TITUS
Mahabharata
Part No. 53
Chapter: 53
Adhyāya
53
Verse: 1
{Sūta
uvāca}
Halfverse: a
idam
atyadbʰutaṃ
cānyad
āstīkasyānuśuśrumaḥ
idam
atyadbʰutaṃ
ca
_anyad
āstīkasya
_anuśuśrumaḥ
/
Halfverse: c
tatʰā
varaiś
cʰandyamāne
rājñā
pārikṣitena
ha
tatʰā
varaiś
cʰandyamāne
rājñā
pārikṣitena
ha
/1/
Verse: 2
Halfverse: a
indrahastāc
cyuto
nāgaḥ
kʰa
eva
yad
atiṣṭʰata
indra-hastāc
cyuto
nāgaḥ
kʰa\
eva
yad
atiṣṭʰata
/
Halfverse: c
tataś
cintāparo
rājā
babʰūva
janamejayaḥ
tataś
cintā-paro
rājā
babʰūva
janamejayaḥ
/2/
Verse: 3
Halfverse: a
hūyamāne
bʰr̥śaṃ
dīpte
vidʰivat
pāvake
tadā
hūyamāne
bʰr̥śaṃ
dīpte
vidʰivat
pāvake
tadā
/
Halfverse: c
na
sma
sa
prāpatad
vahnau
takṣako
bʰayapīḍitaḥ
na
sma
sa
prāpatad
vahnau
takṣako
bʰaya-pīḍitaḥ
/3/
Verse: 4
{Śaunaka
uvāca}
Halfverse: a
kiṃ
sūta
teṣāṃ
viprāṇāṃ
mantragrāmo
manīṣiṇām
kiṃ
sūta
teṣāṃ
viprāṇāṃ
mantra-grāmo
manīṣiṇām
/
Halfverse: c
na
pratyabʰāt
tadāgnau
yan
na
papāta
sa
takṣakaḥ
na
pratyabʰāt
tadā
_agnau
yan
na
papāta
sa
takṣakaḥ
/4/
Verse: 5
{Sūta
uvāca}
Halfverse: a
tam
indrahastād
visrastaṃ
visaṃjñaṃ
pannagottamam
tam
indra-hastād
visrastaṃ
visaṃjñaṃ
pannaga
_uttamam
/
Halfverse: c
āstīkas
tiṣṭʰa
tiṣṭʰeti
vācas
tisro
'bʰyudairayat
āstīkas
tiṣṭʰa
tiṣṭʰa
_iti
vācas
tisro
_abʰyudairayat
/5/
Verse: 6
Halfverse: a
vitastʰe
so
'ntarikṣe
'tʰa
hr̥dayena
vidūyatā
vitastʰe
so
_antarikṣe
_atʰa
hr̥dayena
vidūyatā
/
Halfverse: c
yatʰā
tiṣṭʰeta
vai
kaś
cid
gocakrasyāntarā
naraḥ
yatʰā
tiṣṭʰeta
vai
kaścid
go-cakrasya
_antarā
naraḥ
/6/
Verse: 7
Halfverse: a
tato
rājābravīd
vākyaṃ
sadasyaiś
codito
bʰr̥śam
tato
rājā
_abravīd
vākyaṃ
sadasyaiś
codito
bʰr̥śam
/
Halfverse: c
kāmam
etad
bʰavatv
evaṃ
yatʰāstīkasya
bʰāṣitam
kāmam
etad
bʰavatv
evaṃ
yatʰā
_āstīkasya
bʰāṣitam
/7/
Verse: 8
Halfverse: a
samāpyatām
idaṃ
karma
pannagāḥ
santv
anāmayāḥ
samāpyatām
idaṃ
karma
pannagāḥ
santv
anāmayāḥ
/
Halfverse: c
prīyatām
ayam
āstīkaḥ
satyaṃ
sūtavaco
'stu
tat
prīyatām
ayam
āstīkaḥ
satyaṃ
sūta-vaco
_astu
tat
/8/
Verse: 9
Halfverse: a
tato
halahalāśabdaḥ
prītijaḥ
samavartata
tato
hala-halā-śabdaḥ
prītijaḥ
samavartata
/
Halfverse: c
āstīkasya
vare
datte
tatʰaivopararāma
ca
āstīkasya
vare
datte
tatʰaiva
_upararāma
ca
/9/
Verse: 10
Halfverse: a
sa
yajñaḥ
pāṇḍaveyasya
rājñaḥ
pārikṣitasya
ha
sa
yajñaḥ
pāṇḍaveyasya
rājñaḥ
pārikṣitasya
ha
/
Halfverse: c
prītimāṃś
cābʰavad
rājā
bʰārato
janamejayaḥ
prītimāṃś
ca
_abʰavad
rājā
bʰārato
janamejayaḥ
/10/
Verse: 11
Halfverse: a
r̥tvigbʰyaḥ
sasadasyebʰyo
ye
tatrāsan
samāgatāḥ
r̥tvigbʰyaḥ
sasadasyebʰyo
ye
tatra
_āsan
samāgatāḥ
/
Halfverse: c
tebʰyaś
ca
pradadau
vittaṃ
śataśo
'tʰa
sahasraśaḥ
tebʰyaś
ca
pradadau
vittaṃ
śataśo
_atʰa
sahasraśaḥ
/11/
Verse: 12
Halfverse: a
lohitākṣāya
sūtāya
tatʰā
stʰapataye
vibʰuḥ
lohita
_akṣāya
sūtāya
tatʰā
stʰapataye
vibʰuḥ
/
Halfverse: c
yenoktaṃ
tatra
satrāgre
yajñasya
vinivartanam
yena
_uktaṃ
tatra
satra
_agre
yajñasya
vinivartanam
/12/
Verse: 13
Halfverse: a
nimittaṃ
brāhmaṇa
iti
tasmai
vittaṃ
dadau
bahu
nimittaṃ
brāhmaṇa\
iti
tasmai
vittaṃ
dadau
bahu
/
Halfverse: c
tataś
cakārāvabʰr̥tʰaṃ
vidʰidr̥ṣṭtena
karmaṇā
tataś
cakāra
_avabʰr̥tʰaṃ
vidʰi-dr̥ṣṭtena
karmaṇā
/13/
Verse: 14
Halfverse: a
āstīkaṃ
preṣayām
āsa
gr̥hān
eva
susatkr̥tam
āstīkaṃ
preṣayām
āsa
gr̥hān
eva
susatkr̥tam
/
Halfverse: c
rājā
prītamanāḥ
prītaṃ
kr̥takr̥tyaṃ
manīṣiṇam
rājā
prīta-manāḥ
prītaṃ
kr̥ta-kr̥tyaṃ
manīṣiṇam
/14/
Verse: 15
Halfverse: a
punarāgamanaṃ
kāryam
iti
cainaṃ
vaco
'bravīt
punar-āgamanaṃ
kāryam
iti
ca
_enaṃ
vaco
_abravīt
/
Halfverse: c
bʰaviṣyasi
sadasyo
me
vājimedʰe
mahākratau
bʰaviṣyasi
sadasyo
me
vāji-medʰe
mahā-kratau
/15/
Verse: 16
Halfverse: a
tatʰety
uktvā
pradudrāva
sa
cāstīko
mudā
yutaḥ
tatʰā
_ity
uktvā
pradudrāva
sa
ca
_āstīko
mudā
yutaḥ
/
Halfverse: c
kr̥tvā
svakāryam
atulaṃ
toṣayitvā
ca
pārtʰivam
kr̥tvā
sva-kāryam
atulaṃ
toṣayitvā
ca
pārtʰivam
/16/
Verse: 17
Halfverse: a
sa
gatvā
paramaprīto
mātaraṃ
mātulaṃ
ca
tam
sa
gatvā
parama-prīto
mātaraṃ
mātulaṃ
ca
tam
/
Halfverse: c
abʰigamyopasaṃgr̥hya
yatʰāvr̥ttaṃ
nyavedayat
abʰigamya
_upasaṃgr̥hya
yatʰā-vr̥ttaṃ
nyavedayat
/17/
Verse: 18
Halfverse: a
etac
cʰrutvā
prīyamāṇāḥ
sametā
;
ye
tatrāsan
pannagā
vītamohāḥ
etat
śrutvā
prīyamāṇāḥ
sametā
ye
tatra
_āsan
pannagā
vīta-mohāḥ
/
Halfverse: c
te
''stīke
vai
prītimanto
babʰūvur
;
ūcuś
cainaṃ
varam
iṣṭaṃ
vr̥ṇīṣva
te
_āstīke
vai
prītimanto
babʰūvur\
ūcuś
ca
_enaṃ
varam
iṣṭaṃ
vr̥ṇīṣva
/18/
Verse: 19
Halfverse: a
bʰūyo
bʰūyaḥ
sarvaśas
te
'bruvaṃs
taṃ
;
kiṃ
te
priyaṃ
karavāmo
'dya
vidvan
bʰūyo
bʰūyaḥ
sarvaśas
te
_abruvaṃs
taṃ
kiṃ
te
priyaṃ
karavāmo
_adya
vidvan
/
Halfverse: c
prītā
vayaṃ
mokṣitāś
caiva
sarve
;
kāmaṃ
kiṃ
te
karavāmo
'dya
vatsa
prītā
vayaṃ
mokṣitāś
caiva
sarve
kāmaṃ
kiṃ
te
karavāmo
_adya
vatsa
/
Verse: 20
{Āstīka
uvāca}
Halfverse: a
sāyaṃprātaḥ
suprasannātma
rūpā
;
loke
viprā
mānavāś
cetare
'pi
sāyaṃ-prātaḥ
suprasanna
_ātma
rūpā
loke
viprā
mānavāś
ca
_itare
_api
/
Halfverse: c
dʰarmākʰyānaṃ
ye
vadeyur
mamedaṃ
;
teṣāṃ
yuṣmadbʰyo
naiva
kiṃ
cid
bʰayaṃ
syāt
dʰarma
_ākʰyānaṃ
ye
vadeyur
mama
_idaṃ
teṣāṃ
yuṣmadbʰyo
na
_eva
kiṃcid
bʰayaṃ
syāt
/20/
q
Verse: 21
{Sūta
uvāca}
Halfverse: a
taiś
cāpy
ukto
bʰāgineyaḥ
prasannair
;
etat
satyaṃ
kāmam
evaṃ
carantaḥ
tais
ca
_apy
ukto
bʰāgineyaḥ
prasannair
etat
satyaṃ
kāmam
evaṃ
carantaḥ
/
Halfverse: c
prītyā
yuktā
īpsitaṃ
sarvaśas
te
;
kartāraḥ
sma
pravaṇā
bʰāgineya
prītyā
yuktā\
īpsitaṃ
sarvaśas
te
kartāraḥ
sma
pravaṇā
bʰāgineya
/21/
Verse: 22
Halfverse: a
jaratkāror
jaratkārvāṃ
samutpanno
mahāyaśāḥ
jaratkāror
jaratkārvāṃ
samutpanno
mahā-yaśāḥ
/
Halfverse: c
āstīkaḥ
satyasaṃdʰo
māṃ
pannagebʰyo
'bʰirakṣatu
āstīkaḥ
satya-saṃdʰo
māṃ
pannagebʰyo
_abʰirakṣatu
/22/
Verse: 23
Halfverse: a
asitaṃ
cārtimantaṃ
ca
sunītʰaṃ
cāpi
yaḥ
smaret
asitaṃ
ca
_ārtimantaṃ
ca
sunītʰaṃ
ca
_api
yaḥ
smaret
/
Halfverse: c
divā
vā
yadi
vā
rātrau
nāsya
sarpabʰayaṃ
bʰavet
divā
vā
yadi
vā
rātrau
na
_asya
sarpa-bʰayaṃ
bʰavet
/23/
Verse: 24
{Sūta
uvāca}
Halfverse: a
mokṣayitvā
sa
bʰujagān
sarpasatrād
dvijottamaḥ
mokṣayitvā
sa
bʰujagān
sarpa-satrād
dvija
_uttamaḥ
/
Halfverse: c
jagāma
kāle
dʰarmātmā
diṣṭāntaṃ
putrapautravān
jagāma
kāle
dʰarma
_ātmā
diṣṭa
_antaṃ
putra-pautravān
/24/
Verse: 25
Halfverse: a
ity
ākʰyānaṃ
mayāstīkaṃ
yatʰāvat
kīrtitaṃ
tava
ity
ākʰyānaṃ
mayā
_āstīkaṃ
yatʰāvat
kīrtitaṃ
tava
/
Halfverse: c
yat
kīrtayitvā
sarpebʰyo
na
bʰayaṃ
vidyate
kva
cit
yat
kīrtayitvā
sarpebʰyo
na
bʰayaṃ
vidyate
kvacit
/25/
Verse: 26
Halfverse: a
śrutvā
dʰarmiṣṭʰam
ākʰyānam
ātīkaṃ
puṇyavardʰanam
śrutvā
dʰarmiṣṭʰam
ākʰyānam
ātīkaṃ
puṇya-vardʰanam
/
Halfverse: c
āstīkasya
kaver
vipra
śrīmac
caritam
āditaḥ
āstīkasya
kaver
vipra
śrīmac
caritam
āditaḥ
/26/
Verse: 27
{Śaunaka
uvāca}
Halfverse: a
bʰr̥guvaṃśāt
prabʰr̥ty
eva
tvayā
me
katʰitaṃ
mahat
bʰr̥gu-vaṃśāt
prabʰr̥ty
eva
tvayā
me
katʰitaṃ
mahat
/
Halfverse: c
ākʰyānam
akʰilaṃ
tāta
saute
prīto
'smi
tena
te
ākʰyānam
akʰilaṃ
tāta
saute
prīto
_asmi
tena
te
/27/
Verse: 28
Halfverse: a
prakṣyāmi
caiva
bʰūyas
tvāṃ
yatʰāvat
sūtanandana
prakṣyāmi
caiva
bʰūyas
tvāṃ
yatʰāvat
sūta-nandana
/
Halfverse: c
yāṃ
katʰāṃ
vyāsa
saṃpannāṃ
tāṃ
ca
bʰūyaḥ
pracakṣva
me
yāṃ
katʰāṃ
vyāsa
saṃpannāṃ
tāṃ
ca
bʰūyaḥ
pracakṣva
me
/28/
Verse: 29
Halfverse: a
tasmin
paramaduṣprāpe
sarpasatre
mahātmanām
tasmin
parama-duṣprāpe
sarpa-satre
mahātmanām
/
Halfverse: c
karmāntareṣu
vidʰivat
sadasyānāṃ
mahākave
karma
_antareṣu
vidʰivat
sadasyānāṃ
mahā-kave
/29/
Verse: 30
Halfverse: a
yā
babʰūvuḥ
katʰāś
citrā
yeṣv
artʰeṣu
yatʰātatʰam
yā
babʰūvuḥ
katʰāś
citrā
yeṣv
artʰeṣu
yatʰā-tatʰam
/
Halfverse: c
tvatta
iccʰāmahe
śrotuṃ
saute
tvaṃ
vai
vicakṣaṇaḥ
tvatta\
iccʰāmahe
śrotuṃ
saute
tvaṃ
vai
vicakṣaṇaḥ
/30/
Verse: 31
{Sūta
uvāca}
Halfverse: a
karmāntareṣv
akatʰayan
dvijā
vedāśrayāḥ
katʰāḥ
karma
_antareṣv
akatʰayan
dvijā
veda
_āśrayāḥ
katʰāḥ
/
Halfverse: c
vyāsas
tv
akatʰayan
nityam
ākʰyānaṃ
bʰārataṃ
mahat
vyāsas
tv
akatʰayan
nityam
ākʰyānaṃ
bʰārataṃ
mahat
/31/
Verse: 32
{Śaunaka
uvāca}
Halfverse: a
mahābʰāratam
ākʰyānaṃ
pāṇḍavānāṃ
yaśaḥ
karam
mahā-bʰāratam
ākʰyānaṃ
pāṇḍavānāṃ
yaśaḥ
karam
/
Halfverse: c
janamejayena
yat
pr̥ṣṭaḥ
kr̥ṣṇadvaipāyanas
tadā
janamejayena
yat
pr̥ṣṭaḥ
kr̥ṣṇa-dvaipāyanas
tadā
/32/
q
Verse: 33
Halfverse: a
śrāvayām
āsa
vidʰivat
tadā
karmāntareṣu
saḥ
śrāvayām
āsa
vidʰivat
tadā
karma
_antareṣu
saḥ
/
Halfverse: c
tām
ahaṃ
vidʰivat
puṇyāṃ
śrotum
iccʰāmi
vai
katʰām
tām
ahaṃ
vidʰivat
puṇyāṃ
śrotum
iccʰāmi
vai
katʰām
/33/
Verse: 34
Halfverse: a
manaḥ
sāgarasaṃbʰūtāṃ
maharṣeḥ
puṇyakarmaṇaḥ
manaḥ
sāgara-saṃbʰūtāṃ
maharṣeḥ
puṇya-karmaṇaḥ
/
Halfverse: c
katʰayasva
satāṃ
śreṣṭʰa
na
hi
tr̥pyāmi
sūtaja
katʰayasva
satāṃ
śreṣṭʰa
na
hi
tr̥pyāmi
sūtaja
/34/
Verse: 35
{Sūta
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
mahad
ākʰyānam
uttamam
hanta
te
katʰayiṣyāmi
mahad
ākʰyānam
uttamam
/
Halfverse: c
kr̥ṣṇadvaipāyana
mataṃ
mahābʰāratam
āditaḥ
kr̥ṣṇa-dvaipāyana
mataṃ
mahā-bʰāratam
āditaḥ
/35/
Verse: 36
Halfverse: a
taj
juṣasvottama
mate
katʰyamānaṃ
mayā
dvija
taj
juṣasva
_uttama
mate
katʰyamānaṃ
mayā
dvija
/
Halfverse: c
śaṃsituṃ
tan
mano
harṣo
mamāpīha
pravartate
śaṃsituṃ
tan
mano
harṣo
mama
_api
_iha
pravartate
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.