TITUS
Mahabharata
Part No. 50
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1  {Āstīka uvāca}
Halfverse: a    
somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge
   
somasya yajño varuṇasya yajñaḥ   prajā-pater yajña\ āsīt prayāge / ՙ
Halfverse: c    
tatʰā yajño 'yaṃ tava bʰāratāgrya; pārikṣita svasti no 'stu priyebʰyaḥ
   
tatʰā yajño_ayaṃ tava bʰārata_agrya   pārikṣita svasti no_astu priyebʰyaḥ /1/

Verse: 2 
Halfverse: a    
śakrasya yajñaḥ śatasaṃkʰya uktas; tatʰāparas tulyasaṃkʰyaḥ śataṃ vai
   
śakrasya yajñaḥ śata-saṃkʰya\ uktas   tatʰā_aparas tulya-saṃkʰyaḥ śataṃ vai / ՙ
Halfverse: c    
tatʰā yajño 'yaṃ tava bʰāratāgrya; pārikṣita svasti no 'stu priyebʰyaḥ
   
tatʰā yajño_ayaṃ tava bʰārata_agrya   pārikṣita svasti no_astu priyebʰyaḥ /2/

Verse: 3 
Halfverse: a    
yamasya yajño hari medʰasaś ca; yatʰā yajño ranti devasya rājñaḥ
   
yamasya yajño hari medʰasaś ca   yatʰā yajño ranti devasya rājñaḥ /
Halfverse: c    
tatʰā yajño 'yaṃ tava bʰāratāgrya; pārikṣita svasti no 'stu priyebʰyaḥ
   
tatʰā yajño_ayaṃ tava bʰārata_agrya   pārikṣita svasti no_astu priyebʰyaḥ /3/

Verse: 4 
Halfverse: a    
gayasya yajñaḥ śaśabindoś ca rājño; yajñas tatʰā vaiśravaṇasya rājñaḥ
   
gayasya yajñaḥ śaśa-bindoś ca rājño   yajñas tatʰā vaiśravaṇasya rājñaḥ / q
Halfverse: c    
tatʰā yajño 'yaṃ tava bʰāratāgrya; pārikṣita svasti no 'stu priyebʰyaḥ
   
tatʰā yajño_ayaṃ tava bʰārata_agrya   pārikṣita svasti no_astu priyebʰyaḥ /4/

Verse: 5 
Halfverse: a    
nr̥gasya yajñas tv ajamīḍʰasya cāsīd; yatʰā yajño dāśaratʰeś ca rājñaḥ
   
nr̥gasya yajñas tv ajamīḍʰasya ca_āsīd   yatʰā yajño dāśaratʰeś ca rājñaḥ / q
Halfverse: c    
tatʰā yajño 'yaṃ tava bʰāratāgrya; pārikṣita svasti no 'stu priyebʰyaḥ
   
tatʰā yajño_ayaṃ tava bʰārata_agrya   pārikṣita svasti no_astu priyebʰyaḥ /5/

Verse: 6 
Halfverse: a    
yajñaḥ śruto no divi deva sūnor; yudʰiṣṭʰirasyājamīḍʰasya rājñaḥ
   
yajñaḥ śruto no divi deva sūnor   yudʰiṣṭʰirasya_ājamīḍʰasya rājñaḥ /
Halfverse: c    
tatʰā yajño 'yaṃ tava bʰāratāgrya; pārikṣita svasti no 'stu priyebʰyaḥ
   
tatʰā yajño_ayaṃ tava bʰārata_agrya   pārikṣita svasti no_astu priyebʰyaḥ /6/

Verse: 7 
Halfverse: a    
kr̥ṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra
   
kr̥ṣṇasya yajñaḥ satyavatyāḥ sutasya   svayaṃ ca karma pracakāra yatra / q
Halfverse: c    
tatʰā yajño 'yaṃ tava bʰāratāgrya; pārikṣita svasti no 'stu priyebʰyaḥ
   
tatʰā yajño_ayaṃ tava bʰārata_agrya   pārikṣita svasti no_astu priyebʰyaḥ /7/

Verse: 8 
Halfverse: a    
ime hi te sūryahutāśavarcasaḥ; samāsate vr̥trahaṇaḥ kratuṃ yatʰā
   
ime hi te sūrya-huta_aśa-varcasaḥ   samāsate vr̥trahaṇaḥ kratuṃ yatʰā /
Halfverse: c    
naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebʰyo na praṇaśyet katʰaṃ cit
   
na_eṣāṃ jñānaṃ vidyate jñātum adya   dattaṃ yebʰyo na praṇaśyet katʰaṃcit /8/

Verse: 9 
Halfverse: a    
r̥tvik samo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me
   
r̥tvik samo na_asti lokeṣu caiva   dvaipāyanena_iti viniścitaṃ me /
Halfverse: c    
etasya śiṣyā hi kṣitiṃ caranti; sarvarvijaḥ karmasu sveṣu dakṣāḥ
   
etasya śiṣyā hi kṣitiṃ caranti   sarva-r̥vijaḥ karmasu sveṣu dakṣāḥ /9/

Verse: 10 
Halfverse: a    
vibʰāvasuś citrabʰānur mahātmā; hiraṇyaretā viśvabʰuk kr̥ṣṇa vartmā
   
vibʰāvasuś citra-bʰānur mahātmā   hiraṇya-retā viśva-bʰuk kr̥ṣṇa vartmā / q
Halfverse: c    
pradakṣiṇāvartaśikʰaḥ pradīpto; havyaṃ tavedaṃ hutabʰug vaṣṭi devaḥ
   
pradakṣiṇa_āvarta-śikʰaḥ pradīpto   havyaṃ tava_idaṃ huta-bʰug vaṣṭi devaḥ /10/ q

Verse: 11 
Halfverse: a    
neha tvadanyo vidyate jīvaloke; samo nr̥paḥ pālayitā prajānām
   
na_iha tvad-anyo vidyate jīva-loke   samo nr̥paḥ pālayitā prajānām / q
Halfverse: c    
dʰr̥tyā ca te prītamanāḥ sadāhaṃ; tvaṃ rājā dʰarmarājo yamo
   
dʰr̥tyā ca te prīta-manāḥ sadā_ahaṃ   tvaṃ rājā dʰarma-rājo yamo /11/

Verse: 12 
Halfverse: a    
śakraḥ sākṣād vajrapāṇir yatʰeha; trātā loke 'smiṃs tvaṃ tatʰeha prajānām
   
śakraḥ sākṣād vajra-pāṇir yatʰā_iha   trātā loke_asmiṃs tvaṃ tatʰā_iha prajānām / q
Halfverse: c    
matas tvaṃ naḥ puruṣendreha loke; na ca tvadanyo gr̥hapatir asti yajñe
   
matas tvaṃ naḥ puruṣa_indra_iha loke   na ca tvad-anyo gr̥ha-patir asti yajñe /12/ q

Verse: 13 
Halfverse: a    
kʰaṭvāṅganābʰāga dilīpa kalpo; yayāti māndʰātr̥samaprabʰāvaḥ
   
kʰaṭva_aṅga-nābʰāga dilīpa kalpo   yayāti māndʰātr̥-sama-prabʰāvaḥ /
Halfverse: c    
ādityatejaḥ pratimānatejā; bʰīṣmo yatʰā bʰrājasi suvratas tvam
   
āditya-tejaḥ pratimāna-tejā   bʰīṣmo yatʰā bʰrājasi suvratas tvam /13/

Verse: 14 
Halfverse: a    
vālmīkivat te nibʰr̥taṃ sudʰairyaṃ; vasiṣṭʰavat te niyataś ca kopaḥ
   
vālmīkivat te nibʰr̥taṃ sudʰairyaṃ   vasiṣṭʰavat te niyataś ca kopaḥ /
Halfverse: c    
prabʰutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibʰāti
   
prabʰutvam indreṇa samaṃ mataṃ me   dyutiś ca nārāyaṇavad vibʰāti /14/

Verse: 15 
Halfverse: a    
yamo yatʰā dʰarmaviniścayajñaḥ; kr̥ṣṇo yatʰā sarvaguṇopapannaḥ
   
yamo yatʰā dʰarma-viniścayajñaḥ   kr̥ṣṇo yatʰā sarva-guṇa_upapannaḥ /
Halfverse: c    
śriyāṃ nivāso 'si yatʰā vasūnāṃ; nidʰāna bʰūto 'si tatʰā kratūnām
   
śriyāṃ nivāso_asi yatʰā vasūnāṃ   nidʰāna bʰūto_asi tatʰā kratūnām /15/

Verse: 16 
Halfverse: a    
dambʰodbʰavenāsi samo balena; rāmo yatʰā śastravid astravic ca
   
dambʰa_udbʰavena_asi samo balena   rāmo yatʰā śastravid astravic ca /
Halfverse: c    
aurva tritābʰyām asi tulyatejā; duṣprekṣaṇīyo 'si bʰagīratʰo
   
aurva tritābʰyām asi tulya-tejā   duṣprekṣaṇīyo_asi bʰagīratʰo /16/

Verse: 17 
{Sūta uvāca}
Halfverse: a    
evaṃ stutāḥ sarva eva prasannā; rājā sadasyā r̥tvijo havyavāhaḥ
   
evaṃ stutāḥ sarva\ eva prasannā   rājā sadasyā\ r̥tvijo havya-vāhaḥ / q
Halfverse: c    
teṣāṃ dr̥ṣṭvā bʰāvitānīṅgitāni; provāca rājā janamejayo 'tʰa
   
teṣāṃ dr̥ṣṭvā bʰāvitāni_iṅgitāni   provāca rājā janamejayo_atʰa /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.