TITUS
Mahabharata
Part No. 54
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1  {Sūta uvāca}
Halfverse: a    
śrutvā tu sarpasatrāya   dīkṣitaṃ janamejayam
   
śrutvā tu sarpa-satrāya   dīkṣitaṃ janamejayam /
Halfverse: c    
abʰyāgaccʰad r̥ṣir vidvān   kr̥ṣṇadvaipāyanas tadā
   
abʰyāgaccʰad r̥ṣir vidvān   kr̥ṣṇa-dvaipāyanas tadā /1/

Verse: 2 
Halfverse: a    
janayām āsa yaṃ kālī   śakteḥ putrāt parāśarāt
   
janayām āsa yaṃ kālī   śakteḥ putrāt parāśarāt /
Halfverse: c    
kanyaiva yamunā dvīpe   pāṇḍavānāṃ pitāmaham
   
kanyā_eva yamunā dvīpe   pāṇḍavānāṃ pitāmaham /2/

Verse: 3 
Halfverse: a    
jātamātraś ca yaḥ sadya   iṣṭyā deham avīvr̥dʰat
   
jāta-mātraś ca yaḥ sadya iṣṭyā deham avīvr̥dʰat /
Halfverse: c    
vedāṃś cādʰijage sāṅgān   setihāsān mahāyaśāḥ
   
vedāṃś ca_adʰijage sāṅgān   setihāsān mahā-yaśāḥ /3/

Verse: 4 
Halfverse: a    
yaṃ nātitapasā kaś cin   na vedādʰyayanena ca
   
yaṃ na_ati-tapasā kaścin   na veda_adʰyayanena ca /
Halfverse: c    
na vratair nopavāsaiś ca   na prasūtyā na manyunā
   
na vratair na_upavāsaiś ca   na prasūtyā na manyunā /4/

Verse: 5 
Halfverse: a    
vivyāsaikaṃ caturdʰā yo   vedaṃ veda vidāṃ varaḥ
   
vivyāsa_ekaṃ caturdʰā yo   vedaṃ veda vidāṃ varaḥ /
Halfverse: c    
parāvarajño brahmarṣiḥ   kaviḥ satyavrataḥ śuciḥ
   
para_avarajño brahmarṣiḥ   kaviḥ satya-vrataḥ śuciḥ /5/

Verse: 6 
Halfverse: a    
yaḥ pāṇḍuṃ dʰr̥tarāṣṭraṃ ca   viduraṃ cāpy ajījanat
   
yaḥ pāṇḍuṃ dʰr̥ta-rāṣṭraṃ ca   viduraṃ ca_apy ajījanat /
Halfverse: c    
śaṃtanoḥ saṃtatiṃ tanvan   puṇyakīrtir mahāyaśāḥ
   
śaṃtanoḥ saṃtatiṃ tanvan   puṇya-kīrtir mahā-yaśāḥ /6/

Verse: 7 
Halfverse: a    
janamejayasya rājarṣeḥ   sa tad yajñasadas tadā
   
janamejayasya rājarṣeḥ   sa tad yajña-sadas tadā / q
Halfverse: c    
viveśa śiṣyaiḥ sahito   vedavedāṅgapāragaiḥ
   
viveśa śiṣyaiḥ sahito   veda-veda_aṅga-pāragaiḥ /7/

Verse: 8 
Halfverse: a    
tatra rājānam āsīnaṃ   dadarśa janamejayam
   
tatra rājānam āsīnaṃ   dadarśa janamejayam /
Halfverse: c    
vr̥taṃ sadasyair bahubʰir   devair iva puraṃdaram
   
vr̥taṃ sadasyair bahubʰir   devair iva puraṃdaram /8/

Verse: 9 
Halfverse: a    
tatʰā mūdʰvāvasiktaiś ca   nānājanapadeśvaraiḥ
   
tatʰā mūdʰva_avasiktaiś ca   nānā-jana-pada_īśvaraiḥ /
Halfverse: c    
r̥tvigbʰir devakalpaiś ca   kuśalair yajñasaṃstare
   
r̥tvigbʰir deva-kalpaiś ca   kuśalair yajña-saṃstare /9/

Verse: 10 
Halfverse: a    
janamejayas tu rājarṣir   dr̥ṣṭvā tam r̥ṣim āgatam
   
janamejayas tu rājarṣir   dr̥ṣṭvā tam r̥ṣim āgatam / q
Halfverse: c    
sagaṇo 'byudyayau tūrṇaṃ   prītyā bʰaratasattamaḥ
   
sagaṇo_abyudyayau tūrṇaṃ   prītyā bʰarata-sattamaḥ /10/

Verse: 11 
Halfverse: a    
kāñcanaṃ viṣṭaraṃ tasmai   sadasyānumate prabʰuḥ
   
kāñcanaṃ viṣṭaraṃ tasmai   sadasya_anumate prabʰuḥ /
Halfverse: c    
āsanaṃ kalpayām āsa   yatʰā śakro br̥haspateḥ
   
āsanaṃ kalpayām āsa   yatʰā śakro br̥haspateḥ /11/

Verse: 12 
Halfverse: a    
tatropaviṣṭaṃ varadaṃ   devarṣigaṇapūjitam
   
tatra_upaviṣṭaṃ varadaṃ   devarṣi-gaṇa-pūjitam /
Halfverse: c    
pūjayām āsa rājendraḥ   śāstradr̥ṣṭena karmaṇā
   
pūjayām āsa rāja_indraḥ   śāstra-dr̥ṣṭena karmaṇā /12/

Verse: 13 
Halfverse: a    
pādyam ācamanīyaṃ ca   argʰyaṃ gāṃ ca vidʰānataḥ
   
pādyam ācamanīyaṃ ca argʰyaṃ gāṃ ca vidʰānataḥ / ՙ
Halfverse: c    
pitāmahāya kr̥ṣṇāya   tad arhāya nyavedayat
   
pitāmahāya kr̥ṣṇāya   tad arhāya nyavedayat /13/

Verse: 14 
Halfverse: a    
pratigr̥hya ca tāṃ pūjāṃ   pāṇḍavāj janamejayāt
   
pratigr̥hya ca tāṃ pūjāṃ   pāṇḍavāj janamejayāt /
Halfverse: c    
gāṃ caiva samanujñāya   vyāsaḥ prīto 'bʰavat tadā
   
gāṃ caiva samanujñāya   vyāsaḥ prīto_abʰavat tadā /14/

Verse: 15 
Halfverse: a    
tatʰā saṃpūjayitvā taṃ   yatnena prapitāmaham
   
tatʰā saṃpūjayitvā taṃ   yatnena prapitāmaham /
Halfverse: c    
upopaviśya prītātmā   paryapr̥ccʰad anāmayam
   
upa_upaviśya prīta_ātmā   paryapr̥ccʰad anāmayam /15/

Verse: 16 
Halfverse: a    
bʰagavān api taṃ dr̥ṣṭvā   kuśalaṃ prativedya ca
   
bʰagavān api taṃ dr̥ṣṭvā   kuśalaṃ prativedya ca /
Halfverse: c    
sadasyaiḥ pūjitaḥ sarvaiḥ   sadasyān abʰyapūjayat
   
sadasyaiḥ pūjitaḥ sarvaiḥ   sadasyān abʰyapūjayat /16/

Verse: 17 
Halfverse: a    
tatas taṃ satkr̥taṃ sarvaiḥ   sadasyair janamejayaḥ
   
tatas taṃ satkr̥taṃ sarvaiḥ   sadasyair janamejayaḥ /
Halfverse: c    
idaṃ paścād dvijaśreṣṭʰaṃ   paryapr̥ccʰat kr̥tāñjaliḥ
   
idaṃ paścād dvija-śreṣṭʰaṃ   paryapr̥ccʰat kr̥ta_añjaliḥ /17/

Verse: 18 
Halfverse: a    
kurūṇāṃ pāṇḍavānāṃ ca   bʰavān pratyakṣadarśivān
   
kurūṇāṃ pāṇḍavānāṃ ca   bʰavān pratyakṣa-darśivān /
Halfverse: c    
teṣāṃ caritam iccʰāmi   katʰyamānaṃ tvayā dvija
   
teṣāṃ caritam iccʰāmi   katʰyamānaṃ tvayā dvija /18/

Verse: 19 
Halfverse: a    
katʰaṃ samabʰavad bʰedas   teṣām akliṣṭakarmaṇām
   
katʰaṃ samabʰavad bʰedas   teṣām akliṣṭa-karmaṇām /
Halfverse: c    
tac ca yuddʰaṃ katʰaṃ vr̥ttaṃ   bʰūtānta karaṇaṃ mahat
   
tac ca yuddʰaṃ katʰaṃ vr̥ttaṃ   bʰūta_anta karaṇaṃ mahat /19/

Verse: 20 
Halfverse: a    
pitāmahānāṃ sarveṣāṃ   daivenāviṣṭa cetasām
   
pitāmahānāṃ sarveṣāṃ   daivena_āviṣṭa cetasām /
Halfverse: c    
kārtsnyenaitat samācakṣva   bʰagavan kuśalo hy asi
   
kārtsnyena_etat samācakṣva   bʰagavan kuśalo hy asi /20/

Verse: 21 
Halfverse: a    
tasya tad vacanaṃ śrutvā   kr̥ṣṇadvaipāyanas tadā
   
tasya tad vacanaṃ śrutvā   kr̥ṣṇa-dvaipāyanas tadā /
Halfverse: c    
śaśāsa śiṣyam āsīnaṃ   vaiśampāyanam antike
   
śaśāsa śiṣyam āsīnaṃ   vaiśampāyanam antike /21/

Verse: 22 
Halfverse: a    
kurūṇāṃ pāṇḍavānāṃ ca   yatʰā bʰedo 'bʰavat purā
   
kurūṇāṃ pāṇḍavānāṃ ca   yatʰā bʰedo_abʰavat purā /
Halfverse: c    
tad asmai sarvam ācakṣva   yan mattaḥ śrutavān asi
   
tad asmai sarvam ācakṣva   yan mattaḥ śrutavān asi /22/

Verse: 23 
Halfverse: a    
guror vacanam ājñāya   sa tu viprarṣabʰas tadā
   
guror vacanam ājñāya   sa tu vipra-r̥ṣabʰas tadā /
Halfverse: c    
ācacakṣe tataḥ sarvam   itihāsaṃ purātanam
   
ācacakṣe tataḥ sarvam   itihāsaṃ purātanam /23/

Verse: 24 
Halfverse: a    
tasmai rājñe sadasyebʰyaḥ   kṣatriyebʰyaś ca sarvaśaḥ
   
tasmai rājñe sadasyebʰyaḥ   kṣatriyebʰyaś ca sarvaśaḥ /
Halfverse: c    
bʰedaṃ rājyavināśaṃ ca   kurupāṇḍavayos tadā
   
bʰedaṃ rājya-vināśaṃ ca   kuru-pāṇḍavayos tadā /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.