TITUS
Mahabharata
Part No. 57
Chapter: 57
Adhyāya
57
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
rājoparicaro
nāma
dʰarmanityo
mahīpatiḥ
rājā
_uparicaro
nāma
dʰarma-nityo
mahī-patiḥ
/
Halfverse: c
babʰūva
mr̥gayāṃ
gantuṃ
sa
kadā
cid
dʰr̥tavrataḥ
babʰūva
mr̥gayāṃ
gantuṃ
sa
kadācid
dʰr̥ta-vrataḥ
/1/
Verse: 2
Halfverse: a
sa
cediviṣayaṃ
ramyaṃ
vasuḥ
pauravanandanaḥ
sa
cedi-viṣayaṃ
ramyaṃ
vasuḥ
paurava-nandanaḥ
/
Halfverse: c
indropadeśāj
jagrāha
grahaṇīyaṃ
mahīpatiḥ
indra
_upadeśāj
jagrāha
grahaṇīyaṃ
mahī-patiḥ
/2/
Verse: 3
Halfverse: a
tam
āśrame
nyastaśastraṃ
nivasantaṃ
tapo
ratim
tam
āśrame
nyasta-śastraṃ
nivasantaṃ
tapo
ratim
/
Halfverse: c
devaḥ
sākṣāt
svayaṃ
vajrī
samupāyān
mahīpatim
devaḥ
sākṣāt
svayaṃ
vajrī
samupāyān
mahī-patim
/3/
Verse: 4
Halfverse: a
indratvam
arho
rājāyaṃ
tapasety
anucintya
vai
indratvam
arho
rājā
_ayaṃ
tapasā
_ity
anucintya
vai
/
Halfverse: c
taṃ
sāntvena
nr̥paṃ
sākṣāt
tapasaḥ
saṃnyavartayat
taṃ
sāntvena
nr̥paṃ
sākṣāt
tapasaḥ
saṃnyavartayat
/4/
Verse: 5
{Indra
uvāca}
Halfverse: a
na
saṃkīryeta
dʰarmo
'yaṃ
pr̥tʰivyāṃ
pr̥tʰivīpate
na
saṃkīryeta
dʰarmo
_ayaṃ
pr̥tʰivyāṃ
pr̥tʰivī-pate
/
Halfverse: c
taṃ
pāhi
dʰarmo
hi
dʰr̥taḥ
kr̥tsnaṃ
dʰārayate
jagat
taṃ
pāhi
dʰarmo
hi
dʰr̥taḥ
kr̥tsnaṃ
dʰārayate
jagat
/5/
Verse: 6
Halfverse: a
lokyaṃ
dʰarmaṃ
pālaya
tvaṃ
nityayuktaḥ
samāhitaḥ
lokyaṃ
dʰarmaṃ
pālaya
tvaṃ
nitya-yuktaḥ
samāhitaḥ
/
Halfverse: c
dʰarmayuktas
tato
lokān
puṇyān
āpsyasi
śāśvatān
dʰarma-yuktas
tato
lokān
puṇyān
āpsyasi
śāśvatān
/6/
Verse: 7
Halfverse: a
diviṣṭʰasya
bʰuviṣṭʰas
tvaṃ
sakʰā
bʰūtvā
mama
priyaḥ
diviṣṭʰasya
bʰuviṣṭʰas
tvaṃ
sakʰā
bʰūtvā
mama
priyaḥ
/
Halfverse: c
ūdʰaḥ
pr̥tʰivyā
yo
deśas
tam
āvasa
narādʰipa
ūdʰaḥ
pr̥tʰivyā
yo
deśas
tam
āvasa
nara
_adʰipa
/7/
Verse: 8
Halfverse: a
paśavyaś
caiva
puṇyaś
ca
sustʰiro
dʰanadʰānyavān
paśavyaś
caiva
puṇyaś
ca
sustʰiro
dʰana-dʰānyavān
/
Halfverse: c
svārakṣyaś
caiva
saumyaś
ca
bʰogyair
bʰūmiguṇair
vr̥taḥ
svārakṣyaś
caiva
saumyaś
ca
bʰogyair
bʰūmi-guṇair
vr̥taḥ
/8/
Verse: 9
Halfverse: a
aty
anyān
eṣa
deśo
hi
dʰanaratnādibʰir
yutaḥ
aty
anyān
eṣa
deśo
hi
dʰana-ratna
_ādibʰir
yutaḥ
/
Halfverse: c
vasu
pūrṇā
ca
vasudʰā
vasa
cediṣu
cedipa
vasu
pūrṇā
ca
vasudʰā
vasa
cediṣu
cedipa
/9/
Verse: 10
Halfverse: a
dʰarmaśīlā
janapadāḥ
susaṃtoṣāś
ca
sādʰavaḥ
dʰarma-śīlā
jana-padāḥ
susaṃtoṣāś
ca
sādʰavaḥ
/
Halfverse: c
na
ca
mitʰyā
pralāpo
'tra
svaireṣv
api
kuto
'nyatʰā
na
ca
mitʰyā
pralāpo
_atra
svaireṣv
api
kuto
_anyatʰā
/10/
Verse: 11
Halfverse: a
na
ca
pitrā
vibʰajyante
narā
guruhite
ratāḥ
na
ca
pitrā
vibʰajyante
narā
guru-hite
ratāḥ
/
Halfverse: c
yuñjate
dʰuri
no
gāś
ca
kr̥śāḥ
saṃdʰukṣayanti
ca
yuñjate
dʰuri
no
gāś
ca
kr̥śāḥ
saṃdʰukṣayanti
ca
/11/
Verse: 12
Halfverse: a
sarve
varṇāḥ
svadʰarmastʰāḥ
sadā
cediṣu
mānada
sarve
varṇāḥ
svadʰarmastʰāḥ
sadā
cediṣu
mānada
/
Halfverse: c
na
te
'sty
aviditaṃ
kiṃ
cit
triṣu
lokeṣu
yad
bʰavet
na
te
_asty
aviditaṃ
kiṃcit
triṣu
lokeṣu
yad
bʰavet
/12/
Verse: 13
Halfverse: a
devopabʰogyaṃ
divyaṃ
ca
ākāśe
spʰāṭikaṃ
mahat
deva
_upabʰogyaṃ
divyaṃ
ca
ākāśe
spʰāṭikaṃ
mahat
/
ՙ
Halfverse: c
ākāśagaṃ
tvāṃ
maddattaṃ
vimānam
upapatsyate
ākāśagaṃ
tvāṃ
mad-dattaṃ
vimānam
upapatsyate
/13/
Verse: 14
Halfverse: a
tvam
ekaḥ
sarvamartyeṣu
vimānavaram
āstʰitaḥ
tvam
ekaḥ
sarva-martyeṣu
vimāna-varam
āstʰitaḥ
/
Halfverse: c
cariṣyasy
uparistʰo
vai
devo
vigrahavān
iva
cariṣyasy
uparistʰo
vai
devo
vigrahavān
iva
/14/
Verse: 15
Halfverse: a
dadāmi
te
vaijayantīṃ
mālām
amlāna
paṅkajām
dadāmi
te
vaijayantīṃ
mālām
amlāna
paṅkajām
/
Halfverse: c
dʰārayiṣyati
saṃgrāme
yā
tvāṃ
śastrair
avikṣatam
dʰārayiṣyati
saṃgrāme
yā
tvāṃ
śastrair
avikṣatam
/15/
Verse: 16
Halfverse: a
lakṣaṇaṃ
caitad
eveha
bʰavitā
te
narādʰipa
lakṣaṇaṃ
ca
_etad
eva
_iha
bʰavitā
te
nara
_adʰipa
/
Halfverse: c
indra
māleti
vikʰyātaṃ
dʰanyam
apratimaṃ
mahat
indra
mālā
_iti
vikʰyātaṃ
dʰanyam
apratimaṃ
mahat
/16/
Verse: 17
{Vaiśampāyana
uvāca}
Halfverse: a
yaṣṭiṃ
ca
vaiṇavīṃ
tasmai
dadau
vr̥traniṣūdanaḥ
yaṣṭiṃ
ca
vaiṇavīṃ
tasmai
dadau
vr̥tra-niṣūdanaḥ
/
Halfverse: c
iṣṭapradānam
uddiśya
śiṣṭānāṃ
paripālinīm
iṣṭa-pradānam
uddiśya
śiṣṭānāṃ
paripālinīm
/17/
Verse: 18
Halfverse: a
tasyāḥ
śakrasya
pūjārtʰaṃ
bʰūmau
bʰūmipatis
tadā
tasyāḥ
śakrasya
pūjā
_artʰaṃ
bʰūmau
bʰūmi-patis
tadā
/
Halfverse: c
praveśaṃ
kārayām
āsa
gate
saṃvatsare
tadā
praveśaṃ
kārayām
āsa
gate
saṃvatsare
tadā
/18/
Verse: 19
Halfverse: a
tataḥ
prabʰr̥ti
cādyāpi
yaṣṭyāḥ
kṣitipa
sattamaiḥ
tataḥ
prabʰr̥ti
ca
_adya
_api
yaṣṭyāḥ
kṣitipa
sattamaiḥ
/
Halfverse: c
praveśaḥ
kriyate
rājan
yatʰā
tena
pravartitaḥ
praveśaḥ
kriyate
rājan
yatʰā
tena
pravartitaḥ
/19/
[indra
dʰvaja]
Verse: 20
Halfverse: a
apare
dyus
tatʰā
cāsyāḥ
kriyate
uccʰrayo
nr̥paiḥ
apare
dyus
tatʰā
ca
_asyāḥ
kriyate\
uccʰrayo
nr̥paiḥ
/
Halfverse: c
alaṃkr̥tāyāḥ
piṭakair
gandʰair
mālyaiś
ca
bʰūṣaṇaiḥ
alaṃkr̥tāyāḥ
piṭakair
gandʰair
mālyaiś
ca
bʰūṣaṇaiḥ
/
Halfverse: e
mālyadāma
parikṣiptā
vidʰivat
kriyate
'pi
ca
mālya-dāma
parikṣiptā
vidʰivat
kriyate
_api
ca
/20/
Verse: 21
Halfverse: a
bʰagavān
pūjyate
cātra
hāsyarūpeṇa
śaṃkaraḥ
bʰagavān
pūjyate
ca
_atra
hāsya-rūpeṇa
śaṃkaraḥ
/
Halfverse: c
svayam
eva
gr̥hītena
vasoḥ
prītyā
mahātmanaḥ
svayam
eva
gr̥hītena
vasoḥ
prītyā
mahātmanaḥ
/21/
Verse: 22
Halfverse: a
etāṃ
pūjāṃ
mahendras
tu
dr̥ṣṭvā
devakr̥tāṃ
śubʰām
etāṃ
pūjāṃ
mahā
_indras
tu
dr̥ṣṭvā
deva-kr̥tāṃ
śubʰām
/
Halfverse: c
vasunā
rājamukʰyena
prītimān
abravīd
vibʰuḥ
vasunā
rāja-mukʰyena
prītimān
abravīd
vibʰuḥ
/22/
Verse: 23
Halfverse: a
ye
pūjayiṣyanti
narā
rājānaś
ca
mahaṃ
mama
ye
pūjayiṣyanti
narā
rājānaś
ca
mahaṃ
mama
/
Halfverse: c
kārayiṣyanti
ca
mudā
yatʰā
cedipatir
nr̥paḥ
kārayiṣyanti
ca
mudā
yatʰā
cedi-patir
nr̥paḥ
/23/
Verse: 24
Halfverse: a
teṣāṃ
śrīr
vijayaś
caiva
sarāṣṭrāṇāṃ
bʰaviṣyati
teṣāṃ
śrīr
vijayaś
caiva
sarāṣṭrāṇāṃ
bʰaviṣyati
/
Halfverse: c
tatʰā
spʰīto
janapado
muditaś
ca
bʰaviṣyati
tatʰā
spʰīto
jana-pado
muditaś
ca
bʰaviṣyati
/24/
Verse: 25
Halfverse: a
evaṃ
mahātmanā
tena
mahendreṇa
narādʰipa
evaṃ
mahātmanā
tena
mahā
_indreṇa
nara
_adʰipa
/
Halfverse: c
vasuḥ
prītyā
magʰavatā
mahārājo
'bʰisatkr̥taḥ
vasuḥ
prītyā
magʰavatā
mahā-rājo
_abʰisatkr̥taḥ
/25/
Verse: 26
Halfverse: a
utsavaṃ
kārayiṣyanti
sadā
śakrasya
ye
narāḥ
utsavaṃ
kārayiṣyanti
sadā
śakrasya
ye
narāḥ
/
Halfverse: c
bʰūmidānādibʰir
dānair
yatʰā
pūtā
bʰavanti
vai
bʰūmi-dāna
_ādibʰir
dānair
yatʰā
pūtā
bʰavanti
vai
/
Halfverse: e
varadānamahāyajñais
tatʰā
śakrotsavena
te
vara-dāna-mahā-yajñais
tatʰā
śakra
_utsavena
te
/26/
Verse: 27
Halfverse: a
saṃpūjito
magʰavatā
vasuś
cedipatis
tadā
saṃpūjito
magʰavatā
vasuś
cedi-patis
tadā
/
Halfverse: c
pālayām
āsa
dʰarmeṇa
cedistʰaḥ
pr̥tʰivīm
imām
pālayām
āsa
dʰarmeṇa
cedistʰaḥ
pr̥tʰivīm
imām
/
Halfverse: e
indra
prītyā
bʰūmipatiś
cakārendra
mahaṃ
vasuḥ
indra
prītyā
bʰūmi-patiś
cakāra
_indra
mahaṃ
vasuḥ
/27/
Verse: 28
Halfverse: a
putrāś
cāsya
mahāvīryāḥ
pañcāsann
amitaujasaḥ
putrāś
ca
_asya
mahā-vīryāḥ
pañca
_āsann
amita
_ojasaḥ
/
Halfverse: c
nānā
rājyeṣu
ca
sutān
sa
samrāḍ
abʰyaṣecayat
nānā
rājyeṣu
ca
sutān
sa
samrāḍ
abʰyaṣecayat
/28/
Verse: 29
Halfverse: a
mahāratʰo
magadʰa
rāḍ
viśruto
yo
br̥hadratʰaḥ
mahā-ratʰo
magadʰa
rāḍ
viśruto
yo
br̥had-ratʰaḥ
/
Halfverse: c
pratyagrahaḥ
kuśāmbaś
ca
yam
āhur
maṇivāhanam
pratyagrahaḥ
kuśa
_ambaś
ca
yam
āhur
maṇi-vāhanam
/
Halfverse: e
mac
cʰillaś
ca
yaduś
caiva
rājanyaś
cāparājitaḥ
mac
cʰillaś
ca
yaduś
caiva
rājanyaś
ca
_aparājitaḥ
/29/
Verse: 30
Halfverse: a
ete
tasya
sutā
rājan
rājarṣer
bʰūri
tejasaḥ
ete
tasya
sutā
rājan
rājarṣer
bʰūri
tejasaḥ
/
Halfverse: c
nyaveśayan
nāmabʰiḥ
svais
te
deśāṃś
ca
purāṇi
ca
nyaveśayan
nāmabʰiḥ
svais
te
deśāṃś
ca
purāṇi
ca
/
Halfverse: e
vāsavāḥ
pañca
rājānaḥ
pr̥tʰag
vaṃśāś
ca
śāśvatāḥ
vāsavāḥ
pañca
rājānaḥ
pr̥tʰag
vaṃśāś
ca
śāśvatāḥ
/30/
Verse: 31
Halfverse: a
vasantam
indra
prāsāde
ākāśe
spʰāṭike
ca
tam
vasantam
indra
prāsāde
ākāśe
spʰāṭike
ca
tam
/
ՙ
Halfverse: c
upatastʰur
mahātmānaṃ
gandʰarvāpsaraso
nr̥pam
upatastʰur
mahātmānaṃ
gandʰarva
_apsaraso
nr̥pam
/
Halfverse: e
rājoparicarety
evaṃ
nāma
tasyātʰa
viśrutam
rāja
_uparicara
_ity
evaṃ
nāma
tasya
_atʰa
viśrutam
/31/
Verse: 32
Halfverse: a
puropavāhinīṃ
tasya
nadīṃ
śuktimatīṃ
giriḥ
purā
_upavāhinīṃ
tasya
nadīṃ
śuktimatīṃ
giriḥ
/
Halfverse: c
arautsīc
cetanā
yuktaḥ
kāmāt
kolāhalaḥ
kila
arautsīc
cetanā
yuktaḥ
kāmāt
kolāhalaḥ
kila
/32/
Verse: 33
Halfverse: a
giriṃ
kolāhalaṃ
taṃ
tu
padā
vasur
atāḍayat
giriṃ
kolāhalaṃ
taṃ
tu
padā
vasur
atāḍayat
/
Halfverse: c
niścakrāma
nadī
tena
prahāra
vivareṇa
sā
niścakrāma
nadī
tena
prahāra
vivareṇa
sā
/33/
Verse: 34
Halfverse: a
tasyāṃ
nadyām
ajanayan
mitʰunaṃ
parvataḥ
svayam
tasyāṃ
nadyām
ajanayan
mitʰunaṃ
parvataḥ
svayam
/
Halfverse: c
tasmād
vimokṣaṇāt
prītā
nadī
rājñe
nyavedayat
tasmād
vimokṣaṇāt
prītā
nadī
rājñe
nyavedayat
/34/
Verse: 35
Halfverse: a
yaḥ
pumān
abʰavat
tatra
taṃ
sa
rājarṣisattamaḥ
yaḥ
pumān
abʰavat
tatra
taṃ
sa
rāja-r̥ṣi-sattamaḥ
/
Halfverse: c
vasur
vasu
pradaś
cakre
senāpatim
ariṃdamam
vasur
vasu
pradaś
cakre
senā-patim
ariṃ-damam
/
Halfverse: e
cakāra
patnīṃ
kanyāṃ
tu
dayitāṃ
girikāṃ
nr̥paḥ
cakāra
patnīṃ
kanyāṃ
tu
dayitāṃ
girikāṃ
nr̥paḥ
/35/
Verse: 36
Halfverse: a
vasoḥ
patnī
tu
girikā
kāmāt
kāle
nyavedayat
vasoḥ
patnī
tu
girikā
kāmāt
kāle
nyavedayat
/
Halfverse: c
r̥tukālam
anuprāptaṃ
snātā
puṃsavane
śuciḥ
r̥tu-kālam
anuprāptaṃ
snātā
puṃ-savane
śuciḥ
/36/
Verse: 37
Halfverse: a
tad
ahaḥ
pitaraś
cainam
ūcur
jahi
mr̥gān
iti
tad
ahaḥ
pitaraś
ca
_enam
ūcur
jahi
mr̥gān
iti
/
Halfverse: c
taṃ
rājasattamaṃ
prītās
tadā
matimatāṃ
varam
taṃ
rāja-sattamaṃ
prītās
tadā
matimatāṃ
varam
/37/
Verse: 38
Halfverse: a
sa
pitr̥̄ṇāṃ
niyogaṃ
tam
avyatikramya
pārtʰivaḥ
sa
pitr̥̄ṇāṃ
niyogaṃ
tam
avyatikramya
pārtʰivaḥ
/
Halfverse: c
cacāra
mr̥gayāṃ
kāmī
girikām
eva
saṃsmaran
cacāra
mr̥gayāṃ
kāmī
girikām
eva
saṃsmaran
/
Halfverse: e
atīva
rūpasaṃpannāṃ
sākṣāc
cʰriyam
ivāparām
atīva
rūpa-saṃpannāṃ
sākṣāt
śriyam
iva
_aparām
/38/
Verse: 39
Halfverse: a
tasya
retaḥ
pracaskanda
carato
rucire
vane
tasya
retaḥ
pracaskanda
carato
rucire
vane
/
Halfverse: c
skanna
mātraṃ
ca
tad
reto
vr̥kṣapatreṇa
bʰūmipaḥ
skanna
mātraṃ
ca
tad
reto
vr̥kṣa-patreṇa
bʰūmipaḥ
/39/
Verse: 40
Halfverse: a
pratijagrāha
mitʰyā
me
na
skaṃded
reta
ity
uta
pratijagrāha
mitʰyā
me
na
skaṃded
reta\
ity
uta
/
Halfverse: c
r̥tuś
ca
tasyā
patnyā
me
na
mogʰaḥ
syād
iti
prabʰuḥ
r̥tuś
ca
tasyā
patnyā
me
na
mogʰaḥ
syād
iti
prabʰuḥ
/40/
Verse: 41
Halfverse: a
saṃcintyaivaṃ
tadā
rājā
vicārya
ca
punaḥ
punaḥ
saṃcintya
_evaṃ
tadā
rājā
vicārya
ca
punaḥ
punaḥ
/
Halfverse: c
amogʰatvaṃ
ca
vijñāya
retaso
rājasattamaḥ
amogʰatvaṃ
ca
vijñāya
retaso
rāja-sattamaḥ
/41/
Verse: 42
Halfverse: a
śukraprastʰāpane
kālaṃ
mahiṣyāḥ
prasamīkṣya
saḥ
śukra-prastʰāpane
kālaṃ
mahiṣyāḥ
prasamīkṣya
saḥ
/
Halfverse: c
abʰimantryātʰa
tac
cʰukram
ārāt
tiṣṭʰantam
āśugam
abʰimantrya
_atʰa
tat
śukram
ārāt
tiṣṭʰantam
āśugam
/
Halfverse: e
sūkṣmadʰarmārtʰatattvajño
jñātvā
śyenaṃ
tato
'bravīt
sūkṣma-dʰarma
_artʰa-tattvajño
jñātvā
śyenaṃ
tato
_abravīt
/42/
Verse: 43
Halfverse: a
matpriyārtʰam
idaṃ
saumya
śukraṃ
mama
gr̥haṃ
naya
mat-priya
_artʰam
idaṃ
saumya
śukraṃ
mama
gr̥haṃ
naya
/
Halfverse: c
girikāyāḥ
prayaccʰāśu
tasyā
hy
ārtavam
adya
vai
girikāyāḥ
prayaccʰa
_āśu
tasyā
hy
ārtavam
adya
vai
/43/
Verse: 44
Halfverse: a
gr̥hītvā
tat
tadā
śyenas
tūrṇam
utpatya
vegavān
gr̥hītvā
tat
tadā
śyenas
tūrṇam
utpatya
vegavān
/
Halfverse: c
javaṃ
paramam
āstʰāya
pradudrāva
vihaṃgamaḥ
javaṃ
paramam
āstʰāya
pradudrāva
vihaṃgamaḥ
/44/
Verse: 45
Halfverse: a
tam
apaśyad
atʰāyāntaṃ
śyenaṃ
śyenas
tatʰāparaḥ
tam
apaśyad
atʰa
_āyāntaṃ
śyenaṃ
śyenas
tatʰā
_aparaḥ
/
Halfverse: c
abʰyadravac
ca
taṃ
sadyo
dr̥ṣṭvaivāmiṣa
śaṅkayā
abʰyadravac
ca
taṃ
sadyo
dr̥ṣṭvā
_eva
_āmiṣa
śaṅkayā
/45/
Verse: 46
Halfverse: a
tuṇḍayuddʰam
atʰākāśe
tāv
ubʰau
saṃpracakratuḥ
tuṇḍa-yuddʰam
atʰa
_ākāśe
tāv
ubʰau
saṃpracakratuḥ
/
Halfverse: c
yudʰyator
apatad
retas
tac
cāpi
yamunāmbʰasi
yudʰyator
apatad
retas
tac
ca
_api
yamunā
_ambʰasi
/46/
Verse: 47
Halfverse: a
tatrādriketi
vikʰyātā
brahmaśāpād
varāpsarāḥ
tatra
_adrikā
_iti
vikʰyātā
brahma-śāpād
vara
_apsarāḥ
/
Halfverse: c
mīnabʰāvam
anuprāptā
babʰūva
yamunā
carī
mīna-bʰāvam
anuprāptā
babʰūva
yamunā
carī
/47/
Verse: 48
Halfverse: a
śyenapādaparibʰraṣṭaṃ
tad
vīryam
atʰa
vāsavam
śyena-pāda-paribʰraṣṭaṃ
tad
vīryam
atʰa
vāsavam
/
Halfverse: c
jagrāha
tarasopetya
sādrikā
matsyarūpiṇī
jagrāha
tarasā
_upetya
sā
_adrikā
matsya-rūpiṇī
/48/
Verse: 49
Halfverse: a
kadā
cid
atʰa
matsīṃ
tāṃ
babandʰur
matsyajīvinaḥ
kadācid
atʰa
matsīṃ
tāṃ
babandʰur
matsya-jīvinaḥ
/
Halfverse: c
māse
ca
daśame
prāpte
tadā
bʰaratasattama
māse
ca
daśame
prāpte
tadā
bʰarata-sattama
/
Halfverse: e
ujjahnur
udarāt
tasyāḥ
strīpumāṃsaṃ
ca
mānuṣam
ujjahnur
udarāt
tasyāḥ
strī-pumāṃsaṃ
ca
mānuṣam
/49/
[ujjajñur
?]
Verse: 50
Halfverse: a
āścaryabʰūtaṃ
matvā
tad
rājñas
te
pratyavedayan
āścarya-bʰūtaṃ
matvā
tad
rājñas
te
pratyavedayan
/
Halfverse: c
kāye
matsyā
imau
rājan
saṃbʰūtau
mānuṣāv
iti
kāye
matsyā\
imau
rājan
saṃbʰūtau
mānuṣāv
iti
/50/
ՙ
Verse: 51
Halfverse: a
tayoḥ
pumāṃsaṃ
jagrāha
rājoparicaras
tadā
tayoḥ
pumāṃsaṃ
jagrāha
rājā
_uparicaras
tadā
/
Halfverse: c
sa
matsyo
nāma
rājāsīd
dʰārmikaḥ
satyasaṃgaraḥ
sa
matsyo
nāma
rājā
_āsīd
dʰārmikaḥ
satya-saṃgaraḥ
/51/
Verse: 52
Halfverse: a
sāpsarā
muktaśāpā
ca
kṣaṇena
samapadyata
sā
_apsarā
mukta-śāpā
ca
kṣaṇena
samapadyata
/
Halfverse: c
puroktā
yā
bʰagavatā
tiryagyonigatā
śubʰe
purā
_uktā
yā
bʰagavatā
tiryag-yoni-gatā
śubʰe
/
Halfverse: e
mānuṣau
janayitvā
tvaṃ
śāpamokṣam
avāpsyasi
mānuṣau
janayitvā
tvaṃ
śāpa-mokṣam
avāpsyasi
/52/
Verse: 53
Halfverse: a
tataḥ
sā
janayitvā
tau
viśastā
matsyagʰātinā
tataḥ
sā
janayitvā
tau
viśastā
matsya-gʰātinā
/
Halfverse: c
saṃtyajya
matsyarūpaṃ
sā
divyaṃ
rūpam
avāpya
ca
saṃtyajya
matsya-rūpaṃ
sā
divyaṃ
rūpam
avāpya
ca
/
Halfverse: e
siddʰarṣicāraṇapatʰaṃ
jagāmātʰa
varāpsarāḥ
siddʰa-r̥ṣi-cāraṇa-patʰaṃ
jagāma
_atʰa
vara
_apsarāḥ
/53/
Verse: 54
Halfverse: a
yā
kanyā
duhitā
tasyā
matsyā
matsyasagandʰinī
yā
kanyā
duhitā
tasyā
matsyā
matsya-sagandʰinī
/
Halfverse: c
rājñā
dattātʰa
dāśāya
iyaṃ
tava
bʰavatv
iti
rājñā
dattā
_atʰa
dāśāya
iyaṃ
tava
bʰavatv
iti
/
Halfverse: e
rūpasattvasamāyuktā
sarvaiḥ
samuditā
guṇaiḥ
rūpa-sattva-samāyuktā
sarvaiḥ
samuditā
guṇaiḥ
/54/
Verse: 55
Halfverse: a
sā
tu
satyavatī
nāma
matsyagʰāty
abʰisaṃśrayāt
sā
tu
satyavatī
nāma
matsya-gʰāty
abʰisaṃśrayāt
/
Halfverse: c
āsīn
matsyasagandʰaiva
kaṃ
cit
kālaṃ
śucismitā
āsīn
matsya-sagandʰā
_eva
kaṃcit
kālaṃ
śuci-smitā
/55/
Verse: 56
Halfverse: a
śuśrūṣārtʰaṃ
pitur
nāvaṃ
tāṃ
tu
vāhayatīṃ
jale
śuśrūṣa
_artʰaṃ
pitur
nāvaṃ
tāṃ
tu
vāhayatīṃ
jale
/
Halfverse: c
tīrtʰayātrāṃ
parikrāmann
apaśyad
vai
parāśaraḥ
tīrtʰa-yātrāṃ
parikrāmann
apaśyad
vai
parāśaraḥ
/56/
Verse: 57
Halfverse: a
atīva
rūpasaṃpannāṃ
siddʰānām
api
kāṅkṣitām
atīva
rūpa-saṃpannāṃ
siddʰānām
api
kāṅkṣitām
/
Halfverse: c
dr̥ṣṭvaiva
ca
sa
tān
dʰīmāṃś
cakame
cārudarśanām
dr̥ṣṭvā
_eva
ca
sa
tān
dʰīmāṃś
cakame
cāru-darśanām
/
Halfverse: e
vidvāṃs
tāṃ
vāsavīṃ
kanyāṃ
kāryavān
munipuṃgavaḥ
vidvāṃs
tāṃ
vāsavīṃ
kanyāṃ
kāryavān
muni-puṃgavaḥ
/57/
Verse: 58
Halfverse: a
sābravīt
paśya
bʰagavan
pārāvāre
r̥ṣīn
stʰitān
sā
_abravīt
paśya
bʰagavan
pārāvāre\
r̥ṣīn
stʰitān
/
ՙ
Halfverse: c
āvayor
dr̥śyator
ebʰiḥ
katʰaṃ
nu
syāṃ
samāgamaḥ
āvayor
dr̥śyator
ebʰiḥ
katʰaṃ
nu
syāṃ
samāgamaḥ
/58/
Verse: 59
Halfverse: a
evaṃ
tayokto
bʰagavān
nīhāram
asr̥jat
prabʰuḥ
evaṃ
tayā
_ukto
bʰagavān
nīhāram
asr̥jat
prabʰuḥ
/
Halfverse: c
yena
deśaḥ
sa
sarvas
tu
tamo
bʰūta
ivābʰavat
yena
deśaḥ
sa
sarvas
tu
tamo
bʰūta\
iva
_abʰavat
/59/
Verse: 60
Halfverse: a
dr̥ṣṭvā
sr̥ṣṭaṃ
tu
nīhāraṃ
tatas
taṃ
paramarṣiṇā
dr̥ṣṭvā
sr̥ṣṭaṃ
tu
nīhāraṃ
tatas
taṃ
parama-r̥ṣiṇā
/
Halfverse: c
vismitā
cābravīt
kanyā
vrīḍitā
ca
manasvinī
vismitā
ca
_abravīt
kanyā
vrīḍitā
ca
manasvinī
/60/
Verse: 61
Halfverse: a
viddʰi
māṃ
bʰagavan
kanyāṃ
sadā
pitr̥vaśānugām
viddʰi
māṃ
bʰagavan
kanyāṃ
sadā
pitr̥-vaśa
_anugām
/
Halfverse: c
tvat
saṃyogāc
ca
duṣyeta
kanyā
bʰāvo
mamānagʰa
tvat
saṃyogāc
ca
duṣyeta
kanyā
bʰāvo
mama
_anagʰa
/61/
Verse: 62
Halfverse: a
kanyātve
dūṣite
cāpi
katʰaṃ
śakṣye
dvijottama
kanyātve
dūṣite
ca
_api
katʰaṃ
śakṣye
dvija
_uttama
/
Halfverse: c
gantuṃ
gr̥haṃ
gr̥he
cāhaṃ
dʰīman
na
stʰātum
utsahe
gantuṃ
gr̥haṃ
gr̥he
ca
_ahaṃ
dʰīman
na
stʰātum
utsahe
/
Halfverse: e
etat
saṃcintya
bʰagavan
vidʰatsva
yad
anantaram
etat
saṃcintya
bʰagavan
vidʰatsva
yad
anantaram
/62/
Verse: 63
Halfverse: a
evam
uktavatīṃ
tāṃ
tu
prītimān
r̥ṣisattamaḥ
evam
uktavatīṃ
tāṃ
tu
prītimān
r̥ṣi-sattamaḥ
/
Halfverse: c
uvāca
matpriyaṃ
kr̥tvā
kanyaiva
tvaṃ
bʰaviṣyasi
uvāca
mat-priyaṃ
kr̥tvā
kanyā
_eva
tvaṃ
bʰaviṣyasi
/63/
Verse: 64
Halfverse: a
vr̥ṇīṣva
ca
varaṃ
bʰīru
yaṃ
tvam
iccʰasi
bʰāmini
vr̥ṇīṣva
ca
varaṃ
bʰīru
yaṃ
tvam
iccʰasi
bʰāmini
/
Halfverse: c
vr̥tʰā
hina
prasādo
me
bʰūtapūrvaḥ
śucismite
vr̥tʰā
hina
prasādo
me
bʰūta-pūrvaḥ
śuci-smite
/64/
Verse: 65
Halfverse: a
evam
uktā
varaṃ
vavre
gātrasaugandʰyam
uttamam
evam
uktā
varaṃ
vavre
gātra-saugandʰyam
uttamam
/
Halfverse: c
sa
cāsyai
bʰagavān
prādān
manasaḥ
kāṅkṣitaṃ
prabʰuḥ
sa
ca
_asyai
bʰagavān
prādān
manasaḥ
kāṅkṣitaṃ
prabʰuḥ
/65/
Verse: 66
Halfverse: a
tato
labdʰavarā
prītā
strībʰāvaguṇabʰūṣitā
tato
labdʰa-varā
prītā
strī-bʰāva-guṇa-bʰūṣitā
/
Halfverse: c
jagāma
saha
saṃsargam
r̥ṣiṇādbʰuta
karmaṇā
jagāma
saha
saṃsargam
r̥ṣiṇā
_adbʰuta
karmaṇā
/66/
Verse: 67
Halfverse: a
tena
gandʰavatīty
eva
nāmāsyāḥ
pratʰitaṃ
bʰuvi
tena
gandʰavatī
_ity
eva
nāma
_asyāḥ
pratʰitaṃ
bʰuvi
/
Halfverse: c
tasyās
tu
yojanād
gandʰam
ājigʰranti
narā
bʰuvi
tasyās
tu
yojanād
gandʰam
ājigʰranti
narā
bʰuvi
/67/
Verse: 68
Halfverse: a
tato
yojanagandʰeti
tasyā
nāma
pariśrutam
tato
yojana-gandʰā
_iti
tasyā
nāma
pariśrutam
/
Halfverse: c
parāśaro
'pi
bʰagavāñ
jagāma
svaṃ
niveśanam
parāśaro
_api
bʰagavān
jagāma
svaṃ
niveśanam
/68/
Verse: 69
Halfverse: a
iti
satyavatī
hr̥ṣṭā
labdʰvā
varam
anuttamam
iti
satyavatī
hr̥ṣṭā
labdʰvā
varam
anuttamam
/
Halfverse: c
parāśareṇa
saṃyuktā
sadyo
garbʰaṃ
suṣāva
sā
parāśareṇa
saṃyuktā
sadyo
garbʰaṃ
suṣāva
sā
/
Halfverse: e
jajñe
ca
yamunā
dvīpe
pārāśaryaḥ
savīryavān
jajñe
ca
yamunā
dvīpe
pārāśaryaḥ
savīryavān
/69/
Verse: 70
Halfverse: a
sa
mātaram
upastʰāya
tapasy
eva
mano
dadʰe
sa
mātaram
upastʰāya
tapasy
eva
mano
dadʰe
/
Halfverse: c
smr̥to
'haṃ
darśayiṣyāmi
kr̥tyeṣv
iti
ca
so
'bravīt
smr̥to
_ahaṃ
darśayiṣyāmi
kr̥tyeṣv
iti
ca
so
_abravīt
/70/
Verse: 71
Halfverse: a
evaṃ
dvaipāyano
jajñe
satyavatyāṃ
parāśarāt
evaṃ
dvaipāyano
jajñe
satyavatyāṃ
parāśarāt
/
Halfverse: c
dvīpe
nyastaḥ
sa
yad
bālas
tasmād
dvaipāyano
'bʰavat
dvīpe
nyastaḥ
sa
yad
bālas
tasmād
dvaipāyano
_abʰavat
/71/
Verse: 72
Halfverse: a
pādāpasāriṇaṃ
dʰarmaṃ
vidvān
sa
tu
yuge
yuge
pāda
_apasāriṇaṃ
dʰarmaṃ
vidvān
sa
tu
yuge
yuge
/
Halfverse: c
āyuḥ
śaktiṃ
ca
martyānāṃ
yugānugam
avekṣya
ca
āyuḥ
śaktiṃ
ca
martyānāṃ
yuga
_anugam
avekṣya
ca
/72/
Verse: 73
Halfverse: a
brahmaṇo
brāhmaṇānāṃ
ca
tatʰānugraha
kāmyayā
brahmaṇo
brāhmaṇānāṃ
ca
tatʰā
_anugraha
kāmyayā
/
Halfverse: c
vivyāsa
vedān
yasmāc
ca
tasmād
vyāsa
iti
smr̥taḥ
vivyāsa
vedān
yasmāc
ca
tasmād
vyāsa\
iti
smr̥taḥ
/73/
Verse: 74
Halfverse: a
vedān
adʰyāpayām
āsa
mahābʰārata
pañcamān
vedān
adʰyāpayām
āsa
mahā-bʰārata
pañcamān
/
Halfverse: c
sumantuṃ
jaiminiṃ
pailaṃ
śukaṃ
caiva
svam
ātmajam
sumantuṃ
jaiminiṃ
pailaṃ
śukaṃ
caiva
svam
ātmajam
/74/
Verse: 75
Halfverse: a
prabʰur
variṣṭʰo
varado
vaiśampāyanam
eva
ca
prabʰur
variṣṭʰo
varado
vaiśampāyanam
eva
ca
/
Halfverse: c
saṃhitās
taiḥ
pr̥tʰaktvena
bʰāratasya
prakāśitāḥ
saṃhitās
taiḥ
pr̥tʰaktvena
bʰāratasya
prakāśitāḥ
/75/
Verse: 76
Halfverse: a
tatʰā
bʰīṣmaḥ
śāntanavo
gaṅgāyām
amitadyutiḥ
tatʰā
bʰīṣmaḥ
śāntanavo
gaṅgāyām
amita-dyutiḥ
/
Halfverse: c
vasu
vīryāt
samabʰavan
mahāvīryo
mahāyaśāḥ
vasu
vīryāt
samabʰavan
mahā-vīryo
mahā-yaśāḥ
/76/
ՙ
Verse: 77
Halfverse: a
śūle
protaḥ
purāṇarṣir
acoraś
coraśaṅkayā
śūle
protaḥ
purāṇa-r̥ṣir
acoraś
cora-śaṅkayā
/
Halfverse: c
aṇī
māṇḍavya
iti
vai
vikʰyātaḥ
sumahāyaśāḥ
aṇī
māṇḍavya\
iti
vai
vikʰyātaḥ
sumahā-yaśāḥ
/77/
Verse: 78
Halfverse: a
sa
dʰarmam
āhūya
purā
maharṣir
idam
uktavān
sa
dʰarmam
āhūya
purā
maharṣir
idam
uktavān
/
Halfverse: c
iṣīkayā
mayā
bālyād
ekā
viddʰā
śakuntikā
iṣīkayā
mayā
bālyād
ekā
viddʰā
śakuntikā
/78/
Verse: 79
Halfverse: a
tat
kilbiṣaṃ
smare
dʰarmanānyat
pāpam
ahaṃ
smare
tat
kilbiṣaṃ
smare
dʰarma-na
_anyat
pāpam
ahaṃ
smare
/
Halfverse: c
tan
me
sahasrasamitaṃ
kasmān
nehājayat
tapaḥ
tan
me
sahasra-samitaṃ
kasmān
na
_iha
_ajayat
tapaḥ
/79/
Verse: 80
Halfverse: a
garīyān
brāhmaṇavadʰaḥ
sarvabʰūtavadʰād
yataḥ
garīyān
brāhmaṇa-vadʰaḥ
sarva-bʰūta-vadʰād
yataḥ
/
Halfverse: c
tasmāt
tvaṃ
kilbiṣād
asmāc
cʰūdra
yonau
janiṣyasi
tasmāt
tvaṃ
kilbiṣād
asmāt
śūdra
yonau
janiṣyasi
/80/
Verse: 81
Halfverse: a
tena
śāpena
dʰarmo
'pi
śūdrayonāv
ajāyata
tena
śāpena
dʰarmo
_api
śūdra-yonāv
ajāyata
/
Halfverse: c
vidvān
vidura
rūpeṇa
dʰārmī
tanur
akilbiṣī
vidvān
vidura
rūpeṇa
dʰārmī
tanur
akilbiṣī
/81/
Verse: 82
Halfverse: a
saṃjayo
munikalpas
tu
jajñe
sūto
gavalgaṇāt
saṃjayo
muni-kalpas
tu
jajñe
sūto
gavalgaṇāt
/
Halfverse: c
sūryāc
ca
kunti
kanyāyāṃ
jajñe
karṇo
mahāratʰaḥ
sūryāc
ca
kunti
kanyāyāṃ
jajñe
karṇo
mahā-ratʰaḥ
/
Halfverse: e
sahajaṃ
kavacaṃ
vibʰrat
kuṇḍaloddyotitānanaḥ
sahajaṃ
kavacaṃ
vibʰrat
kuṇḍala
_uddyotita
_ānanaḥ
/82/
Verse: 83
Halfverse: a
anugrahārtʰaṃ
lokānāṃ
viṣṇur
lokanamaskr̥taḥ
anugraha
_artʰaṃ
lokānāṃ
viṣṇur
loka-namas-kr̥taḥ
/
Halfverse: c
vasudevāt
tu
devakyāṃ
prādurbʰūto
mahāyaśāḥ
vasudevāt
tu
devakyāṃ
prādur-bʰūto
mahā-yaśāḥ
/83/
ՙ
Verse: 84
Halfverse: a
anādi
nidʰano
devaḥ
sa
kartā
jagataḥ
prabʰuḥ
anādi
nidʰano
devaḥ
sa
kartā
jagataḥ
prabʰuḥ
/
Halfverse: c
avyaktam
akṣaraṃ
brahma
pradʰānaṃ
nirguṇātmakam
avyaktam
akṣaraṃ
brahma
pradʰānaṃ
nirguṇa
_ātmakam
/84/
Verse: 85
Halfverse: a
ātmānam
avyayaṃ
caiva
prakr̥tiṃ
prabʰavaṃ
param
ātmānam
avyayaṃ
caiva
prakr̥tiṃ
prabʰavaṃ
param
/
Halfverse: c
puruṣaṃ
viśvakarmāṇaṃ
sattvayogaṃ
dʰruvākṣaram
puruṣaṃ
viśva-karmāṇaṃ
sattva-yogaṃ
dʰruva
_akṣaram
/85/
Verse: 86
Halfverse: a
anantam
acalaṃ
devaṃ
haṃsaṃ
nārāyaṇaṃ
prabʰum
anantam
acalaṃ
devaṃ
haṃsaṃ
nārāyaṇaṃ
prabʰum
/
Halfverse: c
dʰātāram
ajaraṃ
nityaṃ
tam
āhuḥ
param
avyayam
dʰātāram
ajaraṃ
nityaṃ
tam
āhuḥ
param
avyayam
/86/
Verse: 87
Halfverse: a
puruṣaḥ
sa
vibʰuḥ
kartā
sarvabʰūtapitāmahaḥ
puruṣaḥ
sa
vibʰuḥ
kartā
sarva-bʰūta-pitāmahaḥ
/
Halfverse: c
dʰarmasaṃvardʰanārtʰāya
prajajñe
'ndʰakavr̥ṣṇiṣu
dʰarma-saṃvardʰana
_artʰāya
prajajñe
_andʰaka-vr̥ṣṇiṣu
/87/
Verse: 88
Halfverse: a
astrajñau
tu
mahāvīryau
sarvaśastraviśāradau
astrajñau
tu
mahā-vīryau
sarva-śastra-viśāradau
/
Halfverse: c
sātyakiḥ
kr̥tavarmā
ca
nārāyaṇam
anuvratau
sātyakiḥ
kr̥ta-varmā
ca
nārāyaṇam
anuvratau
/
Halfverse: e
satyakād
dʰr̥dikāc
caiva
jajñāte
'straviśāradau
satyakādd^hr̥dikāc
caiva
jajñāte
_astra-viśāradau
/88/
Verse: 89
Halfverse: a
bʰaradvājasya
ca
skannaṃ
droṇyāṃ
śukram
avardʰata
bʰaradvājasya
ca
skannaṃ
droṇyāṃ
śukram
avardʰata
/
Halfverse: c
maharṣer
ugratapasas
tasmād
droṇo
vyajāyata
maharṣer
ugra-tapasas
tasmād
droṇo
vyajāyata
/89/
Verse: 90
Halfverse: a
gautamān
mitʰunaṃ
jajñe
śarastambāc
cʰaradvataḥ
gautamān
mitʰunaṃ
jajñe
śara-stambāt
śaradvataḥ
/
Halfverse: c
aśvattʰāmnaś
ca
jananī
kr̥paś
caiva
mahābalaḥ
aśvattʰāmnaś
ca
jananī
kr̥paś
caiva
mahā-balaḥ
/
Halfverse: e
aśvattʰāmā
tato
jajñe
droṇād
astrabʰr̥tāṃ
varaḥ
aśvattʰāmā
tato
jajñe
droṇād
astra-bʰr̥tāṃ
varaḥ
/90/
Verse: 91
Halfverse: a
tatʰaiva
dʰr̥ṣṭadyumno
'pi
sākṣād
agnisamadyutiḥ
tatʰaiva
dʰr̥ṣṭadyumno
_api
sākṣād
agni-sama-dyutiḥ
/
Halfverse: c
vaitāne
karmaṇi
tate
pāvakāt
samajāyata
vaitāne
karmaṇi
tate
pāvakāt
samajāyata
/
Halfverse: e
vīro
droṇa
vināśāya
dʰanuṣā
saha
vīryavān
vīro
droṇa
vināśāya
dʰanuṣā
saha
vīryavān
/91/
Verse: 92
Halfverse: a
tatʰaiva
vedyāṃ
kr̥ṣṇāpi
jajñe
tejasvinī
śubʰā
tatʰaiva
vedyāṃ
kr̥ṣṇā
_api
jajñe
tejasvinī
śubʰā
/
Halfverse: c
vibʰrājamānā
vapuṣā
bibʰratī
rūpam
uttamam
vibʰrājamānā
vapuṣā
bibʰratī
rūpam
uttamam
/92/
Verse: 93
Halfverse: a
prahrāda
śiṣyo
nagnajit
subalaś
cābʰavat
tataḥ
prahrāda
śiṣyo
nagnajit
subalaś
ca
_abʰavat
tataḥ
/
Halfverse: c
tasya
prajā
dʰarmahantrī
jajñe
deva
prakopanāt
tasya
prajā
dʰarma-hantrī
jajñe
deva
prakopanāt
/93/
Verse: 94
Halfverse: a
gāndʰārarājaputro
'bʰūc
cʰakuniḥ
saubalas
tatʰā
gāndʰāra-rāja-putro
_abʰūt
śakuniḥ
saubalas
tatʰā
/
Halfverse: c
duryodʰanasya
mātā
ca
jajñāte
'rtʰavidāv
ubʰau
duryodʰanasya
mātā
ca
jajñāte
_artʰavidāv
ubʰau
/94/
Verse: 95
Halfverse: a
kr̥ṣṇadvaipāyanāj
jajñe
dʰr̥tarāṣṭro
janeśvaraḥ
kr̥ṣṇa-dvaipāyanāj
jajñe
dʰr̥tarāṣṭro
jana
_īśvaraḥ
/
Halfverse: c
kṣetre
vicitravīryasya
pāṇḍuś
caiva
mahābalaḥ
kṣetre
vicitra-vīryasya
pāṇḍuś
caiva
mahā-balaḥ
/95/
Verse: 96
Halfverse: a
pāṇḍos
tu
jajñire
pañca
putrā
devasamāḥ
pr̥tʰak
pāṇḍos
tu
jajñire
pañca
putrā
deva-samāḥ
pr̥tʰak
/
Halfverse: c
dvayoḥ
striyor
guṇajyeṣṭʰas
teṣām
āsīd
yudʰiṣṭʰiraḥ
dvayoḥ
striyor
guṇa-jyeṣṭʰas
teṣām
āsīd
yudʰiṣṭʰiraḥ
/96/
Verse: 97
Halfverse: a
dʰarmād
yudʰiṣṭʰiro
jajñe
mārutāt
tu
vr̥kodaraḥ
dʰarmād
yudʰiṣṭʰiro
jajñe
mārutāt
tu
vr̥kodaraḥ
/
Halfverse: c
indrād
dʰanaṃjayaḥ
śrīmān
sarvaśastrabʰr̥tāṃ
varaḥ
indrād
dʰanaṃ-jayaḥ
śrīmān
sarva-śastra-bʰr̥tāṃ
varaḥ
/97/
Verse: 98
Halfverse: a
jajñāte
rūpasaṃpannāv
aśvibʰyāṃ
tu
yamāv
ubʰau
jajñāte
rūpa-saṃpannāv
aśvibʰyāṃ
tu
yamāv
ubʰau
/
Halfverse: c
nakulaḥ
sahadevaś
ca
guruśuśrūṣaṇe
ratau
nakulaḥ
sahadevaś
ca
guru-śuśrūṣaṇe
ratau
/98/
Verse: 99
Halfverse: a
tatʰā
putraśataṃ
jajñe
dʰr̥tarāṣṭrasya
dʰīmataḥ
tatʰā
putra-śataṃ
jajñe
dʰr̥tarāṣṭrasya
dʰīmataḥ
/
Halfverse: c
duryodʰanaprabʰr̥tayo
yuyutsuḥ
karaṇas
tatʰā
duryodʰana-prabʰr̥tayo
yuyutsuḥ
karaṇas
tatʰā
/99/
Verse: 100
Halfverse: a
abʰimanyuḥ
subʰadrāyām
arjunād
abʰyajāyata
abʰimanyuḥ
subʰadrāyām
arjunād
abʰyajāyata
/
Halfverse: c
svastīyo
vāsudevasya
pautraḥ
pāṇḍor
mahātmanaḥ
svastīyo
vāsudevasya
pautraḥ
pāṇḍor
mahātmanaḥ
/100/
Verse: 101
Halfverse: a
pāṇḍavebʰyo
'pi
pañcabʰyaḥ
kr̥ṣṇāyāṃ
pañca
jajñire
pāṇḍavebʰyo
_api
pañcabʰyaḥ
kr̥ṣṇāyāṃ
pañca
jajñire
/
Halfverse: c
kumārā
rūpasaṃpannāḥ
sarvaśastraviśāradāḥ
kumārā
rūpa-saṃpannāḥ
sarva-śastra-viśāradāḥ
/101/
Verse: 102
Halfverse: a
prativindʰyo
yudʰiṣṭʰirāt
suta
somo
vr̥kodarāt
prativindʰyo
yudʰiṣṭʰirāt
suta
somo
vr̥kodarāt
/
Halfverse: c
arjunāc
cʰruta
kīrtis
tu
śatānīkas
tu
nākuliḥ
arjunāt
śruta
kīrtis
tu
śata
_anīkas
tu
nākuliḥ
/102/
Verse: 103
Halfverse: a
tatʰaiva
sahadevāc
ca
śrutasenaḥ
pratāpavān
tatʰaiva
sahadevāc
ca
śruta-senaḥ
pratāpavān
/
Halfverse: c
hiḍimbāyāṃ
ca
bʰīmena
vane
jajñe
gʰaṭotkacaḥ
hiḍimbāyāṃ
ca
bʰīmena
vane
jajñe
gʰaṭa
_utkacaḥ
/103/
Verse: 104
Halfverse: a
śikʰaṇḍī
drupadāj
jajñe
kanyā
putratvam
āgatā
śikʰaṇḍī
drupadāj
jajñe
kanyā
putratvam
āgatā
/
Halfverse: c
yāṃ
yakṣaḥ
puruṣaṃ
cakre
stʰūṇaḥ
priyacikīrṣayā
yāṃ
yakṣaḥ
puruṣaṃ
cakre
stʰūṇaḥ
priya-cikīrṣayā
/104/
Verse: 105
Halfverse: a
kurūṇāṃ
vigrahe
tasmin
samāgaccʰan
bahūny
atʰa
kurūṇāṃ
vigrahe
tasmin
samāgaccʰan
bahūny
atʰa
/
Halfverse: c
rājñāṃ
śatasahasrāṇi
yotsyamānāni
saṃyuge
rājñāṃ
śata-sahasrāṇi
yotsyamānāni
saṃyuge
/105/
Verse: 106
Halfverse: a
teṣām
aparimeyāni
nāmadʰeyāni
sarvaśaḥ
teṣām
aparimeyāni
nāmadʰeyāni
sarvaśaḥ
/
Halfverse: c
na
śakyaṃ
parisaṃkʰyātuṃ
varṣāṇām
ayutair
api
na
śakyaṃ
parisaṃkʰyātuṃ
varṣāṇām
ayutair
api
/
Halfverse: e
ete
tu
kīrtitā
mukʰyā
yair
ākʰyānam
idaṃ
tatam
ete
tu
kīrtitā
mukʰyā
yair
ākʰyānam
idaṃ
tatam
/106/
(E)106
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.