TITUS
Mahabharata
Part No. 57
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
rājoparicaro nāma   dʰarmanityo mahīpatiḥ
   
rājā_uparicaro nāma   dʰarma-nityo mahī-patiḥ /
Halfverse: c    
babʰūva mr̥gayāṃ gantuṃ   sa kadā cid dʰr̥tavrataḥ
   
babʰūva mr̥gayāṃ gantuṃ   sa kadācid dʰr̥ta-vrataḥ /1/

Verse: 2 
Halfverse: a    
sa cediviṣayaṃ ramyaṃ   vasuḥ pauravanandanaḥ
   
sa cedi-viṣayaṃ ramyaṃ   vasuḥ paurava-nandanaḥ /
Halfverse: c    
indropadeśāj jagrāha   grahaṇīyaṃ mahīpatiḥ
   
indra_upadeśāj jagrāha   grahaṇīyaṃ mahī-patiḥ /2/

Verse: 3 
Halfverse: a    
tam āśrame nyastaśastraṃ   nivasantaṃ tapo ratim
   
tam āśrame nyasta-śastraṃ   nivasantaṃ tapo ratim /
Halfverse: c    
devaḥ sākṣāt svayaṃ vajrī   samupāyān mahīpatim
   
devaḥ sākṣāt svayaṃ vajrī   samupāyān mahī-patim /3/

Verse: 4 
Halfverse: a    
indratvam arho rājāyaṃ   tapasety anucintya vai
   
indratvam arho rājā_ayaṃ   tapasā_ity anucintya vai /
Halfverse: c    
taṃ sāntvena nr̥paṃ sākṣāt   tapasaḥ saṃnyavartayat
   
taṃ sāntvena nr̥paṃ sākṣāt   tapasaḥ saṃnyavartayat /4/

Verse: 5 
{Indra uvāca}
Halfverse: a    
na saṃkīryeta dʰarmo 'yaṃ   pr̥tʰivyāṃ pr̥tʰivīpate
   
na saṃkīryeta dʰarmo_ayaṃ   pr̥tʰivyāṃ pr̥tʰivī-pate /
Halfverse: c    
taṃ pāhi dʰarmo hi dʰr̥taḥ   kr̥tsnaṃ dʰārayate jagat
   
taṃ pāhi dʰarmo hi dʰr̥taḥ   kr̥tsnaṃ dʰārayate jagat /5/

Verse: 6 
Halfverse: a    
lokyaṃ dʰarmaṃ pālaya tvaṃ   nityayuktaḥ samāhitaḥ
   
lokyaṃ dʰarmaṃ pālaya tvaṃ   nitya-yuktaḥ samāhitaḥ /
Halfverse: c    
dʰarmayuktas tato lokān   puṇyān āpsyasi śāśvatān
   
dʰarma-yuktas tato lokān   puṇyān āpsyasi śāśvatān /6/

Verse: 7 
Halfverse: a    
diviṣṭʰasya bʰuviṣṭʰas tvaṃ   sakʰā bʰūtvā mama priyaḥ
   
diviṣṭʰasya bʰuviṣṭʰas tvaṃ   sakʰā bʰūtvā mama priyaḥ /
Halfverse: c    
ūdʰaḥ pr̥tʰivyā yo deśas   tam āvasa narādʰipa
   
ūdʰaḥ pr̥tʰivyā yo deśas   tam āvasa nara_adʰipa /7/

Verse: 8 
Halfverse: a    
paśavyaś caiva puṇyaś ca   sustʰiro dʰanadʰānyavān
   
paśavyaś caiva puṇyaś ca   sustʰiro dʰana-dʰānyavān /
Halfverse: c    
svārakṣyaś caiva saumyaś ca   bʰogyair bʰūmiguṇair vr̥taḥ
   
svārakṣyaś caiva saumyaś ca   bʰogyair bʰūmi-guṇair vr̥taḥ /8/

Verse: 9 
Halfverse: a    
aty anyān eṣa deśo hi   dʰanaratnādibʰir yutaḥ
   
aty anyān eṣa deśo hi   dʰana-ratna_ādibʰir yutaḥ /
Halfverse: c    
vasu pūrṇā ca vasudʰā   vasa cediṣu cedipa
   
vasu pūrṇā ca vasudʰā   vasa cediṣu cedipa /9/

Verse: 10 
Halfverse: a    
dʰarmaśīlā janapadāḥ   susaṃtoṣāś ca sādʰavaḥ
   
dʰarma-śīlā jana-padāḥ   susaṃtoṣāś ca sādʰavaḥ /
Halfverse: c    
na ca mitʰyā pralāpo 'tra   svaireṣv api kuto 'nyatʰā
   
na ca mitʰyā pralāpo_atra   svaireṣv api kuto_anyatʰā /10/

Verse: 11 
Halfverse: a    
na ca pitrā vibʰajyante   narā guruhite ratāḥ
   
na ca pitrā vibʰajyante   narā guru-hite ratāḥ /
Halfverse: c    
yuñjate dʰuri no gāś ca   kr̥śāḥ saṃdʰukṣayanti ca
   
yuñjate dʰuri no gāś ca   kr̥śāḥ saṃdʰukṣayanti ca /11/

Verse: 12 
Halfverse: a    
sarve varṇāḥ svadʰarmastʰāḥ   sadā cediṣu mānada
   
sarve varṇāḥ svadʰarmastʰāḥ   sadā cediṣu mānada /
Halfverse: c    
na te 'sty aviditaṃ kiṃ cit   triṣu lokeṣu yad bʰavet
   
na te_asty aviditaṃ kiṃcit   triṣu lokeṣu yad bʰavet /12/

Verse: 13 
Halfverse: a    
devopabʰogyaṃ divyaṃ ca   ākāśe spʰāṭikaṃ mahat
   
deva_upabʰogyaṃ divyaṃ ca ākāśe spʰāṭikaṃ mahat / ՙ
Halfverse: c    
ākāśagaṃ tvāṃ maddattaṃ   vimānam upapatsyate
   
ākāśagaṃ tvāṃ mad-dattaṃ   vimānam upapatsyate /13/

Verse: 14 
Halfverse: a    
tvam ekaḥ sarvamartyeṣu   vimānavaram āstʰitaḥ
   
tvam ekaḥ sarva-martyeṣu   vimāna-varam āstʰitaḥ /
Halfverse: c    
cariṣyasy uparistʰo vai   devo vigrahavān iva
   
cariṣyasy uparistʰo vai   devo vigrahavān iva /14/

Verse: 15 
Halfverse: a    
dadāmi te vaijayantīṃ   mālām amlāna paṅkajām
   
dadāmi te vaijayantīṃ   mālām amlāna paṅkajām /
Halfverse: c    
dʰārayiṣyati saṃgrāme    tvāṃ śastrair avikṣatam
   
dʰārayiṣyati saṃgrāme    tvāṃ śastrair avikṣatam /15/

Verse: 16 
Halfverse: a    
lakṣaṇaṃ caitad eveha   bʰavitā te narādʰipa
   
lakṣaṇaṃ ca_etad eva_iha   bʰavitā te nara_adʰipa /
Halfverse: c    
indra māleti vikʰyātaṃ   dʰanyam apratimaṃ mahat
   
indra mālā_iti vikʰyātaṃ   dʰanyam apratimaṃ mahat /16/

Verse: 17 
{Vaiśampāyana uvāca}
Halfverse: a    
yaṣṭiṃ ca vaiṇavīṃ tasmai   dadau vr̥traniṣūdanaḥ
   
yaṣṭiṃ ca vaiṇavīṃ tasmai   dadau vr̥tra-niṣūdanaḥ /
Halfverse: c    
iṣṭapradānam uddiśya   śiṣṭānāṃ paripālinīm
   
iṣṭa-pradānam uddiśya   śiṣṭānāṃ paripālinīm /17/

Verse: 18 
Halfverse: a    
tasyāḥ śakrasya pūjārtʰaṃ   bʰūmau bʰūmipatis tadā
   
tasyāḥ śakrasya pūjā_artʰaṃ   bʰūmau bʰūmi-patis tadā /
Halfverse: c    
praveśaṃ kārayām āsa   gate saṃvatsare tadā
   
praveśaṃ kārayām āsa   gate saṃvatsare tadā /18/

Verse: 19 
Halfverse: a    
tataḥ prabʰr̥ti cādyāpi   yaṣṭyāḥ kṣitipa sattamaiḥ
   
tataḥ prabʰr̥ti ca_adya_api   yaṣṭyāḥ kṣitipa sattamaiḥ /
Halfverse: c    
praveśaḥ kriyate rājan   yatʰā tena pravartitaḥ
   
praveśaḥ kriyate rājan   yatʰā tena pravartitaḥ /19/ [indra dʰvaja]

Verse: 20 
Halfverse: a    
apare dyus tatʰā cāsyāḥ   kriyate uccʰrayo nr̥paiḥ
   
apare dyus tatʰā ca_asyāḥ   kriyate\ uccʰrayo nr̥paiḥ /
Halfverse: c    
alaṃkr̥tāyāḥ piṭakair   gandʰair mālyaiś ca bʰūṣaṇaiḥ
   
alaṃkr̥tāyāḥ piṭakair   gandʰair mālyaiś ca bʰūṣaṇaiḥ /
Halfverse: e    
mālyadāma parikṣiptā   vidʰivat kriyate 'pi ca
   
mālya-dāma parikṣiptā   vidʰivat kriyate_api ca /20/

Verse: 21 
Halfverse: a    
bʰagavān pūjyate cātra   hāsyarūpeṇa śaṃkaraḥ
   
bʰagavān pūjyate ca_atra   hāsya-rūpeṇa śaṃkaraḥ /
Halfverse: c    
svayam eva gr̥hītena   vasoḥ prītyā mahātmanaḥ
   
svayam eva gr̥hītena   vasoḥ prītyā mahātmanaḥ /21/

Verse: 22 
Halfverse: a    
etāṃ pūjāṃ mahendras tu   dr̥ṣṭvā devakr̥tāṃ śubʰām
   
etāṃ pūjāṃ mahā_indras tu   dr̥ṣṭvā deva-kr̥tāṃ śubʰām /
Halfverse: c    
vasunā rājamukʰyena   prītimān abravīd vibʰuḥ
   
vasunā rāja-mukʰyena   prītimān abravīd vibʰuḥ /22/

Verse: 23 
Halfverse: a    
ye pūjayiṣyanti narā   rājānaś ca mahaṃ mama
   
ye pūjayiṣyanti narā   rājānaś ca mahaṃ mama /
Halfverse: c    
kārayiṣyanti ca mudā   yatʰā cedipatir nr̥paḥ
   
kārayiṣyanti ca mudā   yatʰā cedi-patir nr̥paḥ /23/

Verse: 24 
Halfverse: a    
teṣāṃ śrīr vijayaś caiva   sarāṣṭrāṇāṃ bʰaviṣyati
   
teṣāṃ śrīr vijayaś caiva   sarāṣṭrāṇāṃ bʰaviṣyati /
Halfverse: c    
tatʰā spʰīto janapado   muditaś ca bʰaviṣyati
   
tatʰā spʰīto jana-pado   muditaś ca bʰaviṣyati /24/

Verse: 25 
Halfverse: a    
evaṃ mahātmanā tena   mahendreṇa narādʰipa
   
evaṃ mahātmanā tena   mahā_indreṇa nara_adʰipa /
Halfverse: c    
vasuḥ prītyā magʰavatā   mahārājo 'bʰisatkr̥taḥ
   
vasuḥ prītyā magʰavatā   mahā-rājo_abʰisatkr̥taḥ /25/

Verse: 26 
Halfverse: a    
utsavaṃ kārayiṣyanti   sadā śakrasya ye narāḥ
   
utsavaṃ kārayiṣyanti   sadā śakrasya ye narāḥ /
Halfverse: c    
bʰūmidānādibʰir dānair   yatʰā pūtā bʰavanti vai
   
bʰūmi-dāna_ādibʰir dānair   yatʰā pūtā bʰavanti vai /
Halfverse: e    
varadānamahāyajñais   tatʰā śakrotsavena te
   
vara-dāna-mahā-yajñais   tatʰā śakra_utsavena te /26/

Verse: 27 
Halfverse: a    
saṃpūjito magʰavatā   vasuś cedipatis tadā
   
saṃpūjito magʰavatā   vasuś cedi-patis tadā /
Halfverse: c    
pālayām āsa dʰarmeṇa   cedistʰaḥ pr̥tʰivīm imām
   
pālayām āsa dʰarmeṇa   cedistʰaḥ pr̥tʰivīm imām /
Halfverse: e    
indra prītyā bʰūmipatiś   cakārendra mahaṃ vasuḥ
   
indra prītyā bʰūmi-patiś   cakāra_indra mahaṃ vasuḥ /27/

Verse: 28 
Halfverse: a    
putrāś cāsya mahāvīryāḥ   pañcāsann amitaujasaḥ
   
putrāś ca_asya mahā-vīryāḥ   pañca_āsann amita_ojasaḥ /
Halfverse: c    
nānā rājyeṣu ca sutān   sa samrāḍ abʰyaṣecayat
   
nānā rājyeṣu ca sutān   sa samrāḍ abʰyaṣecayat /28/

Verse: 29 
Halfverse: a    
mahāratʰo magadʰa rāḍ   viśruto yo br̥hadratʰaḥ
   
mahā-ratʰo magadʰa rāḍ   viśruto yo br̥had-ratʰaḥ /
Halfverse: c    
pratyagrahaḥ kuśāmbaś ca   yam āhur maṇivāhanam
   
pratyagrahaḥ kuśa_ambaś ca   yam āhur maṇi-vāhanam /
Halfverse: e    
mac cʰillaś ca yaduś caiva   rājanyaś cāparājitaḥ
   
mac cʰillaś ca yaduś caiva   rājanyaś ca_aparājitaḥ /29/

Verse: 30 
Halfverse: a    
ete tasya sutā rājan   rājarṣer bʰūri tejasaḥ
   
ete tasya sutā rājan   rājarṣer bʰūri tejasaḥ /
Halfverse: c    
nyaveśayan nāmabʰiḥ svais   te deśāṃś ca purāṇi ca
   
nyaveśayan nāmabʰiḥ svais   te deśāṃś ca purāṇi ca /
Halfverse: e    
vāsavāḥ pañca rājānaḥ   pr̥tʰag vaṃśāś ca śāśvatāḥ
   
vāsavāḥ pañca rājānaḥ   pr̥tʰag vaṃśāś ca śāśvatāḥ /30/

Verse: 31 
Halfverse: a    
vasantam indra prāsāde   ākāśe spʰāṭike ca tam
   
vasantam indra prāsāde ākāśe spʰāṭike ca tam / ՙ
Halfverse: c    
upatastʰur mahātmānaṃ   gandʰarvāpsaraso nr̥pam
   
upatastʰur mahātmānaṃ   gandʰarva_apsaraso nr̥pam /
Halfverse: e    
rājoparicarety evaṃ   nāma tasyātʰa viśrutam
   
rāja_uparicara_ity evaṃ   nāma tasya_atʰa viśrutam /31/

Verse: 32 
Halfverse: a    
puropavāhinīṃ tasya   nadīṃ śuktimatīṃ giriḥ
   
purā_upavāhinīṃ tasya   nadīṃ śuktimatīṃ giriḥ /
Halfverse: c    
arautsīc cetanā yuktaḥ   kāmāt kolāhalaḥ kila
   
arautsīc cetanā yuktaḥ   kāmāt kolāhalaḥ kila /32/

Verse: 33 
Halfverse: a    
giriṃ kolāhalaṃ taṃ tu   padā vasur atāḍayat
   
giriṃ kolāhalaṃ taṃ tu   padā vasur atāḍayat /
Halfverse: c    
niścakrāma nadī tena   prahāra vivareṇa
   
niścakrāma nadī tena   prahāra vivareṇa /33/

Verse: 34 
Halfverse: a    
tasyāṃ nadyām ajanayan   mitʰunaṃ parvataḥ svayam
   
tasyāṃ nadyām ajanayan   mitʰunaṃ parvataḥ svayam /
Halfverse: c    
tasmād vimokṣaṇāt prītā   nadī rājñe nyavedayat
   
tasmād vimokṣaṇāt prītā   nadī rājñe nyavedayat /34/

Verse: 35 
Halfverse: a    
yaḥ pumān abʰavat tatra   taṃ sa rājarṣisattamaḥ
   
yaḥ pumān abʰavat tatra   taṃ sa rāja-r̥ṣi-sattamaḥ /
Halfverse: c    
vasur vasu pradaś cakre   senāpatim ariṃdamam
   
vasur vasu pradaś cakre   senā-patim ariṃ-damam /
Halfverse: e    
cakāra patnīṃ kanyāṃ tu   dayitāṃ girikāṃ nr̥paḥ
   
cakāra patnīṃ kanyāṃ tu   dayitāṃ girikāṃ nr̥paḥ /35/

Verse: 36 
Halfverse: a    
vasoḥ patnī tu girikā   kāmāt kāle nyavedayat
   
vasoḥ patnī tu girikā   kāmāt kāle nyavedayat /
Halfverse: c    
r̥tukālam anuprāptaṃ   snātā puṃsavane śuciḥ
   
r̥tu-kālam anuprāptaṃ   snātā puṃ-savane śuciḥ /36/

Verse: 37 
Halfverse: a    
tad ahaḥ pitaraś cainam   ūcur jahi mr̥gān iti
   
tad ahaḥ pitaraś ca_enam   ūcur jahi mr̥gān iti /
Halfverse: c    
taṃ rājasattamaṃ prītās   tadā matimatāṃ varam
   
taṃ rāja-sattamaṃ prītās   tadā matimatāṃ varam /37/

Verse: 38 
Halfverse: a    
sa pitr̥̄ṇāṃ niyogaṃ tam   avyatikramya pārtʰivaḥ
   
sa pitr̥̄ṇāṃ niyogaṃ tam   avyatikramya pārtʰivaḥ /
Halfverse: c    
cacāra mr̥gayāṃ kāmī   girikām eva saṃsmaran
   
cacāra mr̥gayāṃ kāmī   girikām eva saṃsmaran /
Halfverse: e    
atīva rūpasaṃpannāṃ   sākṣāc cʰriyam ivāparām
   
atīva rūpa-saṃpannāṃ   sākṣāt śriyam iva_aparām /38/

Verse: 39 
Halfverse: a    
tasya retaḥ pracaskanda   carato rucire vane
   
tasya retaḥ pracaskanda   carato rucire vane /
Halfverse: c    
skanna mātraṃ ca tad reto   vr̥kṣapatreṇa bʰūmipaḥ
   
skanna mātraṃ ca tad reto   vr̥kṣa-patreṇa bʰūmipaḥ /39/

Verse: 40 
Halfverse: a    
pratijagrāha mitʰyā me   na skaṃded reta ity uta
   
pratijagrāha mitʰyā me   na skaṃded reta\ ity uta /
Halfverse: c    
r̥tuś ca tasyā patnyā me   na mogʰaḥ syād iti prabʰuḥ
   
r̥tuś ca tasyā patnyā me   na mogʰaḥ syād iti prabʰuḥ /40/

Verse: 41 
Halfverse: a    
saṃcintyaivaṃ tadā rājā   vicārya ca punaḥ punaḥ
   
saṃcintya_evaṃ tadā rājā   vicārya ca punaḥ punaḥ /
Halfverse: c    
amogʰatvaṃ ca vijñāya   retaso rājasattamaḥ
   
amogʰatvaṃ ca vijñāya   retaso rāja-sattamaḥ /41/

Verse: 42 
Halfverse: a    
śukraprastʰāpane kālaṃ   mahiṣyāḥ prasamīkṣya saḥ
   
śukra-prastʰāpane kālaṃ   mahiṣyāḥ prasamīkṣya saḥ /
Halfverse: c    
abʰimantryātʰa tac cʰukram   ārāt tiṣṭʰantam āśugam
   
abʰimantrya_atʰa tat śukram   ārāt tiṣṭʰantam āśugam /
Halfverse: e    
sūkṣmadʰarmārtʰatattvajño   jñātvā śyenaṃ tato 'bravīt
   
sūkṣma-dʰarma_artʰa-tattvajño   jñātvā śyenaṃ tato_abravīt /42/

Verse: 43 
Halfverse: a    
matpriyārtʰam idaṃ saumya   śukraṃ mama gr̥haṃ naya
   
mat-priya_artʰam idaṃ saumya   śukraṃ mama gr̥haṃ naya /
Halfverse: c    
girikāyāḥ prayaccʰāśu   tasyā hy ārtavam adya vai
   
girikāyāḥ prayaccʰa_āśu   tasyā hy ārtavam adya vai /43/

Verse: 44 
Halfverse: a    
gr̥hītvā tat tadā śyenas   tūrṇam utpatya vegavān
   
gr̥hītvā tat tadā śyenas   tūrṇam utpatya vegavān /
Halfverse: c    
javaṃ paramam āstʰāya   pradudrāva vihaṃgamaḥ
   
javaṃ paramam āstʰāya   pradudrāva vihaṃgamaḥ /44/

Verse: 45 
Halfverse: a    
tam apaśyad atʰāyāntaṃ   śyenaṃ śyenas tatʰāparaḥ
   
tam apaśyad atʰa_āyāntaṃ   śyenaṃ śyenas tatʰā_aparaḥ /
Halfverse: c    
abʰyadravac ca taṃ sadyo   dr̥ṣṭvaivāmiṣa śaṅkayā
   
abʰyadravac ca taṃ sadyo   dr̥ṣṭvā_eva_āmiṣa śaṅkayā /45/

Verse: 46 
Halfverse: a    
tuṇḍayuddʰam atʰākāśe   tāv ubʰau saṃpracakratuḥ
   
tuṇḍa-yuddʰam atʰa_ākāśe   tāv ubʰau saṃpracakratuḥ /
Halfverse: c    
yudʰyator apatad retas   tac cāpi yamunāmbʰasi
   
yudʰyator apatad retas   tac ca_api yamunā_ambʰasi /46/

Verse: 47 
Halfverse: a    
tatrādriketi vikʰyātā   brahmaśāpād varāpsarāḥ
   
tatra_adrikā_iti vikʰyātā   brahma-śāpād vara_apsarāḥ /
Halfverse: c    
mīnabʰāvam anuprāptā   babʰūva yamunā carī
   
mīna-bʰāvam anuprāptā   babʰūva yamunā carī /47/

Verse: 48 
Halfverse: a    
śyenapādaparibʰraṣṭaṃ   tad vīryam atʰa vāsavam
   
śyena-pāda-paribʰraṣṭaṃ   tad vīryam atʰa vāsavam /
Halfverse: c    
jagrāha tarasopetya   sādrikā matsyarūpiṇī
   
jagrāha tarasā_upetya   _adrikā matsya-rūpiṇī /48/

Verse: 49 
Halfverse: a    
kadā cid atʰa matsīṃ tāṃ   babandʰur matsyajīvinaḥ
   
kadācid atʰa matsīṃ tāṃ   babandʰur matsya-jīvinaḥ /
Halfverse: c    
māse ca daśame prāpte   tadā bʰaratasattama
   
māse ca daśame prāpte   tadā bʰarata-sattama /
Halfverse: e    
ujjahnur udarāt tasyāḥ   strīpumāṃsaṃ ca mānuṣam
   
ujjahnur udarāt tasyāḥ   strī-pumāṃsaṃ ca mānuṣam /49/ [ujjajñur?]

Verse: 50 
Halfverse: a    
āścaryabʰūtaṃ matvā tad   rājñas te pratyavedayan
   
āścarya-bʰūtaṃ matvā tad   rājñas te pratyavedayan /
Halfverse: c    
kāye matsyā imau rājan   saṃbʰūtau mānuṣāv iti
   
kāye matsyā\ imau rājan   saṃbʰūtau mānuṣāv iti /50/ ՙ

Verse: 51 
Halfverse: a    
tayoḥ pumāṃsaṃ jagrāha   rājoparicaras tadā
   
tayoḥ pumāṃsaṃ jagrāha   rājā_uparicaras tadā /
Halfverse: c    
sa matsyo nāma rājāsīd   dʰārmikaḥ satyasaṃgaraḥ
   
sa matsyo nāma rājā_āsīd   dʰārmikaḥ satya-saṃgaraḥ /51/

Verse: 52 
Halfverse: a    
sāpsarā muktaśāpā ca   kṣaṇena samapadyata
   
_apsarā mukta-śāpā ca   kṣaṇena samapadyata /
Halfverse: c    
puroktā bʰagavatā   tiryagyonigatā śubʰe
   
purā_uktā bʰagavatā   tiryag-yoni-gatā śubʰe /
Halfverse: e    
mānuṣau janayitvā tvaṃ   śāpamokṣam avāpsyasi
   
mānuṣau janayitvā tvaṃ   śāpa-mokṣam avāpsyasi /52/

Verse: 53 
Halfverse: a    
tataḥ janayitvā tau   viśastā matsyagʰātinā
   
tataḥ janayitvā tau   viśastā matsya-gʰātinā /
Halfverse: c    
saṃtyajya matsyarūpaṃ    divyaṃ rūpam avāpya ca
   
saṃtyajya matsya-rūpaṃ    divyaṃ rūpam avāpya ca /
Halfverse: e    
siddʰarṣicāraṇapatʰaṃ   jagāmātʰa varāpsarāḥ
   
siddʰa-r̥ṣi-cāraṇa-patʰaṃ   jagāma_atʰa vara_apsarāḥ /53/

Verse: 54 
Halfverse: a    
kanyā duhitā tasyā   matsyā matsyasagandʰinī
   
kanyā duhitā tasyā   matsyā matsya-sagandʰinī /
Halfverse: c    
rājñā dattātʰa dāśāya   iyaṃ tava bʰavatv iti
   
rājñā dattā_atʰa dāśāya iyaṃ tava bʰavatv iti /
Halfverse: e    
rūpasattvasamāyuktā   sarvaiḥ samuditā guṇaiḥ
   
rūpa-sattva-samāyuktā   sarvaiḥ samuditā guṇaiḥ /54/

Verse: 55 
Halfverse: a    
tu satyavatī nāma   matsyagʰāty abʰisaṃśrayāt
   
tu satyavatī nāma   matsya-gʰāty abʰisaṃśrayāt /
Halfverse: c    
āsīn matsyasagandʰaiva   kaṃ cit kālaṃ śucismitā
   
āsīn matsya-sagandʰā_eva   kaṃcit kālaṃ śuci-smitā /55/

Verse: 56 
Halfverse: a    
śuśrūṣārtʰaṃ pitur nāvaṃ   tāṃ tu vāhayatīṃ jale
   
śuśrūṣa_artʰaṃ pitur nāvaṃ   tāṃ tu vāhayatīṃ jale /
Halfverse: c    
tīrtʰayātrāṃ parikrāmann   apaśyad vai parāśaraḥ
   
tīrtʰa-yātrāṃ parikrāmann   apaśyad vai parāśaraḥ /56/

Verse: 57 
Halfverse: a    
atīva rūpasaṃpannāṃ   siddʰānām api kāṅkṣitām
   
atīva rūpa-saṃpannāṃ   siddʰānām api kāṅkṣitām /
Halfverse: c    
dr̥ṣṭvaiva ca sa tān dʰīmāṃś   cakame cārudarśanām
   
dr̥ṣṭvā_eva ca sa tān dʰīmāṃś   cakame cāru-darśanām /
Halfverse: e    
vidvāṃs tāṃ vāsavīṃ kanyāṃ   kāryavān munipuṃgavaḥ
   
vidvāṃs tāṃ vāsavīṃ kanyāṃ   kāryavān muni-puṃgavaḥ /57/

Verse: 58 
Halfverse: a    
sābravīt paśya bʰagavan   pārāvāre r̥ṣīn stʰitān
   
_abravīt paśya bʰagavan   pārāvāre\ r̥ṣīn stʰitān / ՙ
Halfverse: c    
āvayor dr̥śyator ebʰiḥ   katʰaṃ nu syāṃ samāgamaḥ
   
āvayor dr̥śyator ebʰiḥ   katʰaṃ nu syāṃ samāgamaḥ /58/

Verse: 59 
Halfverse: a    
evaṃ tayokto bʰagavān   nīhāram asr̥jat prabʰuḥ
   
evaṃ tayā_ukto bʰagavān   nīhāram asr̥jat prabʰuḥ /
Halfverse: c    
yena deśaḥ sa sarvas tu   tamo bʰūta ivābʰavat
   
yena deśaḥ sa sarvas tu   tamo bʰūta\ iva_abʰavat /59/

Verse: 60 
Halfverse: a    
dr̥ṣṭvā sr̥ṣṭaṃ tu nīhāraṃ   tatas taṃ paramarṣiṇā
   
dr̥ṣṭvā sr̥ṣṭaṃ tu nīhāraṃ   tatas taṃ parama-r̥ṣiṇā /
Halfverse: c    
vismitā cābravīt kanyā   vrīḍitā ca manasvinī
   
vismitā ca_abravīt kanyā   vrīḍitā ca manasvinī /60/

Verse: 61 
Halfverse: a    
viddʰi māṃ bʰagavan kanyāṃ   sadā pitr̥vaśānugām
   
viddʰi māṃ bʰagavan kanyāṃ   sadā pitr̥-vaśa_anugām /
Halfverse: c    
tvat saṃyogāc ca duṣyeta   kanyā bʰāvo mamānagʰa
   
tvat saṃyogāc ca duṣyeta   kanyā bʰāvo mama_anagʰa /61/

Verse: 62 
Halfverse: a    
kanyātve dūṣite cāpi   katʰaṃ śakṣye dvijottama
   
kanyātve dūṣite ca_api   katʰaṃ śakṣye dvija_uttama /
Halfverse: c    
gantuṃ gr̥haṃ gr̥he cāhaṃ   dʰīman na stʰātum utsahe
   
gantuṃ gr̥haṃ gr̥he ca_ahaṃ   dʰīman na stʰātum utsahe /
Halfverse: e    
etat saṃcintya bʰagavan   vidʰatsva yad anantaram
   
etat saṃcintya bʰagavan   vidʰatsva yad anantaram /62/

Verse: 63 
Halfverse: a    
evam uktavatīṃ tāṃ tu   prītimān r̥ṣisattamaḥ
   
evam uktavatīṃ tāṃ tu   prītimān r̥ṣi-sattamaḥ /
Halfverse: c    
uvāca matpriyaṃ kr̥tvā   kanyaiva tvaṃ bʰaviṣyasi
   
uvāca mat-priyaṃ kr̥tvā   kanyā_eva tvaṃ bʰaviṣyasi /63/

Verse: 64 
Halfverse: a    
vr̥ṇīṣva ca varaṃ bʰīru   yaṃ tvam iccʰasi bʰāmini
   
vr̥ṇīṣva ca varaṃ bʰīru   yaṃ tvam iccʰasi bʰāmini /
Halfverse: c    
vr̥tʰā hina prasādo me   bʰūtapūrvaḥ śucismite
   
vr̥tʰā hina prasādo me   bʰūta-pūrvaḥ śuci-smite /64/

Verse: 65 
Halfverse: a    
evam uktā varaṃ vavre   gātrasaugandʰyam uttamam
   
evam uktā varaṃ vavre   gātra-saugandʰyam uttamam /
Halfverse: c    
sa cāsyai bʰagavān prādān   manasaḥ kāṅkṣitaṃ prabʰuḥ
   
sa ca_asyai bʰagavān prādān   manasaḥ kāṅkṣitaṃ prabʰuḥ /65/

Verse: 66 
Halfverse: a    
tato labdʰavarā prītā   strībʰāvaguṇabʰūṣitā
   
tato labdʰa-varā prītā   strī-bʰāva-guṇa-bʰūṣitā /
Halfverse: c    
jagāma saha saṃsargam   r̥ṣiṇādbʰuta karmaṇā
   
jagāma saha saṃsargam   r̥ṣiṇā_adbʰuta karmaṇā /66/

Verse: 67 
Halfverse: a    
tena gandʰavatīty eva   nāmāsyāḥ pratʰitaṃ bʰuvi
   
tena gandʰavatī_ity eva   nāma_asyāḥ pratʰitaṃ bʰuvi /
Halfverse: c    
tasyās tu yojanād gandʰam   ājigʰranti narā bʰuvi
   
tasyās tu yojanād gandʰam   ājigʰranti narā bʰuvi /67/

Verse: 68 
Halfverse: a    
tato yojanagandʰeti   tasyā nāma pariśrutam
   
tato yojana-gandʰā_iti   tasyā nāma pariśrutam /
Halfverse: c    
parāśaro 'pi bʰagavāñ   jagāma svaṃ niveśanam
   
parāśaro_api bʰagavān   jagāma svaṃ niveśanam /68/

Verse: 69 
Halfverse: a    
iti satyavatī hr̥ṣṭā   labdʰvā varam anuttamam
   
iti satyavatī hr̥ṣṭā   labdʰvā varam anuttamam /
Halfverse: c    
parāśareṇa saṃyuktā   sadyo garbʰaṃ suṣāva
   
parāśareṇa saṃyuktā   sadyo garbʰaṃ suṣāva /
Halfverse: e    
jajñe ca yamunā dvīpe   pārāśaryaḥ savīryavān
   
jajñe ca yamunā dvīpe   pārāśaryaḥ savīryavān /69/

Verse: 70 
Halfverse: a    
sa mātaram upastʰāya   tapasy eva mano dadʰe
   
sa mātaram upastʰāya   tapasy eva mano dadʰe /
Halfverse: c    
smr̥to 'haṃ darśayiṣyāmi   kr̥tyeṣv iti ca so 'bravīt
   
smr̥to_ahaṃ darśayiṣyāmi   kr̥tyeṣv iti ca so_abravīt /70/

Verse: 71 
Halfverse: a    
evaṃ dvaipāyano jajñe   satyavatyāṃ parāśarāt
   
evaṃ dvaipāyano jajñe   satyavatyāṃ parāśarāt /
Halfverse: c    
dvīpe nyastaḥ sa yad bālas   tasmād dvaipāyano 'bʰavat
   
dvīpe nyastaḥ sa yad bālas   tasmād dvaipāyano_abʰavat /71/

Verse: 72 
Halfverse: a    
pādāpasāriṇaṃ dʰarmaṃ   vidvān sa tu yuge yuge
   
pāda_apasāriṇaṃ dʰarmaṃ   vidvān sa tu yuge yuge /
Halfverse: c    
āyuḥ śaktiṃ ca martyānāṃ   yugānugam avekṣya ca
   
āyuḥ śaktiṃ ca martyānāṃ   yuga_anugam avekṣya ca /72/

Verse: 73 
Halfverse: a    
brahmaṇo brāhmaṇānāṃ ca   tatʰānugraha kāmyayā
   
brahmaṇo brāhmaṇānāṃ ca   tatʰā_anugraha kāmyayā /
Halfverse: c    
vivyāsa vedān yasmāc ca   tasmād vyāsa iti smr̥taḥ
   
vivyāsa vedān yasmāc ca   tasmād vyāsa\ iti smr̥taḥ /73/

Verse: 74 
Halfverse: a    
vedān adʰyāpayām āsa   mahābʰārata pañcamān
   
vedān adʰyāpayām āsa   mahā-bʰārata pañcamān /
Halfverse: c    
sumantuṃ jaiminiṃ pailaṃ   śukaṃ caiva svam ātmajam
   
sumantuṃ jaiminiṃ pailaṃ   śukaṃ caiva svam ātmajam /74/

Verse: 75 
Halfverse: a    
prabʰur variṣṭʰo varado   vaiśampāyanam eva ca
   
prabʰur variṣṭʰo varado   vaiśampāyanam eva ca /
Halfverse: c    
saṃhitās taiḥ pr̥tʰaktvena   bʰāratasya prakāśitāḥ
   
saṃhitās taiḥ pr̥tʰaktvena   bʰāratasya prakāśitāḥ /75/

Verse: 76 
Halfverse: a    
tatʰā bʰīṣmaḥ śāntanavo   gaṅgāyām amitadyutiḥ
   
tatʰā bʰīṣmaḥ śāntanavo   gaṅgāyām amita-dyutiḥ /
Halfverse: c    
vasu vīryāt samabʰavan   mahāvīryo mahāyaśāḥ
   
vasu vīryāt samabʰavan   mahā-vīryo mahā-yaśāḥ /76/ ՙ

Verse: 77 
Halfverse: a    
śūle protaḥ purāṇarṣir   acoraś coraśaṅkayā
   
śūle protaḥ purāṇa-r̥ṣir   acoraś cora-śaṅkayā /
Halfverse: c    
aṇī māṇḍavya iti vai   vikʰyātaḥ sumahāyaśāḥ
   
aṇī māṇḍavya\ iti vai   vikʰyātaḥ sumahā-yaśāḥ /77/

Verse: 78 
Halfverse: a    
sa dʰarmam āhūya purā   maharṣir idam uktavān
   
sa dʰarmam āhūya purā   maharṣir idam uktavān /
Halfverse: c    
iṣīkayā mayā bālyād   ekā viddʰā śakuntikā
   
iṣīkayā mayā bālyād   ekā viddʰā śakuntikā /78/

Verse: 79 
Halfverse: a    
tat kilbiṣaṃ smare dʰarmanānyat   pāpam ahaṃ smare
   
tat kilbiṣaṃ smare dʰarma-na_anyat   pāpam ahaṃ smare /
Halfverse: c    
tan me sahasrasamitaṃ   kasmān nehājayat tapaḥ
   
tan me sahasra-samitaṃ   kasmān na_iha_ajayat tapaḥ /79/

Verse: 80 
Halfverse: a    
garīyān brāhmaṇavadʰaḥ   sarvabʰūtavadʰād yataḥ
   
garīyān brāhmaṇa-vadʰaḥ   sarva-bʰūta-vadʰād yataḥ /
Halfverse: c    
tasmāt tvaṃ kilbiṣād asmāc   cʰūdra yonau janiṣyasi
   
tasmāt tvaṃ kilbiṣād asmāt   śūdra yonau janiṣyasi /80/

Verse: 81 
Halfverse: a    
tena śāpena dʰarmo 'pi   śūdrayonāv ajāyata
   
tena śāpena dʰarmo_api   śūdra-yonāv ajāyata /
Halfverse: c    
vidvān vidura rūpeṇa   dʰārmī tanur akilbiṣī
   
vidvān vidura rūpeṇa   dʰārmī tanur akilbiṣī /81/

Verse: 82 
Halfverse: a    
saṃjayo munikalpas tu   jajñe sūto gavalgaṇāt
   
saṃjayo muni-kalpas tu   jajñe sūto gavalgaṇāt /
Halfverse: c    
sūryāc ca kunti kanyāyāṃ   jajñe karṇo mahāratʰaḥ
   
sūryāc ca kunti kanyāyāṃ   jajñe karṇo mahā-ratʰaḥ /
Halfverse: e    
sahajaṃ kavacaṃ vibʰrat   kuṇḍaloddyotitānanaḥ
   
sahajaṃ kavacaṃ vibʰrat   kuṇḍala_uddyotita_ānanaḥ /82/

Verse: 83 
Halfverse: a    
anugrahārtʰaṃ lokānāṃ   viṣṇur lokanamaskr̥taḥ
   
anugraha_artʰaṃ lokānāṃ   viṣṇur loka-namas-kr̥taḥ /
Halfverse: c    
vasudevāt tu devakyāṃ   prādurbʰūto mahāyaśāḥ
   
vasudevāt tu devakyāṃ   prādur-bʰūto mahā-yaśāḥ /83/ ՙ

Verse: 84 
Halfverse: a    
anādi nidʰano devaḥ   sa kartā jagataḥ prabʰuḥ
   
anādi nidʰano devaḥ   sa kartā jagataḥ prabʰuḥ /
Halfverse: c    
avyaktam akṣaraṃ brahma   pradʰānaṃ nirguṇātmakam
   
avyaktam akṣaraṃ brahma   pradʰānaṃ nirguṇa_ātmakam /84/

Verse: 85 
Halfverse: a    
ātmānam avyayaṃ caiva   prakr̥tiṃ prabʰavaṃ param
   
ātmānam avyayaṃ caiva   prakr̥tiṃ prabʰavaṃ param /
Halfverse: c    
puruṣaṃ viśvakarmāṇaṃ   sattvayogaṃ dʰruvākṣaram
   
puruṣaṃ viśva-karmāṇaṃ   sattva-yogaṃ dʰruva_akṣaram /85/

Verse: 86 
Halfverse: a    
anantam acalaṃ devaṃ   haṃsaṃ nārāyaṇaṃ prabʰum
   
anantam acalaṃ devaṃ   haṃsaṃ nārāyaṇaṃ prabʰum /
Halfverse: c    
dʰātāram ajaraṃ nityaṃ   tam āhuḥ param avyayam
   
dʰātāram ajaraṃ nityaṃ   tam āhuḥ param avyayam /86/

Verse: 87 
Halfverse: a    
puruṣaḥ sa vibʰuḥ kartā   sarvabʰūtapitāmahaḥ
   
puruṣaḥ sa vibʰuḥ kartā   sarva-bʰūta-pitāmahaḥ /
Halfverse: c    
dʰarmasaṃvardʰanārtʰāya   prajajñe 'ndʰakavr̥ṣṇiṣu
   
dʰarma-saṃvardʰana_artʰāya   prajajñe_andʰaka-vr̥ṣṇiṣu /87/

Verse: 88 
Halfverse: a    
astrajñau tu mahāvīryau   sarvaśastraviśāradau
   
astrajñau tu mahā-vīryau   sarva-śastra-viśāradau /
Halfverse: c    
sātyakiḥ kr̥tavarmā ca   nārāyaṇam anuvratau
   
sātyakiḥ kr̥ta-varmā ca   nārāyaṇam anuvratau /
Halfverse: e    
satyakād dʰr̥dikāc caiva   jajñāte 'straviśāradau
   
satyakādd^hr̥dikāc caiva   jajñāte_astra-viśāradau /88/

Verse: 89 
Halfverse: a    
bʰaradvājasya ca skannaṃ   droṇyāṃ śukram avardʰata
   
bʰaradvājasya ca skannaṃ   droṇyāṃ śukram avardʰata /
Halfverse: c    
maharṣer ugratapasas   tasmād droṇo vyajāyata
   
maharṣer ugra-tapasas   tasmād droṇo vyajāyata /89/

Verse: 90 
Halfverse: a    
gautamān mitʰunaṃ jajñe   śarastambāc cʰaradvataḥ
   
gautamān mitʰunaṃ jajñe   śara-stambāt śaradvataḥ /
Halfverse: c    
aśvattʰāmnaś ca jananī   kr̥paś caiva mahābalaḥ
   
aśvattʰāmnaś ca jananī   kr̥paś caiva mahā-balaḥ /
Halfverse: e    
aśvattʰāmā tato jajñe   droṇād astrabʰr̥tāṃ varaḥ
   
aśvattʰāmā tato jajñe   droṇād astra-bʰr̥tāṃ varaḥ /90/

Verse: 91 
Halfverse: a    
tatʰaiva dʰr̥ṣṭadyumno 'pi   sākṣād agnisamadyutiḥ
   
tatʰaiva dʰr̥ṣṭadyumno_api   sākṣād agni-sama-dyutiḥ /
Halfverse: c    
vaitāne karmaṇi tate   pāvakāt samajāyata
   
vaitāne karmaṇi tate   pāvakāt samajāyata /
Halfverse: e    
vīro droṇa vināśāya   dʰanuṣā saha vīryavān
   
vīro droṇa vināśāya   dʰanuṣā saha vīryavān /91/

Verse: 92 
Halfverse: a    
tatʰaiva vedyāṃ kr̥ṣṇāpi   jajñe tejasvinī śubʰā
   
tatʰaiva vedyāṃ kr̥ṣṇā_api   jajñe tejasvinī śubʰā /
Halfverse: c    
vibʰrājamānā vapuṣā   bibʰratī rūpam uttamam
   
vibʰrājamānā vapuṣā   bibʰratī rūpam uttamam /92/

Verse: 93 
Halfverse: a    
prahrāda śiṣyo nagnajit   subalaś cābʰavat tataḥ
   
prahrāda śiṣyo nagnajit   subalaś ca_abʰavat tataḥ /
Halfverse: c    
tasya prajā dʰarmahantrī   jajñe deva prakopanāt
   
tasya prajā dʰarma-hantrī   jajñe deva prakopanāt /93/

Verse: 94 
Halfverse: a    
gāndʰārarājaputro 'bʰūc   cʰakuniḥ saubalas tatʰā
   
gāndʰāra-rāja-putro_abʰūt   śakuniḥ saubalas tatʰā /
Halfverse: c    
duryodʰanasya mātā ca   jajñāte 'rtʰavidāv ubʰau
   
duryodʰanasya mātā ca   jajñāte_artʰavidāv ubʰau /94/

Verse: 95 
Halfverse: a    
kr̥ṣṇadvaipāyanāj jajñe   dʰr̥tarāṣṭro janeśvaraḥ
   
kr̥ṣṇa-dvaipāyanāj jajñe   dʰr̥tarāṣṭro jana_īśvaraḥ /
Halfverse: c    
kṣetre vicitravīryasya   pāṇḍuś caiva mahābalaḥ
   
kṣetre vicitra-vīryasya   pāṇḍuś caiva mahā-balaḥ /95/

Verse: 96 
Halfverse: a    
pāṇḍos tu jajñire pañca   putrā devasamāḥ pr̥tʰak
   
pāṇḍos tu jajñire pañca   putrā deva-samāḥ pr̥tʰak /
Halfverse: c    
dvayoḥ striyor guṇajyeṣṭʰas   teṣām āsīd yudʰiṣṭʰiraḥ
   
dvayoḥ striyor guṇa-jyeṣṭʰas   teṣām āsīd yudʰiṣṭʰiraḥ /96/

Verse: 97 
Halfverse: a    
dʰarmād yudʰiṣṭʰiro jajñe   mārutāt tu vr̥kodaraḥ
   
dʰarmād yudʰiṣṭʰiro jajñe   mārutāt tu vr̥kodaraḥ /
Halfverse: c    
indrād dʰanaṃjayaḥ śrīmān   sarvaśastrabʰr̥tāṃ varaḥ
   
indrād dʰanaṃ-jayaḥ śrīmān   sarva-śastra-bʰr̥tāṃ varaḥ /97/

Verse: 98 
Halfverse: a    
jajñāte rūpasaṃpannāv   aśvibʰyāṃ tu yamāv ubʰau
   
jajñāte rūpa-saṃpannāv   aśvibʰyāṃ tu yamāv ubʰau /
Halfverse: c    
nakulaḥ sahadevaś ca   guruśuśrūṣaṇe ratau
   
nakulaḥ sahadevaś ca   guru-śuśrūṣaṇe ratau /98/

Verse: 99 
Halfverse: a    
tatʰā putraśataṃ jajñe   dʰr̥tarāṣṭrasya dʰīmataḥ
   
tatʰā putra-śataṃ jajñe   dʰr̥tarāṣṭrasya dʰīmataḥ /
Halfverse: c    
duryodʰanaprabʰr̥tayo   yuyutsuḥ karaṇas tatʰā
   
duryodʰana-prabʰr̥tayo   yuyutsuḥ karaṇas tatʰā /99/

Verse: 100 
Halfverse: a    
abʰimanyuḥ subʰadrāyām   arjunād abʰyajāyata
   
abʰimanyuḥ subʰadrāyām   arjunād abʰyajāyata /
Halfverse: c    
svastīyo vāsudevasya   pautraḥ pāṇḍor mahātmanaḥ
   
svastīyo vāsudevasya   pautraḥ pāṇḍor mahātmanaḥ /100/

Verse: 101 
Halfverse: a    
pāṇḍavebʰyo 'pi pañcabʰyaḥ   kr̥ṣṇāyāṃ pañca jajñire
   
pāṇḍavebʰyo_api pañcabʰyaḥ   kr̥ṣṇāyāṃ pañca jajñire /
Halfverse: c    
kumārā rūpasaṃpannāḥ   sarvaśastraviśāradāḥ
   
kumārā rūpa-saṃpannāḥ   sarva-śastra-viśāradāḥ /101/

Verse: 102 
Halfverse: a    
prativindʰyo yudʰiṣṭʰirāt   suta somo vr̥kodarāt
   
prativindʰyo yudʰiṣṭʰirāt   suta somo vr̥kodarāt /
Halfverse: c    
arjunāc cʰruta kīrtis tu   śatānīkas tu nākuliḥ
   
arjunāt śruta kīrtis tu   śata_anīkas tu nākuliḥ /102/

Verse: 103 
Halfverse: a    
tatʰaiva sahadevāc ca   śrutasenaḥ pratāpavān
   
tatʰaiva sahadevāc ca   śruta-senaḥ pratāpavān /
Halfverse: c    
hiḍimbāyāṃ ca bʰīmena   vane jajñe gʰaṭotkacaḥ
   
hiḍimbāyāṃ ca bʰīmena   vane jajñe gʰaṭa_utkacaḥ /103/

Verse: 104 
Halfverse: a    
śikʰaṇḍī drupadāj jajñe   kanyā putratvam āgatā
   
śikʰaṇḍī drupadāj jajñe   kanyā putratvam āgatā /
Halfverse: c    
yāṃ yakṣaḥ puruṣaṃ cakre   stʰūṇaḥ priyacikīrṣayā
   
yāṃ yakṣaḥ puruṣaṃ cakre   stʰūṇaḥ priya-cikīrṣayā /104/

Verse: 105 
Halfverse: a    
kurūṇāṃ vigrahe tasmin   samāgaccʰan bahūny atʰa
   
kurūṇāṃ vigrahe tasmin   samāgaccʰan bahūny atʰa /
Halfverse: c    
rājñāṃ śatasahasrāṇi   yotsyamānāni saṃyuge
   
rājñāṃ śata-sahasrāṇi   yotsyamānāni saṃyuge /105/

Verse: 106 
Halfverse: a    
teṣām aparimeyāni   nāmadʰeyāni sarvaśaḥ
   
teṣām aparimeyāni   nāmadʰeyāni sarvaśaḥ /
Halfverse: c    
na śakyaṃ parisaṃkʰyātuṃ   varṣāṇām ayutair api
   
na śakyaṃ parisaṃkʰyātuṃ   varṣāṇām ayutair api /
Halfverse: e    
ete tu kīrtitā mukʰyā   yair ākʰyānam idaṃ tatam
   
ete tu kīrtitā mukʰyā   yair ākʰyānam idaṃ tatam /106/ (E)106



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.