TITUS
Mahabharata
Part No. 59
Chapter: 59
Adhyāya
59
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
atʰa
nārāyaṇenendraś
cakāra
saha
saṃvidam
atʰa
nārāyaṇena
_indraś
cakāra
saha
saṃvidam
/
Halfverse: c
avatartuṃ
mahīṃ
svargād
aṃśataḥ
sahitaḥ
suraiḥ
avatartuṃ
mahīṃ
svargād
aṃśataḥ
sahitaḥ
suraiḥ
/1/
Verse: 2
Halfverse: a
ādiśya
ca
svayaṃ
śakraḥ
sarvān
eva
divaukasaḥ
ādiśya
ca
svayaṃ
śakraḥ
sarvān
eva
diva
_okasaḥ
/
Halfverse: c
nirjagāma
punas
tasmāt
kṣayān
nārāyaṇasya
ha
nirjagāma
punas
tasmāt
kṣayān
nārāyaṇasya
ha
/2/
Verse: 3
Halfverse: a
te
'marārivināśāya
sarvalokahitāya
ca
{!}
te
_amara
_ari-vināśāya
sarva-loka-hitāya
ca
/
{!}
Halfverse: c
avateruḥ
krameṇemāṃ
mahīṃ
svargād
divaukasaḥ
avateruḥ
krameṇa
_imāṃ
mahīṃ
svargād
diva
_okasaḥ
/3/
Verse: 4
Halfverse: a
tato
brahmarṣivaṃśeṣu
pārtʰivarṣikuleṣu
ca
tato
brahma-r̥ṣi-vaṃśeṣu
pārtʰiva-r̥ṣi-kuleṣu
ca
/
Halfverse: c
jajñire
rājaśārdūla
yatʰākāmaṃ
divaukasaḥ
jajñire
rāja-śārdūla
yatʰā-kāmaṃ
diva
_okasaḥ
/4/
Verse: 5
Halfverse: a
dānavān
rākṣasāṃś
caiva
gandʰarvān
pannagāṃs
tatʰā
dānavān
rākṣasāṃś
caiva
gandʰarvān
pannagāṃs
tatʰā
/
Halfverse: c
puruṣādāni
cānyāni
jagʰnuḥ
sattvāny
anekaśaḥ
puruṣa
_adāni
ca
_anyāni
jagʰnuḥ
sattvāny
anekaśaḥ
/5/
Verse: 6
Halfverse: a
dānavā
rākṣasāś
caiva
gandʰarvāḥ
pannagās
tatʰā
dānavā
rākṣasāś
caiva
gandʰarvāḥ
pannagās
tatʰā
/
Halfverse: c
na
tān
balastʰān
bālye
'pi
jagʰnur
bʰaratasattama
na
tān
balastʰān
bālye
_api
jagʰnur
bʰarata-sattama
/6/
Verse: 7
{Janamejaya
uvāca}
Halfverse: a
devadānava
saṃgʰānāṃ
gandʰarvāpsarasāṃ
tatʰā
deva-dānava
saṃgʰānāṃ
gandʰarva
_apsarasāṃ
tatʰā
/
Halfverse: c
mānavānāṃ
ca
sarveṣāṃ
tatʰā
vai
yakṣarakṣasām
mānavānāṃ
ca
sarveṣāṃ
tatʰā
vai
yakṣa-rakṣasām
/7/
Verse: 8
Halfverse: a
śrotum
iccʰāmi
tattvena
saṃbʰavaṃ
kr̥tsnam
āditaḥ
śrotum
iccʰāmi
tattvena
saṃbʰavaṃ
kr̥tsnam
āditaḥ
/
Halfverse: c
prāṇināṃ
caiva
sarveṣāṃ
sarvaśaḥ
sarvavid
dʰyasi
prāṇināṃ
caiva
sarveṣāṃ
sarvaśaḥ
sarvavidd^hy-asi
/8/
Verse: 9
{Vaiśampāyana
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
namaskr̥tvā
svayaṃ
bʰuve
hanta
te
katʰayiṣyāmi
namas-kr̥tvā
svayaṃ
bʰuve
/
Halfverse: c
surādīnām
ahaṃ
samyag
lokānāṃ
prabʰavāpyayam
sura
_ādīnām
ahaṃ
samyag
lokānāṃ
prabʰava
_apyayam
/9/
Verse: 10
Halfverse: a
brahmaṇo
mānasāḥ
putrā
viditāḥ
ṣaṇ
maharṣayaḥ
brahmaṇo
mānasāḥ
putrā
viditāḥ
ṣaṇ
mahā
_r̥ṣayaḥ
/
Halfverse: c
marīcir
atryaṅgirasau
pulastyaḥ
pulahaḥ
kratuḥ
marīcir
atry-aṅgirasau
pulastyaḥ
pulahaḥ
kratuḥ
/10/
Verse: 11
Halfverse: a
marīceḥ
kaśyapaḥ
putraḥ
kaśyapāt
tu
imāḥ
prajāḥ
marīceḥ
kaśyapaḥ
putraḥ
kaśyapāt
tu\
imāḥ
prajāḥ
/
Halfverse: c
prajajñire
mahābʰāgā
dakṣa
kanyās
trayodaśa
prajajñire
mahā-bʰāgā
dakṣa
kanyās
trayodaśa
/11/
Verse: 12
Halfverse: a
aditir
ditir
danuḥ
kālā
anāyuḥ
siṃhikā
muniḥ
aditir
ditir
danuḥ
kālā
anāyuḥ
siṃhikā
muniḥ
/
q
Halfverse: c
krodʰā
prāvā
ariṣṭā
ca
vinatā
kapilā
tatʰā
krodʰā
prāvā\
ariṣṭā
ca
vinatā
kapilā
tatʰā
/12/
Verse: 13
Halfverse: a
kadrūś
ca
manujavyāgʰradakṣa
kanyaiva
bʰārata
kadrūś
ca
manuja-vyāgʰra-dakṣa
kanyā
_eva
bʰārata
/
Halfverse: c
etāsāṃ
vīryasaṃpannaṃ
putrapautram
anantakam
etāsāṃ
vīrya-saṃpannaṃ
putra-pautram
anantakam
/13/
Verse: 14
Halfverse: a
adityāṃ
dvādaśādityāḥ
saṃbʰūtā
bʰuvaneśvarāḥ
adityāṃ
dvādaśa
_ādityāḥ
saṃbʰūtā
bʰuvana
_īśvarāḥ
/
Halfverse: c
ye
rājan
nāmatas
tāṃs
te
kīrtayiṣyāmi
bʰārata
ye
rājan
nāmatas
tāṃs
te
kīrtayiṣyāmi
bʰārata
/14/
Verse: 15
Halfverse: a
dʰātā
mitro
'ryamā
śakro
varuṇaś
cāṃśa
eva
ca
dʰātā
mitro
_aryamā
śakro
varuṇaś
ca
_aṃśa\
eva
ca
/
Halfverse: c
bʰago
vivasvān
pūṣā
ca
savitā
daśamas
tatʰā
bʰago
vivasvān
pūṣā
ca
savitā
daśamas
tatʰā
/15/
Verse: 16
Halfverse: a
ekādaśas
tatʰā
tvaṣṭā
viṣṇur
dvādaśa
ucyate
ekādaśas
tatʰā
tvaṣṭā
viṣṇur
dvādaśa\
ucyate
/
Halfverse: c
jagʰanyajaḥ
sa
sarveṣām
ādityānāṃ
guṇādʰikaḥ
jagʰanyajaḥ
sa
sarveṣām
ādityānāṃ
guṇa
_adʰikaḥ
/16/
Verse: 17
Halfverse: a
eka
eva
diteḥ
putro
hiraṇyakaśipuḥ
smr̥taḥ
eka\
eva
diteḥ
putro
hiraṇya-kaśipuḥ
smr̥taḥ
/
Halfverse: c
nāmnā
kʰyātās
tu
tasyeme
putrāḥ
pañca
mahātmanaḥ
nāmnā
kʰyātās
tu
tasya
_ime
putrāḥ
pañca
mahātmanaḥ
/17/
Verse: 18
Halfverse: a
prahrādaḥ
pūrvajas
teṣāṃ
saṃhrādas
tadanantaram
prahrādaḥ
pūrvajas
teṣāṃ
saṃhrādas
tad-anantaram
/
Halfverse: c
anuhrādas
tr̥tīyo
'bʰūt
tasmāc
ca
śibibāṣkalau
anuhrādas
tr̥tīyo
_abʰūt
tasmāc
ca
śibi-bāṣkalau
/18/
Verse: 19
Halfverse: a
prahrādasya
trayaḥ
putrāḥ
kʰyātāḥ
sarvatra
bʰārata
prahrādasya
trayaḥ
putrāḥ
kʰyātāḥ
sarvatra
bʰārata
/
Halfverse: c
virocanaś
ca
kumbʰaś
ca
nikumbʰaś
ceti
viśrutāḥ
virocanaś
ca
kumbʰaś
ca
nikumbʰaś
ca
_iti
viśrutāḥ
/19/
Verse: 20
Halfverse: a
virocanasya
putro
'bʰūd
balir
ekaḥ
pratāpavān
virocanasya
putro
_abʰūd
balir
ekaḥ
pratāpavān
/
Halfverse: c
baleś
ca
pratʰitaḥ
putro
bāṇo
nāma
mahāsuraḥ
baleś
ca
pratʰitaḥ
putro
bāṇo
nāma
mahā
_asuraḥ
/20/
Verse: 21
Halfverse: a
catvāriṃśad
danoḥ
putrāḥ
kʰyātāḥ
sarvatra
bʰārata
catvāriṃśad
danoḥ
putrāḥ
kʰyātāḥ
sarvatra
bʰārata
/
Halfverse: c
teṣāṃ
patʰamajo
rājā
vipracittir
mahāyaśāḥ
teṣāṃ
patʰamajo
rājā
vipracittir
mahā-yaśāḥ
/21/
Verse: 22
Halfverse: a
śambaro
namuciś
caiva
pulomā
ceti
viśrutaḥ
śambaro
namuciś
caiva
pulomā
ca
_iti
viśrutaḥ
/
Halfverse: c
asi
lomā
ca
keśī
ca
durjayaś
caiva
dānavaḥ
asi
lomā
ca
keśī
ca
durjayaś
caiva
dānavaḥ
/22/
Verse: 23
Halfverse: a
ayaḥ
śirā
aśvaśirā
ayaḥ
śaṅkuś
ca
vīryavān
ayaḥ
śirā\
aśva-śirā
ayaḥ
śaṅkuś
ca
vīryavān
/
Halfverse: c
tatʰā
gaganamūrdʰā
ca
vegavān
ketumāṃś
ca
yaḥ
tatʰā
gagana-mūrdʰā
ca
vegavān
ketumāṃś
ca
yaḥ
/23/
Verse: 24
Halfverse: a
svarbʰānur
aśvo
'śvapatir
vr̥ṣaparvājakas
tatʰā
svar-bʰānur
aśvo
_aśva-patir
vr̥ṣa-parvā
_ajakas
tatʰā
/
Halfverse: c
aśvagrīvaś
ca
sūkṣmaś
ca
tuhuṇḍaś
ca
mahāsuraḥ
aśva-grīvaś
ca
sūkṣmaś
ca
tuhuṇḍaś
ca
mahā
_asuraḥ
/24/
Verse: 25
Halfverse: a
isr̥pā
ekacakraś
ca
virūpākṣo
harāharau
isr̥pā\
eka-cakraś
ca
virūpa
_akṣo
hara
_aharau
/
Halfverse: c
nicandraś
ca
nikumbʰaś
ca
kupatʰaḥ
kāpatʰas
tatʰā
nicandraś
ca
nikumbʰaś
ca
kupatʰaḥ
kāpatʰas
tatʰā
/25/
Verse: 26
Halfverse: a
śarabʰaḥ
śalabʰaś
caiva
sūryā
candramasau
tatʰā
śarabʰaḥ
śalabʰaś
caiva
sūryā
candramasau
tatʰā
/
Halfverse: c
iti
kʰyātā
danor
vaṃśe
dānavāḥ
parikīrtitāḥ
iti
kʰyātā
danor
vaṃśe
dānavāḥ
parikīrtitāḥ
/
Halfverse: e
anyau
tu
kʰalu
devānāṃ
sūryacandramasau
smr̥tau
anyau
tu
kʰalu
devānāṃ
sūrya-candramasau
smr̥tau
/26/
Verse: 27
Halfverse: a
ime
ca
vaṃśe
pratʰitāḥ
sattvavanto
mahābalāḥ
ime
ca
vaṃśe
pratʰitāḥ
sattvavanto
mahā-balāḥ
/
Halfverse: c
danu
putrā
mahārāja
daśa
dānava
puṅgavāḥ
danu
putrā
mahā-rāja
daśa
dānava
puṅgavāḥ
/27/
Verse: 28
Halfverse: a
ekākṣo
mr̥tapā
vīraḥ
pralambanarakāv
api
eka
_akṣo
mr̥tapā
vīraḥ
pralamba-narakāv
api
/
Halfverse: c
vātāpiḥ
śatrutapanaḥ
śaṭʰaś
caiva
mahāsuraḥ
vātāpiḥ
śatru-tapanaḥ
śaṭʰaś
caiva
mahā
_asuraḥ
/28/
Verse: 29
Halfverse: a
gaviṣṭʰaś
ca
danāyuś
ca
dīrgʰajihvaś
ca
dānavaḥ
gaviṣṭʰaś
ca
danāyuś
ca
dīrgʰa-jihvaś
ca
dānavaḥ
/
Halfverse: c
asaṃkʰyeyāḥ
smr̥tās
teṣāṃ
putrāḥ
pautrāś
ca
bʰārata
asaṃkʰyeyāḥ
smr̥tās
teṣāṃ
putrāḥ
pautrāś
ca
bʰārata
/29/
Verse: 30
Halfverse: a
siṃhikā
suṣuve
putraṃ
rāhuṃ
candrārkamardanam
siṃhikā
suṣuve
putraṃ
rāhuṃ
candra
_arka-mardanam
/
Halfverse: c
sucandraṃ
candra
hantāraṃ
tatʰā
candra
vimardanam
sucandraṃ
candra
hantāraṃ
tatʰā
candra
vimardanam
/30/
Verse: 31
Halfverse: a
krūra
svabʰāvaṃ
krūrāyāḥ
putrapautram
anantakam
krūra
svabʰāvaṃ
krūrāyāḥ
putra-pautram
anantakam
/
Halfverse: c
gaṇaḥ
krodʰavaśo
nāma
krūrakarmāri
mardanaḥ
gaṇaḥ
krodʰa-vaśo
nāma
krūra-karma
_ari
mardanaḥ
/31/
Verse: 32
Halfverse: a
anāyuṣaḥ
punaḥ
putrāś
catvāro
'sura
puṅgavāḥ
anāyuṣaḥ
punaḥ
putrāś
catvāro
_asura
puṅgavāḥ
/
Halfverse: c
vikṣaro
balavīrau
ca
vr̥traś
caiva
mahāsuraḥ
vikṣaro
bala-vīrau
ca
vr̥traś
caiva
mahā
_asuraḥ
/32/
Verse: 33
Halfverse: a
kālāyāḥ
pratʰitāḥ
putrāḥ
kālakalpāḥ
prahāriṇaḥ
kālāyāḥ
pratʰitāḥ
putrāḥ
kāla-kalpāḥ
prahāriṇaḥ
/
Halfverse: c
bʰuvi
kʰyātā
mahāvīryā
dānaveṣu
paraṃtapāḥ
bʰuvi
kʰyātā
mahā-vīryā
dānaveṣu
paraṃ-tapāḥ
/33/
Verse: 34
Halfverse: a
vināśanaś
ca
krodʰaś
ca
hantā
krodʰasya
cāparaḥ
vināśanaś
ca
krodʰaś
ca
hantā
krodʰasya
ca
_aparaḥ
/
Halfverse: c
krodʰaśatrus
tatʰaivānyaḥ
kāleyā
iti
viśrutāḥ
krodʰa-śatrus
tatʰaiva
_anyaḥ
kāleyā\
iti
viśrutāḥ
/34/
Verse: 35
Halfverse: a
asurāṇām
upādʰyāyaḥ
śukras
tv
r̥ṣisuto
'bʰavat
asurāṇām
upādʰyāyaḥ
śukras
tv
r̥ṣi-suto
_abʰavat
/
Halfverse: c
kʰyātāś
cośanasaḥ
putrāś
catvāro
'sura
yājakāḥ
{!}
kʰyātāś
ca
_uśanasaḥ
putrāś
catvāro
_asura
yājakāḥ
/35/
{!}
Verse: 36
Halfverse: a
tvaṣṭāvaras
tatʰātriś
ca
dvāv
anyau
mantrakarmiṇau
tvaṣṭā
_avaras
tatʰā
_atriś
ca
dvāv
anyau
mantra-karmiṇau
/
Halfverse: c
tejasā
sūryasaṃkāśā
brahmalokaprabʰāvanāḥ
tejasā
sūrya-saṃkāśā
brahma-loka-prabʰāvanāḥ
/36/
Verse: 37
Halfverse: a
ity
eṣa
vaṃśaprabʰavaḥ
katʰitas
te
tarasvinām
ity
eṣa
vaṃśa-prabʰavaḥ
katʰitas
te
tarasvinām
/
Halfverse: c
asurāṇāṃ
surāṇāṃ
ca
purāṇe
saṃśruto
mayā
asurāṇāṃ
surāṇāṃ
ca
purāṇe
saṃśruto
mayā
/37/
Verse: 38
Halfverse: a
eteṣāṃ
yad
apatyaṃ
tu
na
śakyaṃ
tad
aśeṣataḥ
eteṣāṃ
yad
apatyaṃ
tu
na
śakyaṃ
tad
aśeṣataḥ
/
Halfverse: c
prasaṃkʰyātuṃ
mahīpāla
guṇabʰūtam
anantakam
prasaṃkʰyātuṃ
mahī-pāla
guṇa-bʰūtam
anantakam
/38/
Verse: 39
Halfverse: a
tārkṣyaś
cāriṣṭanemiś
ca
tatʰaiva
garuḍāruṇau
tārkṣyaś
ca
_ariṣṭa-nemiś
ca
tatʰaiva
garuḍa
_aruṇau
/
Halfverse: c
āruṇir
vāruṇiś
caiva
vainateyā
iti
smr̥tāḥ
āruṇir
vāruṇiś
caiva
vainateyā\
iti
smr̥tāḥ
/39/
Verse: 40
Halfverse: a
śeṣo
'nanto
vāsukiś
ca
takṣakaś
ca
bʰujaṃgamaḥ
śeṣo
_ananto
vāsukiś
ca
takṣakaś
ca
bʰujaṃgamaḥ
/
Halfverse: c
kūrmaś
ca
kulikaś
caiva
kādraveyā
mahābalāḥ
kūrmaś
ca
kulikaś
caiva
kādraveyā
mahā-balāḥ
/40/
Verse: 41
Halfverse: a
bʰīmasenogra
senau
ca
suparṇo
varuṇas
tatʰā
bʰīma-sena
_ugra
senau
ca
suparṇo
varuṇas
tatʰā
/
Halfverse: c
gopatir
dʰr̥tarāṣṭraś
ca
sūryavarcāś
ca
saptamaḥ
go-patir
dʰr̥tarāṣṭraś
ca
sūrya-varcāś
ca
saptamaḥ
/41/
Verse: 42
Halfverse: a
patravān
arkaparṇaś
ca
prayutaś
caiva
viśrutaḥ
patravān
arka-parṇaś
ca
prayutaś
caiva
viśrutaḥ
/
Halfverse: c
bʰīmaś
citraratʰaś
caiva
vikʰyātaḥ
sarvavid
vaśī
bʰīmaś
citra-ratʰaś
caiva
vikʰyātaḥ
sarvavid
vaśī
/42/
Verse: 43
Halfverse: a
tatʰā
śāliśirā
rājan
pradyumnaś
ca
caturdaśaḥ
tatʰā
śāli-śirā
rājan
pradyumnaś
ca
caturdaśaḥ
/
Halfverse: c
kaliḥ
pañcadaśaś
caiva
nāradaś
caiva
ṣoḍaśaḥ
kaliḥ
pañcadaśaś
caiva
nāradaś
caiva
ṣoḍaśaḥ
/
Halfverse: e
ity
ete
devagandʰarvā
mauneyāḥ
parikīrtitāḥ
ity
ete
deva-gandʰarvā
mauneyāḥ
parikīrtitāḥ
/43/
Verse: 44
Halfverse: a
atas
tu
bʰūtāny
anyāni
kīrtayiṣyāmi
bʰārata
atas
tu
bʰūtāny
anyāni
kīrtayiṣyāmi
bʰārata
/
Halfverse: c
anavadyām
anuvaśām
anūnām
aruṇāṃ
priyām
anavadyām
anuvaśām
anūnām
aruṇāṃ
priyām
/
Halfverse: e
anūpāṃ
subʰagāṃ
bʰāsīm
iti
prāvā
vyajāyata
anūpāṃ
subʰagāṃ
bʰāsīm
iti
prāvā
vyajāyata
/44/
Verse: 45
Halfverse: a
siddʰaḥ
pūrṇaś
ca
barhī
ca
pūrṇāśaś
ca
mahāyaśāḥ
siddʰaḥ
pūrṇaś
ca
barhī
ca
pūrṇa
_āśaś
ca
mahā-yaśāḥ
/
Halfverse: c
brahma
cārī
ratiguṇaḥ
suparṇaś
caiva
saptamaḥ
brahma
cārī
rati-guṇaḥ
suparṇaś
caiva
saptamaḥ
/45/
Verse: 46
Halfverse: a
viśvāvasuś
ca
bʰānuś
ca
sucandro
daśamas
tatʰā
viśvāvasuś
ca
bʰānuś
ca
sucandro
daśamas
tatʰā
/
Halfverse: c
ity
ete
devagandʰarvāḥ
prāveyāḥ
parikīrtitāḥ
ity
ete
deva-gandʰarvāḥ
prāveyāḥ
parikīrtitāḥ
/46/
Verse: 47
Halfverse: a
imaṃ
tv
apsarasāṃ
vaṃśaṃ
viditaṃ
puṇyalakṣaṇam
imaṃ
tv
apsarasāṃ
vaṃśaṃ
viditaṃ
puṇya-lakṣaṇam
/
Halfverse: c
prāvāsūta
mahābʰāgā
devī
devarṣitaḥ
purā
prāvā
_asūta
mahā-bʰāgā
devī
deva-r̥ṣitaḥ
purā
/47/
Verse: 48
Halfverse: a
alambusā
miśrakeṣī
vidyut
parṇā
tulānagʰā
alambusā
miśra-keṣī
vidyut
parṇā
tulā
_anagʰā
/
Halfverse: c
aruṇā
rakṣitā
caiva
rambʰā
tadvan
manoramāḥ
aruṇā
rakṣitā
caiva
rambʰā
tadvad
mano-ramāḥ
/48/
Verse: 49
Halfverse: a
asitā
ca
subāhuś
ca
suvratā
subʰujā
tatʰā
asitā
ca
subāhuś
ca
suvratā
subʰujā
tatʰā
/
Halfverse: c
supriyā
cātibāhuś
ca
vikʰyātau
ca
hahāhuhū
supriyā
ca
_atibāhuś
ca
vikʰyātau
ca
hahā-huhū
/
Halfverse: e
tumburuś
ceti
catvāraḥ
smr̥tā
gandʰarvasattamāḥ
tumburuś
ca
_iti
catvāraḥ
smr̥tā
gandʰarva-sattamāḥ
/49/
Verse: 50
Halfverse: a
amr̥taṃ
brāhmaṇā
gāvo
gandʰarvāpsarasas
tatʰā
amr̥taṃ
brāhmaṇā
gāvo
gandʰarva
_apsarasas
tatʰā
/
Halfverse: c
apatyaṃ
kapilāyās
tu
purāṇe
parikīrtitam
apatyaṃ
kapilāyās
tu
purāṇe
parikīrtitam
/50/
Verse: 51
Halfverse: a
iti
te
sarvabʰūtānāṃ
saṃbʰavaḥ
katʰito
mayā
iti
te
sarva-bʰūtānāṃ
saṃbʰavaḥ
katʰito
mayā
/
Halfverse: c
yatʰāvat
parisaṃkʰyāto
gandʰarvāpsarasāṃ
tatʰā
yatʰāvat
parisaṃkʰyāto
gandʰarva
_apsarasāṃ
tatʰā
/51/
Verse: 52
Halfverse: a
bʰujagānāṃ
suparṇānāṃ
rudrāṇāṃ
marutāṃ
tatʰā
bʰujagānāṃ
suparṇānāṃ
rudrāṇāṃ
marutāṃ
tatʰā
/
Halfverse: c
gavāṃ
ca
brāhmaṇānāṃ
ca
śrīmatāṃ
puṇyakarmaṇām
gavāṃ
ca
brāhmaṇānāṃ
ca
śrīmatāṃ
puṇya-karmaṇām
/52/
Verse: 53
Halfverse: a
āyuṣyaś
caiva
puṇyaś
ca
dʰanyaḥ
śrutisukʰāvahaḥ
āyuṣyaś
caiva
puṇyaś
ca
dʰanyaḥ
śruti-sukʰa
_āvahaḥ
/
Halfverse: c
śrotavyaś
caiva
satataṃ
śrāvyaś
caivānasūyatā
śrotavyaś
caiva
satataṃ
śrāvyaś
caiva
_anasūyatā
/53/
Verse: 54
Halfverse: a
imaṃ
tu
vaṃśaṃ
niyamena
yaḥ
paṭʰen
;
mahātmanāṃ
brāhmaṇadeva
saṃnidʰau
imaṃ
tu
vaṃśaṃ
niyamena
yaḥ
paṭʰen
mahātmanāṃ
brāhmaṇa-deva
saṃnidʰau
/
Halfverse: c
apatyalābʰaṃ
labʰate
sa
puṣkalaṃ
;
śriyaṃ
yaśaḥ
pretya
ca
śobʰanāṃ
gatim
apatya-lābʰaṃ
labʰate
sa
puṣkalaṃ
śriyaṃ
yaśaḥ
pretya
ca
śobʰanāṃ
gatim
/54/
(E)54
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.