TITUS
Mahabharata
Part No. 52
Chapter: 52
Adhyāya
52
Verse: 1
{Śaunaka
uvāca}
Halfverse: a
ye
sarpāḥ
sarpasatre
'smin
patitā
havyavāhane
ye
sarpāḥ
sarpa-satre
_asmin
patitā
havya-vāhane
/
Halfverse: c
teṣāṃ
nāmāni
sarveṣāṃ
śrotum
iccʰāmi
sūtaja
teṣāṃ
nāmāni
sarveṣāṃ
śrotum
iccʰāmi
sūtaja
/1/
Verse: 2
{Sūta
uvāca}
Halfverse: a
sahasrāṇi
bahūny
asmin
prayutāny
arbudāni
ca
sahasrāṇi
bahūny
asmin
prayutāny
arbudāni
ca
/
ՙ
Halfverse: c
na
śakyaṃ
parisaṃkʰyātuṃ
bahutvād
vedavittama
{!}
na
śakyaṃ
parisaṃkʰyātuṃ
bahutvād
vedavittama
/2/
{!}
Verse: 3
Halfverse: a
yatʰā
smr̥titu
nāmāni
pannagānāṃ
nibodʰa
me
yatʰā
smr̥ti-tu
nāmāni
pannagānāṃ
nibodʰa
me
/
Halfverse: c
ucyamānāni
mukʰyānāṃ
hutānāṃ
jātavedasi
ucyamānāni
mukʰyānāṃ
hutānāṃ
jāta-vedasi
/3/
Verse: 4
Halfverse: a
vāsukeḥ
kulajāṃs
tāvat
pradʰānyena
nibodʰa
me
vāsukeḥ
kulajāṃs
tāvat
pradʰānyena
nibodʰa
me
/
Halfverse: c
nīlaraktān
sitān
gʰorān
mahākāyān
viṣolbaṇān
nīla-raktān
sitān
gʰorān
mahā-kāyān
viṣa
_ulbaṇān
/4/
Verse: 5
Halfverse: a
koṭiko
mānasaḥ
pūrṇaḥ
sahaḥ
paulo
halīsakaḥ
koṭiko
mānasaḥ
pūrṇaḥ
sahaḥ
paulo
halīsakaḥ
/
Halfverse: c
piccʰilaḥ
koṇapaś
cakraḥ
koṇa
vegaḥ
prakālanaḥ
piccʰilaḥ
koṇapaś
cakraḥ
koṇa
vegaḥ
prakālanaḥ
/5/
Verse: 6
Halfverse: a
hiraṇyavāhaḥ
śaraṇaḥ
kakṣakaḥ
kāladantakaḥ
hiraṇya-vāhaḥ
śaraṇaḥ
kakṣakaḥ
kāla-dantakaḥ
/
Halfverse: c
ete
vāsukijā
nāgāḥ
praviṣṭā
havyavāhanam
ete
vāsukijāḥ
nāgā
praviṣṭā
havy
-
vāhanmṃ
/6/
Verse: 7
Halfverse: a
takṣakasya
kule
jātān
pravakṣyāmi
nibodʰa
tān
takṣakasya
kule
jātān
pravakṣyāmi
nibodʰa
tān
/
Halfverse: c
puccʰaṇḍako
maṇḍalakaḥ
piṇḍa
bʰettā
rabʰeṇakaḥ
puccʰaṇḍako
maṇḍalakaḥ
piṇḍa
bʰettā
rabʰeṇakaḥ
/7/
Verse: 8
Halfverse: a
uccʰikʰaḥ
suraso
draṅgo
balaheḍo
virohaṇaḥ
uccʰikʰaḥ
suraso
draṅgo
bala-heḍo
virohaṇaḥ
/
Halfverse: c
śilī
śala
karo
mūkaḥ
sukumāraḥ
pravepanaḥ
śilī
śala
karo
mūkaḥ
sukumāraḥ
pravepanaḥ
/8/
Verse: 9
Halfverse: a
mudgaraḥ
śaśaromā
ca
sumanā
vegavāhanaḥ
mudgaraḥ
śaśa-romā
ca
sumanā
vega-vāhanaḥ
/
Halfverse: c
ete
takṣakajā
nāgāḥ
praviṣṭā
havyavāhanam
ete
takṣakajā
nāgāḥ
praviṣṭā
havya-vāhanam
/9/
Verse: 10
Halfverse: a
pārāvataḥ
pāriyātraḥ
pāṇḍaro
hariṇaḥ
kr̥śaḥ
pārāvataḥ
pāriyātraḥ
pāṇḍaro
hariṇaḥ
kr̥śaḥ
/
Halfverse: c
vihaṃgaḥ
śarabʰo
modaḥ
pramodaḥ
saṃhatāṅgadaḥ
vihaṃgaḥ
śarabʰo
modaḥ
pramodaḥ
saṃhata
_aṅgadaḥ
/10/
Verse: 11
Halfverse: a
airāvata
kulād
ete
praiviṣṭā
havyavāhanam
airāvata
kulād
ete
praiviṣṭā
havya-vāhanam
/
Halfverse: c
kauravya
kulajān
nāgāñ
śr̥ṇu
me
dvijasattama
kauravya
kulajān
nāgān
śr̥ṇu
me
dvija-sattama
/11/
Verse: 12
Halfverse: a
aiṇḍilaḥ
kuṇḍalo
muṇḍo
veṇi
skandʰaḥ
kumārakaḥ
aiṇḍilaḥ
kuṇḍalo
muṇḍo
veṇi
skandʰaḥ
kumārakaḥ
/
Halfverse: c
bāhukaḥ
śr̥ṅgavegaś
ca
dʰūrtakaḥ
pātapātarau
bāhukaḥ
śr̥ṅga-vegaś
ca
dʰūrtakaḥ
pāta-pātarau
/12/
Verse: 13
Halfverse: a
dʰr̥tarāṣṭra
kule
jātāñ
śr̥ṇu
nāgān
yatʰātatʰam
dʰr̥ta-rāṣṭra
kule
jātān
śr̥ṇu
nāgān
yatʰā-tatʰam
/
Halfverse: c
kīrtyamānān
mayā
brahman
vātavegān
viṣolbaṇān
kīrtyamānān
mayā
brahman
vāta-vegān
viṣa
_ulbaṇān
/13/
Verse: 14
Halfverse: a
śaṅkukarṇaḥ
piṅgalakaḥ
kuṭʰāra
mukʰamecakau
śaṅku-karṇaḥ
piṅgalakaḥ
kuṭʰāra
mukʰa-mecakau
/
Halfverse: c
pūrṇāṅgadaḥ
pūrṇamukʰaḥ
prahasaḥ
śakunir
hariḥ
pūrṇa
_aṅgadaḥ
pūrṇa-mukʰaḥ
prahasaḥ
śakunir
hariḥ
/14/
Verse: 15
Halfverse: a
āmāhaṭʰaḥ
komaṭʰakaḥ
śvasano
mānavo
vaṭaḥ
āmāhaṭʰaḥ
komaṭʰakaḥ
śvasano
mānavo
vaṭaḥ
/
Halfverse: c
bʰairavo
muṇḍa
vedāṅgaḥ
piśaṅgaś
codra
pāragaḥ
bʰairavo
muṇḍa
veda
_aṅgaḥ
piśaṅgaś
ca
_udra
pāragaḥ
/15/
Verse: 16
Halfverse: a
r̥ṣabʰo
vegavān
nāma
piṇḍāraka
mahāhanū
r̥ṣabʰo
vegavān
nāma
piṇḍāraka
mahā-hanū
/
Halfverse: c
raktāṅgaḥ
sarvasāraṅgaḥ
samr̥ddʰaḥ
pāṭa
rākṣasau
rakta
_aṅgaḥ
sarva-sāraṅgaḥ
samr̥ddʰaḥ
pāṭa
rākṣasau
/16/
Verse: 17
Halfverse: a
varāhako
vāraṇakaḥ
sumitraś
citravedakaḥ
varāhako
vāraṇakaḥ
sumitraś
citra-vedakaḥ
/
Halfverse: c
parāśaras
taruṇako
maṇiskandʰas
tatʰāruṇiḥ
parāśaras
taruṇako
maṇi-skandʰas
tatʰā
_āruṇiḥ
/17/
Verse: 18
Halfverse: a
iti
nāgā
mayā
brahman
kīrtitāḥ
kīrtivardʰanāḥ
iti
nāgā
mayā
brahman
kīrtitāḥ
kīrti-vardʰanāḥ
/
Halfverse: c
pradʰānyena
bahutvāt
tu
na
sarve
parikīrtitāḥ
pradʰānyena
bahutvāt
tu
na
sarve
parikīrtitāḥ
/18/
Verse: 19
Halfverse: a
eteṣāṃ
putrapautrās
tu
prasavasya
ca
saṃtatiḥ
eteṣāṃ
putra-pautrās
tu
prasavasya
ca
saṃtatiḥ
/
Halfverse: c
na
śakyāḥ
parisaṃkʰyātuṃ
ye
dīptaṃ
pāvakaṃ
gatāḥ
na
śakyāḥ
parisaṃkʰyātuṃ
ye
dīptaṃ
pāvakaṃ
gatāḥ
/19/
Verse: 20
Halfverse: a
sapta
śīrṣā
dviśīrṣāś
ca
pañcaśīrṣās
tatʰāpare
sapta
śīrṣā
dvi-śīrṣāś
ca
pañca-śīrṣās
tatʰā
_apare
/
Halfverse: c
kālānalaviṣā
gʰorā
hutāḥ
śatasahasraśaḥ
kāla
_anala-viṣā
gʰorā
hutāḥ
śata-sahasraśaḥ
/20/
Verse: 21
Halfverse: a
mahākāyā
mahāvīryāḥ
śailaśr̥ṅgasamuccʰrayāḥ
mahā-kāyā
mahā-vīryāḥ
śaila-śr̥ṅga-samuccʰrayāḥ
/
Halfverse: c
yojanāyāma
vistārā
dviyojanasamāyatāḥ
yojana
_āyāma
vistārā
dvi-yojana-samāyatāḥ
/21/
Verse: 22
Halfverse: a
kāmarūpāḥ
kāmagamā
dīptānalaviṣolbaṇāḥ
kāma-rūpāḥ
kāma-gamā
dīpta
_anala-viṣa
_ulbaṇāḥ
/
Halfverse: c
dagdʰās
tatra
mahāsatre
brahmadaṇḍanipīḍitāḥ
dagdʰās
tatra
mahā-satre
brahma-daṇḍa-nipīḍitāḥ
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.