TITUS
Mahabharata
Part No. 56
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
katʰitaṃ vai samāsena   tvayā sarvaṃ dvijottama
   
katʰitaṃ vai samāsena   tvayā sarvaṃ dvija_uttama /
Halfverse: c    
mahābʰāratam ākʰyānaṃ   kurūṇāṃ caritaṃ mahat
   
mahā-bʰāratam ākʰyānaṃ   kurūṇāṃ caritaṃ mahat /1/

Verse: 2 
Halfverse: a    
katʰāṃ tv anagʰa citrārtʰām   imāṃ katʰayati tvayi
   
katʰāṃ tv anagʰa citra_artʰām   imāṃ katʰayati tvayi /
Halfverse: c    
vistara śravaṇe jātaṃ   kautūhalam atīva me
   
vistara śravaṇe jātaṃ   kautūhalam atīva me /2/

Verse: 3 
Halfverse: a    
sa bʰavān vistareṇemāṃ   punar ākʰyātum arhati
   
sa bʰavān vistareṇa_imāṃ   punar ākʰyātum arhati /
Halfverse: c    
na hi tr̥pyāmi pūrveṣāṃ   śr̥ṇvānaś caritaṃ mahat
   
na hi tr̥pyāmi pūrveṣāṃ   śr̥ṇvānaś caritaṃ mahat /3/

Verse: 4 
Halfverse: a    
na tat kāraṇam alpaṃ hi   dʰarmajñā yatra pāṇḍavāḥ
   
na tat kāraṇam alpaṃ hi   dʰarmajñā yatra pāṇḍavāḥ /
Halfverse: c    
avadʰyān sarvaśo jagʰnuḥ   praśasyante ca mānavaiḥ
   
avadʰyān sarvaśo jagʰnuḥ   praśasyante ca mānavaiḥ /4/

Verse: 5 
Halfverse: a    
kimartʰaṃ te naravyāgʰrāḥ   śaktāḥ santo hy anāgasaḥ
   
kim-artʰaṃ te nara-vyāgʰrāḥ   śaktāḥ santo hy anāgasaḥ /
Halfverse: c    
prayujyamānān saṃkleśān   kṣāntavanto durātmanām
   
prayujyamānān saṃkleśān   kṣāntavanto durātmanām /5/

Verse: 6 
Halfverse: a    
katʰaṃ nāgāyuta prāṇo   bāhuśālī vr̥kodaraḥ
   
katʰaṃ nāga_ayuta prāṇo   bāhu-śālī vr̥kodaraḥ /
Halfverse: c    
parikliśyann api krodʰaṃ   dʰr̥tavān vai dvijottama
   
parikliśyann api krodʰaṃ   dʰr̥tavān vai dvija_uttama /6/

Verse: 7 
Halfverse: a    
katʰaṃ draupadī kr̥ṣṇā   kliśyamānā durātmabʰiḥ
   
katʰaṃ draupadī kr̥ṣṇā   kliśyamānā durātmabʰiḥ /
Halfverse: c    
śaktā satī dʰārtarāṣṭrān   nādahad gʰoracakṣuṣā
   
śaktā satī dʰārtarāṣṭrān   na_adahad gʰora-cakṣuṣā /7/

Verse: 8 
Halfverse: a    
katʰaṃ vyatikraman dyūte   pārtʰau mādrī sutau tatʰā
   
katʰaṃ vyatikraman dyūte   pārtʰau mādrī sutau tatʰā /
Halfverse: c    
anuvrajan naravyāgʰraṃ   vañcyamānaṃ durātmabʰiḥ
   
anuvrajan nara-vyāgʰraṃ   vañcyamānaṃ durātmabʰiḥ /8/

Verse: 9 
Halfverse: a    
katʰaṃ dʰarmabʰr̥tāṃ śreṣṭʰaḥ   suto dʰarmasya dʰarmavit
   
katʰaṃ dʰarma-bʰr̥tāṃ śreṣṭʰaḥ   suto dʰarmasya dʰarmavit /
Halfverse: c    
anarhaḥ paramaṃ kleśaṃ   soḍʰavān sa yudʰiṣṭʰiraḥ
   
anarhaḥ paramaṃ kleśaṃ   soḍʰavān sa yudʰiṣṭʰiraḥ /9/

Verse: 10 
Halfverse: a    
katʰaṃ ca bahulāḥ senāḥ   pāṇḍavaḥ kr̥ṣṇasāratʰiḥ
   
katʰaṃ ca bahulāḥ senāḥ   pāṇḍavaḥ kr̥ṣṇa-sāratʰiḥ /
Halfverse: c    
asyann eko 'nayat sarvāḥ   pitr̥lokaṃ dʰanaṃjayaḥ
   
asyann eko_anayat sarvāḥ   pitr̥-lokaṃ dʰanaṃ-jayaḥ /10/

Verse: 11 
Halfverse: a    
etad ācakṣva me sarvaṃ   yatʰāvr̥ttaṃ tapodʰana
   
etad ācakṣva me sarvaṃ   yatʰā-vr̥ttaṃ tapo-dʰana /
Halfverse: c    
yad yac ca kr̥tavantas te   tatra tatra mahāratʰāḥ
   
yad yac ca kr̥tavantas te   tatra tatra mahā-ratʰāḥ /11/

Verse: 12 
{Vaiśampāyana uvāca}
Halfverse: a    
maharṣeḥ sarvalokeṣu   pūjitasya mahātmanaḥ
   
maharṣeḥ sarva-lokeṣu   pūjitasya mahātmanaḥ /
Halfverse: c    
pravakṣyāmi mataṃ kr̥tsnaṃ   vyāsasyāmita tejasaḥ
   
pravakṣyāmi mataṃ kr̥tsnaṃ   vyāsasya_amita tejasaḥ /12/

Verse: 13 
Halfverse: a    
idaṃ śatasahasraṃ hi   ślokānāṃ puṇyakarmaṇām
   
idaṃ śata-sahasraṃ hi   ślokānāṃ puṇya-karmaṇām /
Halfverse: c    
satyavaty ātmajeneha   vyākʰyātam amitaujasā
   
satyavaty ātmajena_iha   vyākʰyātam amita_ojasā /13/

Verse: 14 
Halfverse: a    
ya idaṃ śrāvayed vidvān   yaś cedaṃ śr̥ṇuyān naraḥ
   
ya\ idaṃ śrāvayed vidvān   yaś ca_idaṃ śr̥ṇuyān naraḥ / ՙ
Halfverse: c    
te brahmaṇaḥ stʰānam etya   prāpnuyur devatulyatām
   
te brahmaṇaḥ stʰānam etya   prāpnuyur deva-tulyatām /14/

Verse: 15 
Halfverse: a    
idaṃ hi vedaiḥ samitaṃ   pavitram api cottamam
   
idaṃ hi vedaiḥ samitaṃ   pavitram api ca_uttamam /
Halfverse: c    
śrāvyāṇām uttamaṃ cedaṃ   purāṇam r̥ṣisaṃstutam
   
śrāvyāṇām uttamaṃ ca_idaṃ   purāṇam r̥ṣi-saṃstutam /15/

Verse: 16 
Halfverse: a    
asminn artʰaś ca dʰarmaś ca   nikʰilenopadiśyate
   
asminn artʰaś ca dʰarmaś ca   nikʰilena_upadiśyate /
Halfverse: c    
itihāse mahāpuṇye   buddʰiś ca parinaiṣṭʰikī
   
itihāse mahā-puṇye   buddʰiś ca parinaiṣṭʰikī /16/

Verse: 17 
Halfverse: a    
akṣudrān dānaśīlāṃś ca   satyaśīlān anāstikān
   
akṣudrān dāna-śīlāṃś ca   satya-śīlān anāstikān /
Halfverse: c    
kārṣṇaṃ vedam idaṃ vidvāñ   śrāvayitvārtʰam aśnute
   
kārṣṇaṃ vedam idaṃ vidvān   śrāvayitvā_artʰam aśnute /17/

Verse: 18 
Halfverse: a    
bʰrūṇa hatyā kr̥taṃ cāpi   pāpaṃ jahyād asaṃśayam
   
bʰrūṇa hatyā kr̥taṃ ca_api   pāpaṃ jahyād asaṃśayam /
Halfverse: c    
itihāsam imaṃ śrutvā   puruṣo 'pi sudāruṇaḥ
   
itihāsam imaṃ śrutvā   puruṣo_api sudāruṇaḥ /18/

Verse: 19 
Halfverse: a    
jayo nāmetihāso 'yaṃ   śrotavyo vijigīṣuṇā
   
jayo nāma_itihāso_ayaṃ   śrotavyo vijigīṣuṇā /
Halfverse: c    
mahīṃ vijayate sarvāṃ   śatrūṃś cāpi parājayet
   
mahīṃ vijayate sarvāṃ   śatrūṃś ca_api parājayet /19/

Verse: 20 
Halfverse: a    
idaṃ puṃsavanaṃ śreṣṭʰam   idaṃ svasty ayanaṃ mahat
   
idaṃ puṃ-savanaṃ śreṣṭʰam   idaṃ svasty ayanaṃ mahat /
Halfverse: c    
mahiṣī yuvarājābʰyāṃ   śrotavyaṃ bahuśas tatʰā
   
mahiṣī yuva-rājābʰyāṃ   śrotavyaṃ bahuśas tatʰā /20/

Verse: 21 
Halfverse: a    
artʰaśāstram idaṃ puṇyaṃ   dʰarmaśāstram idaṃ param
   
artʰa-śāstram idaṃ puṇyaṃ   dʰarma-śāstram idaṃ param /
Halfverse: c    
mokṣaśāstram idaṃ proktaṃ   vyāsenāmita buddʰinā
   
mokṣa-śāstram idaṃ proktaṃ   vyāsena_amita buddʰinā /21/

Verse: 22 
Halfverse: a    
saṃpratyācakṣate caiva   ākʰyāsyanti tatʰāpare
   
saṃpratyācakṣate caiva ākʰyāsyanti tatʰā_apare / ՙ
Halfverse: c    
putrāḥ śuśrūṣavaḥ santi   preṣyāś ca priyakāriṇaḥ
   
putrāḥ śuśrūṣavaḥ santi   preṣyāś ca priya-kāriṇaḥ /22/

Verse: 23 
Halfverse: a    
śarīreṇa kr̥taṃ pāpaṃ   vācā ca manasaiva ca
   
śarīreṇa kr̥taṃ pāpaṃ   vācā ca manasā_eva ca /
Halfverse: c    
sarvaṃ tat tyajati kṣipram   idaṃ śr̥ṇvan naraḥ sadā
   
sarvaṃ tat tyajati kṣipram   idaṃ śr̥ṇvan naraḥ sadā /23/

Verse: 24 
Halfverse: a    
bʰāratānāṃ mahaj janma   śr̥ṇvatām anasūyatām
   
bʰāratānāṃ mahaj janma   śr̥ṇvatām anasūyatām /
Halfverse: c    
nāsti vyādʰibʰayaṃ teṣāṃ   paralokabʰayaṃ kutaḥ
   
na_asti vyādʰi-bʰayaṃ teṣāṃ   para-loka-bʰayaṃ kutaḥ /24/

Verse: 25 
Halfverse: a    
dʰanyaṃ yaśasyam āyuṣyaṃ   svargyaṃ puṇyaṃ tatʰaiva ca
   
dʰanyaṃ yaśasyam āyuṣyaṃ   svargyaṃ puṇyaṃ tatʰaiva ca /
Halfverse: c    
kr̥ṣṇadvaipāyanenedaṃ   kr̥taṃ puṇyacikīrṣuṇā
   
kr̥ṣṇa-dvaipāyanena_idaṃ   kr̥taṃ puṇya-cikīrṣuṇā /25/

Verse: 26 
Halfverse: a    
kīrtiṃ pratʰayatā loke   pāṇḍavānāṃ mahātmanām
   
kīrtiṃ pratʰayatā loke   pāṇḍavānāṃ mahātmanām /
Halfverse: c    
anyeṣāṃ kṣatriyāṇāṃ ca   bʰūri draviṇa tejasām
   
anyeṣāṃ kṣatriyāṇāṃ ca   bʰūri draviṇa tejasām /26/

Verse: 27 
Halfverse: a    
yatʰā samudro bʰagavān   yatʰā ca himavān giriḥ
   
yatʰā samudro bʰagavān   yatʰā ca himavān giriḥ /
Halfverse: c    
kʰyātāv ubʰau ratnanidʰī   tatʰā bʰāratam ucyate
   
kʰyātāv ubʰau ratna-nidʰī   tatʰā bʰāratam ucyate /27/

Verse: 28 
Halfverse: a    
ya idaṃ śrāvayed vidvān   brāhmaṇān iha parvasu
   
ya\ idaṃ śrāvayed vidvān   brāhmaṇān iha parvasu /
Halfverse: c    
dʰūtapāpmā jitasvargo   brahmabʰūyaṃ sa gaccʰati
   
dʰūta-pāpmā jita-svargo   brahma-bʰūyaṃ sa gaccʰati /28/

Verse: 29 
Halfverse: a    
yaś cedaṃ śrāvayec cʰrāddʰe   brāhmaṇān pādam antataḥ
   
yaś ca_idaṃ śrāvayet śrāddʰe   brāhmaṇān pādam antataḥ /
Halfverse: c    
akṣayyaṃ tasya tac cʰrāddʰam   upatiṣṭʰet pitr̥̄n api
   
akṣayyaṃ tasya tat śrāddʰam   upatiṣṭʰet pitr̥̄n api /29/

Verse: 30 
Halfverse: a    
ahnā yad enaś cājñānāt   prakaroti naraś caran
   
ahnā yad enaś ca_ajñānāt   prakaroti naraś caran /
Halfverse: c    
tan mahābʰāratākʰyānaṃ   śrutvaiva pravilīyate
   
tan mahā-bʰārata_ākʰyānaṃ   śrutvā_eva pravilīyate /30/

Verse: 31 
Halfverse: a    
bʰāratānāṃ mahaj janma   mahābʰāratam ucyate
   
bʰāratānāṃ mahaj janma   mahā-bʰāratam ucyate /
Halfverse: c    
niruktam asya yo veda   sarvapāpair pramucyate
   
niruktam asya yo veda   sarva-pāpair pramucyate /31/

Verse: 32 
Halfverse: a    
tribʰir varṣaiḥ sadottʰāyī   kr̥ṣṇadvaipāyano muniḥ
   
tribʰir varṣaiḥ sadā_uttʰāyī   kr̥ṣṇa-dvaipāyano muniḥ /
Halfverse: c    
mahābʰāratam ākʰyānaṃ   kr̥tavān idam uttamam
   
mahā-bʰāratam ākʰyānaṃ   kr̥tavān idam uttamam /32/

Verse: 33 
Halfverse: a    
dʰarme cārtʰe ca kāme ca   mokṣe ca bʰaratarṣabʰa
   
dʰarme ca_artʰe ca kāme ca   mokṣe ca bʰarata-r̥ṣabʰa /
Halfverse: c    
yad ihāsti tad anyatra   yan nehāsti na tat kva cit
   
yad iha_asti tad anyatra   yan na_iha_asti na tat kvacit /33/ (E)33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.