TITUS
Mahabharata
Part No. 51
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
bālo vākyaṃ stʰavira iva prabʰāṣate; nāyaṃ bālaḥ stʰaviro 'yaṃ mato me
   
bālo vākyaṃ stʰavira\ iva prabʰāṣate   na_ayaṃ bālaḥ stʰaviro_ayaṃ mato me / q
Halfverse: c    
iccʰāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradʰvaṃ sametāḥ
   
iccʰāmy ahaṃ varam asmai pradātuṃ   tan me viprā vitaradʰvaṃ sametāḥ /1/

Verse: 2 
{Sadasyā ūcuḥ}
Halfverse: a    
bālo 'pi vipro mānya eveha rājñāṃ; yaś cāvidvān yaś ca vidvān yatʰāvat
   
bālo_api vipro mānya\ eva_iha rājñāṃ   yaś ca_avidvān yaś ca vidvān yatʰāvat / q
Halfverse: c    
sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yatʰā ca nas takṣaka eti śīgʰram
   
sarvān kāmāṃs tvatta\ eṣo_arhate_adya   yatʰā ca nas takṣaka\ eti śīgʰram /2/

Verse: 3 
{Sūta uvāca}
Halfverse: a    
vyāhartukāme varade nr̥pe dvijaṃ; varaṃ vr̥ṇīṣveti tato 'bʰyuvāca
   
vyāhartu-kāme varade nr̥pe dvijaṃ   varaṃ vr̥ṇīṣva_iti tato_abʰyuvāca / q
Halfverse: c    
hotā vākyaṃ nātihr̥ṣṭāntar ātmā; karmaṇy asmiṃs takṣako naiti tāvat
   
hotā vākyaṃ nātihr̥ṣṭa_antar ātmā   karmaṇy asmiṃs takṣako na_eti tāvat /3/

Verse: 4 
{Janamejaya uvāca}
Halfverse: a    
yatʰā cedaṃ karma samāpyate me; yatʰā ca nas takṣaka eti śīgʰram
   
yatʰā ca_idaṃ karma samāpyate me   yatʰā ca nas takṣaka\ eti śīgʰram /
Halfverse: c    
tatʰā bʰavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ
   
tatʰā bʰavantaḥ prayatantu sarve   paraṃ śaktyā sa hi me vidviṣāṇaḥ /4/


Verse: 5 
{R̥tvija ūcuḥ}
Halfverse: a    
yatʰāśāstrāṇi naḥ prāhur   yatʰā śaṃsati pāvakaḥ
   
yatʰā-śāstrāṇi naḥ prāhur   yatʰā śaṃsati pāvakaḥ /
Halfverse: c    
indrasya bʰavane rājaṃs   takṣako bʰayapīḍitaḥ
   
indrasya bʰavane rājaṃs   takṣako bʰaya-pīḍitaḥ /5/


Verse: 6 
{Sūta uvāca}
Halfverse: a    
yatʰā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt
   
yatʰā sūto lohita_akṣo mahātmā   paurāṇiko veditavān purastāt /
Halfverse: c    
sa rājānaṃ prāha pr̥ṣṭas tadānīṃ; yatʰāhur viprās tadvad etan nr̥deva
   
sa rājānaṃ prāha pr̥ṣṭas tadānīṃ   yatʰā_āhur viprās tadvad etan nr̥-deva /6/ q

Verse: 7 
Halfverse: a    
purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan
   
purāṇam āgamya tato bravīmy ahaṃ   dattaṃ tasmai varam indreṇa rājan / q
Halfverse: c    
vaseha tvaṃ matsakāśe sugupto; na pāvakas tvāṃ pradahiṣyatīti
   
vasa_iha tvaṃ mat-sakāśe sugupto   na pāvakas tvāṃ pradahiṣyati_iti /7/

Verse: 8 
Halfverse: a    
etac cʰrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle
   
etat śrutvā dīkṣitas tapyamāna   āste hotāraṃ codayan karma-kāle /
Halfverse: c    
hotā ca yattaḥ sa juhāva mantrair; atʰo indraḥ svayam evājagāma
   
hotā ca yattaḥ sa juhāva mantrair   atʰo\ indraḥ svayam eva_ājagāma /8/

Verse: 9 
Halfverse: a    
vimānam āruhya mahānubʰāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ
   
vimānam āruhya mahā_anubʰāvaḥ   sarvair devaiḥ parisaṃstūyamānaḥ /
Halfverse: c    
balāhakaiś cāpy anugamyamāno; vidyādʰarair apsarasāṃ gaṇaiś ca
   
balāhakaiś ca_apy anugamyamāno   vidyā-dʰarair apsarasāṃ gaṇaiś ca /9/

Verse: 10 
Halfverse: a    
tasyottarīye nihitaḥ sa nāgo; bʰayodvignaḥ śarma naivābʰyagaccʰat
   
tasya_uttarīye nihitaḥ sa nāgo   bʰaya_udvignaḥ śarma na_eva_abʰyagaccʰat /
Halfverse: c    
tato rājā mantravido 'bravīt punaḥ; kruddʰo vākyaṃ takṣakasyāntam iccʰan
   
tato rājā mantravido_abravīt punaḥ   kruddʰo vākyaṃ takṣakasya_antam iccʰan /10/ q


Verse: 11 
Halfverse: a    
indrasya bʰavane viprā   yadi nāgaḥ sa takṣakaḥ
   
indrasya bʰavane viprā   yadi nāgaḥ sa takṣakaḥ /
Halfverse: c    
tam indreṇaiva sahitaṃ   pātayadʰvaṃ vibʰāvasau
   
tam indreṇa_eva sahitaṃ   pātayadʰvaṃ vibʰāvasau /11/

Verse: 12 
{R̥tvija ūcuḥ}
Halfverse: a    
ayam āyāti vai tūrṇaṃ   takṣakas te vaśaṃ nr̥pa
   
ayam āyāti vai tūrṇaṃ   takṣakas te vaśaṃ nr̥pa /
Halfverse: c    
śrūyate 'sya mahān nādo   ruvato bʰairavaṃ bʰayāt
   
śrūyate_asya mahān nādo   ruvato bʰairavaṃ bʰayāt /12/


Verse: 13 
Halfverse: a    
nūnaṃ mukto vajrabʰr̥tā sa nāgo; bʰraṣṭaś cāṅkān mantravisrasta kāyaḥ
   
nūnaṃ mukto vajra-bʰr̥tā sa nāgo   bʰraṣṭaś ca_aṅkān mantra-visrasta kāyaḥ /
Halfverse: c    
gʰūrṇann ākāśe naṣṭasaṃjño 'bʰyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendraḥ
   
gʰūrṇann ākāśe naṣṭa-saṃjño_abʰyupaiti   tīvrān niḥśvāsān niḥśvasan pannaga_indraḥ /13/ q


Verse: 14 
Halfverse: a    
vartate tava rājendra   karmaitad vidʰivat prabʰo
   
vartate tava rāja_indra   karma_etad vidʰivat prabʰo /
Halfverse: c    
asmai tu dvijamukʰyāya   varaṃ tvaṃ dātum arhasi
   
asmai tu dvija-mukʰyāya   varaṃ tvaṃ dātum arhasi /14/


Verse: 15 
{Janamejaya uvāca}
Halfverse: a    
bālābʰirūpasya tavāprameya; varaṃ prayaccʰāmi yatʰānurūpam
   
bāla_abʰirūpasya tava_aprameya   varaṃ prayaccʰāmi yatʰā_anurūpam /
Halfverse: c    
vr̥ṇīṣva yat te 'bʰimataṃ hr̥di stʰitaṃ; tat te pradāsyāmy api ced adeyam
   
vr̥ṇīṣva yat te_abʰimataṃ hr̥di stʰitaṃ   tat te pradāsyāmy api ced adeyam /15/ q


Verse: 16 
{Sūta uvāca}
Halfverse: a    
patiṣyamāṇe nāgendre   takṣake jātavedasi
   
patiṣyamāṇe nāga_indre   takṣake jāta-vedasi /
Halfverse: c    
idam antaram ity evaṃ   tadāstīko 'bʰyacodayat
   
idam antaram ity evaṃ   tadā_āstīko_abʰyacodayat /16/

Verse: 17 
Halfverse: a    
varaṃ dadāsi cen mahyaṃ   vr̥ṇomi janamejaya
   
varaṃ dadāsi cen mahyaṃ   vr̥ṇomi janamejaya /
Halfverse: c    
satraṃ te viramatv etan   na pateyur ihoragāḥ
   
satraṃ te viramatv etan   na pateyur iha_uragāḥ /17/

Verse: 18 
Halfverse: a    
evam uktas tato rājā   brahman pārikṣitas tadā
   
evam uktas tato rājā   brahman pārikṣitas tadā /
Halfverse: c    
nātihr̥ṣṭamanā vākyam   āstīkam idam abravīt
   
nāti-hr̥ṣṭa-manā vākyam   āstīkam idam abravīt /18/

Verse: 19 
Halfverse: a    
suvarṇaṃ rajataṃ gāś ca   yac cānyan manyase vibʰo
   
suvarṇaṃ rajataṃ gāś ca   yac ca_anyan manyase vibʰo /
Halfverse: c    
tat te dadyāṃ varaṃ vipra   na nivartet kratur mama
   
tat te dadyāṃ varaṃ vipra   na nivartet kratur mama /19/

Verse: 20 
{Āstīka uvāca}
Halfverse: a    
suvarṇaṃ rajataṃ gāś ca   na tvāṃ rājan vr̥ṇomy aham
   
suvarṇaṃ rajataṃ gāś ca   na tvāṃ rājan vr̥ṇomy aham /
Halfverse: c    
satraṃ te viramatv etat   svasti mātr̥kulasya naḥ
   
satraṃ te viramatv etat   svasti mātr̥-kulasya naḥ /20/

Verse: 21 
{Sūta uvāca}
Halfverse: a    
āstīkenaivam uktas tu   rājā pārikṣitas tadā
   
āstīkena_evam uktas tu   rājā pārikṣitas tadā /
Halfverse: c    
punaḥ punar uvācedam   āstīkaṃ vadatāṃ varam
   
punaḥ punar uvāca_idam   āstīkaṃ vadatāṃ varam /21/

Verse: 22 
Halfverse: a    
anyaṃ varaya bʰadraṃ te   varaṃ dvija varottama
   
anyaṃ varaya bʰadraṃ te   varaṃ dvija vara_uttama /
Halfverse: c    
ayācata na cāpy anyaṃ   varaṃ sa bʰr̥gunandana
   
ayācata na ca_apy anyaṃ   varaṃ sa bʰr̥gu-nandana /22/

Verse: 23 
Halfverse: a    
tato vedavidas tatra   sadasyāḥ sarva eva tam
   
tato vedavidas tatra   sadasyāḥ sarva\ eva tam /
Halfverse: c    
rājānam ūcuḥ sahitā   labʰatāṃ brāhmaṇo varam {!}
   
rājānam ūcuḥ sahitā   labʰatāṃ brāhmaṇo varam /23/ (E)23 {!}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.