TITUS
Mahabharata
Part No. 55
Chapter: 55
Adhyāya
55
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
gurave
prāṅ
namaskr̥tya
mano
buddʰisamādʰibʰiḥ
gurave
prāṅ
namas-kr̥tya
mano
buddʰi-samādʰibʰiḥ
/
Halfverse: c
saṃpūjya
ca
dvijān
sarvāṃs
tatʰānyān
viduṣo
janān
saṃpūjya
ca
dvijān
sarvāṃs
tatʰā
_anyān
viduṣo
janān
/1/
Verse: 2
Halfverse: a
maharṣeḥ
sarvalokeṣu
viśrutasyāsya
dʰīmataḥ
maharṣeḥ
sarva-lokeṣu
viśrutasya
_asya
dʰīmataḥ
/
Halfverse: c
pravakṣyāmi
mataṃ
kr̥tsnaṃ
vyāsasyāmita
tejasaḥ
pravakṣyāmi
mataṃ
kr̥tsnaṃ
vyāsasya
_amita
tejasaḥ
/2/
Verse: 3
Halfverse: a
śrotuṃ
pātraṃ
ca
rājaṃs
tvaṃ
prāpyemāṃ
bʰāratīṃ
katʰām
śrotuṃ
pātraṃ
ca
rājaṃs
tvaṃ
prāpya
_imāṃ
bʰāratīṃ
katʰām
/
Halfverse: c
guror
vaktuṃ
parispando
mudā
protsāhatīva
mām
guror
vaktuṃ
parispando
mudā
protsāhati
_iva
mām
/3/
Verse: 4
Halfverse: a
śr̥ṇu
rājan
yatʰā
bʰedaḥ
kurupāṇḍavayor
abʰūt
śr̥ṇu
rājan
yatʰā
bʰedaḥ
kuru-pāṇḍavayor
abʰūt
/
Halfverse: c
rājyārtʰe
dyūtasaṃbʰūto
vanavāsas
tatʰaiva
ca
rājya
_artʰe
dyūta-saṃbʰūto
vana-vāsas
tatʰaiva
ca
/4/
Verse: 5
Halfverse: a
yatʰā
ca
yuddʰam
abʰavat
pr̥tʰivī
kṣayakārakam
yatʰā
ca
yuddʰam
abʰavat
pr̥tʰivī
kṣaya-kārakam
/
Halfverse: c
tat
te
'haṃ
saṃpravakṣyāmi
pr̥ccʰate
bʰaratarṣabʰa
tat
te
_ahaṃ
saṃpravakṣyāmi
pr̥ccʰate
bʰarata-r̥ṣabʰa
/5/
Verse: 6
Halfverse: a
mr̥te
pitari
te
vīrā
vanād
etya
svamandiram
mr̥te
pitari
te
vīrā
vanād
etya
sva-mandiram
/
Halfverse: c
nacirād
iva
vidvāṃso
vede
dʰanuṣi
cābʰavan
nacirād
iva
vidvāṃso
vede
dʰanuṣi
ca
_abʰavan
/6/
Verse: 7
Halfverse: a
tāṃs
tatʰārūpavīryaujaḥ
saṃpannān
paurasaṃmatān
tāṃs
tatʰā-rūpa-vīrya
_ojaḥ
saṃpannān
paura-saṃmatān
/
Halfverse: c
nāmr̥ṣyan
kuravo
dr̥ṣṭvā
pāṇḍavāñ
śrīyaśo
bʰr̥taḥ
na
_amr̥ṣyan
kuravo
dr̥ṣṭvā
pāṇḍavān
śrī-yaśo
bʰr̥taḥ
/7/
Verse: 8
Halfverse: a
tato
duryodʰanaḥ
krūraḥ
karṇaś
ca
sahasaubalaḥ
tato
duryodʰanaḥ
krūraḥ
karṇaś
ca
sahasaubalaḥ
/
Halfverse: c
teṣāṃ
nigrahanirvāsān
vividʰāṃs
te
samācaran
teṣāṃ
nigraha-nirvāsān
vividʰāṃs
te
samācaran
/8/
Verse: 9
Halfverse: a
dadāv
atʰa
viṣaṃ
pāpo
bʰīmāya
dʰr̥tarāṣṭrajaḥ
dadāv
atʰa
viṣaṃ
pāpo
bʰīmāya
dʰr̥ta-rāṣṭrajaḥ
/
Halfverse: c
jarayām
āsa
tad
vīraḥ
sahānnena
vr̥kodaraḥ
jarayām
āsa
tad
vīraḥ
saha
_annena
vr̥kodaraḥ
/9/
Verse: 10
Halfverse: a
pramāṇa
koṭyāṃ
saṃsuptaṃ
punar
baddʰvā
vr̥kodaram
pramāṇa
koṭyāṃ
saṃsuptaṃ
punar
baddʰvā
vr̥kodaram
/
Halfverse: c
toyeṣu
bʰīmaṃ
gaṅgāyāḥ
prakṣipya
puram
āvrajat
toyeṣu
bʰīmaṃ
gaṅgāyāḥ
prakṣipya
puram
āvrajat
/10/
Verse: 11
Halfverse: a
yadā
prabuddʰaḥ
kaunteyas
tadā
saṃcʰidya
bandʰanam
yadā
prabuddʰaḥ
kaunteyas
tadā
saṃcʰidya
bandʰanam
/
Halfverse: c
udatiṣṭʰan
mahārāja
bʰīmaseno
gatavyatʰaḥ
udatiṣṭʰan
mahā-rāja
bʰīma-seno
gata-vyatʰaḥ
/11/
Verse: 12
Halfverse: a
āśīviṣaiḥ
kr̥ṣṇasarpaiḥ
suptaṃ
cainam
adaṃśayat
āśī-viṣaiḥ
kr̥ṣṇa-sarpaiḥ
suptaṃ
ca
_enam
adaṃśayat
/
Halfverse: c
sarveṣv
evāṅgadeśeṣu
na
mamāra
ca
śatruhā
sarveṣv
eva
_aṅga-deśeṣu
na
mamāra
ca
śatruhā
/12/
Verse: 13
Halfverse: a
teṣāṃ
tu
viprakāreṣu
teṣu
teṣu
mahāmatiḥ
teṣāṃ
tu
viprakāreṣu
teṣu
teṣu
mahā-matiḥ
/
Halfverse: c
mokṣaṇe
pratigʰāte
ca
viduro
'vahito
'bʰavat
mokṣaṇe
pratigʰāte
ca
viduro
_avahito
_abʰavat
/13/
Verse: 14
Halfverse: a
svargastʰo
jīvalokasya
yatʰā
śakraḥ
sukʰāvahaḥ
svargastʰo
jīva-lokasya
yatʰā
śakraḥ
sukʰa
_āvahaḥ
/
Halfverse: c
pāṇḍavānāṃ
tatʰā
nityaṃ
viduro
'pi
sukʰāvahaḥ
pāṇḍavānāṃ
tatʰā
nityaṃ
viduro
_api
sukʰa
_āvahaḥ
/14/
Verse: 15
Halfverse: a
yadā
tu
vividʰopāyaiḥ
saṃvr̥tair
vivr̥tair
api
yadā
tu
vividʰa
_upāyaiḥ
saṃvr̥tair
vivr̥tair
api
/
Halfverse: c
nāśaknod
vinihantuṃ
tān
daivabʰāvy
artʰarakṣitān
na
_aśaknod
vinihantuṃ
tān
daiva-bʰāvy
artʰa-rakṣitān
/15/
Verse: 16
Halfverse: a
tataḥ
saṃmantrya
sacivair
vr̥ṣaduḥśāsanādibʰiḥ
tataḥ
saṃmantrya
sacivair
vr̥ṣa-duḥśāsana
_ādibʰiḥ
/
Halfverse: c
dʰr̥tarāṣṭram
anujñāpya
jātuṣaṃ
gr̥ham
ādiśat
dʰr̥tarāṣṭram
anujñāpya
jātuṣaṃ
gr̥ham
ādiśat
/16/
Verse: 17
Halfverse: a
tatra
tān
vāsayām
āsa
pāṇḍavān
amitaujasaḥ
tatra
tān
vāsayām
āsa
pāṇḍavān
amita
_ojasaḥ
/
Halfverse: c
adāhayac
ca
visrabdʰān
pāvakena
punas
tadā
adāhayac
ca
visrabdʰān
pāvakena
punas
tadā
/17/
Verse: 18
Halfverse: a
vidurasyaiva
vacanāt
kʰanitrī
vihitā
tataḥ
vidurasya
_eva
vacanāt
kʰanitrī
vihitā
tataḥ
/
Halfverse: c
mokṣayām
āsa
yogena
te
muktāḥ
prādravan
bʰayāt
mokṣayām
āsa
yogena
te
muktāḥ
prādravan
bʰayāt
/18/
Verse: 19
Halfverse: a
tato
mahāvane
gʰore
hiḍimbaṃ
nāma
rākṣasam
tato
mahā-vane
gʰore
hiḍimbaṃ
nāma
rākṣasam
/
Halfverse: c
bʰīmaseno
'vadʰīt
kruddʰo
bʰuvi
bʰīmaparākramaḥ
bʰīma-seno
_avadʰīt
kruddʰo
bʰuvi
bʰīma-parākramaḥ
/19/
Verse: 20
Halfverse: a
atʰa
saṃdʰāya
te
vīrā
ekacakrāṃ
vrajaṃs
tadā
atʰa
saṃdʰāya
te
vīrā
eka-cakrāṃ
vrajaṃs
tadā
/
Halfverse: c
brahmarūpadʰarā
bʰūtvā
mātrā
saha
paraṃtapāḥ
brahma-rūpa-dʰarā
bʰūtvā
mātrā
saha
paraṃ-tapāḥ
/20/
Verse: 21
Halfverse: a
tatra
te
brāhmaṇārtʰāya
bakaṃ
hatvā
mahābalam
tatra
te
brāhmaṇa
_artʰāya
bakaṃ
hatvā
mahā-balam
/
Halfverse: c
brāhmaṇaiḥ
sahitā
jagmuḥ
pāñcālānāṃ
puraṃ
tataḥ
brāhmaṇaiḥ
sahitā
jagmuḥ
pāñcālānāṃ
puraṃ
tataḥ
/21/
Verse: 22
Halfverse: a
te
tatra
draupadīṃ
labdʰvā
parisaṃvatsaroṣitāḥ
te
tatra
draupadīṃ
labdʰvā
parisaṃvatsara
_uṣitāḥ
/
Halfverse: c
viditā
hāstinapuraṃ
pratyājagmur
ariṃdamāḥ
viditā
hāstina-puraṃ
pratyājagmur
ariṃ-damāḥ
/22/
Verse: 23
Halfverse: a
ta
uktā
dʰr̥tarāṣṭreṇa
rājñā
śāntanavena
ca
ta\
uktā
dʰr̥tarāṣṭreṇa
rājñā
śāntanavena
ca
/
Halfverse: c
bʰrātr̥bʰir
vigrahas
tāta
katʰaṃ
vo
na
bʰaved
iti
bʰrātr̥bʰir
vigrahas
tāta
katʰaṃ
vo
na
bʰaved
iti
/
Halfverse: e
asmābʰiḥ
kʰāṇḍava
prastʰe
yuṣmad
vāso
'nucintitaḥ
asmābʰiḥ
kʰāṇḍava
prastʰe
yuṣmad
vāso
_anucintitaḥ
/23/
Verse: 24
Halfverse: a
tasmāj
janapadopetaṃ
suvibʰaktamahāpatʰam
tasmāj
jana-pada
_upetaṃ
suvibʰakta-mahā-patʰam
/
Halfverse: c
vāsāya
kʰāṇḍava
prastʰaṃ
vrajadʰvaṃ
gatamanyavaḥ
vāsāya
kʰāṇḍava
prastʰaṃ
vrajadʰvaṃ
gata-manyavaḥ
/24/
Verse: 25
Halfverse: a
tayos
te
vacanāj
jagmuḥ
saha
sarvaiḥ
suhr̥jjanaiḥ
tayos
te
vacanāj
jagmuḥ
saha
sarvaiḥ
suhr̥j-janaiḥ
/
Halfverse: c
nagaraṃ
kʰāṇḍava
prastʰaṃ
ratnāny
ādāya
sarvaśaḥ
nagaraṃ
kʰāṇḍava
prastʰaṃ
ratnāny
ādāya
sarvaśaḥ
/25/
Verse: 26
Halfverse: a
tatra
te
nyavasan
rājan
saṃvatsaragaṇān
bahūn
tatra
te
nyavasan
rājan
saṃvatsara-gaṇān
bahūn
/
Halfverse: c
vaśe
śastrapratāpena
kurvanto
'nyān
mahīkṣitaḥ
vaśe
śastra-pratāpena
kurvanto
_anyān
mahī-kṣitaḥ
/26/
Verse: 27
Halfverse: a
evaṃ
dʰarmapradʰānās
te
satyavrataparāyaṇāḥ
evaṃ
dʰarma-pradʰānās
te
satya-vrata-parāyaṇāḥ
/
Halfverse: c
apramattottʰitāḥ
kṣāntāḥ
pratapanto
'hitāṃs
tadā
apramatta
_uttʰitāḥ
kṣāntāḥ
pratapanto
_ahitāṃs
tadā
/27/
Verse: 28
Halfverse: a
ajayad
bʰīmasenas
tu
diśaṃ
prācīṃ
mahābalaḥ
ajayad
bʰīma-senas
tu
diśaṃ
prācīṃ
mahā-balaḥ
/
Halfverse: c
udīcīm
arjuno
vīraḥ
pratīcīṃ
nakulas
tatʰā
udīcīm
arjuno
vīraḥ
pratīcīṃ
nakulas
tatʰā
/28/
Verse: 29
Halfverse: a
dakṣiṇāṃ
sahadevas
tu
vijigye
paravīrahā
dakṣiṇāṃ
sahadevas
tu
vijigye
para-vīrahā
/
Halfverse: c
evaṃ
cakrur
imāṃ
sarve
vaśe
kr̥tsnāṃ
vasuṃdʰarām
evaṃ
cakrur
imāṃ
sarve
vaśe
kr̥tsnāṃ
vasuṃ-dʰarām
/29/
Verse: 30
Halfverse: a
pañcabʰiḥ
sūryasaṃkāśaiḥ
sūryeṇa
ca
virājatā
pañcabʰiḥ
sūrya-saṃkāśaiḥ
sūryeṇa
ca
virājatā
/
Halfverse: c
ṣaṭ
sūryevābabʰau
pr̥tʰvī
pāṇḍavaiḥ
satyavikramaiḥ
ṣaṭ
sūryā
_iva
_ābabʰau
pr̥tʰvī
pāṇḍavaiḥ
satya-vikramaiḥ
/30/
Verse: 31
Halfverse: a
tato
nimitte
kasmiṃś
cid
dʰarmarājo
yudʰiṣṭʰiraḥ
tato
nimitte
kasmiṃścid
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
vanaṃ
prastʰāpayām
āsa
bʰrātaraṃ
vai
dʰanaṃjayam
vanaṃ
prastʰāpayām
āsa
bʰrātaraṃ
vai
dʰanaṃ-jayam
/31/
Verse: 32
Halfverse: a
sa
vai
saṃvatsaraṃ
pūrṇaṃ
māsaṃ
caikaṃ
vane
'vasat
sa
vai
saṃvatsaraṃ
pūrṇaṃ
māsaṃ
ca
_ekaṃ
vane
_avasat
/
Halfverse: c
tato
'gaccʰad
dʰr̥ṣīkeśaṃ
dvāravatyāṃ
kadā
cana
tato
_agaccʰadd^hr̥ṣīkeśaṃ
dvāravatyāṃ
kadācana
/32/
Verse: 33
Halfverse: a
labdʰavāṃs
tatra
bībʰatsur
bʰāryāṃ
rājīvalocanām
labdʰavāṃs
tatra
bībʰatsur
bʰāryāṃ
rājīva-locanām
/
Halfverse: c
anujāṃ
vāsudevasya
subʰadrāṃ
bʰadra
bʰāṣiṇīm
anujāṃ
vāsudevasya
subʰadrāṃ
bʰadra
bʰāṣiṇīm
/33/
Verse: 34
Halfverse: a
sā
śacīva
mahendreṇa
śrīḥ
kr̥ṣṇeneva
saṃgatā
sā
śacī
_iva
mahā
_indreṇa
śrīḥ
kr̥ṣṇena
_iva
saṃgatā
/
Halfverse: c
subʰadrā
yuyuje
prītā
pāṇḍavenārjunena
ha
subʰadrā
yuyuje
prītā
pāṇḍavena
_arjunena
ha
/34/
Verse: 35
Halfverse: a
atarpayac
ca
kaunteyaḥ
kʰāṇḍave
havyavāhanam
atarpayac
ca
kaunteyaḥ
kʰāṇḍave
havya-vāhanam
/
Halfverse: c
bībʰatsur
vāsudevena
sahito
nr̥pasattama
bībʰatsur
vāsudevena
sahito
nr̥pa-sattama
/35/
Verse: 36
Halfverse: a
nātibʰāro
hi
pārtʰasya
keśavenābʰavat
saha
nātibʰāro
hi
pārtʰasya
keśavena
_abʰavat
saha
/
Halfverse: c
vyavasāya
sahāyasya
viṣṇoḥ
śatruvadʰeṣv
iva
vyavasāya
sahāyasya
viṣṇoḥ
śatru-vadʰeṣv
iva
/36/
Verse: 37
Halfverse: a
pārtʰāyāgnir
dadau
cāpi
gāṇḍīvaṃ
dʰanuruttamam
pārtʰāya
_agnir
dadau
ca
_api
gāṇḍīvaṃ
dʰanur-uttamam
/
Halfverse: c
iṣudʰī
cākṣayair
bāṇai
ratʰaṃ
ca
kapilakṣaṇam
iṣudʰī
ca
_akṣayair
bāṇai
ratʰaṃ
ca
kapi-lakṣaṇam
/37/
Verse: 38
Halfverse: a
mokṣayām
āsa
bībʰatsur
mayaṃ
tatra
mahāsuram
mokṣayām
āsa
bībʰatsur
mayaṃ
tatra
mahā
_asuram
/
Halfverse: c
sa
cakāra
sabʰāṃ
divyāṃ
sarvaratnasamācitām
sa
cakāra
sabʰāṃ
divyāṃ
sarva-ratna-samācitām
/38/
Verse: 39
Halfverse: a
tasyāṃ
duryodʰano
mando
lobʰaṃ
cakre
sudurmatiḥ
tasyāṃ
duryodʰano
mando
lobʰaṃ
cakre
sudurmatiḥ
/
Halfverse: c
tato
'kṣair
vañcayitvā
ca
saubalena
yudʰiṣṭʰiram
tato
_akṣair
vañcayitvā
ca
saubalena
yudʰiṣṭʰiram
/39/
Verse: 40
Halfverse: a
vanaṃ
prastʰāpayām
āsa
sapta
varṣāṇi
pañca
ca
vanaṃ
prastʰāpayām
āsa
sapta
varṣāṇi
pañca
ca
/
Halfverse: c
ajñātam
ekaṃ
rāṣṭre
ca
tatʰā
varṣaṃ
trayo
daśam
ajñātam
ekaṃ
rāṣṭre
ca
tatʰā
varṣaṃ
trayo
daśam
/40/
Verse: 41
Halfverse: a
tataś
caturdaśe
varṣe
yācamānāḥ
svakaṃ
vasu
tataś
caturdaśe
varṣe
yācamānāḥ
svakaṃ
vasu
/
Halfverse: c
nālabʰanta
mahārāja
tato
yuddʰam
avartata
na
_alabʰanta
mahā-rāja
tato
yuddʰam
avartata
/41/
Verse: 42
Halfverse: a
tatas
te
sarvam
utsādya
hatvā
duryodʰanaṃ
nr̥pam
tatas
te
sarvam
utsādya
hatvā
duryodʰanaṃ
nr̥pam
/
Halfverse: c
rājyaṃ
vidruta
bʰūyiṣṭʰaṃ
pratyapadyanta
pāṇḍavāḥ
rājyaṃ
vidruta
bʰūyiṣṭʰaṃ
pratyapadyanta
pāṇḍavāḥ
/42/
Verse: 43
Halfverse: a
evam
etat
purāvr̥ttaṃ
teṣām
akliṣṭakarmaṇām
evam
etat
purā-vr̥ttaṃ
teṣām
akliṣṭa-karmaṇām
/
Halfverse: c
bʰedo
rājyavināśaś
ca
jayaś
ca
jayatāṃ
vara
bʰedo
rājya-vināśaś
ca
jayaś
ca
jayatāṃ
vara
/43/
(E)43
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.