TITUS
Mahabharata
Part No. 59
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
atʰa nārāyaṇenendraś   cakāra saha saṃvidam
   
atʰa nārāyaṇena_indraś   cakāra saha saṃvidam /
Halfverse: c    
avatartuṃ mahīṃ svargād   aṃśataḥ sahitaḥ suraiḥ
   
avatartuṃ mahīṃ svargād   aṃśataḥ sahitaḥ suraiḥ /1/

Verse: 2 
Halfverse: a    
ādiśya ca svayaṃ śakraḥ   sarvān eva divaukasaḥ
   
ādiśya ca svayaṃ śakraḥ   sarvān eva diva_okasaḥ /
Halfverse: c    
nirjagāma punas tasmāt   kṣayān nārāyaṇasya ha
   
nirjagāma punas tasmāt   kṣayān nārāyaṇasya ha /2/

Verse: 3 
Halfverse: a    
te 'marārivināśāya   sarvalokahitāya ca {!}
   
te_amara_ari-vināśāya   sarva-loka-hitāya ca / {!}
Halfverse: c    
avateruḥ krameṇemāṃ   mahīṃ svargād divaukasaḥ
   
avateruḥ krameṇa_imāṃ   mahīṃ svargād diva_okasaḥ /3/

Verse: 4 
Halfverse: a    
tato brahmarṣivaṃśeṣu   pārtʰivarṣikuleṣu ca
   
tato brahma-r̥ṣi-vaṃśeṣu   pārtʰiva-r̥ṣi-kuleṣu ca /
Halfverse: c    
jajñire rājaśārdūla   yatʰākāmaṃ divaukasaḥ
   
jajñire rāja-śārdūla   yatʰā-kāmaṃ diva_okasaḥ /4/

Verse: 5 
Halfverse: a    
dānavān rākṣasāṃś caiva   gandʰarvān pannagāṃs tatʰā
   
dānavān rākṣasāṃś caiva   gandʰarvān pannagāṃs tatʰā /
Halfverse: c    
puruṣādāni cānyāni   jagʰnuḥ sattvāny anekaśaḥ
   
puruṣa_adāni ca_anyāni   jagʰnuḥ sattvāny anekaśaḥ /5/

Verse: 6 
Halfverse: a    
dānavā rākṣasāś caiva   gandʰarvāḥ pannagās tatʰā
   
dānavā rākṣasāś caiva   gandʰarvāḥ pannagās tatʰā /
Halfverse: c    
na tān balastʰān bālye 'pi   jagʰnur bʰaratasattama
   
na tān balastʰān bālye_api   jagʰnur bʰarata-sattama /6/

Verse: 7 
{Janamejaya uvāca}
Halfverse: a    
devadānava saṃgʰānāṃ   gandʰarvāpsarasāṃ tatʰā
   
deva-dānava saṃgʰānāṃ   gandʰarva_apsarasāṃ tatʰā /
Halfverse: c    
mānavānāṃ ca sarveṣāṃ   tatʰā vai yakṣarakṣasām
   
mānavānāṃ ca sarveṣāṃ   tatʰā vai yakṣa-rakṣasām /7/

Verse: 8 
Halfverse: a    
śrotum iccʰāmi tattvena   saṃbʰavaṃ kr̥tsnam āditaḥ
   
śrotum iccʰāmi tattvena   saṃbʰavaṃ kr̥tsnam āditaḥ /
Halfverse: c    
prāṇināṃ caiva sarveṣāṃ   sarvaśaḥ sarvavid dʰyasi
   
prāṇināṃ caiva sarveṣāṃ   sarvaśaḥ sarvavidd^hy-asi /8/

Verse: 9 
{Vaiśampāyana uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   namaskr̥tvā svayaṃ bʰuve
   
hanta te katʰayiṣyāmi   namas-kr̥tvā svayaṃ bʰuve /
Halfverse: c    
surādīnām ahaṃ samyag   lokānāṃ prabʰavāpyayam
   
sura_ādīnām ahaṃ samyag   lokānāṃ prabʰava_apyayam /9/

Verse: 10 
Halfverse: a    
brahmaṇo mānasāḥ putrā   viditāḥ ṣaṇ maharṣayaḥ
   
brahmaṇo mānasāḥ putrā   viditāḥ ṣaṇ mahā_r̥ṣayaḥ /
Halfverse: c    
marīcir atryaṅgirasau   pulastyaḥ pulahaḥ kratuḥ
   
marīcir atry-aṅgirasau   pulastyaḥ pulahaḥ kratuḥ /10/

Verse: 11 
Halfverse: a    
marīceḥ kaśyapaḥ putraḥ   kaśyapāt tu imāḥ prajāḥ
   
marīceḥ kaśyapaḥ putraḥ   kaśyapāt tu\ imāḥ prajāḥ /
Halfverse: c    
prajajñire mahābʰāgā   dakṣa kanyās trayodaśa
   
prajajñire mahā-bʰāgā   dakṣa kanyās trayodaśa /11/

Verse: 12 
Halfverse: a    
aditir ditir danuḥ kālā   anāyuḥ siṃhikā muniḥ
   
aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ / q
Halfverse: c    
krodʰā prāvā ariṣṭā ca   vinatā kapilā tatʰā
   
krodʰā prāvā\ ariṣṭā ca   vinatā kapilā tatʰā /12/

Verse: 13 
Halfverse: a    
kadrūś ca manujavyāgʰradakṣa   kanyaiva bʰārata
   
kadrūś ca manuja-vyāgʰra-dakṣa   kanyā_eva bʰārata /
Halfverse: c    
etāsāṃ vīryasaṃpannaṃ   putrapautram anantakam
   
etāsāṃ vīrya-saṃpannaṃ   putra-pautram anantakam /13/

Verse: 14 
Halfverse: a    
adityāṃ dvādaśādityāḥ   saṃbʰūtā bʰuvaneśvarāḥ
   
adityāṃ dvādaśa_ādityāḥ   saṃbʰūtā bʰuvana_īśvarāḥ /
Halfverse: c    
ye rājan nāmatas tāṃs te   kīrtayiṣyāmi bʰārata
   
ye rājan nāmatas tāṃs te   kīrtayiṣyāmi bʰārata /14/

Verse: 15 
Halfverse: a    
dʰātā mitro 'ryamā śakro   varuṇaś cāṃśa eva ca
   
dʰātā mitro_aryamā śakro   varuṇaś ca_aṃśa\ eva ca /
Halfverse: c    
bʰago vivasvān pūṣā ca   savitā daśamas tatʰā
   
bʰago vivasvān pūṣā ca   savitā daśamas tatʰā /15/

Verse: 16 
Halfverse: a    
ekādaśas tatʰā tvaṣṭā   viṣṇur dvādaśa ucyate
   
ekādaśas tatʰā tvaṣṭā   viṣṇur dvādaśa\ ucyate /
Halfverse: c    
jagʰanyajaḥ sa sarveṣām   ādityānāṃ guṇādʰikaḥ
   
jagʰanyajaḥ sa sarveṣām   ādityānāṃ guṇa_adʰikaḥ /16/

Verse: 17 
Halfverse: a    
eka eva diteḥ putro   hiraṇyakaśipuḥ smr̥taḥ
   
eka\ eva diteḥ putro   hiraṇya-kaśipuḥ smr̥taḥ /
Halfverse: c    
nāmnā kʰyātās tu tasyeme   putrāḥ pañca mahātmanaḥ
   
nāmnā kʰyātās tu tasya_ime   putrāḥ pañca mahātmanaḥ /17/

Verse: 18 
Halfverse: a    
prahrādaḥ pūrvajas teṣāṃ   saṃhrādas tadanantaram
   
prahrādaḥ pūrvajas teṣāṃ   saṃhrādas tad-anantaram /
Halfverse: c    
anuhrādas tr̥tīyo 'bʰūt   tasmāc ca śibibāṣkalau
   
anuhrādas tr̥tīyo_abʰūt   tasmāc ca śibi-bāṣkalau /18/

Verse: 19 
Halfverse: a    
prahrādasya trayaḥ putrāḥ   kʰyātāḥ sarvatra bʰārata
   
prahrādasya trayaḥ putrāḥ   kʰyātāḥ sarvatra bʰārata /
Halfverse: c    
virocanaś ca kumbʰaś ca   nikumbʰaś ceti viśrutāḥ
   
virocanaś ca kumbʰaś ca   nikumbʰaś ca_iti viśrutāḥ /19/

Verse: 20 
Halfverse: a    
virocanasya putro 'bʰūd   balir ekaḥ pratāpavān
   
virocanasya putro_abʰūd   balir ekaḥ pratāpavān /
Halfverse: c    
baleś ca pratʰitaḥ putro   bāṇo nāma mahāsuraḥ
   
baleś ca pratʰitaḥ putro   bāṇo nāma mahā_asuraḥ /20/

Verse: 21 
Halfverse: a    
catvāriṃśad danoḥ putrāḥ   kʰyātāḥ sarvatra bʰārata
   
catvāriṃśad danoḥ putrāḥ   kʰyātāḥ sarvatra bʰārata /
Halfverse: c    
teṣāṃ patʰamajo rājā   vipracittir mahāyaśāḥ
   
teṣāṃ patʰamajo rājā   vipracittir mahā-yaśāḥ /21/

Verse: 22 
Halfverse: a    
śambaro namuciś caiva   pulomā ceti viśrutaḥ
   
śambaro namuciś caiva   pulomā ca_iti viśrutaḥ /
Halfverse: c    
asi lomā ca keśī ca   durjayaś caiva dānavaḥ
   
asi lomā ca keśī ca   durjayaś caiva dānavaḥ /22/

Verse: 23 
Halfverse: a    
ayaḥ śirā aśvaśirā   ayaḥ śaṅkuś ca vīryavān
   
ayaḥ śirā\ aśva-śirā ayaḥ śaṅkuś ca vīryavān /
Halfverse: c    
tatʰā gaganamūrdʰā ca   vegavān ketumāṃś ca yaḥ
   
tatʰā gagana-mūrdʰā ca   vegavān ketumāṃś ca yaḥ /23/

Verse: 24 
Halfverse: a    
svarbʰānur aśvo 'śvapatir   vr̥ṣaparvājakas tatʰā
   
svar-bʰānur aśvo_aśva-patir   vr̥ṣa-parvā_ajakas tatʰā /
Halfverse: c    
aśvagrīvaś ca sūkṣmaś ca   tuhuṇḍaś ca mahāsuraḥ
   
aśva-grīvaś ca sūkṣmaś ca   tuhuṇḍaś ca mahā_asuraḥ /24/

Verse: 25 
Halfverse: a    
isr̥pā ekacakraś ca   virūpākṣo harāharau
   
isr̥pā\ eka-cakraś ca   virūpa_akṣo hara_aharau /
Halfverse: c    
nicandraś ca nikumbʰaś ca   kupatʰaḥ kāpatʰas tatʰā
   
nicandraś ca nikumbʰaś ca   kupatʰaḥ kāpatʰas tatʰā /25/

Verse: 26 
Halfverse: a    
śarabʰaḥ śalabʰaś caiva   sūryā candramasau tatʰā
   
śarabʰaḥ śalabʰaś caiva   sūryā candramasau tatʰā /
Halfverse: c    
iti kʰyātā danor vaṃśe   dānavāḥ parikīrtitāḥ
   
iti kʰyātā danor vaṃśe   dānavāḥ parikīrtitāḥ /
Halfverse: e    
anyau tu kʰalu devānāṃ   sūryacandramasau smr̥tau
   
anyau tu kʰalu devānāṃ   sūrya-candramasau smr̥tau /26/

Verse: 27 
Halfverse: a    
ime ca vaṃśe pratʰitāḥ   sattvavanto mahābalāḥ
   
ime ca vaṃśe pratʰitāḥ   sattvavanto mahā-balāḥ /
Halfverse: c    
danu putrā mahārāja   daśa dānava puṅgavāḥ
   
danu putrā mahā-rāja   daśa dānava puṅgavāḥ /27/

Verse: 28 
Halfverse: a    
ekākṣo mr̥tapā vīraḥ   pralambanarakāv api
   
eka_akṣo mr̥tapā vīraḥ   pralamba-narakāv api /
Halfverse: c    
vātāpiḥ śatrutapanaḥ   śaṭʰaś caiva mahāsuraḥ
   
vātāpiḥ śatru-tapanaḥ   śaṭʰaś caiva mahā_asuraḥ /28/

Verse: 29 
Halfverse: a    
gaviṣṭʰaś ca danāyuś ca   dīrgʰajihvaś ca dānavaḥ
   
gaviṣṭʰaś ca danāyuś ca   dīrgʰa-jihvaś ca dānavaḥ /
Halfverse: c    
asaṃkʰyeyāḥ smr̥tās teṣāṃ   putrāḥ pautrāś ca bʰārata
   
asaṃkʰyeyāḥ smr̥tās teṣāṃ   putrāḥ pautrāś ca bʰārata /29/

Verse: 30 
Halfverse: a    
siṃhikā suṣuve putraṃ   rāhuṃ candrārkamardanam
   
siṃhikā suṣuve putraṃ   rāhuṃ candra_arka-mardanam /
Halfverse: c    
sucandraṃ candra hantāraṃ   tatʰā candra vimardanam
   
sucandraṃ candra hantāraṃ   tatʰā candra vimardanam /30/

Verse: 31 
Halfverse: a    
krūra svabʰāvaṃ krūrāyāḥ   putrapautram anantakam
   
krūra svabʰāvaṃ krūrāyāḥ   putra-pautram anantakam /
Halfverse: c    
gaṇaḥ krodʰavaśo nāma   krūrakarmāri mardanaḥ
   
gaṇaḥ krodʰa-vaśo nāma   krūra-karma_ari mardanaḥ /31/

Verse: 32 
Halfverse: a    
anāyuṣaḥ punaḥ putrāś   catvāro 'sura puṅgavāḥ
   
anāyuṣaḥ punaḥ putrāś   catvāro_asura puṅgavāḥ /
Halfverse: c    
vikṣaro balavīrau ca   vr̥traś caiva mahāsuraḥ
   
vikṣaro bala-vīrau ca   vr̥traś caiva mahā_asuraḥ /32/

Verse: 33 
Halfverse: a    
kālāyāḥ pratʰitāḥ putrāḥ   kālakalpāḥ prahāriṇaḥ
   
kālāyāḥ pratʰitāḥ putrāḥ   kāla-kalpāḥ prahāriṇaḥ /
Halfverse: c    
bʰuvi kʰyātā mahāvīryā   dānaveṣu paraṃtapāḥ
   
bʰuvi kʰyātā mahā-vīryā   dānaveṣu paraṃ-tapāḥ /33/

Verse: 34 
Halfverse: a    
vināśanaś ca krodʰaś ca   hantā krodʰasya cāparaḥ
   
vināśanaś ca krodʰaś ca   hantā krodʰasya ca_aparaḥ /
Halfverse: c    
krodʰaśatrus tatʰaivānyaḥ   kāleyā iti viśrutāḥ
   
krodʰa-śatrus tatʰaiva_anyaḥ   kāleyā\ iti viśrutāḥ /34/

Verse: 35 
Halfverse: a    
asurāṇām upādʰyāyaḥ   śukras tv r̥ṣisuto 'bʰavat
   
asurāṇām upādʰyāyaḥ   śukras tv r̥ṣi-suto_abʰavat /
Halfverse: c    
kʰyātāś cośanasaḥ putrāś   catvāro 'sura yājakāḥ {!}
   
kʰyātāś ca_uśanasaḥ putrāś   catvāro_asura yājakāḥ /35/ {!}

Verse: 36 
Halfverse: a    
tvaṣṭāvaras tatʰātriś ca   dvāv anyau mantrakarmiṇau
   
tvaṣṭā_avaras tatʰā_atriś ca   dvāv anyau mantra-karmiṇau /
Halfverse: c    
tejasā sūryasaṃkāśā   brahmalokaprabʰāvanāḥ
   
tejasā sūrya-saṃkāśā   brahma-loka-prabʰāvanāḥ /36/

Verse: 37 
Halfverse: a    
ity eṣa vaṃśaprabʰavaḥ   katʰitas te tarasvinām
   
ity eṣa vaṃśa-prabʰavaḥ   katʰitas te tarasvinām /
Halfverse: c    
asurāṇāṃ surāṇāṃ ca   purāṇe saṃśruto mayā
   
asurāṇāṃ surāṇāṃ ca   purāṇe saṃśruto mayā /37/

Verse: 38 
Halfverse: a    
eteṣāṃ yad apatyaṃ tu   na śakyaṃ tad aśeṣataḥ
   
eteṣāṃ yad apatyaṃ tu   na śakyaṃ tad aśeṣataḥ /
Halfverse: c    
prasaṃkʰyātuṃ mahīpāla   guṇabʰūtam anantakam
   
prasaṃkʰyātuṃ mahī-pāla   guṇa-bʰūtam anantakam /38/

Verse: 39 
Halfverse: a    
tārkṣyaś cāriṣṭanemiś ca   tatʰaiva garuḍāruṇau
   
tārkṣyaś ca_ariṣṭa-nemiś ca   tatʰaiva garuḍa_aruṇau /
Halfverse: c    
āruṇir vāruṇiś caiva   vainateyā iti smr̥tāḥ
   
āruṇir vāruṇiś caiva   vainateyā\ iti smr̥tāḥ /39/

Verse: 40 
Halfverse: a    
śeṣo 'nanto vāsukiś ca   takṣakaś ca bʰujaṃgamaḥ
   
śeṣo_ananto vāsukiś ca   takṣakaś ca bʰujaṃgamaḥ /
Halfverse: c    
kūrmaś ca kulikaś caiva   kādraveyā mahābalāḥ
   
kūrmaś ca kulikaś caiva   kādraveyā mahā-balāḥ /40/

Verse: 41 
Halfverse: a    
bʰīmasenogra senau ca   suparṇo varuṇas tatʰā
   
bʰīma-sena_ugra senau ca   suparṇo varuṇas tatʰā /
Halfverse: c    
gopatir dʰr̥tarāṣṭraś ca   sūryavarcāś ca saptamaḥ
   
go-patir dʰr̥tarāṣṭraś ca   sūrya-varcāś ca saptamaḥ /41/

Verse: 42 
Halfverse: a    
patravān arkaparṇaś ca   prayutaś caiva viśrutaḥ
   
patravān arka-parṇaś ca   prayutaś caiva viśrutaḥ /
Halfverse: c    
bʰīmaś citraratʰaś caiva   vikʰyātaḥ sarvavid vaśī
   
bʰīmaś citra-ratʰaś caiva   vikʰyātaḥ sarvavid vaśī /42/

Verse: 43 
Halfverse: a    
tatʰā śāliśirā rājan   pradyumnaś ca caturdaśaḥ
   
tatʰā śāli-śirā rājan   pradyumnaś ca caturdaśaḥ /
Halfverse: c    
kaliḥ pañcadaśaś caiva   nāradaś caiva ṣoḍaśaḥ
   
kaliḥ pañcadaśaś caiva   nāradaś caiva ṣoḍaśaḥ /
Halfverse: e    
ity ete devagandʰarvā   mauneyāḥ parikīrtitāḥ
   
ity ete deva-gandʰarvā   mauneyāḥ parikīrtitāḥ /43/

Verse: 44 
Halfverse: a    
atas tu bʰūtāny anyāni   kīrtayiṣyāmi bʰārata
   
atas tu bʰūtāny anyāni   kīrtayiṣyāmi bʰārata /
Halfverse: c    
anavadyām anuvaśām   anūnām aruṇāṃ priyām
   
anavadyām anuvaśām   anūnām aruṇāṃ priyām /
Halfverse: e    
anūpāṃ subʰagāṃ bʰāsīm   iti prāvā vyajāyata
   
anūpāṃ subʰagāṃ bʰāsīm   iti prāvā vyajāyata /44/

Verse: 45 
Halfverse: a    
siddʰaḥ pūrṇaś ca barhī ca   pūrṇāśaś ca mahāyaśāḥ
   
siddʰaḥ pūrṇaś ca barhī ca   pūrṇa_āśaś ca mahā-yaśāḥ /
Halfverse: c    
brahma cārī ratiguṇaḥ   suparṇaś caiva saptamaḥ
   
brahma cārī rati-guṇaḥ   suparṇaś caiva saptamaḥ /45/

Verse: 46 
Halfverse: a    
viśvāvasuś ca bʰānuś ca   sucandro daśamas tatʰā
   
viśvāvasuś ca bʰānuś ca   sucandro daśamas tatʰā /
Halfverse: c    
ity ete devagandʰarvāḥ   prāveyāḥ parikīrtitāḥ
   
ity ete deva-gandʰarvāḥ   prāveyāḥ parikīrtitāḥ /46/

Verse: 47 
Halfverse: a    
imaṃ tv apsarasāṃ vaṃśaṃ   viditaṃ puṇyalakṣaṇam
   
imaṃ tv apsarasāṃ vaṃśaṃ   viditaṃ puṇya-lakṣaṇam /
Halfverse: c    
prāvāsūta mahābʰāgā   devī devarṣitaḥ purā
   
prāvā_asūta mahā-bʰāgā   devī deva-r̥ṣitaḥ purā /47/

Verse: 48 
Halfverse: a    
alambusā miśrakeṣī   vidyut parṇā tulānagʰā
   
alambusā miśra-keṣī   vidyut parṇā tulā_anagʰā /
Halfverse: c    
aruṇā rakṣitā caiva   rambʰā tadvan manoramāḥ
   
aruṇā rakṣitā caiva   rambʰā tadvad mano-ramāḥ /48/

Verse: 49 
Halfverse: a    
asitā ca subāhuś ca   suvratā subʰujā tatʰā
   
asitā ca subāhuś ca   suvratā subʰujā tatʰā /
Halfverse: c    
supriyā cātibāhuś ca   vikʰyātau ca hahāhuhū
   
supriyā ca_atibāhuś ca   vikʰyātau ca hahā-huhū /
Halfverse: e    
tumburuś ceti catvāraḥ   smr̥tā gandʰarvasattamāḥ
   
tumburuś ca_iti catvāraḥ   smr̥tā gandʰarva-sattamāḥ /49/

Verse: 50 
Halfverse: a    
amr̥taṃ brāhmaṇā gāvo   gandʰarvāpsarasas tatʰā
   
amr̥taṃ brāhmaṇā gāvo   gandʰarva_apsarasas tatʰā /
Halfverse: c    
apatyaṃ kapilāyās tu   purāṇe parikīrtitam
   
apatyaṃ kapilāyās tu   purāṇe parikīrtitam /50/

Verse: 51 
Halfverse: a    
iti te sarvabʰūtānāṃ   saṃbʰavaḥ katʰito mayā
   
iti te sarva-bʰūtānāṃ   saṃbʰavaḥ katʰito mayā /
Halfverse: c    
yatʰāvat parisaṃkʰyāto   gandʰarvāpsarasāṃ tatʰā
   
yatʰāvat parisaṃkʰyāto   gandʰarva_apsarasāṃ tatʰā /51/

Verse: 52 
Halfverse: a    
bʰujagānāṃ suparṇānāṃ   rudrāṇāṃ marutāṃ tatʰā
   
bʰujagānāṃ suparṇānāṃ   rudrāṇāṃ marutāṃ tatʰā /
Halfverse: c    
gavāṃ ca brāhmaṇānāṃ ca   śrīmatāṃ puṇyakarmaṇām
   
gavāṃ ca brāhmaṇānāṃ ca   śrīmatāṃ puṇya-karmaṇām /52/

Verse: 53 
Halfverse: a    
āyuṣyaś caiva puṇyaś ca   dʰanyaḥ śrutisukʰāvahaḥ
   
āyuṣyaś caiva puṇyaś ca   dʰanyaḥ śruti-sukʰa_āvahaḥ /
Halfverse: c    
śrotavyaś caiva satataṃ   śrāvyaś caivānasūyatā
   
śrotavyaś caiva satataṃ   śrāvyaś caiva_anasūyatā /53/


Verse: 54 
Halfverse: a    
imaṃ tu vaṃśaṃ niyamena yaḥ paṭʰen; mahātmanāṃ brāhmaṇadeva saṃnidʰau
   
imaṃ tu vaṃśaṃ niyamena yaḥ paṭʰen   mahātmanāṃ brāhmaṇa-deva saṃnidʰau /
Halfverse: c    
apatyalābʰaṃ labʰate sa puṣkalaṃ; śriyaṃ yaśaḥ pretya ca śobʰanāṃ gatim
   
apatya-lābʰaṃ labʰate sa puṣkalaṃ   śriyaṃ yaśaḥ pretya ca śobʰanāṃ gatim /54/ (E)54



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.