 23
{Āstīka
uvāca}
Halfverse: a
na
saṃtāpas
tvayā
kāryaḥ
katʰaṃ
cit
pannagottama
na
saṃtāpas
tvayā
kāryaḥ
katʰaṃcit
pannaga
_uttama
/
Halfverse: c
dīptadāgneḥ
samutpannaṃ
nāśayiṣyāmi
te
bʰayam
dīptada
_agneḥ
samutpannaṃ
nāśayiṣyāmi
te
bʰayam
/23/
Verse: 24
Halfverse: a
brahmadaṇḍaṃ
mahāgʰoraṃ
kālāgnisamatejasam
brahma-daṇḍaṃ
mahā-gʰoraṃ
kāla
_agni-sama-tejasam
/
Halfverse: c
nāśayiṣyāmi
mātratvaṃ
bʰayaṃ
kārṣīḥ
katʰaṃ
cana
nāśayiṣyāmi
mā
_atra-tvaṃ
bʰayaṃ
kārṣīḥ
katʰaṃcana
/24/
Verse: 25
{Sūta
uvāca}
Halfverse: a
tataḥ
sa
vāsuker
gʰoram
apanīya
mano
jvaram
tataḥ
sa
vāsuker
gʰoram
apanīya
mano
jvaram
/
Halfverse: c
ādʰāya
cātmano
'ṅgeṣu
jagāma
tvarito
bʰr̥śam
ādʰāya
ca
_ātmano
_aṅgeṣu
jagāma
tvarito
bʰr̥śam
/25/
Verse: 26
Halfverse: a
janamejayasya
taṃ
yajñaṃ
sarvaiḥ
samuditaṃ
guṇaiḥ
janamejayasya
taṃ
yajñaṃ
sarvaiḥ
samuditaṃ
guṇaiḥ
/
q
Halfverse: c
mokṣāya
bʰujagendrāṇām
āstīko
dvijasattamaḥ
mokṣāya
bʰujaga
_indrāṇām
āstīko
dvija-sattamaḥ
/26/
Verse: 27
Halfverse: a
sa
gatvāpaśyad
āstīko
yajñāyatanam
uttamam
sa
gatvā
_apaśyad
āstīko
yajña
_āyatanam
uttamam
/
Halfverse: c
vr̥taṃ
sadasyair
bahubʰiḥ
sūryavahni
samaprabʰaiḥ
vr̥taṃ
sadasyair
bahubʰiḥ
sūrya-vahni
sama-prabʰaiḥ
/27/
Verse: 28
Halfverse: a
sa
tatra
vārito
dvāḥstʰaiḥ
praviśan
dvijasattamaḥ
sa
tatra
vārito
dvāḥstʰaiḥ
praviśan
dvija-sattamaḥ
/
Halfverse: c
abʰituṣṭāva
taṃ
yajñaṃ
praveśārtʰī
dvijottamaḥ
abʰituṣṭāva
taṃ
yajñaṃ
praveśa
_artʰī
dvija
_uttamaḥ
/28/
(E)28
{hereafter
the
Pada
boundary
in
the
Tristubh-Jagatīs}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.