TITUS
Mahabharata
Part No. 53
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1  {Sūta uvāca}
Halfverse: a    
idam atyadbʰutaṃ cānyad   āstīkasyānuśuśrumaḥ
   
idam atyadbʰutaṃ ca_anyad   āstīkasya_anuśuśrumaḥ /
Halfverse: c    
tatʰā varaiś cʰandyamāne   rājñā pārikṣitena ha
   
tatʰā varaiś cʰandyamāne   rājñā pārikṣitena ha /1/

Verse: 2 
Halfverse: a    
indrahastāc cyuto nāgaḥ   kʰa eva yad atiṣṭʰata
   
indra-hastāc cyuto nāgaḥ   kʰa\ eva yad atiṣṭʰata /
Halfverse: c    
tataś cintāparo rājā   babʰūva janamejayaḥ
   
tataś cintā-paro rājā   babʰūva janamejayaḥ /2/

Verse: 3 
Halfverse: a    
hūyamāne bʰr̥śaṃ dīpte   vidʰivat pāvake tadā
   
hūyamāne bʰr̥śaṃ dīpte   vidʰivat pāvake tadā /
Halfverse: c    
na sma sa prāpatad vahnau   takṣako bʰayapīḍitaḥ
   
na sma sa prāpatad vahnau   takṣako bʰaya-pīḍitaḥ /3/

Verse: 4 
{Śaunaka uvāca}
Halfverse: a    
kiṃ sūta teṣāṃ viprāṇāṃ   mantragrāmo manīṣiṇām
   
kiṃ sūta teṣāṃ viprāṇāṃ   mantra-grāmo manīṣiṇām /
Halfverse: c    
na pratyabʰāt tadāgnau yan   na papāta sa takṣakaḥ
   
na pratyabʰāt tadā_agnau yan   na papāta sa takṣakaḥ /4/

Verse: 5 
{Sūta uvāca}
Halfverse: a    
tam indrahastād visrastaṃ   visaṃjñaṃ pannagottamam
   
tam indra-hastād visrastaṃ   visaṃjñaṃ pannaga_uttamam /
Halfverse: c    
āstīkas tiṣṭʰa tiṣṭʰeti   vācas tisro 'bʰyudairayat
   
āstīkas tiṣṭʰa tiṣṭʰa_iti   vācas tisro_abʰyudairayat /5/

Verse: 6 
Halfverse: a    
vitastʰe so 'ntarikṣe 'tʰa   hr̥dayena vidūyatā
   
vitastʰe so_antarikṣe_atʰa   hr̥dayena vidūyatā /
Halfverse: c    
yatʰā tiṣṭʰeta vai kaś cid   gocakrasyāntarā naraḥ
   
yatʰā tiṣṭʰeta vai kaścid   go-cakrasya_antarā naraḥ /6/

Verse: 7 
Halfverse: a    
tato rājābravīd vākyaṃ   sadasyaiś codito bʰr̥śam
   
tato rājā_abravīd vākyaṃ   sadasyaiś codito bʰr̥śam /
Halfverse: c    
kāmam etad bʰavatv evaṃ   yatʰāstīkasya bʰāṣitam
   
kāmam etad bʰavatv evaṃ   yatʰā_āstīkasya bʰāṣitam /7/

Verse: 8 
Halfverse: a    
samāpyatām idaṃ karma   pannagāḥ santv anāmayāḥ
   
samāpyatām idaṃ karma   pannagāḥ santv anāmayāḥ /
Halfverse: c    
prīyatām ayam āstīkaḥ   satyaṃ sūtavaco 'stu tat
   
prīyatām ayam āstīkaḥ   satyaṃ sūta-vaco_astu tat /8/

Verse: 9 
Halfverse: a    
tato halahalāśabdaḥ   prītijaḥ samavartata
   
tato hala-halā-śabdaḥ   prītijaḥ samavartata /
Halfverse: c    
āstīkasya vare datte   tatʰaivopararāma ca
   
āstīkasya vare datte   tatʰaiva_upararāma ca /9/

Verse: 10 
Halfverse: a    
sa yajñaḥ pāṇḍaveyasya   rājñaḥ pārikṣitasya ha
   
sa yajñaḥ pāṇḍaveyasya   rājñaḥ pārikṣitasya ha /
Halfverse: c    
prītimāṃś cābʰavad rājā   bʰārato janamejayaḥ
   
prītimāṃś ca_abʰavad rājā   bʰārato janamejayaḥ /10/

Verse: 11 
Halfverse: a    
r̥tvigbʰyaḥ sasadasyebʰyo   ye tatrāsan samāgatāḥ
   
r̥tvigbʰyaḥ sasadasyebʰyo   ye tatra_āsan samāgatāḥ /
Halfverse: c    
tebʰyaś ca pradadau vittaṃ   śataśo 'tʰa sahasraśaḥ
   
tebʰyaś ca pradadau vittaṃ   śataśo_atʰa sahasraśaḥ /11/

Verse: 12 
Halfverse: a    
lohitākṣāya sūtāya   tatʰā stʰapataye vibʰuḥ
   
lohita_akṣāya sūtāya   tatʰā stʰapataye vibʰuḥ /
Halfverse: c    
yenoktaṃ tatra satrāgre   yajñasya vinivartanam
   
yena_uktaṃ tatra satra_agre   yajñasya vinivartanam /12/

Verse: 13 
Halfverse: a    
nimittaṃ brāhmaṇa iti   tasmai vittaṃ dadau bahu
   
nimittaṃ brāhmaṇa\ iti   tasmai vittaṃ dadau bahu /
Halfverse: c    
tataś cakārāvabʰr̥tʰaṃ   vidʰidr̥ṣṭtena karmaṇā
   
tataś cakāra_avabʰr̥tʰaṃ   vidʰi-dr̥ṣṭtena karmaṇā /13/

Verse: 14 
Halfverse: a    
āstīkaṃ preṣayām āsa   gr̥hān eva susatkr̥tam
   
āstīkaṃ preṣayām āsa   gr̥hān eva susatkr̥tam /
Halfverse: c    
rājā prītamanāḥ prītaṃ   kr̥takr̥tyaṃ manīṣiṇam
   
rājā prīta-manāḥ prītaṃ   kr̥ta-kr̥tyaṃ manīṣiṇam /14/

Verse: 15 
Halfverse: a    
punarāgamanaṃ kāryam   iti cainaṃ vaco 'bravīt
   
punar-āgamanaṃ kāryam   iti ca_enaṃ vaco_abravīt /
Halfverse: c    
bʰaviṣyasi sadasyo me   vājimedʰe mahākratau
   
bʰaviṣyasi sadasyo me   vāji-medʰe mahā-kratau /15/

Verse: 16 
Halfverse: a    
tatʰety uktvā pradudrāva   sa cāstīko mudā yutaḥ
   
tatʰā_ity uktvā pradudrāva   sa ca_āstīko mudā yutaḥ /
Halfverse: c    
kr̥tvā svakāryam atulaṃ   toṣayitvā ca pārtʰivam
   
kr̥tvā sva-kāryam atulaṃ   toṣayitvā ca pārtʰivam /16/

Verse: 17 
Halfverse: a    
sa gatvā paramaprīto   mātaraṃ mātulaṃ ca tam
   
sa gatvā parama-prīto   mātaraṃ mātulaṃ ca tam /
Halfverse: c    
abʰigamyopasaṃgr̥hya   yatʰāvr̥ttaṃ nyavedayat
   
abʰigamya_upasaṃgr̥hya   yatʰā-vr̥ttaṃ nyavedayat /17/


Verse: 18 
Halfverse: a    
etac cʰrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ
   
etat śrutvā prīyamāṇāḥ sametā   ye tatra_āsan pannagā vīta-mohāḥ /
Halfverse: c    
te ''stīke vai prītimanto babʰūvur; ūcuś cainaṃ varam iṣṭaṃ vr̥ṇīṣva
   
te_āstīke vai prītimanto babʰūvur\   ūcuś ca_enaṃ varam iṣṭaṃ vr̥ṇīṣva /18/

Verse: 19 
Halfverse: a    
bʰūyo bʰūyaḥ sarvaśas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan
   
bʰūyo bʰūyaḥ sarvaśas te_abruvaṃs taṃ   kiṃ te priyaṃ karavāmo_adya vidvan /
Halfverse: c    
prītā vayaṃ mokṣitāś caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa
   
prītā vayaṃ mokṣitāś caiva sarve   kāmaṃ kiṃ te karavāmo_adya vatsa /

Verse: 20 
{Āstīka uvāca}
Halfverse: a    
sāyaṃprātaḥ suprasannātma rūpā; loke viprā mānavāś cetare 'pi
   
sāyaṃ-prātaḥ suprasanna_ātma rūpā   loke viprā mānavāś ca_itare_api /
Halfverse: c    
dʰarmākʰyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbʰyo naiva kiṃ cid bʰayaṃ syāt
   
dʰarma_ākʰyānaṃ ye vadeyur mama_idaṃ   teṣāṃ yuṣmadbʰyo na_eva kiṃcid bʰayaṃ syāt /20/ q

Verse: 21 
{Sūta uvāca}
Halfverse: a    
taiś cāpy ukto bʰāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ
   
tais ca_apy ukto bʰāgineyaḥ prasannair   etat satyaṃ kāmam evaṃ carantaḥ /
Halfverse: c    
prītyā yuktā īpsitaṃ sarvaśas te; kartāraḥ sma pravaṇā bʰāgineya
   
prītyā yuktā\ īpsitaṃ sarvaśas te   kartāraḥ sma pravaṇā bʰāgineya /21/


Verse: 22 
Halfverse: a    
jaratkāror jaratkārvāṃ   samutpanno mahāyaśāḥ
   
jaratkāror jaratkārvāṃ   samutpanno mahā-yaśāḥ /
Halfverse: c    
āstīkaḥ satyasaṃdʰo māṃ   pannagebʰyo 'bʰirakṣatu
   
āstīkaḥ satya-saṃdʰo māṃ   pannagebʰyo_abʰirakṣatu /22/

Verse: 23 
Halfverse: a    
asitaṃ cārtimantaṃ ca   sunītʰaṃ cāpi yaḥ smaret
   
asitaṃ ca_ārtimantaṃ ca   sunītʰaṃ ca_api yaḥ smaret /
Halfverse: c    
divā yadi rātrau   nāsya sarpabʰayaṃ bʰavet
   
divā yadi rātrau   na_asya sarpa-bʰayaṃ bʰavet /23/

Verse: 24 
{Sūta uvāca}
Halfverse: a    
mokṣayitvā sa bʰujagān   sarpasatrād dvijottamaḥ
   
mokṣayitvā sa bʰujagān   sarpa-satrād dvija_uttamaḥ /
Halfverse: c    
jagāma kāle dʰarmātmā   diṣṭāntaṃ putrapautravān
   
jagāma kāle dʰarma_ātmā   diṣṭa_antaṃ putra-pautravān /24/

Verse: 25 
Halfverse: a    
ity ākʰyānaṃ mayāstīkaṃ   yatʰāvat kīrtitaṃ tava
   
ity ākʰyānaṃ mayā_āstīkaṃ   yatʰāvat kīrtitaṃ tava /
Halfverse: c    
yat kīrtayitvā sarpebʰyo   na bʰayaṃ vidyate kva cit
   
yat kīrtayitvā sarpebʰyo   na bʰayaṃ vidyate kvacit /25/

Verse: 26 
Halfverse: a    
śrutvā dʰarmiṣṭʰam ākʰyānam   ātīkaṃ puṇyavardʰanam
   
śrutvā dʰarmiṣṭʰam ākʰyānam   ātīkaṃ puṇya-vardʰanam /
Halfverse: c    
āstīkasya kaver vipra   śrīmac caritam āditaḥ
   
āstīkasya kaver vipra   śrīmac caritam āditaḥ /26/

Verse: 27 
{Śaunaka uvāca}
Halfverse: a    
bʰr̥guvaṃśāt prabʰr̥ty eva   tvayā me katʰitaṃ mahat
   
bʰr̥gu-vaṃśāt prabʰr̥ty eva   tvayā me katʰitaṃ mahat /
Halfverse: c    
ākʰyānam akʰilaṃ tāta   saute prīto 'smi tena te
   
ākʰyānam akʰilaṃ tāta   saute prīto_asmi tena te /27/

Verse: 28 
Halfverse: a    
prakṣyāmi caiva bʰūyas tvāṃ   yatʰāvat sūtanandana
   
prakṣyāmi caiva bʰūyas tvāṃ   yatʰāvat sūta-nandana /
Halfverse: c    
yāṃ katʰāṃ vyāsa saṃpannāṃ   tāṃ ca bʰūyaḥ pracakṣva me
   
yāṃ katʰāṃ vyāsa saṃpannāṃ   tāṃ ca bʰūyaḥ pracakṣva me /28/

Verse: 29 
Halfverse: a    
tasmin paramaduṣprāpe   sarpasatre mahātmanām
   
tasmin parama-duṣprāpe   sarpa-satre mahātmanām /
Halfverse: c    
karmāntareṣu vidʰivat   sadasyānāṃ mahākave
   
karma_antareṣu vidʰivat   sadasyānāṃ mahā-kave /29/

Verse: 30 
Halfverse: a    
babʰūvuḥ katʰāś citrā   yeṣv artʰeṣu yatʰātatʰam
   
babʰūvuḥ katʰāś citrā   yeṣv artʰeṣu yatʰā-tatʰam /
Halfverse: c    
tvatta iccʰāmahe śrotuṃ   saute tvaṃ vai vicakṣaṇaḥ
   
tvatta\ iccʰāmahe śrotuṃ   saute tvaṃ vai vicakṣaṇaḥ /30/

Verse: 31 
{Sūta uvāca}
Halfverse: a    
karmāntareṣv akatʰayan   dvijā vedāśrayāḥ katʰāḥ
   
karma_antareṣv akatʰayan   dvijā veda_āśrayāḥ katʰāḥ /
Halfverse: c    
vyāsas tv akatʰayan nityam   ākʰyānaṃ bʰārataṃ mahat
   
vyāsas tv akatʰayan nityam   ākʰyānaṃ bʰārataṃ mahat /31/

Verse: 32 
{Śaunaka uvāca}
Halfverse: a    
mahābʰāratam ākʰyānaṃ   pāṇḍavānāṃ yaśaḥ karam
   
mahā-bʰāratam ākʰyānaṃ   pāṇḍavānāṃ yaśaḥ karam /
Halfverse: c    
janamejayena yat pr̥ṣṭaḥ   kr̥ṣṇadvaipāyanas tadā
   
janamejayena yat pr̥ṣṭaḥ   kr̥ṣṇa-dvaipāyanas tadā /32/ q

Verse: 33 
Halfverse: a    
śrāvayām āsa vidʰivat   tadā karmāntareṣu saḥ
   
śrāvayām āsa vidʰivat   tadā karma_antareṣu saḥ /
Halfverse: c    
tām ahaṃ vidʰivat puṇyāṃ   śrotum iccʰāmi vai katʰām
   
tām ahaṃ vidʰivat puṇyāṃ   śrotum iccʰāmi vai katʰām /33/

Verse: 34 
Halfverse: a    
manaḥ sāgarasaṃbʰūtāṃ   maharṣeḥ puṇyakarmaṇaḥ
   
manaḥ sāgara-saṃbʰūtāṃ   maharṣeḥ puṇya-karmaṇaḥ /
Halfverse: c    
katʰayasva satāṃ śreṣṭʰa   na hi tr̥pyāmi sūtaja
   
katʰayasva satāṃ śreṣṭʰa   na hi tr̥pyāmi sūtaja /34/

Verse: 35 
{Sūta uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   mahad ākʰyānam uttamam
   
hanta te katʰayiṣyāmi   mahad ākʰyānam uttamam /
Halfverse: c    
kr̥ṣṇadvaipāyana mataṃ   mahābʰāratam āditaḥ
   
kr̥ṣṇa-dvaipāyana mataṃ   mahā-bʰāratam āditaḥ /35/

Verse: 36 
Halfverse: a    
taj juṣasvottama mate   katʰyamānaṃ mayā dvija
   
taj juṣasva_uttama mate   katʰyamānaṃ mayā dvija /
Halfverse: c    
śaṃsituṃ tan mano harṣo   mamāpīha pravartate
   
śaṃsituṃ tan mano harṣo   mama_api_iha pravartate /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.