TITUS
Mahabharata
Part No. 51
Chapter: 51
Adhyāya
51
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
bālo
vākyaṃ
stʰavira
iva
prabʰāṣate
;
nāyaṃ
bālaḥ
stʰaviro
'yaṃ
mato
me
bālo
vākyaṃ
stʰavira\
iva
prabʰāṣate
na
_ayaṃ
bālaḥ
stʰaviro
_ayaṃ
mato
me
/
q
Halfverse: c
iccʰāmy
ahaṃ
varam
asmai
pradātuṃ
;
tan
me
viprā
vitaradʰvaṃ
sametāḥ
iccʰāmy
ahaṃ
varam
asmai
pradātuṃ
tan
me
viprā
vitaradʰvaṃ
sametāḥ
/1/
Verse: 2
{Sadasyā
ūcuḥ}
Halfverse: a
bālo
'pi
vipro
mānya
eveha
rājñāṃ
;
yaś
cāvidvān
yaś
ca
vidvān
yatʰāvat
bālo
_api
vipro
mānya\
eva
_iha
rājñāṃ
yaś
ca
_avidvān
yaś
ca
vidvān
yatʰāvat
/
q
Halfverse: c
sarvān
kāmāṃs
tvatta
eṣo
'rhate
'dya
;
yatʰā
ca
nas
takṣaka
eti
śīgʰram
sarvān
kāmāṃs
tvatta\
eṣo
_arhate
_adya
yatʰā
ca
nas
takṣaka\
eti
śīgʰram
/2/
Verse: 3
{Sūta
uvāca}
Halfverse: a
vyāhartukāme
varade
nr̥pe
dvijaṃ
;
varaṃ
vr̥ṇīṣveti
tato
'bʰyuvāca
vyāhartu-kāme
varade
nr̥pe
dvijaṃ
varaṃ
vr̥ṇīṣva
_iti
tato
_abʰyuvāca
/
q
Halfverse: c
hotā
vākyaṃ
nātihr̥ṣṭāntar
ātmā
;
karmaṇy
asmiṃs
takṣako
naiti
tāvat
hotā
vākyaṃ
nātihr̥ṣṭa
_antar
ātmā
karmaṇy
asmiṃs
takṣako
na
_eti
tāvat
/3/
Verse: 4
{Janamejaya
uvāca}
Halfverse: a
yatʰā
cedaṃ
karma
samāpyate
me
;
yatʰā
ca
nas
takṣaka
eti
śīgʰram
yatʰā
ca
_idaṃ
karma
samāpyate
me
yatʰā
ca
nas
takṣaka\
eti
śīgʰram
/
Halfverse: c
tatʰā
bʰavantaḥ
prayatantu
sarve
;
paraṃ
śaktyā
sa
hi
me
vidviṣāṇaḥ
tatʰā
bʰavantaḥ
prayatantu
sarve
paraṃ
śaktyā
sa
hi
me
vidviṣāṇaḥ
/4/
Verse: 5
{R̥tvija
ūcuḥ}
Halfverse: a
yatʰāśāstrāṇi
naḥ
prāhur
yatʰā
śaṃsati
pāvakaḥ
yatʰā-śāstrāṇi
naḥ
prāhur
yatʰā
śaṃsati
pāvakaḥ
/
Halfverse: c
indrasya
bʰavane
rājaṃs
takṣako
bʰayapīḍitaḥ
indrasya
bʰavane
rājaṃs
takṣako
bʰaya-pīḍitaḥ
/5/
Verse: 6
{Sūta
uvāca}
Halfverse: a
yatʰā
sūto
lohitākṣo
mahātmā
;
paurāṇiko
veditavān
purastāt
yatʰā
sūto
lohita
_akṣo
mahātmā
paurāṇiko
veditavān
purastāt
/
Halfverse: c
sa
rājānaṃ
prāha
pr̥ṣṭas
tadānīṃ
;
yatʰāhur
viprās
tadvad
etan
nr̥deva
sa
rājānaṃ
prāha
pr̥ṣṭas
tadānīṃ
yatʰā
_āhur
viprās
tadvad
etan
nr̥-deva
/6/
q
Verse: 7
Halfverse: a
purāṇam
āgamya
tato
bravīmy
ahaṃ
;
dattaṃ
tasmai
varam
indreṇa
rājan
purāṇam
āgamya
tato
bravīmy
ahaṃ
dattaṃ
tasmai
varam
indreṇa
rājan
/
q
Halfverse: c
vaseha
tvaṃ
matsakāśe
sugupto
;
na
pāvakas
tvāṃ
pradahiṣyatīti
vasa
_iha
tvaṃ
mat-sakāśe
sugupto
na
pāvakas
tvāṃ
pradahiṣyati
_iti
/7/
Verse: 8
Halfverse: a
etac
cʰrutvā
dīkṣitas
tapyamāna
;
āste
hotāraṃ
codayan
karmakāle
etat
śrutvā
dīkṣitas
tapyamāna
āste
hotāraṃ
codayan
karma-kāle
/
Halfverse: c
hotā
ca
yattaḥ
sa
juhāva
mantrair
;
atʰo
indraḥ
svayam
evājagāma
hotā
ca
yattaḥ
sa
juhāva
mantrair
atʰo\
indraḥ
svayam
eva
_ājagāma
/8/
Verse: 9
Halfverse: a
vimānam
āruhya
mahānubʰāvaḥ
;
sarvair
devaiḥ
parisaṃstūyamānaḥ
vimānam
āruhya
mahā
_anubʰāvaḥ
sarvair
devaiḥ
parisaṃstūyamānaḥ
/
Halfverse: c
balāhakaiś
cāpy
anugamyamāno
;
vidyādʰarair
apsarasāṃ
gaṇaiś
ca
balāhakaiś
ca
_apy
anugamyamāno
vidyā-dʰarair
apsarasāṃ
gaṇaiś
ca
/9/
Verse: 10
Halfverse: a
tasyottarīye
nihitaḥ
sa
nāgo
;
bʰayodvignaḥ
śarma
naivābʰyagaccʰat
tasya
_uttarīye
nihitaḥ
sa
nāgo
bʰaya
_udvignaḥ
śarma
na
_eva
_abʰyagaccʰat
/
Halfverse: c
tato
rājā
mantravido
'bravīt
punaḥ
;
kruddʰo
vākyaṃ
takṣakasyāntam
iccʰan
tato
rājā
mantravido
_abravīt
punaḥ
kruddʰo
vākyaṃ
takṣakasya
_antam
iccʰan
/10/
q
Verse: 11
Halfverse: a
indrasya
bʰavane
viprā
yadi
nāgaḥ
sa
takṣakaḥ
indrasya
bʰavane
viprā
yadi
nāgaḥ
sa
takṣakaḥ
/
Halfverse: c
tam
indreṇaiva
sahitaṃ
pātayadʰvaṃ
vibʰāvasau
tam
indreṇa
_eva
sahitaṃ
pātayadʰvaṃ
vibʰāvasau
/11/
Verse: 12
{R̥tvija
ūcuḥ}
Halfverse: a
ayam
āyāti
vai
tūrṇaṃ
takṣakas
te
vaśaṃ
nr̥pa
ayam
āyāti
vai
tūrṇaṃ
takṣakas
te
vaśaṃ
nr̥pa
/
Halfverse: c
śrūyate
'sya
mahān
nādo
ruvato
bʰairavaṃ
bʰayāt
śrūyate
_asya
mahān
nādo
ruvato
bʰairavaṃ
bʰayāt
/12/
Verse: 13
Halfverse: a
nūnaṃ
mukto
vajrabʰr̥tā
sa
nāgo
;
bʰraṣṭaś
cāṅkān
mantravisrasta
kāyaḥ
nūnaṃ
mukto
vajra-bʰr̥tā
sa
nāgo
bʰraṣṭaś
ca
_aṅkān
mantra-visrasta
kāyaḥ
/
Halfverse: c
gʰūrṇann
ākāśe
naṣṭasaṃjño
'bʰyupaiti
;
tīvrān
niḥśvāsān
niḥśvasan
pannagendraḥ
gʰūrṇann
ākāśe
naṣṭa-saṃjño
_abʰyupaiti
tīvrān
niḥśvāsān
niḥśvasan
pannaga
_indraḥ
/13/
q
Verse: 14
Halfverse: a
vartate
tava
rājendra
karmaitad
vidʰivat
prabʰo
vartate
tava
rāja
_indra
karma
_etad
vidʰivat
prabʰo
/
Halfverse: c
asmai
tu
dvijamukʰyāya
varaṃ
tvaṃ
dātum
arhasi
asmai
tu
dvija-mukʰyāya
varaṃ
tvaṃ
dātum
arhasi
/14/
Verse: 15
{Janamejaya
uvāca}
Halfverse: a
bālābʰirūpasya
tavāprameya
;
varaṃ
prayaccʰāmi
yatʰānurūpam
bāla
_abʰirūpasya
tava
_aprameya
varaṃ
prayaccʰāmi
yatʰā
_anurūpam
/
Halfverse: c
vr̥ṇīṣva
yat
te
'bʰimataṃ
hr̥di
stʰitaṃ
;
tat
te
pradāsyāmy
api
ced
adeyam
vr̥ṇīṣva
yat
te
_abʰimataṃ
hr̥di
stʰitaṃ
tat
te
pradāsyāmy
api
ced
adeyam
/15/
q
Verse: 16
{Sūta
uvāca}
Halfverse: a
patiṣyamāṇe
nāgendre
takṣake
jātavedasi
patiṣyamāṇe
nāga
_indre
takṣake
jāta-vedasi
/
Halfverse: c
idam
antaram
ity
evaṃ
tadāstīko
'bʰyacodayat
idam
antaram
ity
evaṃ
tadā
_āstīko
_abʰyacodayat
/16/
Verse: 17
Halfverse: a
varaṃ
dadāsi
cen
mahyaṃ
vr̥ṇomi
janamejaya
varaṃ
dadāsi
cen
mahyaṃ
vr̥ṇomi
janamejaya
/
Halfverse: c
satraṃ
te
viramatv
etan
na
pateyur
ihoragāḥ
satraṃ
te
viramatv
etan
na
pateyur
iha
_uragāḥ
/17/
Verse: 18
Halfverse: a
evam
uktas
tato
rājā
brahman
pārikṣitas
tadā
evam
uktas
tato
rājā
brahman
pārikṣitas
tadā
/
Halfverse: c
nātihr̥ṣṭamanā
vākyam
āstīkam
idam
abravīt
nāti-hr̥ṣṭa-manā
vākyam
āstīkam
idam
abravīt
/18/
Verse: 19
Halfverse: a
suvarṇaṃ
rajataṃ
gāś
ca
yac
cānyan
manyase
vibʰo
suvarṇaṃ
rajataṃ
gāś
ca
yac
ca
_anyan
manyase
vibʰo
/
Halfverse: c
tat
te
dadyāṃ
varaṃ
vipra
na
nivartet
kratur
mama
tat
te
dadyāṃ
varaṃ
vipra
na
nivartet
kratur
mama
/19/
Verse: 20
{Āstīka
uvāca}
Halfverse: a
suvarṇaṃ
rajataṃ
gāś
ca
na
tvāṃ
rājan
vr̥ṇomy
aham
suvarṇaṃ
rajataṃ
gāś
ca
na
tvāṃ
rājan
vr̥ṇomy
aham
/
Halfverse: c
satraṃ
te
viramatv
etat
svasti
mātr̥kulasya
naḥ
satraṃ
te
viramatv
etat
svasti
mātr̥-kulasya
naḥ
/20/
Verse: 21
{Sūta
uvāca}
Halfverse: a
āstīkenaivam
uktas
tu
rājā
pārikṣitas
tadā
āstīkena
_evam
uktas
tu
rājā
pārikṣitas
tadā
/
Halfverse: c
punaḥ
punar
uvācedam
āstīkaṃ
vadatāṃ
varam
punaḥ
punar
uvāca
_idam
āstīkaṃ
vadatāṃ
varam
/21/
Verse: 22
Halfverse: a
anyaṃ
varaya
bʰadraṃ
te
varaṃ
dvija
varottama
anyaṃ
varaya
bʰadraṃ
te
varaṃ
dvija
vara
_uttama
/
Halfverse: c
ayācata
na
cāpy
anyaṃ
varaṃ
sa
bʰr̥gunandana
ayācata
na
ca
_apy
anyaṃ
varaṃ
sa
bʰr̥gu-nandana
/22/
Verse: 23
Halfverse: a
tato
vedavidas
tatra
sadasyāḥ
sarva
eva
tam
tato
vedavidas
tatra
sadasyāḥ
sarva\
eva
tam
/
Halfverse: c
rājānam
ūcuḥ
sahitā
labʰatāṃ
brāhmaṇo
varam
{!}
rājānam
ūcuḥ
sahitā
labʰatāṃ
brāhmaṇo
varam
/23/
(E)23
{!}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.