TITUS
Mahabharata
Part No. 55
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
gurave prāṅ namaskr̥tya   mano buddʰisamādʰibʰiḥ
   
gurave prāṅ namas-kr̥tya   mano buddʰi-samādʰibʰiḥ /
Halfverse: c    
saṃpūjya ca dvijān sarvāṃs   tatʰānyān viduṣo janān
   
saṃpūjya ca dvijān sarvāṃs   tatʰā_anyān viduṣo janān /1/

Verse: 2 
Halfverse: a    
maharṣeḥ sarvalokeṣu   viśrutasyāsya dʰīmataḥ
   
maharṣeḥ sarva-lokeṣu   viśrutasya_asya dʰīmataḥ /
Halfverse: c    
pravakṣyāmi mataṃ kr̥tsnaṃ   vyāsasyāmita tejasaḥ
   
pravakṣyāmi mataṃ kr̥tsnaṃ   vyāsasya_amita tejasaḥ /2/

Verse: 3 
Halfverse: a    
śrotuṃ pātraṃ ca rājaṃs tvaṃ   prāpyemāṃ bʰāratīṃ katʰām
   
śrotuṃ pātraṃ ca rājaṃs tvaṃ   prāpya_imāṃ bʰāratīṃ katʰām /
Halfverse: c    
guror vaktuṃ parispando   mudā protsāhatīva mām
   
guror vaktuṃ parispando   mudā protsāhati_iva mām /3/

Verse: 4 
Halfverse: a    
śr̥ṇu rājan yatʰā bʰedaḥ   kurupāṇḍavayor abʰūt
   
śr̥ṇu rājan yatʰā bʰedaḥ   kuru-pāṇḍavayor abʰūt /
Halfverse: c    
rājyārtʰe dyūtasaṃbʰūto   vanavāsas tatʰaiva ca
   
rājya_artʰe dyūta-saṃbʰūto   vana-vāsas tatʰaiva ca /4/

Verse: 5 
Halfverse: a    
yatʰā ca yuddʰam abʰavat   pr̥tʰivī kṣayakārakam
   
yatʰā ca yuddʰam abʰavat   pr̥tʰivī kṣaya-kārakam /
Halfverse: c    
tat te 'haṃ saṃpravakṣyāmi   pr̥ccʰate bʰaratarṣabʰa
   
tat te_ahaṃ saṃpravakṣyāmi   pr̥ccʰate bʰarata-r̥ṣabʰa /5/

Verse: 6 
Halfverse: a    
mr̥te pitari te vīrā   vanād etya svamandiram
   
mr̥te pitari te vīrā   vanād etya sva-mandiram /
Halfverse: c    
nacirād iva vidvāṃso   vede dʰanuṣi cābʰavan
   
nacirād iva vidvāṃso   vede dʰanuṣi ca_abʰavan /6/

Verse: 7 
Halfverse: a    
tāṃs tatʰārūpavīryaujaḥ   saṃpannān paurasaṃmatān
   
tāṃs tatʰā-rūpa-vīrya_ojaḥ   saṃpannān paura-saṃmatān /
Halfverse: c    
nāmr̥ṣyan kuravo dr̥ṣṭvā   pāṇḍavāñ śrīyaśo bʰr̥taḥ
   
na_amr̥ṣyan kuravo dr̥ṣṭvā   pāṇḍavān śrī-yaśo bʰr̥taḥ /7/

Verse: 8 
Halfverse: a    
tato duryodʰanaḥ krūraḥ   karṇaś ca sahasaubalaḥ
   
tato duryodʰanaḥ krūraḥ   karṇaś ca sahasaubalaḥ /
Halfverse: c    
teṣāṃ nigrahanirvāsān   vividʰāṃs te samācaran
   
teṣāṃ nigraha-nirvāsān   vividʰāṃs te samācaran /8/

Verse: 9 
Halfverse: a    
dadāv atʰa viṣaṃ pāpo   bʰīmāya dʰr̥tarāṣṭrajaḥ
   
dadāv atʰa viṣaṃ pāpo   bʰīmāya dʰr̥ta-rāṣṭrajaḥ /
Halfverse: c    
jarayām āsa tad vīraḥ   sahānnena vr̥kodaraḥ
   
jarayām āsa tad vīraḥ   saha_annena vr̥kodaraḥ /9/

Verse: 10 
Halfverse: a    
pramāṇa koṭyāṃ saṃsuptaṃ   punar baddʰvā vr̥kodaram
   
pramāṇa koṭyāṃ saṃsuptaṃ   punar baddʰvā vr̥kodaram /
Halfverse: c    
toyeṣu bʰīmaṃ gaṅgāyāḥ   prakṣipya puram āvrajat
   
toyeṣu bʰīmaṃ gaṅgāyāḥ   prakṣipya puram āvrajat /10/

Verse: 11 
Halfverse: a    
yadā prabuddʰaḥ kaunteyas   tadā saṃcʰidya bandʰanam
   
yadā prabuddʰaḥ kaunteyas   tadā saṃcʰidya bandʰanam /
Halfverse: c    
udatiṣṭʰan mahārāja   bʰīmaseno gatavyatʰaḥ
   
udatiṣṭʰan mahā-rāja   bʰīma-seno gata-vyatʰaḥ /11/

Verse: 12 
Halfverse: a    
āśīviṣaiḥ kr̥ṣṇasarpaiḥ   suptaṃ cainam adaṃśayat
   
āśī-viṣaiḥ kr̥ṣṇa-sarpaiḥ   suptaṃ ca_enam adaṃśayat /
Halfverse: c    
sarveṣv evāṅgadeśeṣu   na mamāra ca śatruhā
   
sarveṣv eva_aṅga-deśeṣu   na mamāra ca śatruhā /12/

Verse: 13 
Halfverse: a    
teṣāṃ tu viprakāreṣu   teṣu teṣu mahāmatiḥ
   
teṣāṃ tu viprakāreṣu   teṣu teṣu mahā-matiḥ /
Halfverse: c    
mokṣaṇe pratigʰāte ca   viduro 'vahito 'bʰavat
   
mokṣaṇe pratigʰāte ca   viduro_avahito_abʰavat /13/

Verse: 14 
Halfverse: a    
svargastʰo jīvalokasya   yatʰā śakraḥ sukʰāvahaḥ
   
svargastʰo jīva-lokasya   yatʰā śakraḥ sukʰa_āvahaḥ /
Halfverse: c    
pāṇḍavānāṃ tatʰā nityaṃ   viduro 'pi sukʰāvahaḥ
   
pāṇḍavānāṃ tatʰā nityaṃ   viduro_api sukʰa_āvahaḥ /14/

Verse: 15 
Halfverse: a    
yadā tu vividʰopāyaiḥ   saṃvr̥tair vivr̥tair api
   
yadā tu vividʰa_upāyaiḥ   saṃvr̥tair vivr̥tair api /
Halfverse: c    
nāśaknod vinihantuṃ tān   daivabʰāvy artʰarakṣitān
   
na_aśaknod vinihantuṃ tān   daiva-bʰāvy artʰa-rakṣitān /15/

Verse: 16 
Halfverse: a    
tataḥ saṃmantrya sacivair   vr̥ṣaduḥśāsanādibʰiḥ
   
tataḥ saṃmantrya sacivair   vr̥ṣa-duḥśāsana_ādibʰiḥ /
Halfverse: c    
dʰr̥tarāṣṭram anujñāpya   jātuṣaṃ gr̥ham ādiśat
   
dʰr̥tarāṣṭram anujñāpya   jātuṣaṃ gr̥ham ādiśat /16/

Verse: 17 
Halfverse: a    
tatra tān vāsayām āsa   pāṇḍavān amitaujasaḥ
   
tatra tān vāsayām āsa   pāṇḍavān amita_ojasaḥ /
Halfverse: c    
adāhayac ca visrabdʰān   pāvakena punas tadā
   
adāhayac ca visrabdʰān   pāvakena punas tadā /17/

Verse: 18 
Halfverse: a    
vidurasyaiva vacanāt   kʰanitrī vihitā tataḥ
   
vidurasya_eva vacanāt   kʰanitrī vihitā tataḥ /
Halfverse: c    
mokṣayām āsa yogena   te muktāḥ prādravan bʰayāt
   
mokṣayām āsa yogena   te muktāḥ prādravan bʰayāt /18/

Verse: 19 
Halfverse: a    
tato mahāvane gʰore   hiḍimbaṃ nāma rākṣasam
   
tato mahā-vane gʰore   hiḍimbaṃ nāma rākṣasam /
Halfverse: c    
bʰīmaseno 'vadʰīt kruddʰo   bʰuvi bʰīmaparākramaḥ
   
bʰīma-seno_avadʰīt kruddʰo   bʰuvi bʰīma-parākramaḥ /19/

Verse: 20 
Halfverse: a    
atʰa saṃdʰāya te vīrā   ekacakrāṃ vrajaṃs tadā
   
atʰa saṃdʰāya te vīrā eka-cakrāṃ vrajaṃs tadā /
Halfverse: c    
brahmarūpadʰarā bʰūtvā   mātrā saha paraṃtapāḥ
   
brahma-rūpa-dʰarā bʰūtvā   mātrā saha paraṃ-tapāḥ /20/

Verse: 21 
Halfverse: a    
tatra te brāhmaṇārtʰāya   bakaṃ hatvā mahābalam
   
tatra te brāhmaṇa_artʰāya   bakaṃ hatvā mahā-balam /
Halfverse: c    
brāhmaṇaiḥ sahitā jagmuḥ   pāñcālānāṃ puraṃ tataḥ
   
brāhmaṇaiḥ sahitā jagmuḥ   pāñcālānāṃ puraṃ tataḥ /21/

Verse: 22 
Halfverse: a    
te tatra draupadīṃ labdʰvā   parisaṃvatsaroṣitāḥ
   
te tatra draupadīṃ labdʰvā   parisaṃvatsara_uṣitāḥ /
Halfverse: c    
viditā hāstinapuraṃ   pratyājagmur ariṃdamāḥ
   
viditā hāstina-puraṃ   pratyājagmur ariṃ-damāḥ /22/

Verse: 23 
Halfverse: a    
ta uktā dʰr̥tarāṣṭreṇa   rājñā śāntanavena ca
   
ta\ uktā dʰr̥tarāṣṭreṇa   rājñā śāntanavena ca /
Halfverse: c    
bʰrātr̥bʰir vigrahas tāta   katʰaṃ vo na bʰaved iti
   
bʰrātr̥bʰir vigrahas tāta   katʰaṃ vo na bʰaved iti /
Halfverse: e    
asmābʰiḥ kʰāṇḍava prastʰe   yuṣmad vāso 'nucintitaḥ
   
asmābʰiḥ kʰāṇḍava prastʰe   yuṣmad vāso_anucintitaḥ /23/

Verse: 24 
Halfverse: a    
tasmāj janapadopetaṃ   suvibʰaktamahāpatʰam
   
tasmāj jana-pada_upetaṃ   suvibʰakta-mahā-patʰam /
Halfverse: c    
vāsāya kʰāṇḍava prastʰaṃ   vrajadʰvaṃ gatamanyavaḥ
   
vāsāya kʰāṇḍava prastʰaṃ   vrajadʰvaṃ gata-manyavaḥ /24/

Verse: 25 
Halfverse: a    
tayos te vacanāj jagmuḥ   saha sarvaiḥ suhr̥jjanaiḥ
   
tayos te vacanāj jagmuḥ   saha sarvaiḥ suhr̥j-janaiḥ /
Halfverse: c    
nagaraṃ kʰāṇḍava prastʰaṃ   ratnāny ādāya sarvaśaḥ
   
nagaraṃ kʰāṇḍava prastʰaṃ   ratnāny ādāya sarvaśaḥ /25/

Verse: 26 
Halfverse: a    
tatra te nyavasan rājan   saṃvatsaragaṇān bahūn
   
tatra te nyavasan rājan   saṃvatsara-gaṇān bahūn /
Halfverse: c    
vaśe śastrapratāpena   kurvanto 'nyān mahīkṣitaḥ
   
vaśe śastra-pratāpena   kurvanto_anyān mahī-kṣitaḥ /26/

Verse: 27 
Halfverse: a    
evaṃ dʰarmapradʰānās te   satyavrataparāyaṇāḥ
   
evaṃ dʰarma-pradʰānās te   satya-vrata-parāyaṇāḥ /
Halfverse: c    
apramattottʰitāḥ kṣāntāḥ   pratapanto 'hitāṃs tadā
   
apramatta_uttʰitāḥ kṣāntāḥ   pratapanto_ahitāṃs tadā /27/

Verse: 28 
Halfverse: a    
ajayad bʰīmasenas tu   diśaṃ prācīṃ mahābalaḥ
   
ajayad bʰīma-senas tu   diśaṃ prācīṃ mahā-balaḥ /
Halfverse: c    
udīcīm arjuno vīraḥ   pratīcīṃ nakulas tatʰā
   
udīcīm arjuno vīraḥ   pratīcīṃ nakulas tatʰā /28/

Verse: 29 
Halfverse: a    
dakṣiṇāṃ sahadevas tu   vijigye paravīrahā
   
dakṣiṇāṃ sahadevas tu   vijigye para-vīrahā /
Halfverse: c    
evaṃ cakrur imāṃ sarve   vaśe kr̥tsnāṃ vasuṃdʰarām
   
evaṃ cakrur imāṃ sarve   vaśe kr̥tsnāṃ vasuṃ-dʰarām /29/

Verse: 30 
Halfverse: a    
pañcabʰiḥ sūryasaṃkāśaiḥ   sūryeṇa ca virājatā
   
pañcabʰiḥ sūrya-saṃkāśaiḥ   sūryeṇa ca virājatā /
Halfverse: c    
ṣaṭ sūryevābabʰau pr̥tʰvī   pāṇḍavaiḥ satyavikramaiḥ
   
ṣaṭ sūryā_iva_ābabʰau pr̥tʰvī   pāṇḍavaiḥ satya-vikramaiḥ /30/

Verse: 31 
Halfverse: a    
tato nimitte kasmiṃś cid   dʰarmarājo yudʰiṣṭʰiraḥ
   
tato nimitte kasmiṃścid   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
vanaṃ prastʰāpayām āsa   bʰrātaraṃ vai dʰanaṃjayam
   
vanaṃ prastʰāpayām āsa   bʰrātaraṃ vai dʰanaṃ-jayam /31/

Verse: 32 
Halfverse: a    
sa vai saṃvatsaraṃ pūrṇaṃ   māsaṃ caikaṃ vane 'vasat
   
sa vai saṃvatsaraṃ pūrṇaṃ   māsaṃ ca_ekaṃ vane_avasat /
Halfverse: c    
tato 'gaccʰad dʰr̥ṣīkeśaṃ   dvāravatyāṃ kadā cana
   
tato_agaccʰadd^hr̥ṣīkeśaṃ   dvāravatyāṃ kadācana /32/

Verse: 33 
Halfverse: a    
labdʰavāṃs tatra bībʰatsur   bʰāryāṃ rājīvalocanām
   
labdʰavāṃs tatra bībʰatsur   bʰāryāṃ rājīva-locanām /
Halfverse: c    
anujāṃ vāsudevasya   subʰadrāṃ bʰadra bʰāṣiṇīm
   
anujāṃ vāsudevasya   subʰadrāṃ bʰadra bʰāṣiṇīm /33/

Verse: 34 
Halfverse: a    
śacīva mahendreṇa   śrīḥ kr̥ṣṇeneva saṃgatā
   
śacī_iva mahā_indreṇa   śrīḥ kr̥ṣṇena_iva saṃgatā /
Halfverse: c    
subʰadrā yuyuje prītā   pāṇḍavenārjunena ha
   
subʰadrā yuyuje prītā   pāṇḍavena_arjunena ha /34/

Verse: 35 
Halfverse: a    
atarpayac ca kaunteyaḥ   kʰāṇḍave havyavāhanam
   
atarpayac ca kaunteyaḥ   kʰāṇḍave havya-vāhanam /
Halfverse: c    
bībʰatsur vāsudevena   sahito nr̥pasattama
   
bībʰatsur vāsudevena   sahito nr̥pa-sattama /35/

Verse: 36 
Halfverse: a    
nātibʰāro hi pārtʰasya   keśavenābʰavat saha
   
nātibʰāro hi pārtʰasya   keśavena_abʰavat saha /
Halfverse: c    
vyavasāya sahāyasya   viṣṇoḥ śatruvadʰeṣv iva
   
vyavasāya sahāyasya   viṣṇoḥ śatru-vadʰeṣv iva /36/

Verse: 37 
Halfverse: a    
pārtʰāyāgnir dadau cāpi   gāṇḍīvaṃ dʰanuruttamam
   
pārtʰāya_agnir dadau ca_api   gāṇḍīvaṃ dʰanur-uttamam /
Halfverse: c    
iṣudʰī cākṣayair bāṇai   ratʰaṃ ca kapilakṣaṇam
   
iṣudʰī ca_akṣayair bāṇai   ratʰaṃ ca kapi-lakṣaṇam /37/

Verse: 38 
Halfverse: a    
mokṣayām āsa bībʰatsur   mayaṃ tatra mahāsuram
   
mokṣayām āsa bībʰatsur   mayaṃ tatra mahā_asuram /
Halfverse: c    
sa cakāra sabʰāṃ divyāṃ   sarvaratnasamācitām
   
sa cakāra sabʰāṃ divyāṃ   sarva-ratna-samācitām /38/

Verse: 39 
Halfverse: a    
tasyāṃ duryodʰano mando   lobʰaṃ cakre sudurmatiḥ
   
tasyāṃ duryodʰano mando   lobʰaṃ cakre sudurmatiḥ /
Halfverse: c    
tato 'kṣair vañcayitvā ca   saubalena yudʰiṣṭʰiram
   
tato_akṣair vañcayitvā ca   saubalena yudʰiṣṭʰiram /39/

Verse: 40 
Halfverse: a    
vanaṃ prastʰāpayām āsa   sapta varṣāṇi pañca ca
   
vanaṃ prastʰāpayām āsa   sapta varṣāṇi pañca ca /
Halfverse: c    
ajñātam ekaṃ rāṣṭre ca   tatʰā varṣaṃ trayo daśam
   
ajñātam ekaṃ rāṣṭre ca   tatʰā varṣaṃ trayo daśam /40/

Verse: 41 
Halfverse: a    
tataś caturdaśe varṣe   yācamānāḥ svakaṃ vasu
   
tataś caturdaśe varṣe   yācamānāḥ svakaṃ vasu /
Halfverse: c    
nālabʰanta mahārāja   tato yuddʰam avartata
   
na_alabʰanta mahā-rāja   tato yuddʰam avartata /41/

Verse: 42 
Halfverse: a    
tatas te sarvam utsādya   hatvā duryodʰanaṃ nr̥pam
   
tatas te sarvam utsādya   hatvā duryodʰanaṃ nr̥pam /
Halfverse: c    
rājyaṃ vidruta bʰūyiṣṭʰaṃ   pratyapadyanta pāṇḍavāḥ
   
rājyaṃ vidruta bʰūyiṣṭʰaṃ   pratyapadyanta pāṇḍavāḥ /42/

Verse: 43 
Halfverse: a    
evam etat purāvr̥ttaṃ   teṣām akliṣṭakarmaṇām
   
evam etat purā-vr̥ttaṃ   teṣām akliṣṭa-karmaṇām /
Halfverse: c    
bʰedo rājyavināśaś ca   jayaś ca jayatāṃ vara
   
bʰedo rājya-vināśaś ca   jayaś ca jayatāṃ vara /43/ (E)43



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.