TITUS
Mahabharata
Part No. 50
Chapter: 50
Adhyāya
50
Verse: 1
{Āstīka
uvāca}
Halfverse: a
somasya
yajño
varuṇasya
yajñaḥ
;
prajāpater
yajña
āsīt
prayāge
somasya
yajño
varuṇasya
yajñaḥ
prajā-pater
yajña\
āsīt
prayāge
/
ՙ
Halfverse: c
tatʰā
yajño
'yaṃ
tava
bʰāratāgrya
;
pārikṣita
svasti
no
'stu
priyebʰyaḥ
tatʰā
yajño
_ayaṃ
tava
bʰārata
_agrya
pārikṣita
svasti
no
_astu
priyebʰyaḥ
/1/
Verse: 2
Halfverse: a
śakrasya
yajñaḥ
śatasaṃkʰya
uktas
;
tatʰāparas
tulyasaṃkʰyaḥ
śataṃ
vai
śakrasya
yajñaḥ
śata-saṃkʰya\
uktas
tatʰā
_aparas
tulya-saṃkʰyaḥ
śataṃ
vai
/
ՙ
Halfverse: c
tatʰā
yajño
'yaṃ
tava
bʰāratāgrya
;
pārikṣita
svasti
no
'stu
priyebʰyaḥ
tatʰā
yajño
_ayaṃ
tava
bʰārata
_agrya
pārikṣita
svasti
no
_astu
priyebʰyaḥ
/2/
Verse: 3
Halfverse: a
yamasya
yajño
hari
medʰasaś
ca
;
yatʰā
yajño
ranti
devasya
rājñaḥ
yamasya
yajño
hari
medʰasaś
ca
yatʰā
yajño
ranti
devasya
rājñaḥ
/
Halfverse: c
tatʰā
yajño
'yaṃ
tava
bʰāratāgrya
;
pārikṣita
svasti
no
'stu
priyebʰyaḥ
tatʰā
yajño
_ayaṃ
tava
bʰārata
_agrya
pārikṣita
svasti
no
_astu
priyebʰyaḥ
/3/
Verse: 4
Halfverse: a
gayasya
yajñaḥ
śaśabindoś
ca
rājño
;
yajñas
tatʰā
vaiśravaṇasya
rājñaḥ
gayasya
yajñaḥ
śaśa-bindoś
ca
rājño
yajñas
tatʰā
vaiśravaṇasya
rājñaḥ
/
q
Halfverse: c
tatʰā
yajño
'yaṃ
tava
bʰāratāgrya
;
pārikṣita
svasti
no
'stu
priyebʰyaḥ
tatʰā
yajño
_ayaṃ
tava
bʰārata
_agrya
pārikṣita
svasti
no
_astu
priyebʰyaḥ
/4/
Verse: 5
Halfverse: a
nr̥gasya
yajñas
tv
ajamīḍʰasya
cāsīd
;
yatʰā
yajño
dāśaratʰeś
ca
rājñaḥ
nr̥gasya
yajñas
tv
ajamīḍʰasya
ca
_āsīd
yatʰā
yajño
dāśaratʰeś
ca
rājñaḥ
/
q
Halfverse: c
tatʰā
yajño
'yaṃ
tava
bʰāratāgrya
;
pārikṣita
svasti
no
'stu
priyebʰyaḥ
tatʰā
yajño
_ayaṃ
tava
bʰārata
_agrya
pārikṣita
svasti
no
_astu
priyebʰyaḥ
/5/
Verse: 6
Halfverse: a
yajñaḥ
śruto
no
divi
deva
sūnor
;
yudʰiṣṭʰirasyājamīḍʰasya
rājñaḥ
yajñaḥ
śruto
no
divi
deva
sūnor
yudʰiṣṭʰirasya
_ājamīḍʰasya
rājñaḥ
/
Halfverse: c
tatʰā
yajño
'yaṃ
tava
bʰāratāgrya
;
pārikṣita
svasti
no
'stu
priyebʰyaḥ
tatʰā
yajño
_ayaṃ
tava
bʰārata
_agrya
pārikṣita
svasti
no
_astu
priyebʰyaḥ
/6/
Verse: 7
Halfverse: a
kr̥ṣṇasya
yajñaḥ
satyavatyāḥ
sutasya
;
svayaṃ
ca
karma
pracakāra
yatra
kr̥ṣṇasya
yajñaḥ
satyavatyāḥ
sutasya
svayaṃ
ca
karma
pracakāra
yatra
/
q
Halfverse: c
tatʰā
yajño
'yaṃ
tava
bʰāratāgrya
;
pārikṣita
svasti
no
'stu
priyebʰyaḥ
tatʰā
yajño
_ayaṃ
tava
bʰārata
_agrya
pārikṣita
svasti
no
_astu
priyebʰyaḥ
/7/
Verse: 8
Halfverse: a
ime
hi
te
sūryahutāśavarcasaḥ
;
samāsate
vr̥trahaṇaḥ
kratuṃ
yatʰā
ime
hi
te
sūrya-huta
_aśa-varcasaḥ
samāsate
vr̥trahaṇaḥ
kratuṃ
yatʰā
/
Halfverse: c
naiṣāṃ
jñānaṃ
vidyate
jñātum
adya
;
dattaṃ
yebʰyo
na
praṇaśyet
katʰaṃ
cit
na
_eṣāṃ
jñānaṃ
vidyate
jñātum
adya
dattaṃ
yebʰyo
na
praṇaśyet
katʰaṃcit
/8/
Verse: 9
Halfverse: a
r̥tvik
samo
nāsti
lokeṣu
caiva
;
dvaipāyaneneti
viniścitaṃ
me
r̥tvik
samo
na
_asti
lokeṣu
caiva
dvaipāyanena
_iti
viniścitaṃ
me
/
Halfverse: c
etasya
śiṣyā
hi
kṣitiṃ
caranti
;
sarvarvijaḥ
karmasu
sveṣu
dakṣāḥ
etasya
śiṣyā
hi
kṣitiṃ
caranti
sarva-r̥vijaḥ
karmasu
sveṣu
dakṣāḥ
/9/
Verse: 10
Halfverse: a
vibʰāvasuś
citrabʰānur
mahātmā
;
hiraṇyaretā
viśvabʰuk
kr̥ṣṇa
vartmā
vibʰāvasuś
citra-bʰānur
mahātmā
hiraṇya-retā
viśva-bʰuk
kr̥ṣṇa
vartmā
/
q
Halfverse: c
pradakṣiṇāvartaśikʰaḥ
pradīpto
;
havyaṃ
tavedaṃ
hutabʰug
vaṣṭi
devaḥ
pradakṣiṇa
_āvarta-śikʰaḥ
pradīpto
havyaṃ
tava
_idaṃ
huta-bʰug
vaṣṭi
devaḥ
/10/
q
Verse: 11
Halfverse: a
neha
tvadanyo
vidyate
jīvaloke
;
samo
nr̥paḥ
pālayitā
prajānām
na
_iha
tvad-anyo
vidyate
jīva-loke
samo
nr̥paḥ
pālayitā
prajānām
/
q
Halfverse: c
dʰr̥tyā
ca
te
prītamanāḥ
sadāhaṃ
;
tvaṃ
vā
rājā
dʰarmarājo
yamo
vā
dʰr̥tyā
ca
te
prīta-manāḥ
sadā
_ahaṃ
tvaṃ
vā
rājā
dʰarma-rājo
yamo
vā
/11/
Verse: 12
Halfverse: a
śakraḥ
sākṣād
vajrapāṇir
yatʰeha
;
trātā
loke
'smiṃs
tvaṃ
tatʰeha
prajānām
śakraḥ
sākṣād
vajra-pāṇir
yatʰā
_iha
trātā
loke
_asmiṃs
tvaṃ
tatʰā
_iha
prajānām
/
q
Halfverse: c
matas
tvaṃ
naḥ
puruṣendreha
loke
;
na
ca
tvadanyo
gr̥hapatir
asti
yajñe
matas
tvaṃ
naḥ
puruṣa
_indra
_iha
loke
na
ca
tvad-anyo
gr̥ha-patir
asti
yajñe
/12/
q
Verse: 13
Halfverse: a
kʰaṭvāṅganābʰāga
dilīpa
kalpo
;
yayāti
māndʰātr̥samaprabʰāvaḥ
kʰaṭva
_aṅga-nābʰāga
dilīpa
kalpo
yayāti
māndʰātr̥-sama-prabʰāvaḥ
/
Halfverse: c
ādityatejaḥ
pratimānatejā
;
bʰīṣmo
yatʰā
bʰrājasi
suvratas
tvam
āditya-tejaḥ
pratimāna-tejā
bʰīṣmo
yatʰā
bʰrājasi
suvratas
tvam
/13/
Verse: 14
Halfverse: a
vālmīkivat
te
nibʰr̥taṃ
sudʰairyaṃ
;
vasiṣṭʰavat
te
niyataś
ca
kopaḥ
vālmīkivat
te
nibʰr̥taṃ
sudʰairyaṃ
vasiṣṭʰavat
te
niyataś
ca
kopaḥ
/
Halfverse: c
prabʰutvam
indreṇa
samaṃ
mataṃ
me
;
dyutiś
ca
nārāyaṇavad
vibʰāti
prabʰutvam
indreṇa
samaṃ
mataṃ
me
dyutiś
ca
nārāyaṇavad
vibʰāti
/14/
Verse: 15
Halfverse: a
yamo
yatʰā
dʰarmaviniścayajñaḥ
;
kr̥ṣṇo
yatʰā
sarvaguṇopapannaḥ
yamo
yatʰā
dʰarma-viniścayajñaḥ
kr̥ṣṇo
yatʰā
sarva-guṇa
_upapannaḥ
/
Halfverse: c
śriyāṃ
nivāso
'si
yatʰā
vasūnāṃ
;
nidʰāna
bʰūto
'si
tatʰā
kratūnām
śriyāṃ
nivāso
_asi
yatʰā
vasūnāṃ
nidʰāna
bʰūto
_asi
tatʰā
kratūnām
/15/
Verse: 16
Halfverse: a
dambʰodbʰavenāsi
samo
balena
;
rāmo
yatʰā
śastravid
astravic
ca
dambʰa
_udbʰavena
_asi
samo
balena
rāmo
yatʰā
śastravid
astravic
ca
/
Halfverse: c
aurva
tritābʰyām
asi
tulyatejā
;
duṣprekṣaṇīyo
'si
bʰagīratʰo
vā
aurva
tritābʰyām
asi
tulya-tejā
duṣprekṣaṇīyo
_asi
bʰagīratʰo
vā
/16/
Verse: 17
{Sūta
uvāca}
Halfverse: a
evaṃ
stutāḥ
sarva
eva
prasannā
;
rājā
sadasyā
r̥tvijo
havyavāhaḥ
evaṃ
stutāḥ
sarva\
eva
prasannā
rājā
sadasyā\
r̥tvijo
havya-vāhaḥ
/
q
Halfverse: c
teṣāṃ
dr̥ṣṭvā
bʰāvitānīṅgitāni
;
provāca
rājā
janamejayo
'tʰa
teṣāṃ
dr̥ṣṭvā
bʰāvitāni
_iṅgitāni
provāca
rājā
janamejayo
_atʰa
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.