TITUS
Mahabharata
Part No. 52
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
ye sarpāḥ sarpasatre 'smin   patitā havyavāhane
   
ye sarpāḥ sarpa-satre_asmin   patitā havya-vāhane /
Halfverse: c    
teṣāṃ nāmāni sarveṣāṃ   śrotum iccʰāmi sūtaja
   
teṣāṃ nāmāni sarveṣāṃ   śrotum iccʰāmi sūtaja /1/

Verse: 2 
{Sūta uvāca}
Halfverse: a    
sahasrāṇi bahūny asmin   prayutāny arbudāni ca
   
sahasrāṇi bahūny asmin   prayutāny arbudāni ca / ՙ
Halfverse: c    
na śakyaṃ parisaṃkʰyātuṃ   bahutvād vedavittama {!}
   
na śakyaṃ parisaṃkʰyātuṃ   bahutvād vedavittama /2/ {!}

Verse: 3 
Halfverse: a    
yatʰā smr̥titu nāmāni   pannagānāṃ nibodʰa me
   
yatʰā smr̥ti-tu nāmāni   pannagānāṃ nibodʰa me /
Halfverse: c    
ucyamānāni mukʰyānāṃ   hutānāṃ jātavedasi
   
ucyamānāni mukʰyānāṃ   hutānāṃ jāta-vedasi /3/

Verse: 4 
Halfverse: a    
vāsukeḥ kulajāṃs tāvat   pradʰānyena nibodʰa me
   
vāsukeḥ kulajāṃs tāvat   pradʰānyena nibodʰa me /
Halfverse: c    
nīlaraktān sitān gʰorān   mahākāyān viṣolbaṇān
   
nīla-raktān sitān gʰorān   mahā-kāyān viṣa_ulbaṇān /4/

Verse: 5 
Halfverse: a    
koṭiko mānasaḥ pūrṇaḥ   sahaḥ paulo halīsakaḥ
   
koṭiko mānasaḥ pūrṇaḥ   sahaḥ paulo halīsakaḥ /
Halfverse: c    
piccʰilaḥ koṇapaś cakraḥ   koṇa vegaḥ prakālanaḥ
   
piccʰilaḥ koṇapaś cakraḥ   koṇa vegaḥ prakālanaḥ /5/

Verse: 6 
Halfverse: a    
hiraṇyavāhaḥ śaraṇaḥ   kakṣakaḥ kāladantakaḥ
   
hiraṇya-vāhaḥ śaraṇaḥ   kakṣakaḥ kāla-dantakaḥ /
Halfverse: c    
ete vāsukijā nāgāḥ   praviṣṭā havyavāhanam
   
ete vāsukijāḥ nāgā   praviṣṭā havy- vāhanmṃ /6/

Verse: 7 
Halfverse: a    
takṣakasya kule jātān   pravakṣyāmi nibodʰa tān
   
takṣakasya kule jātān   pravakṣyāmi nibodʰa tān /
Halfverse: c    
puccʰaṇḍako maṇḍalakaḥ   piṇḍa bʰettā rabʰeṇakaḥ
   
puccʰaṇḍako maṇḍalakaḥ   piṇḍa bʰettā rabʰeṇakaḥ /7/

Verse: 8 
Halfverse: a    
uccʰikʰaḥ suraso draṅgo   balaheḍo virohaṇaḥ
   
uccʰikʰaḥ suraso draṅgo   bala-heḍo virohaṇaḥ /
Halfverse: c    
śilī śala karo mūkaḥ   sukumāraḥ pravepanaḥ
   
śilī śala karo mūkaḥ   sukumāraḥ pravepanaḥ /8/

Verse: 9 
Halfverse: a    
mudgaraḥ śaśaromā ca   sumanā vegavāhanaḥ
   
mudgaraḥ śaśa-romā ca   sumanā vega-vāhanaḥ /
Halfverse: c    
ete takṣakajā nāgāḥ   praviṣṭā havyavāhanam
   
ete takṣakajā nāgāḥ   praviṣṭā havya-vāhanam /9/

Verse: 10 
Halfverse: a    
pārāvataḥ pāriyātraḥ   pāṇḍaro hariṇaḥ kr̥śaḥ
   
pārāvataḥ pāriyātraḥ   pāṇḍaro hariṇaḥ kr̥śaḥ /
Halfverse: c    
vihaṃgaḥ śarabʰo modaḥ   pramodaḥ saṃhatāṅgadaḥ
   
vihaṃgaḥ śarabʰo modaḥ   pramodaḥ saṃhata_aṅgadaḥ /10/

Verse: 11 
Halfverse: a    
airāvata kulād ete   praiviṣṭā havyavāhanam
   
airāvata kulād ete   praiviṣṭā havya-vāhanam /
Halfverse: c    
kauravya kulajān nāgāñ   śr̥ṇu me dvijasattama
   
kauravya kulajān nāgān   śr̥ṇu me dvija-sattama /11/

Verse: 12 
Halfverse: a    
aiṇḍilaḥ kuṇḍalo muṇḍo   veṇi skandʰaḥ kumārakaḥ
   
aiṇḍilaḥ kuṇḍalo muṇḍo   veṇi skandʰaḥ kumārakaḥ /
Halfverse: c    
bāhukaḥ śr̥ṅgavegaś ca   dʰūrtakaḥ pātapātarau
   
bāhukaḥ śr̥ṅga-vegaś ca   dʰūrtakaḥ pāta-pātarau /12/

Verse: 13 
Halfverse: a    
dʰr̥tarāṣṭra kule jātāñ   śr̥ṇu nāgān yatʰātatʰam
   
dʰr̥ta-rāṣṭra kule jātān   śr̥ṇu nāgān yatʰā-tatʰam /
Halfverse: c    
kīrtyamānān mayā brahman   vātavegān viṣolbaṇān
   
kīrtyamānān mayā brahman   vāta-vegān viṣa_ulbaṇān /13/

Verse: 14 
Halfverse: a    
śaṅkukarṇaḥ piṅgalakaḥ   kuṭʰāra mukʰamecakau
   
śaṅku-karṇaḥ piṅgalakaḥ   kuṭʰāra mukʰa-mecakau /
Halfverse: c    
pūrṇāṅgadaḥ pūrṇamukʰaḥ   prahasaḥ śakunir hariḥ
   
pūrṇa_aṅgadaḥ pūrṇa-mukʰaḥ   prahasaḥ śakunir hariḥ /14/

Verse: 15 
Halfverse: a    
āmāhaṭʰaḥ komaṭʰakaḥ   śvasano mānavo vaṭaḥ
   
āmāhaṭʰaḥ komaṭʰakaḥ   śvasano mānavo vaṭaḥ /
Halfverse: c    
bʰairavo muṇḍa vedāṅgaḥ   piśaṅgaś codra pāragaḥ
   
bʰairavo muṇḍa veda_aṅgaḥ   piśaṅgaś ca_udra pāragaḥ /15/

Verse: 16 
Halfverse: a    
r̥ṣabʰo vegavān nāma   piṇḍāraka mahāhanū
   
r̥ṣabʰo vegavān nāma   piṇḍāraka mahā-hanū /
Halfverse: c    
raktāṅgaḥ sarvasāraṅgaḥ   samr̥ddʰaḥ pāṭa rākṣasau
   
rakta_aṅgaḥ sarva-sāraṅgaḥ   samr̥ddʰaḥ pāṭa rākṣasau /16/

Verse: 17 
Halfverse: a    
varāhako vāraṇakaḥ   sumitraś citravedakaḥ
   
varāhako vāraṇakaḥ   sumitraś citra-vedakaḥ /
Halfverse: c    
parāśaras taruṇako   maṇiskandʰas tatʰāruṇiḥ
   
parāśaras taruṇako   maṇi-skandʰas tatʰā_āruṇiḥ /17/

Verse: 18 
Halfverse: a    
iti nāgā mayā brahman   kīrtitāḥ kīrtivardʰanāḥ
   
iti nāgā mayā brahman   kīrtitāḥ kīrti-vardʰanāḥ /
Halfverse: c    
pradʰānyena bahutvāt tu   na sarve parikīrtitāḥ
   
pradʰānyena bahutvāt tu   na sarve parikīrtitāḥ /18/

Verse: 19 
Halfverse: a    
eteṣāṃ putrapautrās tu   prasavasya ca saṃtatiḥ
   
eteṣāṃ putra-pautrās tu   prasavasya ca saṃtatiḥ /
Halfverse: c    
na śakyāḥ parisaṃkʰyātuṃ   ye dīptaṃ pāvakaṃ gatāḥ
   
na śakyāḥ parisaṃkʰyātuṃ   ye dīptaṃ pāvakaṃ gatāḥ /19/

Verse: 20 
Halfverse: a    
sapta śīrṣā dviśīrṣāś ca   pañcaśīrṣās tatʰāpare
   
sapta śīrṣā dvi-śīrṣāś ca   pañca-śīrṣās tatʰā_apare /
Halfverse: c    
kālānalaviṣā gʰorā   hutāḥ śatasahasraśaḥ
   
kāla_anala-viṣā gʰorā   hutāḥ śata-sahasraśaḥ /20/

Verse: 21 
Halfverse: a    
mahākāyā mahāvīryāḥ   śailaśr̥ṅgasamuccʰrayāḥ
   
mahā-kāyā mahā-vīryāḥ   śaila-śr̥ṅga-samuccʰrayāḥ /
Halfverse: c    
yojanāyāma vistārā   dviyojanasamāyatāḥ
   
yojana_āyāma vistārā   dvi-yojana-samāyatāḥ /21/

Verse: 22 
Halfverse: a    
kāmarūpāḥ kāmagamā   dīptānalaviṣolbaṇāḥ
   
kāma-rūpāḥ kāma-gamā   dīpta_anala-viṣa_ulbaṇāḥ /
Halfverse: c    
dagdʰās tatra mahāsatre   brahmadaṇḍanipīḍitāḥ
   
dagdʰās tatra mahā-satre   brahma-daṇḍa-nipīḍitāḥ /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.