TITUS
Mahabharata
Part No. 58
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
ya ete kīrtitā brahman   ye cānye nānukīrtitāḥ
   
ya\ ete kīrtitā brahman   ye ca_anye na_anukīrtitāḥ /
Halfverse: c    
samyak tāñ śrotum iccʰāmi   rājñaś cānyān suvarcasaḥ
   
samyak tān śrotum iccʰāmi   rājñaś ca_anyān suvarcasaḥ /1/

Verse: 2 
Halfverse: a    
yadartʰam iha saṃbʰūtā   devakalpā mahāratʰāḥ
   
yad-artʰam iha saṃbʰūtā   deva-kalpā mahā-ratʰāḥ /
Halfverse: c    
bʰuvi tan me mahābʰāga   samyag ākʰyātum arhasi
   
bʰuvi tan me mahā-bʰāga   samyag ākʰyātum arhasi /2/

Verse: 3 
{Vaiśampāyana uvāca}
Halfverse: a    
rahasyaṃ kʰalv idaṃ rājan   devānām iti naḥ śrutam
   
rahasyaṃ kʰalv idaṃ rājan   devānām iti naḥ śrutam /
Halfverse: c    
tat tu te katʰayiṣyāmi   namaskr̥tvā svayaṃ bʰuve
   
tat tu te katʰayiṣyāmi   namas-kr̥tvā svayaṃ bʰuve /3/

Verse: 4 
Halfverse: a    
triḥ saptakr̥tvaḥ pr̥tʰivīṃ   kr̥tvā niḥkṣatriyāṃ purā
   
triḥ sapta-kr̥tvaḥ pr̥tʰivīṃ   kr̥tvā niḥkṣatriyāṃ purā / ՙ
Halfverse: c    
jāmadagnyas tapas tepe   mahendre parvatottame
   
jāmadagnyas tapas tepe   mahā_indre parvata_uttame /4/

Verse: 5 
Halfverse: a    
tadā niḥkṣatriye loke   bʰārgaveṇa kr̥te sati
   
tadā niḥkṣatriye loke   bʰārgaveṇa kr̥te sati /
Halfverse: c    
brāhmaṇān kṣatriyā rājan   garbʰārtʰinyo 'bʰicakramuḥ
   
brāhmaṇān kṣatriyā rājan   garbʰa_artʰinyo_abʰicakramuḥ /5/

Verse: 6 
Halfverse: a    
tābʰiḥ saha samāpetur   brāhmaṇāḥ saṃśitavratāḥ
   
tābʰiḥ saha samāpetur   brāhmaṇāḥ saṃśita-vratāḥ /
Halfverse: c    
r̥tāv r̥tau naravyāgʰra   na kāmān nānr̥tau tatʰā
   
r̥tāv r̥tau nara-vyāgʰra   na kāmān na_anr̥tau tatʰā /6/

Verse: 7 
Halfverse: a    
tebʰyas tu lebʰire garbʰān   kṣatriyās tāḥ sahasraśaḥ
   
tebʰyas tu lebʰire garbʰān   kṣatriyās tāḥ sahasraśaḥ /
Halfverse: c    
tataḥ suṣuvire rājan   kṣatriyān vīryasaṃmatān
   
tataḥ suṣuvire rājan   kṣatriyān vīrya-saṃmatān /
Halfverse: e    
kumārāṃś ca kumārīś ca   punaḥ kṣatrābʰivr̥ddʰaye
   
kumārāṃś ca kumārīś ca   punaḥ kṣatra_abʰivr̥ddʰaye /7/

Verse: 8 
Halfverse: a    
evaṃ tad brāhmaṇaiḥ kṣatraṃ   kṣatriyāsu tapasvibʰiḥ
   
evaṃ tad brāhmaṇaiḥ kṣatraṃ   kṣatriyāsu tapasvibʰiḥ /
Halfverse: c    
jātam r̥dʰyata dʰarmeṇa   sudīrgʰeṇāyuṣānvitam
   
jātam r̥dʰyata dʰarmeṇa   sudīrgʰeṇa_āyuṣā_anvitam /
Halfverse: e    
catvāro 'pi tadā varṇā   babʰūvur brāhmaṇottarāḥ
   
catvāro_api tadā varṇā   babʰūvur brāhmaṇa_uttarāḥ /8/

Verse: 9 
Halfverse: a    
abʰyagaccʰann r̥tau nārīṃ   na kāmān nānr̥tau tatʰā
   
abʰyagaccʰann r̥tau nārīṃ   na kāmān na_anr̥tau tatʰā /
Halfverse: c    
tatʰaivānyāni bʰūtāni   tiryagyonigatāny api
   
tatʰaiva_anyāni bʰūtāni   tiryag-yoni-gatāny api /
Halfverse: e    
r̥tau dārāṃś ca gaccʰanti   tadā sma bʰaratarṣabʰa
   
r̥tau dārāṃś ca gaccʰanti   tadā sma bʰarata-r̥ṣabʰa /9/

Verse: 10 
Halfverse: a    
tato 'vardʰanta dʰarmeṇa   sahasraśatajīvinaḥ
   
tato_avardʰanta dʰarmeṇa   sahasra-śata-jīvinaḥ /
Halfverse: c    
tāḥ prajāḥ pr̥tʰivīpāla   dʰarmavrataparāyaṇāḥ
   
tāḥ prajāḥ pr̥tʰivī-pāla   dʰarma-vrata-parāyaṇāḥ / ՙ
Halfverse: e    
ādʰibʰir vyādʰibʰiś caiva   vimuktāḥ sarvaśo narāḥ
   
ādʰibʰir vyādʰibʰiś caiva   vimuktāḥ sarvaśo narāḥ /10/

Verse: 11 
Halfverse: a    
atʰemāṃ sāgarāpāṅgāṃ   gāṃ gajendra gatākʰilām
   
atʰa_imāṃ sāgara_apāṅgāṃ   gāṃ gaja_indra gata_akʰilām /
Halfverse: c    
adʰyatiṣṭʰat punaḥ kṣatraṃ   saśailavanakānanām
   
adʰyatiṣṭʰat punaḥ kṣatraṃ   saśaila-vana-kānanām /11/

Verse: 12 
Halfverse: a    
praśāsati punaḥ kṣatre   dʰarmeṇemāṃ vasuṃdʰarām
   
praśāsati punaḥ kṣatre   dʰarmeṇa_imāṃ vasuṃ-dʰarām /
Halfverse: c    
brāhmaṇādyās tadā varṇā   lebʰire mudam uttamām
   
brāhmaṇa_ādyās tadā varṇā   lebʰire mudam uttamām /12/

Verse: 13 
Halfverse: a    
kāmakrodʰodbʰavān doṣān   nirasya ca narādʰipāḥ
   
kāma-krodʰa_udbʰavān doṣān   nirasya ca nara_adʰipāḥ /
Halfverse: c    
daṇḍaṃ daṇḍyeṣu dʰarmeṇa   praṇayanto 'nvapālayan
   
daṇḍaṃ daṇḍyeṣu dʰarmeṇa   praṇayanto_anvapālayan /13/

Verse: 14 
Halfverse: a    
tatʰā dʰarmapare kṣatre   sahasrākṣaḥ śatakratuḥ
   
tatʰā dʰarma-pare kṣatre   sahasra_akṣaḥ śata-kratuḥ /
Halfverse: c    
svādu deśe ca kāle ca   vavarṣāpyāyayan prajāḥ
   
svādu deśe ca kāle ca   vavarṣa_āpyāyayan prajāḥ /14/

Verse: 15 
Halfverse: a    
na bāla eva mriyate   tadā kaś cin narādʰipa
   
na bāla\ eva mriyate   tadā kaścin nara_adʰipa /
Halfverse: c    
na ca striyaṃ prajānāti   kaś cid aprāptayauvanaḥ
   
na ca striyaṃ prajānāti   kaścid aprāpta-yauvanaḥ /15/

Verse: 16 
Halfverse: a    
evam āyuṣmatībʰis tu   prajābʰir bʰaratarṣabʰa
   
evam āyuṣmatībʰis tu   prajābʰir bʰarata-r̥ṣabʰa /
Halfverse: c    
iyaṃ sāgaraparyantā   samāpūryata medinī
   
iyaṃ sāgara-paryantā   samāpūryata medinī /16/

Verse: 17 
Halfverse: a    
ījire ca mahāyajñaiḥ   kṣatriyā bahu dakṣiṇaiḥ
   
ījire ca mahā-yajñaiḥ   kṣatriyā bahu dakṣiṇaiḥ /
Halfverse: c    
sāṅgopaniṣadān vedān   viprāś cādʰīyate tadā
   
sāṅga_upaniṣadān vedān   viprāś ca_adʰīyate tadā /17/

Verse: 18 
Halfverse: a    
na ca vikrīṇate brahma   brāhmaṇāḥ sma tadā nr̥pa
   
na ca vikrīṇate brahma   brāhmaṇāḥ sma tadā nr̥pa /
Halfverse: c    
na ca śūdra samābʰyāśe   vedān uccārayanty uta
   
na ca śūdra samābʰyāśe   vedān uccārayanty uta /18/

Verse: 19 
Halfverse: a    
kārayantaḥ kr̥ṣiṃ gobʰis   tatʰā vaiśyāḥ kṣitāv iha
   
kārayantaḥ kr̥ṣiṃ gobʰis   tatʰā vaiśyāḥ kṣitāv iha /
Halfverse: c    
na gām ayuñjanta dʰuri   kr̥śāṅgāś cāpy ajīvayan
   
na gām ayuñjanta dʰuri   kr̥śa_aṅgāś ca_apy ajīvayan /19/

Verse: 20 
Halfverse: a    
pʰenapāṃś ca tatʰā vatsān   na duhanti sma mānavāḥ
   
pʰenapāṃś ca tatʰā vatsān   na duhanti sma mānavāḥ /
Halfverse: c    
na kūṭamānair vaṇijaḥ   paṇyaṃ vikrīṇate tadā
   
na kūṭa-mānair vaṇijaḥ   paṇyaṃ vikrīṇate tadā /20/

Verse: 21 
Halfverse: a    
karmāṇi ca naravyāgʰra   dʰarmopetāni mānavāḥ
   
karmāṇi ca nara-vyāgʰra   dʰarma_upetāni mānavāḥ /
Halfverse: c    
dʰarmam evānupaśyantaś   cakrur dʰarmaparāyaṇāḥ
   
dʰarmam eva_anupaśyantaś   cakrur dʰarma-parāyaṇāḥ /21/

Verse: 22 
Halfverse: a    
svakarmaniratāś cāsan   sarve varṇā narādʰipa
   
sva-karma-niratāś ca_āsan   sarve varṇā nara_adʰipa /
Halfverse: c    
evaṃ tadā naravyāgʰra   dʰarmo na hrasate kva cit
   
evaṃ tadā nara-vyāgʰra   dʰarmo na hrasate kvacit /22/

Verse: 23 
Halfverse: a    
kāle gāvaḥ prasūyante   nāryaś ca bʰaratarṣabʰa
   
kāle gāvaḥ prasūyante   nāryaś ca bʰarata-r̥ṣabʰa /
Halfverse: c    
pʰalanty r̥tuṣu vr̥ṣkāś ca   puṣpāṇi ca pʰalāni ca
   
pʰalanty r̥tuṣu vr̥ṣkāś ca   puṣpāṇi ca pʰalāni ca /23/

Verse: 24 
Halfverse: a    
evaṃ kr̥tayuge samyag   vartamāne tadā nr̥pa
   
evaṃ kr̥ta-yuge samyag   vartamāne tadā nr̥pa /
Halfverse: c    
āpūryate mahīkr̥tsnā   prāṇibʰir bahubʰir bʰr̥śam {!}
   
āpūryate mahī-kr̥tsnā   prāṇibʰir bahubʰir bʰr̥śam /24/ {!}

Verse: 25 
Halfverse: a    
tataḥ samudite loke   mānuṣe bʰaratarṣabʰa
   
tataḥ samudite loke   mānuṣe bʰarata-r̥ṣabʰa /
Halfverse: c    
asurā jajñire kṣetre   rājñāṃ manujapuṃgava
   
asurā jajñire kṣetre   rājñāṃ manuja-puṃgava /25/

Verse: 26 
Halfverse: a    
ādityair hi tadā daityā   bahuśo nirjitā yudʰi
   
ādityair hi tadā daityā   bahuśo nirjitā yudʰi /
Halfverse: c    
aiśvaryād bʰraṃśitāś cāpi   saṃbabʰūvuḥ kṣitāv iha
   
aiśvaryād bʰraṃśitāś ca_api   saṃbabʰūvuḥ kṣitāv iha /26/

Verse: 27 
Halfverse: a    
iha devatvam iccʰanto   mānuṣeṣu manasvinaḥ
   
iha devatvam iccʰanto   mānuṣeṣu manasvinaḥ /
Halfverse: c    
jajñire bʰuvi bʰūteṣu   teṣu teṣv asurā vibʰo
   
jajñire bʰuvi bʰūteṣu   teṣu teṣv asurā vibʰo /27/

Verse: 28 
Halfverse: a    
goṣv aśveṣu ca rājendra   kʰaroṣṭramahiṣeṣu ca
   
goṣv aśveṣu ca rāja_indra   kʰara_uṣṭra-mahiṣeṣu ca /
Halfverse: c    
kravyādeṣu ca bʰūteṣu   gajeṣu ca mr̥geṣu ca
   
kravya_adeṣu ca bʰūteṣu   gajeṣu ca mr̥geṣu ca /28/

Verse: 29 
Halfverse: a    
jātair iha mahīpāla   jāyamānaiś ca tair mahī
   
jātair iha mahī-pāla   jāyamānaiś ca tair mahī /
Halfverse: c    
na śaśākātmanātmānam   iyaṃ dʰārayituṃ dʰarā
   
na śaśāka_ātmanā_ātmānam   iyaṃ dʰārayituṃ dʰarā /29/

Verse: 30 
Halfverse: a    
atʰa jātā mahīpālāḥ   ke cid balasamanvitāḥ
   
atʰa jātā mahī-pālāḥ   kecid bala-samanvitāḥ /
Halfverse: c    
diteḥ putrā danoś caiva   tasmāl lokād iha cyutāḥ
   
diteḥ putrā danoś caiva   tasmāl lokād iha cyutāḥ /30/

Verse: 31 
Halfverse: a    
vīryavanto 'valiptās te   nānārūpadʰarā mahīm
   
vīryavanto_avaliptās te   nānā-rūpa-dʰarā mahīm /
Halfverse: c    
imāṃ sāgaraparyantāṃ   parīyur arimardanāḥ
   
imāṃ sāgara-paryantāṃ   parīyur ari-mardanāḥ /31/

Verse: 32 
Halfverse: a    
brāhmaṇān kṣatriyān vaiśyāñ   śūdrāṃś caivāpy apīḍayan
   
brāhmaṇān kṣatriyān vaiśyān   śūdrāṃś caiva_apy apīḍayan /
Halfverse: c    
anyāni caiva bʰūtāni   pīḍayām āsur ojasā
   
anyāni caiva bʰūtāni   pīḍayām āsur ojasā /32/

Verse: 33 
Halfverse: a    
trāsayanto vinigʰnantas   tāṃs tān bʰūtagaṇāṃś ca te
   
trāsayanto vinigʰnantas   tāṃs tān bʰūta-gaṇāṃś ca te /
Halfverse: c    
viceruḥ sarvato rājan   mahīṃ śatasahasraśaḥ
   
viceruḥ sarvato rājan   mahīṃ śata-sahasraśaḥ /33/

Verse: 34 
Halfverse: a    
āśramastʰān maharṣīṃś ca   dʰarṣayantas tatas tataḥ
   
āśramastʰān maharṣīṃś ca   dʰarṣayantas tatas tataḥ /
Halfverse: c    
abrahmaṇyā vīryamadā   mattā madabalena ca
   
abrahmaṇyā vīrya-madā   mattā mada-balena ca /34/

Verse: 35 
Halfverse: a    
evaṃ vīryabalotsiktair   bʰūr iyaṃ tair mahāsuraiḥ
   
evaṃ vīrya-bala_utsiktair   bʰūr iyaṃ tair mahā_asuraiḥ /
Halfverse: c    
pīḍyamānā mahīpāla   brahmāṇam upacakrame
   
pīḍyamānā mahī-pāla   brahmāṇam upacakrame /35/

Verse: 36 
Halfverse: a    
na hīmāṃ pavano rājan   na nāgā na nagā mahīm
   
na hi_imāṃ pavano rājan   na nāgā na nagā mahīm /
Halfverse: c    
tadā dʰārayituṃ śekur   ākrāntāṃ dānavair balāt
   
tadā dʰārayituṃ śekur   ākrāntāṃ dānavair balāt /36/

Verse: 37 
Halfverse: a    
tato mahī mahīpāla   bʰārārtā bʰayapīḍitā
   
tato mahī mahī-pāla   bʰāra_ārtā bʰaya-pīḍitā /
Halfverse: c    
jagāma śaraṇaṃ devaṃ   sarvabʰūtapitāmaham
   
jagāma śaraṇaṃ devaṃ   sarva-bʰūta-pitāmaham /37/

Verse: 38 
Halfverse: a    
saṃvr̥taṃ mahābʰāgair   devadvija maharṣibʰiḥ
   
saṃvr̥taṃ mahā-bʰāgair   deva-dvija maharṣibʰiḥ /
Halfverse: c    
dadarśa devaṃ brahmāṇaṃ   lokakartāram avyayam
   
dadarśa devaṃ brahmāṇaṃ   loka-kartāram avyayam /38/

Verse: 39 
Halfverse: a    
gandʰarvair apsarobʰiś ca   bandi karmasu niṣṭʰitaiḥ
   
gandʰarvair apsarobʰiś ca   bandi karmasu niṣṭʰitaiḥ /
Halfverse: c    
vandyamānaṃ mudopetair   vavande cainam etya
   
vandyamānaṃ mudā_upetair   vavande ca_enam etya /39/

Verse: 40 
Halfverse: a    
atʰa vijñāpayām āsa   bʰūmis taṃ śaraṇārtʰinī
   
atʰa vijñāpayām āsa   bʰūmis taṃ śaraṇa_artʰinī /
Halfverse: c    
saṃnidʰau lokapālānāṃ   sarveṣām eva bʰārata
   
saṃnidʰau loka-pālānāṃ   sarveṣām eva bʰārata /40/

Verse: 41 
Halfverse: a    
tat pradʰānātmanas tasya   bʰūmeḥ kr̥tyaṃ svayaṃ bʰuvaḥ
   
tat pradʰāna_ātmanas tasya   bʰūmeḥ kr̥tyaṃ svayaṃ bʰuvaḥ /
Halfverse: c    
pūrvam evābʰavad rājan   viditaṃ parameṣṭʰinaḥ
   
pūrvam eva_abʰavad rājan   viditaṃ parameṣṭʰinaḥ /41/

Verse: 42 
Halfverse: a    
sraṣṭā hi jagataḥ kasmān   na saṃbudʰyeta bʰārata
   
sraṣṭā hi jagataḥ kasmān   na saṃbudʰyeta bʰārata /
Halfverse: c    
surāsurāṇāṃ lokānām   aśeṣeṇa manogatam
   
sura_asurāṇāṃ lokānām   aśeṣeṇa mano-gatam /42/

Verse: 43 
Halfverse: a    
tam uvāca mahārāja   bʰūmiṃ bʰūmipatir vibʰuḥ
   
tam uvāca mahā-rāja   bʰūmiṃ bʰūmi-patir vibʰuḥ /
Halfverse: c    
prabʰavaḥ sarvabʰūtānām   īśaḥ śambʰuḥ prajāpatiḥ
   
prabʰavaḥ sarva-bʰūtānām   īśaḥ śambʰuḥ prajā-patiḥ /43/

Verse: 44 
Halfverse: a    
yadartʰam asi saṃprāptā   matsakāśaṃ vasuṃdʰare
   
yad-artʰam asi saṃprāptā   mat-sakāśaṃ vasuṃ-dʰare /
Halfverse: c    
tadartʰaṃ saṃniyokṣyāmi   sarvān eva divaukasaḥ
   
tad-artʰaṃ saṃniyokṣyāmi   sarvān eva diva_okasaḥ /44/

Verse: 45 
Halfverse: a    
ity uktvā sa mahīṃ devo   brahmā rājan visr̥jya ca
   
ity uktvā sa mahīṃ devo   brahmā rājan visr̥jya ca /
Halfverse: c    
ādideśa tadā sarvān   vibudʰān bʰūtakr̥t svayam
   
ādideśa tadā sarvān   vibudʰān bʰūtakr̥t svayam /45/

Verse: 46 
Halfverse: a    
asyā bʰūmer nirasituṃ   bʰāraṃ bʰāgaiḥ pr̥tʰak pr̥tʰak
   
asyā bʰūmer nirasituṃ   bʰāraṃ bʰāgaiḥ pr̥tʰak pr̥tʰak /
Halfverse: c    
asyām eva prasūyadʰvaṃ   virodʰāyeti cābravīt
   
asyām eva prasūyadʰvaṃ   virodʰāya_iti ca_abravīt /46/

Verse: 47 
Halfverse: a    
tatʰaiva ca samānīya   gandʰarvāpsarasāṃ gaṇān
   
tatʰaiva ca samānīya   gandʰarva_apsarasāṃ gaṇān /
Halfverse: c    
uvāca bʰagavān sarvān   idaṃ vacanam uttamam
   
uvāca bʰagavān sarvān   idaṃ vacanam uttamam /
Halfverse: e    
svair aṃśaiḥ saṃprasūyadʰvaṃ   yatʰeṣṭaṃ mānuṣeṣv iti
   
svair aṃśaiḥ saṃprasūyadʰvaṃ   yatʰā_iṣṭaṃ mānuṣeṣv iti /47/

Verse: 48 
Halfverse: a    
atʰa śakrādayaḥ sarve   śrutvā suraguror vacaḥ
   
atʰa śakra_ādayaḥ sarve   śrutvā sura-guror vacaḥ /
Halfverse: c    
tatʰyam artʰyaṃ ca patʰyaṃ ca   tasya te jagr̥hus tadā
   
tatʰyam artʰyaṃ ca patʰyaṃ ca   tasya te jagr̥hus tadā /48/

Verse: 49 
Halfverse: a    
atʰa te sarvaśo 'ṃśaiḥ svair   gantuṃ bʰūmiṃ kr̥takṣaṇāḥ
   
atʰa te sarvaśo_aṃśaiḥ svair   gantuṃ bʰūmiṃ kr̥ta-kṣaṇāḥ /
Halfverse: c    
nārāyaṇam amitragʰnaṃ   vaikuṇṭʰam upacakramuḥ
   
nārāyaṇam amitragʰnaṃ   vaikuṇṭʰam upacakramuḥ /49/

Verse: 50 
Halfverse: a    
yaḥ sa cakragadāpāṇiḥ   pītavāsāsita prabʰaḥ
   
yaḥ sa cakra-gadā-pāṇiḥ   pīta-vāsa_asita prabʰaḥ /
Halfverse: c    
padmanābʰaḥ surārigʰnaḥ   pr̥tʰucārvañcitekṣaṇaḥ
   
padma-nābʰaḥ sura_arigʰnaḥ   pr̥tʰu-cārv-añcita_īkṣaṇaḥ /50/

Verse: 51 
Halfverse: a    
taṃ bʰuvaḥ śodʰanāyendra   uvāca puruṣottamam
   
taṃ bʰuvaḥ śodʰanāya_indra uvāca puruṣa_uttamam /
Halfverse: c    
aṃśenāvatarasveti   tatʰety āha ca taṃ hariḥ
   
aṃśena_avatarasva_iti   tatʰā_ity āha ca taṃ hariḥ /51/ (E)51



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.