TITUS
Mahabharata
Part No. 54
Chapter: 54
Adhyāya
54
Verse: 1
{Sūta
uvāca}
Halfverse: a
śrutvā
tu
sarpasatrāya
dīkṣitaṃ
janamejayam
śrutvā
tu
sarpa-satrāya
dīkṣitaṃ
janamejayam
/
Halfverse: c
abʰyāgaccʰad
r̥ṣir
vidvān
kr̥ṣṇadvaipāyanas
tadā
abʰyāgaccʰad
r̥ṣir
vidvān
kr̥ṣṇa-dvaipāyanas
tadā
/1/
Verse: 2
Halfverse: a
janayām
āsa
yaṃ
kālī
śakteḥ
putrāt
parāśarāt
janayām
āsa
yaṃ
kālī
śakteḥ
putrāt
parāśarāt
/
Halfverse: c
kanyaiva
yamunā
dvīpe
pāṇḍavānāṃ
pitāmaham
kanyā
_eva
yamunā
dvīpe
pāṇḍavānāṃ
pitāmaham
/2/
Verse: 3
Halfverse: a
jātamātraś
ca
yaḥ
sadya
iṣṭyā
deham
avīvr̥dʰat
jāta-mātraś
ca
yaḥ
sadya
iṣṭyā
deham
avīvr̥dʰat
/
Halfverse: c
vedāṃś
cādʰijage
sāṅgān
setihāsān
mahāyaśāḥ
vedāṃś
ca
_adʰijage
sāṅgān
setihāsān
mahā-yaśāḥ
/3/
Verse: 4
Halfverse: a
yaṃ
nātitapasā
kaś
cin
na
vedādʰyayanena
ca
yaṃ
na
_ati-tapasā
kaścin
na
veda
_adʰyayanena
ca
/
Halfverse: c
na
vratair
nopavāsaiś
ca
na
prasūtyā
na
manyunā
na
vratair
na
_upavāsaiś
ca
na
prasūtyā
na
manyunā
/4/
Verse: 5
Halfverse: a
vivyāsaikaṃ
caturdʰā
yo
vedaṃ
veda
vidāṃ
varaḥ
vivyāsa
_ekaṃ
caturdʰā
yo
vedaṃ
veda
vidāṃ
varaḥ
/
Halfverse: c
parāvarajño
brahmarṣiḥ
kaviḥ
satyavrataḥ
śuciḥ
para
_avarajño
brahmarṣiḥ
kaviḥ
satya-vrataḥ
śuciḥ
/5/
Verse: 6
Halfverse: a
yaḥ
pāṇḍuṃ
dʰr̥tarāṣṭraṃ
ca
viduraṃ
cāpy
ajījanat
yaḥ
pāṇḍuṃ
dʰr̥ta-rāṣṭraṃ
ca
viduraṃ
ca
_apy
ajījanat
/
Halfverse: c
śaṃtanoḥ
saṃtatiṃ
tanvan
puṇyakīrtir
mahāyaśāḥ
śaṃtanoḥ
saṃtatiṃ
tanvan
puṇya-kīrtir
mahā-yaśāḥ
/6/
Verse: 7
Halfverse: a
janamejayasya
rājarṣeḥ
sa
tad
yajñasadas
tadā
janamejayasya
rājarṣeḥ
sa
tad
yajña-sadas
tadā
/
q
Halfverse: c
viveśa
śiṣyaiḥ
sahito
vedavedāṅgapāragaiḥ
viveśa
śiṣyaiḥ
sahito
veda-veda
_aṅga-pāragaiḥ
/7/
Verse: 8
Halfverse: a
tatra
rājānam
āsīnaṃ
dadarśa
janamejayam
tatra
rājānam
āsīnaṃ
dadarśa
janamejayam
/
Halfverse: c
vr̥taṃ
sadasyair
bahubʰir
devair
iva
puraṃdaram
vr̥taṃ
sadasyair
bahubʰir
devair
iva
puraṃdaram
/8/
Verse: 9
Halfverse: a
tatʰā
mūdʰvāvasiktaiś
ca
nānājanapadeśvaraiḥ
tatʰā
mūdʰva
_avasiktaiś
ca
nānā-jana-pada
_īśvaraiḥ
/
Halfverse: c
r̥tvigbʰir
devakalpaiś
ca
kuśalair
yajñasaṃstare
r̥tvigbʰir
deva-kalpaiś
ca
kuśalair
yajña-saṃstare
/9/
Verse: 10
Halfverse: a
janamejayas
tu
rājarṣir
dr̥ṣṭvā
tam
r̥ṣim
āgatam
janamejayas
tu
rājarṣir
dr̥ṣṭvā
tam
r̥ṣim
āgatam
/
q
Halfverse: c
sagaṇo
'byudyayau
tūrṇaṃ
prītyā
bʰaratasattamaḥ
sagaṇo
_abyudyayau
tūrṇaṃ
prītyā
bʰarata-sattamaḥ
/10/
Verse: 11
Halfverse: a
kāñcanaṃ
viṣṭaraṃ
tasmai
sadasyānumate
prabʰuḥ
kāñcanaṃ
viṣṭaraṃ
tasmai
sadasya
_anumate
prabʰuḥ
/
Halfverse: c
āsanaṃ
kalpayām
āsa
yatʰā
śakro
br̥haspateḥ
āsanaṃ
kalpayām
āsa
yatʰā
śakro
br̥haspateḥ
/11/
Verse: 12
Halfverse: a
tatropaviṣṭaṃ
varadaṃ
devarṣigaṇapūjitam
tatra
_upaviṣṭaṃ
varadaṃ
devarṣi-gaṇa-pūjitam
/
Halfverse: c
pūjayām
āsa
rājendraḥ
śāstradr̥ṣṭena
karmaṇā
pūjayām
āsa
rāja
_indraḥ
śāstra-dr̥ṣṭena
karmaṇā
/12/
Verse: 13
Halfverse: a
pādyam
ācamanīyaṃ
ca
argʰyaṃ
gāṃ
ca
vidʰānataḥ
pādyam
ācamanīyaṃ
ca
argʰyaṃ
gāṃ
ca
vidʰānataḥ
/
ՙ
Halfverse: c
pitāmahāya
kr̥ṣṇāya
tad
arhāya
nyavedayat
pitāmahāya
kr̥ṣṇāya
tad
arhāya
nyavedayat
/13/
Verse: 14
Halfverse: a
pratigr̥hya
ca
tāṃ
pūjāṃ
pāṇḍavāj
janamejayāt
pratigr̥hya
ca
tāṃ
pūjāṃ
pāṇḍavāj
janamejayāt
/
Halfverse: c
gāṃ
caiva
samanujñāya
vyāsaḥ
prīto
'bʰavat
tadā
gāṃ
caiva
samanujñāya
vyāsaḥ
prīto
_abʰavat
tadā
/14/
Verse: 15
Halfverse: a
tatʰā
saṃpūjayitvā
taṃ
yatnena
prapitāmaham
tatʰā
saṃpūjayitvā
taṃ
yatnena
prapitāmaham
/
Halfverse: c
upopaviśya
prītātmā
paryapr̥ccʰad
anāmayam
upa
_upaviśya
prīta
_ātmā
paryapr̥ccʰad
anāmayam
/15/
Verse: 16
Halfverse: a
bʰagavān
api
taṃ
dr̥ṣṭvā
kuśalaṃ
prativedya
ca
bʰagavān
api
taṃ
dr̥ṣṭvā
kuśalaṃ
prativedya
ca
/
Halfverse: c
sadasyaiḥ
pūjitaḥ
sarvaiḥ
sadasyān
abʰyapūjayat
sadasyaiḥ
pūjitaḥ
sarvaiḥ
sadasyān
abʰyapūjayat
/16/
Verse: 17
Halfverse: a
tatas
taṃ
satkr̥taṃ
sarvaiḥ
sadasyair
janamejayaḥ
tatas
taṃ
satkr̥taṃ
sarvaiḥ
sadasyair
janamejayaḥ
/
Halfverse: c
idaṃ
paścād
dvijaśreṣṭʰaṃ
paryapr̥ccʰat
kr̥tāñjaliḥ
idaṃ
paścād
dvija-śreṣṭʰaṃ
paryapr̥ccʰat
kr̥ta
_añjaliḥ
/17/
Verse: 18
Halfverse: a
kurūṇāṃ
pāṇḍavānāṃ
ca
bʰavān
pratyakṣadarśivān
kurūṇāṃ
pāṇḍavānāṃ
ca
bʰavān
pratyakṣa-darśivān
/
Halfverse: c
teṣāṃ
caritam
iccʰāmi
katʰyamānaṃ
tvayā
dvija
teṣāṃ
caritam
iccʰāmi
katʰyamānaṃ
tvayā
dvija
/18/
Verse: 19
Halfverse: a
katʰaṃ
samabʰavad
bʰedas
teṣām
akliṣṭakarmaṇām
katʰaṃ
samabʰavad
bʰedas
teṣām
akliṣṭa-karmaṇām
/
Halfverse: c
tac
ca
yuddʰaṃ
katʰaṃ
vr̥ttaṃ
bʰūtānta
karaṇaṃ
mahat
tac
ca
yuddʰaṃ
katʰaṃ
vr̥ttaṃ
bʰūta
_anta
karaṇaṃ
mahat
/19/
Verse: 20
Halfverse: a
pitāmahānāṃ
sarveṣāṃ
daivenāviṣṭa
cetasām
pitāmahānāṃ
sarveṣāṃ
daivena
_āviṣṭa
cetasām
/
Halfverse: c
kārtsnyenaitat
samācakṣva
bʰagavan
kuśalo
hy
asi
kārtsnyena
_etat
samācakṣva
bʰagavan
kuśalo
hy
asi
/20/
Verse: 21
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
kr̥ṣṇadvaipāyanas
tadā
tasya
tad
vacanaṃ
śrutvā
kr̥ṣṇa-dvaipāyanas
tadā
/
Halfverse: c
śaśāsa
śiṣyam
āsīnaṃ
vaiśampāyanam
antike
śaśāsa
śiṣyam
āsīnaṃ
vaiśampāyanam
antike
/21/
Verse: 22
Halfverse: a
kurūṇāṃ
pāṇḍavānāṃ
ca
yatʰā
bʰedo
'bʰavat
purā
kurūṇāṃ
pāṇḍavānāṃ
ca
yatʰā
bʰedo
_abʰavat
purā
/
Halfverse: c
tad
asmai
sarvam
ācakṣva
yan
mattaḥ
śrutavān
asi
tad
asmai
sarvam
ācakṣva
yan
mattaḥ
śrutavān
asi
/22/
Verse: 23
Halfverse: a
guror
vacanam
ājñāya
sa
tu
viprarṣabʰas
tadā
guror
vacanam
ājñāya
sa
tu
vipra-r̥ṣabʰas
tadā
/
Halfverse: c
ācacakṣe
tataḥ
sarvam
itihāsaṃ
purātanam
ācacakṣe
tataḥ
sarvam
itihāsaṃ
purātanam
/23/
Verse: 24
Halfverse: a
tasmai
rājñe
sadasyebʰyaḥ
kṣatriyebʰyaś
ca
sarvaśaḥ
tasmai
rājñe
sadasyebʰyaḥ
kṣatriyebʰyaś
ca
sarvaśaḥ
/
Halfverse: c
bʰedaṃ
rājyavināśaṃ
ca
kurupāṇḍavayos
tadā
bʰedaṃ
rājya-vināśaṃ
ca
kuru-pāṇḍavayos
tadā
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.