TITUS
Mahabharata
Part No. 58
Chapter: 58
Adhyāya
58
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
ya
ete
kīrtitā
brahman
ye
cānye
nānukīrtitāḥ
ya\
ete
kīrtitā
brahman
ye
ca
_anye
na
_anukīrtitāḥ
/
Halfverse: c
samyak
tāñ
śrotum
iccʰāmi
rājñaś
cānyān
suvarcasaḥ
samyak
tān
śrotum
iccʰāmi
rājñaś
ca
_anyān
suvarcasaḥ
/1/
Verse: 2
Halfverse: a
yadartʰam
iha
saṃbʰūtā
devakalpā
mahāratʰāḥ
yad-artʰam
iha
saṃbʰūtā
deva-kalpā
mahā-ratʰāḥ
/
Halfverse: c
bʰuvi
tan
me
mahābʰāga
samyag
ākʰyātum
arhasi
bʰuvi
tan
me
mahā-bʰāga
samyag
ākʰyātum
arhasi
/2/
Verse: 3
{Vaiśampāyana
uvāca}
Halfverse: a
rahasyaṃ
kʰalv
idaṃ
rājan
devānām
iti
naḥ
śrutam
rahasyaṃ
kʰalv
idaṃ
rājan
devānām
iti
naḥ
śrutam
/
Halfverse: c
tat
tu
te
katʰayiṣyāmi
namaskr̥tvā
svayaṃ
bʰuve
tat
tu
te
katʰayiṣyāmi
namas-kr̥tvā
svayaṃ
bʰuve
/3/
Verse: 4
Halfverse: a
triḥ
saptakr̥tvaḥ
pr̥tʰivīṃ
kr̥tvā
niḥkṣatriyāṃ
purā
triḥ
sapta-kr̥tvaḥ
pr̥tʰivīṃ
kr̥tvā
niḥkṣatriyāṃ
purā
/
ՙ
Halfverse: c
jāmadagnyas
tapas
tepe
mahendre
parvatottame
jāmadagnyas
tapas
tepe
mahā
_indre
parvata
_uttame
/4/
Verse: 5
Halfverse: a
tadā
niḥkṣatriye
loke
bʰārgaveṇa
kr̥te
sati
tadā
niḥkṣatriye
loke
bʰārgaveṇa
kr̥te
sati
/
Halfverse: c
brāhmaṇān
kṣatriyā
rājan
garbʰārtʰinyo
'bʰicakramuḥ
brāhmaṇān
kṣatriyā
rājan
garbʰa
_artʰinyo
_abʰicakramuḥ
/5/
Verse: 6
Halfverse: a
tābʰiḥ
saha
samāpetur
brāhmaṇāḥ
saṃśitavratāḥ
tābʰiḥ
saha
samāpetur
brāhmaṇāḥ
saṃśita-vratāḥ
/
Halfverse: c
r̥tāv
r̥tau
naravyāgʰra
na
kāmān
nānr̥tau
tatʰā
r̥tāv
r̥tau
nara-vyāgʰra
na
kāmān
na
_anr̥tau
tatʰā
/6/
Verse: 7
Halfverse: a
tebʰyas
tu
lebʰire
garbʰān
kṣatriyās
tāḥ
sahasraśaḥ
tebʰyas
tu
lebʰire
garbʰān
kṣatriyās
tāḥ
sahasraśaḥ
/
Halfverse: c
tataḥ
suṣuvire
rājan
kṣatriyān
vīryasaṃmatān
tataḥ
suṣuvire
rājan
kṣatriyān
vīrya-saṃmatān
/
Halfverse: e
kumārāṃś
ca
kumārīś
ca
punaḥ
kṣatrābʰivr̥ddʰaye
kumārāṃś
ca
kumārīś
ca
punaḥ
kṣatra
_abʰivr̥ddʰaye
/7/
Verse: 8
Halfverse: a
evaṃ
tad
brāhmaṇaiḥ
kṣatraṃ
kṣatriyāsu
tapasvibʰiḥ
evaṃ
tad
brāhmaṇaiḥ
kṣatraṃ
kṣatriyāsu
tapasvibʰiḥ
/
Halfverse: c
jātam
r̥dʰyata
dʰarmeṇa
sudīrgʰeṇāyuṣānvitam
jātam
r̥dʰyata
dʰarmeṇa
sudīrgʰeṇa
_āyuṣā
_anvitam
/
Halfverse: e
catvāro
'pi
tadā
varṇā
babʰūvur
brāhmaṇottarāḥ
catvāro
_api
tadā
varṇā
babʰūvur
brāhmaṇa
_uttarāḥ
/8/
Verse: 9
Halfverse: a
abʰyagaccʰann
r̥tau
nārīṃ
na
kāmān
nānr̥tau
tatʰā
abʰyagaccʰann
r̥tau
nārīṃ
na
kāmān
na
_anr̥tau
tatʰā
/
Halfverse: c
tatʰaivānyāni
bʰūtāni
tiryagyonigatāny
api
tatʰaiva
_anyāni
bʰūtāni
tiryag-yoni-gatāny
api
/
Halfverse: e
r̥tau
dārāṃś
ca
gaccʰanti
tadā
sma
bʰaratarṣabʰa
r̥tau
dārāṃś
ca
gaccʰanti
tadā
sma
bʰarata-r̥ṣabʰa
/9/
Verse: 10
Halfverse: a
tato
'vardʰanta
dʰarmeṇa
sahasraśatajīvinaḥ
tato
_avardʰanta
dʰarmeṇa
sahasra-śata-jīvinaḥ
/
Halfverse: c
tāḥ
prajāḥ
pr̥tʰivīpāla
dʰarmavrataparāyaṇāḥ
tāḥ
prajāḥ
pr̥tʰivī-pāla
dʰarma-vrata-parāyaṇāḥ
/
ՙ
Halfverse: e
ādʰibʰir
vyādʰibʰiś
caiva
vimuktāḥ
sarvaśo
narāḥ
ādʰibʰir
vyādʰibʰiś
caiva
vimuktāḥ
sarvaśo
narāḥ
/10/
Verse: 11
Halfverse: a
atʰemāṃ
sāgarāpāṅgāṃ
gāṃ
gajendra
gatākʰilām
atʰa
_imāṃ
sāgara
_apāṅgāṃ
gāṃ
gaja
_indra
gata
_akʰilām
/
Halfverse: c
adʰyatiṣṭʰat
punaḥ
kṣatraṃ
saśailavanakānanām
adʰyatiṣṭʰat
punaḥ
kṣatraṃ
saśaila-vana-kānanām
/11/
Verse: 12
Halfverse: a
praśāsati
punaḥ
kṣatre
dʰarmeṇemāṃ
vasuṃdʰarām
praśāsati
punaḥ
kṣatre
dʰarmeṇa
_imāṃ
vasuṃ-dʰarām
/
Halfverse: c
brāhmaṇādyās
tadā
varṇā
lebʰire
mudam
uttamām
brāhmaṇa
_ādyās
tadā
varṇā
lebʰire
mudam
uttamām
/12/
Verse: 13
Halfverse: a
kāmakrodʰodbʰavān
doṣān
nirasya
ca
narādʰipāḥ
kāma-krodʰa
_udbʰavān
doṣān
nirasya
ca
nara
_adʰipāḥ
/
Halfverse: c
daṇḍaṃ
daṇḍyeṣu
dʰarmeṇa
praṇayanto
'nvapālayan
daṇḍaṃ
daṇḍyeṣu
dʰarmeṇa
praṇayanto
_anvapālayan
/13/
Verse: 14
Halfverse: a
tatʰā
dʰarmapare
kṣatre
sahasrākṣaḥ
śatakratuḥ
tatʰā
dʰarma-pare
kṣatre
sahasra
_akṣaḥ
śata-kratuḥ
/
Halfverse: c
svādu
deśe
ca
kāle
ca
vavarṣāpyāyayan
prajāḥ
svādu
deśe
ca
kāle
ca
vavarṣa
_āpyāyayan
prajāḥ
/14/
Verse: 15
Halfverse: a
na
bāla
eva
mriyate
tadā
kaś
cin
narādʰipa
na
bāla\
eva
mriyate
tadā
kaścin
nara
_adʰipa
/
Halfverse: c
na
ca
striyaṃ
prajānāti
kaś
cid
aprāptayauvanaḥ
na
ca
striyaṃ
prajānāti
kaścid
aprāpta-yauvanaḥ
/15/
Verse: 16
Halfverse: a
evam
āyuṣmatībʰis
tu
prajābʰir
bʰaratarṣabʰa
evam
āyuṣmatībʰis
tu
prajābʰir
bʰarata-r̥ṣabʰa
/
Halfverse: c
iyaṃ
sāgaraparyantā
samāpūryata
medinī
iyaṃ
sāgara-paryantā
samāpūryata
medinī
/16/
Verse: 17
Halfverse: a
ījire
ca
mahāyajñaiḥ
kṣatriyā
bahu
dakṣiṇaiḥ
ījire
ca
mahā-yajñaiḥ
kṣatriyā
bahu
dakṣiṇaiḥ
/
Halfverse: c
sāṅgopaniṣadān
vedān
viprāś
cādʰīyate
tadā
sāṅga
_upaniṣadān
vedān
viprāś
ca
_adʰīyate
tadā
/17/
Verse: 18
Halfverse: a
na
ca
vikrīṇate
brahma
brāhmaṇāḥ
sma
tadā
nr̥pa
na
ca
vikrīṇate
brahma
brāhmaṇāḥ
sma
tadā
nr̥pa
/
Halfverse: c
na
ca
śūdra
samābʰyāśe
vedān
uccārayanty
uta
na
ca
śūdra
samābʰyāśe
vedān
uccārayanty
uta
/18/
Verse: 19
Halfverse: a
kārayantaḥ
kr̥ṣiṃ
gobʰis
tatʰā
vaiśyāḥ
kṣitāv
iha
kārayantaḥ
kr̥ṣiṃ
gobʰis
tatʰā
vaiśyāḥ
kṣitāv
iha
/
Halfverse: c
na
gām
ayuñjanta
dʰuri
kr̥śāṅgāś
cāpy
ajīvayan
na
gām
ayuñjanta
dʰuri
kr̥śa
_aṅgāś
ca
_apy
ajīvayan
/19/
Verse: 20
Halfverse: a
pʰenapāṃś
ca
tatʰā
vatsān
na
duhanti
sma
mānavāḥ
pʰenapāṃś
ca
tatʰā
vatsān
na
duhanti
sma
mānavāḥ
/
Halfverse: c
na
kūṭamānair
vaṇijaḥ
paṇyaṃ
vikrīṇate
tadā
na
kūṭa-mānair
vaṇijaḥ
paṇyaṃ
vikrīṇate
tadā
/20/
Verse: 21
Halfverse: a
karmāṇi
ca
naravyāgʰra
dʰarmopetāni
mānavāḥ
karmāṇi
ca
nara-vyāgʰra
dʰarma
_upetāni
mānavāḥ
/
Halfverse: c
dʰarmam
evānupaśyantaś
cakrur
dʰarmaparāyaṇāḥ
dʰarmam
eva
_anupaśyantaś
cakrur
dʰarma-parāyaṇāḥ
/21/
Verse: 22
Halfverse: a
svakarmaniratāś
cāsan
sarve
varṇā
narādʰipa
sva-karma-niratāś
ca
_āsan
sarve
varṇā
nara
_adʰipa
/
Halfverse: c
evaṃ
tadā
naravyāgʰra
dʰarmo
na
hrasate
kva
cit
evaṃ
tadā
nara-vyāgʰra
dʰarmo
na
hrasate
kvacit
/22/
Verse: 23
Halfverse: a
kāle
gāvaḥ
prasūyante
nāryaś
ca
bʰaratarṣabʰa
kāle
gāvaḥ
prasūyante
nāryaś
ca
bʰarata-r̥ṣabʰa
/
Halfverse: c
pʰalanty
r̥tuṣu
vr̥ṣkāś
ca
puṣpāṇi
ca
pʰalāni
ca
pʰalanty
r̥tuṣu
vr̥ṣkāś
ca
puṣpāṇi
ca
pʰalāni
ca
/23/
Verse: 24
Halfverse: a
evaṃ
kr̥tayuge
samyag
vartamāne
tadā
nr̥pa
evaṃ
kr̥ta-yuge
samyag
vartamāne
tadā
nr̥pa
/
Halfverse: c
āpūryate
mahīkr̥tsnā
prāṇibʰir
bahubʰir
bʰr̥śam
{!}
āpūryate
mahī-kr̥tsnā
prāṇibʰir
bahubʰir
bʰr̥śam
/24/
{!}
Verse: 25
Halfverse: a
tataḥ
samudite
loke
mānuṣe
bʰaratarṣabʰa
tataḥ
samudite
loke
mānuṣe
bʰarata-r̥ṣabʰa
/
Halfverse: c
asurā
jajñire
kṣetre
rājñāṃ
manujapuṃgava
asurā
jajñire
kṣetre
rājñāṃ
manuja-puṃgava
/25/
Verse: 26
Halfverse: a
ādityair
hi
tadā
daityā
bahuśo
nirjitā
yudʰi
ādityair
hi
tadā
daityā
bahuśo
nirjitā
yudʰi
/
Halfverse: c
aiśvaryād
bʰraṃśitāś
cāpi
saṃbabʰūvuḥ
kṣitāv
iha
aiśvaryād
bʰraṃśitāś
ca
_api
saṃbabʰūvuḥ
kṣitāv
iha
/26/
Verse: 27
Halfverse: a
iha
devatvam
iccʰanto
mānuṣeṣu
manasvinaḥ
iha
devatvam
iccʰanto
mānuṣeṣu
manasvinaḥ
/
Halfverse: c
jajñire
bʰuvi
bʰūteṣu
teṣu
teṣv
asurā
vibʰo
jajñire
bʰuvi
bʰūteṣu
teṣu
teṣv
asurā
vibʰo
/27/
Verse: 28
Halfverse: a
goṣv
aśveṣu
ca
rājendra
kʰaroṣṭramahiṣeṣu
ca
goṣv
aśveṣu
ca
rāja
_indra
kʰara
_uṣṭra-mahiṣeṣu
ca
/
Halfverse: c
kravyādeṣu
ca
bʰūteṣu
gajeṣu
ca
mr̥geṣu
ca
kravya
_adeṣu
ca
bʰūteṣu
gajeṣu
ca
mr̥geṣu
ca
/28/
Verse: 29
Halfverse: a
jātair
iha
mahīpāla
jāyamānaiś
ca
tair
mahī
jātair
iha
mahī-pāla
jāyamānaiś
ca
tair
mahī
/
Halfverse: c
na
śaśākātmanātmānam
iyaṃ
dʰārayituṃ
dʰarā
na
śaśāka
_ātmanā
_ātmānam
iyaṃ
dʰārayituṃ
dʰarā
/29/
Verse: 30
Halfverse: a
atʰa
jātā
mahīpālāḥ
ke
cid
balasamanvitāḥ
atʰa
jātā
mahī-pālāḥ
kecid
bala-samanvitāḥ
/
Halfverse: c
diteḥ
putrā
danoś
caiva
tasmāl
lokād
iha
cyutāḥ
diteḥ
putrā
danoś
caiva
tasmāl
lokād
iha
cyutāḥ
/30/
Verse: 31
Halfverse: a
vīryavanto
'valiptās
te
nānārūpadʰarā
mahīm
vīryavanto
_avaliptās
te
nānā-rūpa-dʰarā
mahīm
/
Halfverse: c
imāṃ
sāgaraparyantāṃ
parīyur
arimardanāḥ
imāṃ
sāgara-paryantāṃ
parīyur
ari-mardanāḥ
/31/
Verse: 32
Halfverse: a
brāhmaṇān
kṣatriyān
vaiśyāñ
śūdrāṃś
caivāpy
apīḍayan
brāhmaṇān
kṣatriyān
vaiśyān
śūdrāṃś
caiva
_apy
apīḍayan
/
Halfverse: c
anyāni
caiva
bʰūtāni
pīḍayām
āsur
ojasā
anyāni
caiva
bʰūtāni
pīḍayām
āsur
ojasā
/32/
Verse: 33
Halfverse: a
trāsayanto
vinigʰnantas
tāṃs
tān
bʰūtagaṇāṃś
ca
te
trāsayanto
vinigʰnantas
tāṃs
tān
bʰūta-gaṇāṃś
ca
te
/
Halfverse: c
viceruḥ
sarvato
rājan
mahīṃ
śatasahasraśaḥ
viceruḥ
sarvato
rājan
mahīṃ
śata-sahasraśaḥ
/33/
Verse: 34
Halfverse: a
āśramastʰān
maharṣīṃś
ca
dʰarṣayantas
tatas
tataḥ
āśramastʰān
maharṣīṃś
ca
dʰarṣayantas
tatas
tataḥ
/
Halfverse: c
abrahmaṇyā
vīryamadā
mattā
madabalena
ca
abrahmaṇyā
vīrya-madā
mattā
mada-balena
ca
/34/
Verse: 35
Halfverse: a
evaṃ
vīryabalotsiktair
bʰūr
iyaṃ
tair
mahāsuraiḥ
evaṃ
vīrya-bala
_utsiktair
bʰūr
iyaṃ
tair
mahā
_asuraiḥ
/
Halfverse: c
pīḍyamānā
mahīpāla
brahmāṇam
upacakrame
pīḍyamānā
mahī-pāla
brahmāṇam
upacakrame
/35/
Verse: 36
Halfverse: a
na
hīmāṃ
pavano
rājan
na
nāgā
na
nagā
mahīm
na
hi
_imāṃ
pavano
rājan
na
nāgā
na
nagā
mahīm
/
Halfverse: c
tadā
dʰārayituṃ
śekur
ākrāntāṃ
dānavair
balāt
tadā
dʰārayituṃ
śekur
ākrāntāṃ
dānavair
balāt
/36/
Verse: 37
Halfverse: a
tato
mahī
mahīpāla
bʰārārtā
bʰayapīḍitā
tato
mahī
mahī-pāla
bʰāra
_ārtā
bʰaya-pīḍitā
/
Halfverse: c
jagāma
śaraṇaṃ
devaṃ
sarvabʰūtapitāmaham
jagāma
śaraṇaṃ
devaṃ
sarva-bʰūta-pitāmaham
/37/
Verse: 38
Halfverse: a
sā
saṃvr̥taṃ
mahābʰāgair
devadvija
maharṣibʰiḥ
sā
saṃvr̥taṃ
mahā-bʰāgair
deva-dvija
maharṣibʰiḥ
/
Halfverse: c
dadarśa
devaṃ
brahmāṇaṃ
lokakartāram
avyayam
dadarśa
devaṃ
brahmāṇaṃ
loka-kartāram
avyayam
/38/
Verse: 39
Halfverse: a
gandʰarvair
apsarobʰiś
ca
bandi
karmasu
niṣṭʰitaiḥ
gandʰarvair
apsarobʰiś
ca
bandi
karmasu
niṣṭʰitaiḥ
/
Halfverse: c
vandyamānaṃ
mudopetair
vavande
cainam
etya
sā
vandyamānaṃ
mudā
_upetair
vavande
ca
_enam
etya
sā
/39/
Verse: 40
Halfverse: a
atʰa
vijñāpayām
āsa
bʰūmis
taṃ
śaraṇārtʰinī
atʰa
vijñāpayām
āsa
bʰūmis
taṃ
śaraṇa
_artʰinī
/
Halfverse: c
saṃnidʰau
lokapālānāṃ
sarveṣām
eva
bʰārata
saṃnidʰau
loka-pālānāṃ
sarveṣām
eva
bʰārata
/40/
Verse: 41
Halfverse: a
tat
pradʰānātmanas
tasya
bʰūmeḥ
kr̥tyaṃ
svayaṃ
bʰuvaḥ
tat
pradʰāna
_ātmanas
tasya
bʰūmeḥ
kr̥tyaṃ
svayaṃ
bʰuvaḥ
/
Halfverse: c
pūrvam
evābʰavad
rājan
viditaṃ
parameṣṭʰinaḥ
pūrvam
eva
_abʰavad
rājan
viditaṃ
parameṣṭʰinaḥ
/41/
Verse: 42
Halfverse: a
sraṣṭā
hi
jagataḥ
kasmān
na
saṃbudʰyeta
bʰārata
sraṣṭā
hi
jagataḥ
kasmān
na
saṃbudʰyeta
bʰārata
/
Halfverse: c
surāsurāṇāṃ
lokānām
aśeṣeṇa
manogatam
sura
_asurāṇāṃ
lokānām
aśeṣeṇa
mano-gatam
/42/
Verse: 43
Halfverse: a
tam
uvāca
mahārāja
bʰūmiṃ
bʰūmipatir
vibʰuḥ
tam
uvāca
mahā-rāja
bʰūmiṃ
bʰūmi-patir
vibʰuḥ
/
Halfverse: c
prabʰavaḥ
sarvabʰūtānām
īśaḥ
śambʰuḥ
prajāpatiḥ
prabʰavaḥ
sarva-bʰūtānām
īśaḥ
śambʰuḥ
prajā-patiḥ
/43/
Verse: 44
Halfverse: a
yadartʰam
asi
saṃprāptā
matsakāśaṃ
vasuṃdʰare
yad-artʰam
asi
saṃprāptā
mat-sakāśaṃ
vasuṃ-dʰare
/
Halfverse: c
tadartʰaṃ
saṃniyokṣyāmi
sarvān
eva
divaukasaḥ
tad-artʰaṃ
saṃniyokṣyāmi
sarvān
eva
diva
_okasaḥ
/44/
Verse: 45
Halfverse: a
ity
uktvā
sa
mahīṃ
devo
brahmā
rājan
visr̥jya
ca
ity
uktvā
sa
mahīṃ
devo
brahmā
rājan
visr̥jya
ca
/
Halfverse: c
ādideśa
tadā
sarvān
vibudʰān
bʰūtakr̥t
svayam
ādideśa
tadā
sarvān
vibudʰān
bʰūtakr̥t
svayam
/45/
Verse: 46
Halfverse: a
asyā
bʰūmer
nirasituṃ
bʰāraṃ
bʰāgaiḥ
pr̥tʰak
pr̥tʰak
asyā
bʰūmer
nirasituṃ
bʰāraṃ
bʰāgaiḥ
pr̥tʰak
pr̥tʰak
/
Halfverse: c
asyām
eva
prasūyadʰvaṃ
virodʰāyeti
cābravīt
asyām
eva
prasūyadʰvaṃ
virodʰāya
_iti
ca
_abravīt
/46/
Verse: 47
Halfverse: a
tatʰaiva
ca
samānīya
gandʰarvāpsarasāṃ
gaṇān
tatʰaiva
ca
samānīya
gandʰarva
_apsarasāṃ
gaṇān
/
Halfverse: c
uvāca
bʰagavān
sarvān
idaṃ
vacanam
uttamam
uvāca
bʰagavān
sarvān
idaṃ
vacanam
uttamam
/
Halfverse: e
svair
aṃśaiḥ
saṃprasūyadʰvaṃ
yatʰeṣṭaṃ
mānuṣeṣv
iti
svair
aṃśaiḥ
saṃprasūyadʰvaṃ
yatʰā
_iṣṭaṃ
mānuṣeṣv
iti
/47/
Verse: 48
Halfverse: a
atʰa
śakrādayaḥ
sarve
śrutvā
suraguror
vacaḥ
atʰa
śakra
_ādayaḥ
sarve
śrutvā
sura-guror
vacaḥ
/
Halfverse: c
tatʰyam
artʰyaṃ
ca
patʰyaṃ
ca
tasya
te
jagr̥hus
tadā
tatʰyam
artʰyaṃ
ca
patʰyaṃ
ca
tasya
te
jagr̥hus
tadā
/48/
Verse: 49
Halfverse: a
atʰa
te
sarvaśo
'ṃśaiḥ
svair
gantuṃ
bʰūmiṃ
kr̥takṣaṇāḥ
atʰa
te
sarvaśo
_aṃśaiḥ
svair
gantuṃ
bʰūmiṃ
kr̥ta-kṣaṇāḥ
/
Halfverse: c
nārāyaṇam
amitragʰnaṃ
vaikuṇṭʰam
upacakramuḥ
nārāyaṇam
amitragʰnaṃ
vaikuṇṭʰam
upacakramuḥ
/49/
Verse: 50
Halfverse: a
yaḥ
sa
cakragadāpāṇiḥ
pītavāsāsita
prabʰaḥ
yaḥ
sa
cakra-gadā-pāṇiḥ
pīta-vāsa
_asita
prabʰaḥ
/
Halfverse: c
padmanābʰaḥ
surārigʰnaḥ
pr̥tʰucārvañcitekṣaṇaḥ
padma-nābʰaḥ
sura
_arigʰnaḥ
pr̥tʰu-cārv-añcita
_īkṣaṇaḥ
/50/
Verse: 51
Halfverse: a
taṃ
bʰuvaḥ
śodʰanāyendra
uvāca
puruṣottamam
taṃ
bʰuvaḥ
śodʰanāya
_indra
uvāca
puruṣa
_uttamam
/
Halfverse: c
aṃśenāvatarasveti
tatʰety
āha
ca
taṃ
hariḥ
aṃśena
_avatarasva
_iti
tatʰā
_ity
āha
ca
taṃ
hariḥ
/51/
(E)51
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.