TITUS
Mahabharata
Part No. 60
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
brahmaṇo mānasāḥ putrā   viditāḥ ṣaṇ maharṣayaḥ
   
brahmaṇo mānasāḥ putrā   viditāḥ ṣaṇ maharṣayaḥ /
Halfverse: c    
ekādaśa sutāḥ stʰāṇoḥ   kʰyātāḥ paramamānasāḥ
   
ekādaśa sutāḥ stʰāṇoḥ   kʰyātāḥ parama-mānasāḥ /1/

Verse: 2 
Halfverse: a    
mr̥gavyādʰaś ca śarvaś ca   nirr̥tiś ca mahāyaśāḥ
   
mr̥ga-vyādʰaś ca śarvaś ca   nirr̥tiś ca mahā-yaśāḥ /
Halfverse: c    
ajaika pād ahir budʰnyaḥ   pinākī ca paraṃtapaḥ
   
aja_eka pād ahir budʰnyaḥ   pinākī ca paraṃ-tapaḥ /2/

Verse: 3 
Halfverse: a    
dahano 'tʰeśvaraś caiva   kapālī ca mahādyutiḥ
   
dahano_atʰa_īśvaraś caiva   kapālī ca mahā-dyutiḥ /
Halfverse: c    
stʰāṇur bʰavaś ca bʰagavān   rudā ekādaśa smr̥tāḥ
   
stʰāṇur bʰavaś ca bʰagavān   rudā\ ekādaśa smr̥tāḥ /3/

Verse: 4 
Halfverse: a    
marīcir aṅgirā atriḥ   pulastyaḥ pujahaḥ kratuḥ
   
marīcir aṅgirā\ atriḥ   pulastyaḥ pujahaḥ kratuḥ /
Halfverse: c    
ṣaḍ ete brahmaṇaḥ putrā   vīryavanto maharṣayaḥ
   
ṣaḍ ete brahmaṇaḥ putrā   vīryavanto maharṣayaḥ /4/

Verse: 5 
Halfverse: a    
trayas tv aṅgirasaḥ putrā   loke sarvatra viśrutāḥ
   
trayas tv aṅgirasaḥ putrā   loke sarvatra viśrutāḥ /
Halfverse: c    
br̥haspatir utatʰyaś ca   saṃvartaś ca dʰr̥tavratāḥ
   
br̥haspatir utatʰyaś ca   saṃvartaś ca dʰr̥ta-vratāḥ /5/

Verse: 6 
Halfverse: a    
atres tu bahavaḥ putrāḥ   śrūyante manujādʰipa
   
atres tu bahavaḥ putrāḥ   śrūyante manuja_adʰipa /
Halfverse: c    
sarve vedavidaḥ siddʰāḥ   śāntātmāno maharṣayaḥ
   
sarve vedavidaḥ siddʰāḥ   śānta_ātmāno maharṣayaḥ /6/

Verse: 7 
Halfverse: a    
rakṣasās tu pulastyasya   vānarāḥ kiṃnarās tatʰā
   
rakṣasās tu pulastyasya   vānarāḥ kiṃnarās tatʰā /
Halfverse: c    
pulahasya mr̥gāḥ siṃhā   vyāgʰrāḥ kiṃpuruṣās tatʰā
   
pulahasya mr̥gāḥ siṃhā   vyāgʰrāḥ kiṃpuruṣās tatʰā /7/

Verse: 8 
Halfverse: a    
kratoḥ kratusamāḥ putrāḥ   pataṃgasahacāriṇaḥ
   
kratoḥ kratu-samāḥ putrāḥ   pataṃga-saha-cāriṇaḥ /
Halfverse: c    
viśrutās triṣu lokeṣu   satyavrataparāyaṇāḥ
   
viśrutās triṣu lokeṣu   satya-vrata-parāyaṇāḥ /8/

Verse: 9 
Halfverse: a    
dakṣas tv ajāyatāṅguṣṭʰād   dakṣiṇād bʰagavān r̥ṣiḥ
   
dakṣas tv ajāyata_aṅguṣṭʰād   dakṣiṇād bʰagavān r̥ṣiḥ /
Halfverse: c    
brahmaṇaḥ pr̥tʰivīpāla   putraḥ putravatāṃ varaḥ
   
brahmaṇaḥ pr̥tʰivī-pāla   putraḥ putravatāṃ varaḥ /9/

Verse: 10 
Halfverse: a    
vāmād ajāyatāṅguṣṭʰād   bʰāryā tasya mahātmanaḥ
   
vāmād ajāyata_aṅguṣṭʰād   bʰāryā tasya mahātmanaḥ /
Halfverse: c    
tasyāṃ pañcāśataṃ kanyāḥ   sa evājanayan muniḥ
   
tasyāṃ pañcāśataṃ kanyāḥ   sa\ eva_ajanayan muniḥ /10/

Verse: 11 
Halfverse: a    
tāḥ sarvās tv anavadyāṅgyaḥ   kanyāḥ kamalalocanāḥ
   
tāḥ sarvās tv anavadya_aṅgyaḥ   kanyāḥ kamala-locanāḥ /
Halfverse: c    
putrikāḥ stʰāpayām āsa   naṣṭaputraḥ prajāpatiḥ
   
putrikāḥ stʰāpayām āsa   naṣṭa-putraḥ prajā-patiḥ /11/

Verse: 12 
Halfverse: a    
dadau sa daśa dʰarmāya   sapta viṃśatim indave
   
dadau sa daśa dʰarmāya   sapta viṃśatim indave /
Halfverse: c    
divyena vidʰinā rājan   kaśyapāya trayodaśa
   
divyena vidʰinā rājan   kaśyapāya trayodaśa /12/

Verse: 13 
Halfverse: a    
nāmato dʰarmapatnyas tāḥ   kīrtyamānā nibodʰa me
   
nāmato dʰarma-patnyas tāḥ   kīrtyamānā nibodʰa me /
Halfverse: c    
kīrtir lakṣmīr dʰr̥tir medʰā   puṣṭiḥ śraddʰā kriyā tatʰā
   
kīrtir lakṣmīr dʰr̥tir medʰā   puṣṭiḥ śraddʰā kriyā tatʰā /13/

Verse: 14 
Halfverse: a    
buddʰir lajjā matiś caiva   patnyo dʰarmasya daśa
   
buddʰir lajjā matiś caiva   patnyo dʰarmasya daśa /
Halfverse: c    
dvārāṇy etāni dʰarmasya   vihitāni svayaṃ bʰuvā
   
dvārāṇy etāni dʰarmasya   vihitāni svayaṃ bʰuvā /14/

Verse: 15 
Halfverse: a    
sapta viṃśatisomasya   patnyo loke pariśrutāḥ
   
sapta viṃśati-somasya   patnyo loke pariśrutāḥ /
Halfverse: c    
kālasya nayane yuktāḥ   somapatnyaḥ śubʰavratāḥ
   
kālasya nayane yuktāḥ   soma-patnyaḥ śubʰa-vratāḥ /
Halfverse: e    
sarvā nakṣatrayoginyo   lokayātrā vidʰau stʰitāḥ
   
sarvā nakṣatra-yoginyo   loka-yātrā vidʰau stʰitāḥ /15/

Verse: 16 
Halfverse: a    
pitāmaho munir devas   tasya putraḥ prajāpatiḥ
   
pitāmaho munir devas   tasya putraḥ prajā-patiḥ /
Halfverse: c    
tasyāṣṭau vasavaḥ putrās   teṣāṃ vakṣyāmi vistaram
   
tasya_aṣṭau vasavaḥ putrās   teṣāṃ vakṣyāmi vistaram /16/

Verse: 17 
Halfverse: a    
dʰaro dʰruvaś ca somaś ca   ahaś caivānilo 'nalaḥ
   
dʰaro dʰruvaś ca somaś ca ahaś caiva_anilo_analaḥ / ՙ
Halfverse: c    
pratyūṣaś ca prabʰāsaś ca   vasavo 'ṣṭāv iti smr̥tāḥ
   
pratyūṣaś ca prabʰāsaś ca   vasavo_aṣṭāv iti smr̥tāḥ /17/

Verse: 18 
Halfverse: a    
dʰūmrāyāś ca dʰaraḥ putro   brahma vidyo dʰruvas tatʰā
   
dʰūmrāyāś ca dʰaraḥ putro   brahma vidyo dʰruvas tatʰā /
Halfverse: c    
candramās tu manasvinyāḥ   śvasāyāḥ śvasanas tatʰā
   
candramās tu manasvinyāḥ   śvasāyāḥ śvasanas tatʰā /18/

Verse: 19 
Halfverse: a    
ratāyāś cāpy ahaḥ putraḥ   śāṇḍilyāś ca hutāśanaḥ
   
ratāyāś ca_apy ahaḥ putraḥ   śāṇḍilyāś ca huta_aśanaḥ /
Halfverse: c    
pratyūṣaś ca prabʰāsaś ca   prabʰātāyāḥ sutau smr̥tau
   
pratyūṣaś ca prabʰāsaś ca   prabʰātāyāḥ sutau smr̥tau /19/

Verse: 20 
Halfverse: a    
dʰarasya putro draviṇo   hutahavyavahas tatʰā
   
dʰarasya putro draviṇo   huta-havya-vahas tatʰā /
Halfverse: c    
dʰruvasya putro bʰagavān   kālo lokaprakālanaḥ
   
dʰruvasya putro bʰagavān   kālo loka-prakālanaḥ /20/

Verse: 21 
Halfverse: a    
somasya tu suto varcā   varcasvī yena jāyate
   
somasya tu suto varcā   varcasvī yena jāyate /
Halfverse: c    
manoharāyāḥ śiśiraḥ   prāṇo 'tʰa ramaṇas tatʰā
   
mano-harāyāḥ śiśiraḥ   prāṇo_atʰa ramaṇas tatʰā /21/

Verse: 22 
Halfverse: a    
ahnaḥ sutaḥ smr̥to jyotiḥ   śramaḥ śāntas tatʰā muniḥ
   
ahnaḥ sutaḥ smr̥to jyotiḥ   śramaḥ śāntas tatʰā muniḥ /
Halfverse: c    
agneḥ putraḥ kumāras tu   śrīmāñ śaravaṇālayaḥ
   
agneḥ putraḥ kumāras tu   śrīmān śara-vaṇa_ālayaḥ /22/

Verse: 23 
Halfverse: a    
tasya śākʰo viśākʰaś ca   naigameśaś ca pr̥ṣṭʰajaḥ
   
tasya śākʰo viśākʰaś ca   naigameśaś ca pr̥ṣṭʰajaḥ /
Halfverse: c    
kr̥ttikābʰyupapatteś ca   kārttikeya iti smr̥taḥ
   
kr̥ttikā_abʰyupapatteś ca   kārttikeya\ iti smr̥taḥ /23/

Verse: 24 
Halfverse: a    
anilasya śivā bʰāryā   tasyāḥ putraḥ purojavaḥ
   
anilasya śivā bʰāryā   tasyāḥ putraḥ purojavaḥ /
Halfverse: c    
avijñāta gatiś caiva   dvau putrāv anilasya tu
   
avijñāta gatiś caiva   dvau putrāv anilasya tu /24/

Verse: 25 
Halfverse: a    
pratyūṣasya viduḥ putram   r̥ṣiṃ nāmnātʰa devalam
   
pratyūṣasya viduḥ putram   r̥ṣiṃ nāmnā_atʰa devalam /
Halfverse: c    
dvau putrau devalasyāpi   kṣamāvantau manīṣiṇau
   
dvau putrau devalasya_api   kṣamāvantau manīṣiṇau /25/

Verse: 26 
Halfverse: a    
br̥haspates tu bʰaginī   varastrī brahmacāriṇī
   
br̥haspates tu bʰaginī   vara-strī brahma-cāriṇī /
Halfverse: c    
yogasiddʰā jagat sarvam   asaktaṃ vicaraty uta
   
yoga-siddʰā jagat sarvam   asaktaṃ vicaraty uta /
Halfverse: e    
prabʰāsasya tu bʰāryā    vasūnām aṣṭamasya ha
   
prabʰāsasya tu bʰāryā    vasūnām aṣṭamasya ha /26/

Verse: 27 
Halfverse: a    
viśvakarmā mahābʰāgo   jajñe śilpaprajā patiḥ
   
viśva-karmā mahā-bʰāgo   jajñe śilpa-prajā patiḥ /
Halfverse: c    
kartā śilpasahasrāṇāṃ   tridaśānāṃ ca vardʰakiḥ
   
kartā śilpa-sahasrāṇāṃ   tridaśānāṃ ca vardʰakiḥ /27/

Verse: 28 
Halfverse: a    
bʰūṣaṇānāṃ ca sarveṣāṃ   kartā śilpavatāṃ varaḥ
   
bʰūṣaṇānāṃ ca sarveṣāṃ   kartā śilpavatāṃ varaḥ /
Halfverse: c    
yo divyāni vimānāni   devatānāṃ cakāra ha
   
yo divyāni vimānāni   devatānāṃ cakāra ha /28/

Verse: 29 
Halfverse: a    
manuṣyāś copajīvanti   yasya śilpaṃ mahātmanaḥ
   
manuṣyāś ca_upajīvanti   yasya śilpaṃ mahātmanaḥ /
Halfverse: c    
pūjayanti ca yaṃ nityaṃ   viśvakarmāṇam avyayam
   
pūjayanti ca yaṃ nityaṃ   viśva-karmāṇam avyayam /29/

Verse: 30 
Halfverse: a    
stanaṃ tu dakṣiṇaṃ bʰittvā   brahmaṇo naravigrahaḥ
   
stanaṃ tu dakṣiṇaṃ bʰittvā   brahmaṇo nara-vigrahaḥ /
Halfverse: c    
niḥsr̥to bʰagavān dʰarmaḥ   sarvalokasukʰāvahaḥ
   
niḥsr̥to bʰagavān dʰarmaḥ   sarva-loka-sukʰa_āvahaḥ /30/

Verse: 31 
Halfverse: a    
trayas tasya varāḥ putrāḥ   sarvabʰūtamanoharāḥ
   
trayas tasya varāḥ putrāḥ   sarva-bʰūta-mano-harāḥ /
Halfverse: c    
śamaḥ kāmaś ca harṣaś ca   tejasā lokadʰāriṇaḥ
   
śamaḥ kāmaś ca harṣaś ca   tejasā loka-dʰāriṇaḥ /31/

Verse: 32 
Halfverse: a    
kāmasya tu ratir bʰāryā   śamasya prāptir aṅganā
   
kāmasya tu ratir bʰāryā   śamasya prāptir aṅganā /
Halfverse: c    
nandī tu bʰāryā harṣasya   yatra lokāḥ pratiṣṭʰitāḥ
   
nandī tu bʰāryā harṣasya   yatra lokāḥ pratiṣṭʰitāḥ /32/

Verse: 33 
Halfverse: a    
marīceḥ kaśyapaḥ putraḥ   kaśyapasya surāsurāḥ
   
marīceḥ kaśyapaḥ putraḥ   kaśyapasya sura_asurāḥ /
Halfverse: c    
jajñire nr̥paśārdūla   lokānāṃ prabʰavas tu saḥ
   
jajñire nr̥pa-śārdūla   lokānāṃ prabʰavas tu saḥ /33/

Verse: 34 
Halfverse: a    
tvāṣṭrī tu savitur bʰāryā   vaḍavā rūpadʰāriṇī
   
tvāṣṭrī tu savitur bʰāryā   vaḍavā rūpa-dʰāriṇī /
Halfverse: c    
asūyata mahābʰāgā   sāntarikṣe 'śvināv ubʰau
   
asūyata mahā-bʰāgā   sāntarikṣe_aśvināv ubʰau /34/

Verse: 35 
Halfverse: a    
dvādaśaivāditeḥ putrāḥ   śakra mukʰyā narādʰipa
   
dvādaśa_eva_aditeḥ putrāḥ   śakra mukʰyā nara_adʰipa /
Halfverse: c    
teṣām avarajo viṣṇur   yatra lokāḥ pratiṣṭʰitāḥ
   
teṣām avarajo viṣṇur   yatra lokāḥ pratiṣṭʰitāḥ /35/

Verse: 36 
Halfverse: a    
trayas triṃśata ity ete   devās teṣām ahaṃ tava
   
trayas triṃśata\ ity ete   devās teṣām ahaṃ tava /
Halfverse: c    
anvayaṃ saṃpravakṣyāmi   pakṣaiś ca kulato gaṇān
   
anvayaṃ saṃpravakṣyāmi   pakṣaiś ca kulato gaṇān /36/

Verse: 37 
Halfverse: a    
rudrāṇām aparaḥ pakṣaḥ   sādʰyānāṃ marutāṃ tatʰā
   
rudrāṇām aparaḥ pakṣaḥ   sādʰyānāṃ marutāṃ tatʰā /
Halfverse: c    
vasūnāṃ bʰārgavaṃ vidyād   viśve devāṃs tatʰaiva ca
   
vasūnāṃ bʰārgavaṃ vidyād   viśve devāṃs tatʰaiva ca /37/

Verse: 38 
Halfverse: a    
vainateyas tu garuḍo   balavān aruṇas tatʰā
   
vainateyas tu garuḍo   balavān aruṇas tatʰā /
Halfverse: c    
br̥haspatiś ca bʰagavān   ādityeṣv eva gaṇyate
   
br̥haspatiś ca bʰagavān   ādityeṣv eva gaṇyate /38/

Verse: 39 
Halfverse: a    
aśvibʰyāṃ guhyakān viddʰi   sarvauṣadʰyas tatʰā paśūn
   
aśvibʰyāṃ guhyakān viddʰi   sarva_oṣadʰyas tatʰā paśūn /
Halfverse: c    
eṣa devagaṇo rājan   kīrtitas te 'nupūrvaśaḥ
   
eṣa deva-gaṇo rājan   kīrtitas te_anupūrvaśaḥ /
Halfverse: e    
yaṃ kīrtayitvā manujaḥ   sarvapāpaiḥ pramucyate
   
yaṃ kīrtayitvā manujaḥ   sarva-pāpaiḥ pramucyate /39/

Verse: 40 
Halfverse: a    
brahmaṇo hr̥dayaṃ bʰittvā   niḥsr̥to bʰagavān bʰr̥guḥ
   
brahmaṇo hr̥dayaṃ bʰittvā   niḥsr̥to bʰagavān bʰr̥guḥ /
Halfverse: c    
bʰr̥goḥ putraḥ kavir vidvāñ   śukraḥ kavi suto grahaḥ
   
bʰr̥goḥ putraḥ kavir vidvān   śukraḥ kavi suto grahaḥ /40/

Verse: 41 
Halfverse: a    
trailokyaprāṇayātrārtʰe   varṣāvarṣe bʰayābʰaye
   
trailokya-prāṇa-yātrā_artʰe   varṣa_avarṣe bʰaya_abʰaye /
Halfverse: c    
svayaṃ bʰuvā niyuktaḥ san   bʰuvanaṃ paridʰāvati
   
svayaṃ bʰuvā niyuktaḥ san   bʰuvanaṃ paridʰāvati /41/

Verse: 42 
Halfverse: a    
yogācāryo mahābuddʰir   daityānām abʰavad guruḥ
   
yoga_ācāryo mahā-buddʰir   daityānām abʰavad guruḥ /
Halfverse: c    
surāṇāṃ cāpi medʰāvī   brahma cārī yatavrataḥ
   
surāṇāṃ ca_api medʰāvī   brahma cārī yata-vrataḥ /42/

Verse: 43 
Halfverse: a    
tasmin niyukte vibʰunā   yogakṣemāya bʰārgave
   
tasmin niyukte vibʰunā   yoga-kṣemāya bʰārgave /
Halfverse: c    
anyam utpādayām āsa   putraṃ bʰr̥gur aninditam
   
anyam utpādayām āsa   putraṃ bʰr̥gur aninditam /43/

Verse: 44 
Halfverse: a    
cyavanaṃ dīptatapasaṃ   dʰarmātmānaṃ manīṣiṇam
   
cyavanaṃ dīpta-tapasaṃ   dʰarma_ātmānaṃ manīṣiṇam /
Halfverse: c    
yaḥ sa roṣāc cyuto garbʰān   mātur mokṣāya bʰārata
   
yaḥ sa roṣāc cyuto garbʰān   mātur mokṣāya bʰārata /44/

Verse: 45 
Halfverse: a    
āruṇī tu manoḥ kanyā   tasya patnī manīṣiṇaḥ
   
āruṇī tu manoḥ kanyā   tasya patnī manīṣiṇaḥ /
Halfverse: c    
aurvas tasyāṃ samabʰavad   ūruṃ bʰittvā mahāyaśāḥ
   
aurvas tasyāṃ samabʰavad   ūruṃ bʰittvā mahā-yaśāḥ /
Halfverse: e    
mahātapā mahātejā   bāla eva guṇair yutaḥ
   
mahā-tapā mahā-tejā   bāla\ eva guṇair yutaḥ /45/

Verse: 46 
Halfverse: a    
r̥cīkas tasya putras tu   jamadagnis tato 'bʰavat
   
r̥cīkas tasya putras tu   jamadagnis tato_abʰavat /
Halfverse: c    
jamadagnes tu catvāra   āsan putrā mahātmanaḥ
   
jamadagnes tu catvāra āsan putrā mahātmanaḥ /46/

Verse: 47 
Halfverse: a    
rāmas teṣāṃ jagʰanyo 'bʰūd   ajagʰanyair guṇair yutaḥ
   
rāmas teṣāṃ jagʰanyo_abʰūd   ajagʰanyair guṇair yutaḥ /
Halfverse: c    
sarvaśastrāstra kuśalaḥ   kṣatriyāntakaro vaśī
   
sarva-śastra_astra kuśalaḥ   kṣatriya_anta-karo vaśī /47/

Verse: 48 
Halfverse: a    
aurvasyāsīt putraśataṃ   jamadagnipurogamam
   
aurvasya_āsīt putra-śataṃ   jamadagni-purogamam /
Halfverse: c    
teṣāṃ putrasahasrāṇi   babʰūvur bʰr̥guvistaraḥ
   
teṣāṃ putra-sahasrāṇi   babʰūvur bʰr̥gu-vistaraḥ /48/

Verse: 49 
Halfverse: a    
dvau putrau brahmaṇas tv anyau   yayos tiṣṭʰati lakṣaṇam
   
dvau putrau brahmaṇas tv anyau   yayos tiṣṭʰati lakṣaṇam /
Halfverse: c    
loke dʰātā vidʰātā ca   yau stʰitau manunā saha
   
loke dʰātā vidʰātā ca   yau stʰitau manunā saha /49/

Verse: 50 
Halfverse: a    
tayor eva svasā devī   lakṣmīḥ padmagr̥hā śubʰā
   
tayor eva svasā devī   lakṣmīḥ padma-gr̥hā śubʰā /
Halfverse: c    
tasyās tu mānasāḥ putrās   turagā vyoma cāriṇaḥ
   
tasyās tu mānasāḥ putrās   turagā vyoma cāriṇaḥ /50/

Verse: 51 
Halfverse: a    
varuṇasya bʰāryā jyeṣṭʰā   tu śukrād devī vyajāyata
   
varuṇasya bʰāryā jyeṣṭʰā   tu śukrād devī vyajāyata / q
Halfverse: c    
tasyāḥ putraṃ balaṃ viddʰi   surāṃ ca suranandinīm
   
tasyāḥ putraṃ balaṃ viddʰi   surāṃ ca sura-nandinīm /51/

Verse: 52 
Halfverse: a    
prajānām annakāmānām   anyonyaparibʰakṣaṇāt
   
prajānām anna-kāmānām   anyonya-paribʰakṣaṇāt /
Halfverse: c    
adʰarmas tatra saṃjātaḥ   sarvabʰūtavināśanaḥ
   
adʰarmas tatra saṃjātaḥ   sarva-bʰūta-vināśanaḥ /52/

Verse: 53 
Halfverse: a    
tasyāpi nirr̥tir bʰāryā   nairr̥tā yena rākṣasāḥ
   
tasya_api nirr̥tir bʰāryā   nairr̥tā yena rākṣasāḥ /
Halfverse: c    
gʰorās tasyās trayaḥ putrāḥ   pāpakarma ratāḥ sadā
   
gʰorās tasyās trayaḥ putrāḥ   pāpa-karma ratāḥ sadā /
Halfverse: e    
bʰayo mahābʰayaś caiva   mr̥tyur bʰūtāntakas tatʰā
   
bʰayo mahā-bʰayaś caiva   mr̥tyur bʰūta_antakas tatʰā /53/

Verse: 54 
Halfverse: a    
kākīṃ śyenīṃ ca bʰāsīṃ ca   dʰr̥tarāṣṭrīṃ tatʰā śukīm
   
kākīṃ śyenīṃ ca bʰāsīṃ ca   dʰr̥ta-rāṣṭrīṃ tatʰā śukīm /
Halfverse: c    
tāmrā tu suṣuve devī   pañcaitā lokaviśrutāḥ
   
tāmrā tu suṣuve devī   pañca_etā loka-viśrutāḥ /54/

Verse: 55 
Halfverse: a    
ulūkān suṣuve kākī   śyenī śyenān vyajāyata
   
ulūkān suṣuve kākī   śyenī śyenān vyajāyata /
Halfverse: c    
bʰāsī bʰāsān ajanayad   gr̥dʰrāṃś caiva janādʰipa
   
bʰāsī bʰāsān ajanayad   gr̥dʰrāṃś caiva jana_adʰipa /55/

Verse: 56 
Halfverse: a    
dʰr̥tarāṣṭrī tu haṃsāṃś ca   kalahaṃsāṃś ca sarvaśaḥ
   
dʰr̥tarāṣṭrī tu haṃsāṃś ca   kala-haṃsāṃś ca sarvaśaḥ /
Halfverse: c    
cakravākāṃś ca bʰadraṃ te   prajajñe tu bʰāminī
   
cakra-vākāṃś ca bʰadraṃ te   prajajñe tu bʰāminī /56/

Verse: 57 
Halfverse: a    
śukī vijajñe dʰarmajña   śukān eva manasvinī
   
śukī vijajñe dʰarmajña   śukān eva manasvinī /
Halfverse: c    
kalyāṇa guṇasaṃpannā   sarvalakṣaṇapūjitā
   
kalyāṇa guṇa-saṃpannā   sarva-lakṣaṇa-pūjitā /57/

Verse: 58 
Halfverse: a    
nava krodʰavaśā nārīḥ   prajajñe 'py ātmasaṃbʰavāḥ
   
nava krodʰa-vaśā nārīḥ   prajajñe_apy ātma-saṃbʰavāḥ /
Halfverse: c    
mr̥gīṃ ca mr̥gamandāṃ ca   hariṃ bʰadra manām api
   
mr̥gīṃ ca mr̥ga-mandāṃ ca   hariṃ bʰadra manām api /58/

Verse: 59 
Halfverse: a    
mātaṅgīm atʰa śārdūlīṃ   śvetāṃ surabʰim eva ca
   
mātaṅgīm atʰa śārdūlīṃ   śvetāṃ surabʰim eva ca /
Halfverse: c    
sarvalakṣaṇasaṃpannāṃ   surasāṃ ca yaśasvinīm
   
sarva-lakṣaṇa-saṃpannāṃ   surasāṃ ca yaśasvinīm /59/

Verse: 60 
Halfverse: a    
apatyaṃ tu mr̥gāḥ sarve   mr̥gyā naravarātmaja
   
apatyaṃ tu mr̥gāḥ sarve   mr̥gyā nara-vara_ātmaja /
Halfverse: c    
r̥kṣāś ca mr̥gamandāyāḥ   sr̥marāś camarā api
   
r̥kṣāś ca mr̥ga-mandāyāḥ   sr̥marāś camarā\ api /60/

Verse: 61 
Halfverse: a    
tatas tv airāvataṃ nāgaṃ   jajñe bʰadra manā sutam
   
tatas tv airāvataṃ nāgaṃ   jajñe bʰadra manā sutam /
Halfverse: c    
airāvataḥ sutas tasyā   deva nāgo mahāgajaḥ
   
airāvataḥ sutas tasyā   deva nāgo mahā-gajaḥ /61/

Verse: 62 
Halfverse: a    
haryāś ca harayo 'patyaṃ   vānarāś ca tarasvinaḥ
   
haryāś ca harayo_apatyaṃ   vānarāś ca tarasvinaḥ /
Halfverse: c    
golāṅgūlāṃś ca bʰadraṃ te   haryāḥ putrān pracakṣate
   
go-lāṅgūlāṃś ca bʰadraṃ te   haryāḥ putrān pracakṣate /62/

Verse: 63 
Halfverse: a    
prajajñe tv atʰa śārdūlī   siṃhān vyāgʰrāṃś ca bʰārata
   
prajajñe tv atʰa śārdūlī   siṃhān vyāgʰrāṃś ca bʰārata /
Halfverse: c    
dvīpinaś ca mahābʰāga   sarvān eva na saṃśayaḥ
   
dvīpinaś ca mahā-bʰāga   sarvān eva na saṃśayaḥ /63/

Verse: 64 
Halfverse: a    
mātaṅgyās tv atʰa mātaṅgā   apatyāni narādʰipa
   
mātaṅgyās tv atʰa mātaṅgā apatyāni nara_adʰipa / ՙ
Halfverse: c    
diśāgajaṃ tu śvetākʰyaṃ   śvetājanayad āśugam
   
diśā-gajaṃ tu śveta_ākʰyaṃ   śvetā_ajanayad āśugam /64/

Verse: 65 
Halfverse: a    
tatʰā duhitarau rājan   surabʰir vai vyajāyata
   
tatʰā duhitarau rājan   surabʰir vai vyajāyata /
Halfverse: c    
rohiṇīṃ caiva bʰadraṃ te   gandʰarvīṃ ca yaśasvinīm
   
rohiṇīṃ caiva bʰadraṃ te   gandʰarvīṃ ca yaśasvinīm /
Halfverse: e    
rohiṇyāṃ jajñire gāvo   gandʰarvyāṃ vājinaḥ sutāḥ
   
rohiṇyāṃ jajñire gāvo   gandʰarvyāṃ vājinaḥ sutāḥ /65/

Verse: 66 
Halfverse: a    
surasājanayan nāgān   rājan kadrūś ca pannagān
   
surasā_ajanayan nāgān   rājan kadrūś ca pannagān /
Halfverse: c    
sapta piṇḍa pʰalān vr̥kṣān   analāpi vyajāyata
   
sapta piṇḍa pʰalān vr̥kṣān   analā_api vyajāyata /
Halfverse: e    
analāyāḥ śukī putrī   kadrvās tu surasā sutā
   
analāyāḥ śukī putrī   kadrvās tu surasā sutā /66/

Verse: 67 
Halfverse: a    
aruṇasya bʰāryā śyenī   tu vīryavantau mahābalau
   
aruṇasya bʰāryā śyenī   tu vīryavantau mahā-balau / q
Halfverse: c    
saṃpātiṃ janayām āsa   tatʰaiva ca jaṭāyuṣam
   
saṃpātiṃ janayām āsa   tatʰaiva ca jaṭāyuṣam /
Halfverse: e    
dvau putrau vinatāyās tu   vikʰyātau garuḍāruṇau
   
dvau putrau vinatāyās tu   vikʰyātau garuḍa_aruṇau /67/

Verse: 68 
Halfverse: a    
ity eṣa sarvabʰūtānāṃ   mahatāṃ manujādʰipa
   
ity eṣa sarva-bʰūtānāṃ   mahatāṃ manuja_adʰipa /
Halfverse: c    
prabʰavaḥ kīrtitaḥ saṃyan   mayā matimatāṃ vara
   
prabʰavaḥ kīrtitaḥ saṃyan   mayā matimatāṃ vara /68/

Verse: 69 
Halfverse: a    
yaṃ śrutvā puruṣaḥ samyak   pūto bʰavati pāpmanaḥ
   
yaṃ śrutvā puruṣaḥ samyak   pūto bʰavati pāpmanaḥ /
Halfverse: c    
sarvajñatāṃ ca labʰate   gatim agryāṃ ca vindati
   
sarvajñatāṃ ca labʰate   gatim agryāṃ ca vindati /69/ (E)69



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.