TITUS
Mahabharata
Part No. 56
Chapter: 56
Adhyāya
56
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
katʰitaṃ
vai
samāsena
tvayā
sarvaṃ
dvijottama
katʰitaṃ
vai
samāsena
tvayā
sarvaṃ
dvija
_uttama
/
Halfverse: c
mahābʰāratam
ākʰyānaṃ
kurūṇāṃ
caritaṃ
mahat
mahā-bʰāratam
ākʰyānaṃ
kurūṇāṃ
caritaṃ
mahat
/1/
Verse: 2
Halfverse: a
katʰāṃ
tv
anagʰa
citrārtʰām
imāṃ
katʰayati
tvayi
katʰāṃ
tv
anagʰa
citra
_artʰām
imāṃ
katʰayati
tvayi
/
Halfverse: c
vistara
śravaṇe
jātaṃ
kautūhalam
atīva
me
vistara
śravaṇe
jātaṃ
kautūhalam
atīva
me
/2/
Verse: 3
Halfverse: a
sa
bʰavān
vistareṇemāṃ
punar
ākʰyātum
arhati
sa
bʰavān
vistareṇa
_imāṃ
punar
ākʰyātum
arhati
/
Halfverse: c
na
hi
tr̥pyāmi
pūrveṣāṃ
śr̥ṇvānaś
caritaṃ
mahat
na
hi
tr̥pyāmi
pūrveṣāṃ
śr̥ṇvānaś
caritaṃ
mahat
/3/
Verse: 4
Halfverse: a
na
tat
kāraṇam
alpaṃ
hi
dʰarmajñā
yatra
pāṇḍavāḥ
na
tat
kāraṇam
alpaṃ
hi
dʰarmajñā
yatra
pāṇḍavāḥ
/
Halfverse: c
avadʰyān
sarvaśo
jagʰnuḥ
praśasyante
ca
mānavaiḥ
avadʰyān
sarvaśo
jagʰnuḥ
praśasyante
ca
mānavaiḥ
/4/
Verse: 5
Halfverse: a
kimartʰaṃ
te
naravyāgʰrāḥ
śaktāḥ
santo
hy
anāgasaḥ
kim-artʰaṃ
te
nara-vyāgʰrāḥ
śaktāḥ
santo
hy
anāgasaḥ
/
Halfverse: c
prayujyamānān
saṃkleśān
kṣāntavanto
durātmanām
prayujyamānān
saṃkleśān
kṣāntavanto
durātmanām
/5/
Verse: 6
Halfverse: a
katʰaṃ
nāgāyuta
prāṇo
bāhuśālī
vr̥kodaraḥ
katʰaṃ
nāga
_ayuta
prāṇo
bāhu-śālī
vr̥kodaraḥ
/
Halfverse: c
parikliśyann
api
krodʰaṃ
dʰr̥tavān
vai
dvijottama
parikliśyann
api
krodʰaṃ
dʰr̥tavān
vai
dvija
_uttama
/6/
Verse: 7
Halfverse: a
katʰaṃ
sā
draupadī
kr̥ṣṇā
kliśyamānā
durātmabʰiḥ
katʰaṃ
sā
draupadī
kr̥ṣṇā
kliśyamānā
durātmabʰiḥ
/
Halfverse: c
śaktā
satī
dʰārtarāṣṭrān
nādahad
gʰoracakṣuṣā
śaktā
satī
dʰārtarāṣṭrān
na
_adahad
gʰora-cakṣuṣā
/7/
Verse: 8
Halfverse: a
katʰaṃ
vyatikraman
dyūte
pārtʰau
mādrī
sutau
tatʰā
katʰaṃ
vyatikraman
dyūte
pārtʰau
mādrī
sutau
tatʰā
/
Halfverse: c
anuvrajan
naravyāgʰraṃ
vañcyamānaṃ
durātmabʰiḥ
anuvrajan
nara-vyāgʰraṃ
vañcyamānaṃ
durātmabʰiḥ
/8/
Verse: 9
Halfverse: a
katʰaṃ
dʰarmabʰr̥tāṃ
śreṣṭʰaḥ
suto
dʰarmasya
dʰarmavit
katʰaṃ
dʰarma-bʰr̥tāṃ
śreṣṭʰaḥ
suto
dʰarmasya
dʰarmavit
/
Halfverse: c
anarhaḥ
paramaṃ
kleśaṃ
soḍʰavān
sa
yudʰiṣṭʰiraḥ
anarhaḥ
paramaṃ
kleśaṃ
soḍʰavān
sa
yudʰiṣṭʰiraḥ
/9/
Verse: 10
Halfverse: a
katʰaṃ
ca
bahulāḥ
senāḥ
pāṇḍavaḥ
kr̥ṣṇasāratʰiḥ
katʰaṃ
ca
bahulāḥ
senāḥ
pāṇḍavaḥ
kr̥ṣṇa-sāratʰiḥ
/
Halfverse: c
asyann
eko
'nayat
sarvāḥ
pitr̥lokaṃ
dʰanaṃjayaḥ
asyann
eko
_anayat
sarvāḥ
pitr̥-lokaṃ
dʰanaṃ-jayaḥ
/10/
Verse: 11
Halfverse: a
etad
ācakṣva
me
sarvaṃ
yatʰāvr̥ttaṃ
tapodʰana
etad
ācakṣva
me
sarvaṃ
yatʰā-vr̥ttaṃ
tapo-dʰana
/
Halfverse: c
yad
yac
ca
kr̥tavantas
te
tatra
tatra
mahāratʰāḥ
yad
yac
ca
kr̥tavantas
te
tatra
tatra
mahā-ratʰāḥ
/11/
Verse: 12
{Vaiśampāyana
uvāca}
Halfverse: a
maharṣeḥ
sarvalokeṣu
pūjitasya
mahātmanaḥ
maharṣeḥ
sarva-lokeṣu
pūjitasya
mahātmanaḥ
/
Halfverse: c
pravakṣyāmi
mataṃ
kr̥tsnaṃ
vyāsasyāmita
tejasaḥ
pravakṣyāmi
mataṃ
kr̥tsnaṃ
vyāsasya
_amita
tejasaḥ
/12/
Verse: 13
Halfverse: a
idaṃ
śatasahasraṃ
hi
ślokānāṃ
puṇyakarmaṇām
idaṃ
śata-sahasraṃ
hi
ślokānāṃ
puṇya-karmaṇām
/
Halfverse: c
satyavaty
ātmajeneha
vyākʰyātam
amitaujasā
satyavaty
ātmajena
_iha
vyākʰyātam
amita
_ojasā
/13/
Verse: 14
Halfverse: a
ya
idaṃ
śrāvayed
vidvān
yaś
cedaṃ
śr̥ṇuyān
naraḥ
ya\
idaṃ
śrāvayed
vidvān
yaś
ca
_idaṃ
śr̥ṇuyān
naraḥ
/
ՙ
Halfverse: c
te
brahmaṇaḥ
stʰānam
etya
prāpnuyur
devatulyatām
te
brahmaṇaḥ
stʰānam
etya
prāpnuyur
deva-tulyatām
/14/
Verse: 15
Halfverse: a
idaṃ
hi
vedaiḥ
samitaṃ
pavitram
api
cottamam
idaṃ
hi
vedaiḥ
samitaṃ
pavitram
api
ca
_uttamam
/
Halfverse: c
śrāvyāṇām
uttamaṃ
cedaṃ
purāṇam
r̥ṣisaṃstutam
śrāvyāṇām
uttamaṃ
ca
_idaṃ
purāṇam
r̥ṣi-saṃstutam
/15/
Verse: 16
Halfverse: a
asminn
artʰaś
ca
dʰarmaś
ca
nikʰilenopadiśyate
asminn
artʰaś
ca
dʰarmaś
ca
nikʰilena
_upadiśyate
/
Halfverse: c
itihāse
mahāpuṇye
buddʰiś
ca
parinaiṣṭʰikī
itihāse
mahā-puṇye
buddʰiś
ca
parinaiṣṭʰikī
/16/
Verse: 17
Halfverse: a
akṣudrān
dānaśīlāṃś
ca
satyaśīlān
anāstikān
akṣudrān
dāna-śīlāṃś
ca
satya-śīlān
anāstikān
/
Halfverse: c
kārṣṇaṃ
vedam
idaṃ
vidvāñ
śrāvayitvārtʰam
aśnute
kārṣṇaṃ
vedam
idaṃ
vidvān
śrāvayitvā
_artʰam
aśnute
/17/
Verse: 18
Halfverse: a
bʰrūṇa
hatyā
kr̥taṃ
cāpi
pāpaṃ
jahyād
asaṃśayam
bʰrūṇa
hatyā
kr̥taṃ
ca
_api
pāpaṃ
jahyād
asaṃśayam
/
Halfverse: c
itihāsam
imaṃ
śrutvā
puruṣo
'pi
sudāruṇaḥ
itihāsam
imaṃ
śrutvā
puruṣo
_api
sudāruṇaḥ
/18/
Verse: 19
Halfverse: a
jayo
nāmetihāso
'yaṃ
śrotavyo
vijigīṣuṇā
jayo
nāma
_itihāso
_ayaṃ
śrotavyo
vijigīṣuṇā
/
Halfverse: c
mahīṃ
vijayate
sarvāṃ
śatrūṃś
cāpi
parājayet
mahīṃ
vijayate
sarvāṃ
śatrūṃś
ca
_api
parājayet
/19/
Verse: 20
Halfverse: a
idaṃ
puṃsavanaṃ
śreṣṭʰam
idaṃ
svasty
ayanaṃ
mahat
idaṃ
puṃ-savanaṃ
śreṣṭʰam
idaṃ
svasty
ayanaṃ
mahat
/
Halfverse: c
mahiṣī
yuvarājābʰyāṃ
śrotavyaṃ
bahuśas
tatʰā
mahiṣī
yuva-rājābʰyāṃ
śrotavyaṃ
bahuśas
tatʰā
/20/
Verse: 21
Halfverse: a
artʰaśāstram
idaṃ
puṇyaṃ
dʰarmaśāstram
idaṃ
param
artʰa-śāstram
idaṃ
puṇyaṃ
dʰarma-śāstram
idaṃ
param
/
Halfverse: c
mokṣaśāstram
idaṃ
proktaṃ
vyāsenāmita
buddʰinā
mokṣa-śāstram
idaṃ
proktaṃ
vyāsena
_amita
buddʰinā
/21/
Verse: 22
Halfverse: a
saṃpratyācakṣate
caiva
ākʰyāsyanti
tatʰāpare
saṃpratyācakṣate
caiva
ākʰyāsyanti
tatʰā
_apare
/
ՙ
Halfverse: c
putrāḥ
śuśrūṣavaḥ
santi
preṣyāś
ca
priyakāriṇaḥ
putrāḥ
śuśrūṣavaḥ
santi
preṣyāś
ca
priya-kāriṇaḥ
/22/
Verse: 23
Halfverse: a
śarīreṇa
kr̥taṃ
pāpaṃ
vācā
ca
manasaiva
ca
śarīreṇa
kr̥taṃ
pāpaṃ
vācā
ca
manasā
_eva
ca
/
Halfverse: c
sarvaṃ
tat
tyajati
kṣipram
idaṃ
śr̥ṇvan
naraḥ
sadā
sarvaṃ
tat
tyajati
kṣipram
idaṃ
śr̥ṇvan
naraḥ
sadā
/23/
Verse: 24
Halfverse: a
bʰāratānāṃ
mahaj
janma
śr̥ṇvatām
anasūyatām
bʰāratānāṃ
mahaj
janma
śr̥ṇvatām
anasūyatām
/
Halfverse: c
nāsti
vyādʰibʰayaṃ
teṣāṃ
paralokabʰayaṃ
kutaḥ
na
_asti
vyādʰi-bʰayaṃ
teṣāṃ
para-loka-bʰayaṃ
kutaḥ
/24/
Verse: 25
Halfverse: a
dʰanyaṃ
yaśasyam
āyuṣyaṃ
svargyaṃ
puṇyaṃ
tatʰaiva
ca
dʰanyaṃ
yaśasyam
āyuṣyaṃ
svargyaṃ
puṇyaṃ
tatʰaiva
ca
/
Halfverse: c
kr̥ṣṇadvaipāyanenedaṃ
kr̥taṃ
puṇyacikīrṣuṇā
kr̥ṣṇa-dvaipāyanena
_idaṃ
kr̥taṃ
puṇya-cikīrṣuṇā
/25/
Verse: 26
Halfverse: a
kīrtiṃ
pratʰayatā
loke
pāṇḍavānāṃ
mahātmanām
kīrtiṃ
pratʰayatā
loke
pāṇḍavānāṃ
mahātmanām
/
Halfverse: c
anyeṣāṃ
kṣatriyāṇāṃ
ca
bʰūri
draviṇa
tejasām
anyeṣāṃ
kṣatriyāṇāṃ
ca
bʰūri
draviṇa
tejasām
/26/
Verse: 27
Halfverse: a
yatʰā
samudro
bʰagavān
yatʰā
ca
himavān
giriḥ
yatʰā
samudro
bʰagavān
yatʰā
ca
himavān
giriḥ
/
Halfverse: c
kʰyātāv
ubʰau
ratnanidʰī
tatʰā
bʰāratam
ucyate
kʰyātāv
ubʰau
ratna-nidʰī
tatʰā
bʰāratam
ucyate
/27/
Verse: 28
Halfverse: a
ya
idaṃ
śrāvayed
vidvān
brāhmaṇān
iha
parvasu
ya\
idaṃ
śrāvayed
vidvān
brāhmaṇān
iha
parvasu
/
Halfverse: c
dʰūtapāpmā
jitasvargo
brahmabʰūyaṃ
sa
gaccʰati
dʰūta-pāpmā
jita-svargo
brahma-bʰūyaṃ
sa
gaccʰati
/28/
Verse: 29
Halfverse: a
yaś
cedaṃ
śrāvayec
cʰrāddʰe
brāhmaṇān
pādam
antataḥ
yaś
ca
_idaṃ
śrāvayet
śrāddʰe
brāhmaṇān
pādam
antataḥ
/
Halfverse: c
akṣayyaṃ
tasya
tac
cʰrāddʰam
upatiṣṭʰet
pitr̥̄n
api
akṣayyaṃ
tasya
tat
śrāddʰam
upatiṣṭʰet
pitr̥̄n
api
/29/
Verse: 30
Halfverse: a
ahnā
yad
enaś
cājñānāt
prakaroti
naraś
caran
ahnā
yad
enaś
ca
_ajñānāt
prakaroti
naraś
caran
/
Halfverse: c
tan
mahābʰāratākʰyānaṃ
śrutvaiva
pravilīyate
tan
mahā-bʰārata
_ākʰyānaṃ
śrutvā
_eva
pravilīyate
/30/
Verse: 31
Halfverse: a
bʰāratānāṃ
mahaj
janma
mahābʰāratam
ucyate
bʰāratānāṃ
mahaj
janma
mahā-bʰāratam
ucyate
/
Halfverse: c
niruktam
asya
yo
veda
sarvapāpair
pramucyate
niruktam
asya
yo
veda
sarva-pāpair
pramucyate
/31/
Verse: 32
Halfverse: a
tribʰir
varṣaiḥ
sadottʰāyī
kr̥ṣṇadvaipāyano
muniḥ
tribʰir
varṣaiḥ
sadā
_uttʰāyī
kr̥ṣṇa-dvaipāyano
muniḥ
/
Halfverse: c
mahābʰāratam
ākʰyānaṃ
kr̥tavān
idam
uttamam
mahā-bʰāratam
ākʰyānaṃ
kr̥tavān
idam
uttamam
/32/
Verse: 33
Halfverse: a
dʰarme
cārtʰe
ca
kāme
ca
mokṣe
ca
bʰaratarṣabʰa
dʰarme
ca
_artʰe
ca
kāme
ca
mokṣe
ca
bʰarata-r̥ṣabʰa
/
Halfverse: c
yad
ihāsti
tad
anyatra
yan
nehāsti
na
tat
kva
cit
yad
iha
_asti
tad
anyatra
yan
na
_iha
_asti
na
tat
kvacit
/33/
(E)33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.