TITUS
Mahabharata
Part No. 60
Chapter: 60
Adhyāya
60
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
brahmaṇo
mānasāḥ
putrā
viditāḥ
ṣaṇ
maharṣayaḥ
brahmaṇo
mānasāḥ
putrā
viditāḥ
ṣaṇ
maharṣayaḥ
/
Halfverse: c
ekādaśa
sutāḥ
stʰāṇoḥ
kʰyātāḥ
paramamānasāḥ
ekādaśa
sutāḥ
stʰāṇoḥ
kʰyātāḥ
parama-mānasāḥ
/1/
Verse: 2
Halfverse: a
mr̥gavyādʰaś
ca
śarvaś
ca
nirr̥tiś
ca
mahāyaśāḥ
mr̥ga-vyādʰaś
ca
śarvaś
ca
nirr̥tiś
ca
mahā-yaśāḥ
/
Halfverse: c
ajaika
pād
ahir
budʰnyaḥ
pinākī
ca
paraṃtapaḥ
aja
_eka
pād
ahir
budʰnyaḥ
pinākī
ca
paraṃ-tapaḥ
/2/
Verse: 3
Halfverse: a
dahano
'tʰeśvaraś
caiva
kapālī
ca
mahādyutiḥ
dahano
_atʰa
_īśvaraś
caiva
kapālī
ca
mahā-dyutiḥ
/
Halfverse: c
stʰāṇur
bʰavaś
ca
bʰagavān
rudā
ekādaśa
smr̥tāḥ
stʰāṇur
bʰavaś
ca
bʰagavān
rudā\
ekādaśa
smr̥tāḥ
/3/
Verse: 4
Halfverse: a
marīcir
aṅgirā
atriḥ
pulastyaḥ
pujahaḥ
kratuḥ
marīcir
aṅgirā\
atriḥ
pulastyaḥ
pujahaḥ
kratuḥ
/
Halfverse: c
ṣaḍ
ete
brahmaṇaḥ
putrā
vīryavanto
maharṣayaḥ
ṣaḍ
ete
brahmaṇaḥ
putrā
vīryavanto
maharṣayaḥ
/4/
Verse: 5
Halfverse: a
trayas
tv
aṅgirasaḥ
putrā
loke
sarvatra
viśrutāḥ
trayas
tv
aṅgirasaḥ
putrā
loke
sarvatra
viśrutāḥ
/
Halfverse: c
br̥haspatir
utatʰyaś
ca
saṃvartaś
ca
dʰr̥tavratāḥ
br̥haspatir
utatʰyaś
ca
saṃvartaś
ca
dʰr̥ta-vratāḥ
/5/
Verse: 6
Halfverse: a
atres
tu
bahavaḥ
putrāḥ
śrūyante
manujādʰipa
atres
tu
bahavaḥ
putrāḥ
śrūyante
manuja
_adʰipa
/
Halfverse: c
sarve
vedavidaḥ
siddʰāḥ
śāntātmāno
maharṣayaḥ
sarve
vedavidaḥ
siddʰāḥ
śānta
_ātmāno
maharṣayaḥ
/6/
Verse: 7
Halfverse: a
rakṣasās
tu
pulastyasya
vānarāḥ
kiṃnarās
tatʰā
rakṣasās
tu
pulastyasya
vānarāḥ
kiṃnarās
tatʰā
/
Halfverse: c
pulahasya
mr̥gāḥ
siṃhā
vyāgʰrāḥ
kiṃpuruṣās
tatʰā
pulahasya
mr̥gāḥ
siṃhā
vyāgʰrāḥ
kiṃpuruṣās
tatʰā
/7/
Verse: 8
Halfverse: a
kratoḥ
kratusamāḥ
putrāḥ
pataṃgasahacāriṇaḥ
kratoḥ
kratu-samāḥ
putrāḥ
pataṃga-saha-cāriṇaḥ
/
Halfverse: c
viśrutās
triṣu
lokeṣu
satyavrataparāyaṇāḥ
viśrutās
triṣu
lokeṣu
satya-vrata-parāyaṇāḥ
/8/
Verse: 9
Halfverse: a
dakṣas
tv
ajāyatāṅguṣṭʰād
dakṣiṇād
bʰagavān
r̥ṣiḥ
dakṣas
tv
ajāyata
_aṅguṣṭʰād
dakṣiṇād
bʰagavān
r̥ṣiḥ
/
Halfverse: c
brahmaṇaḥ
pr̥tʰivīpāla
putraḥ
putravatāṃ
varaḥ
brahmaṇaḥ
pr̥tʰivī-pāla
putraḥ
putravatāṃ
varaḥ
/9/
Verse: 10
Halfverse: a
vāmād
ajāyatāṅguṣṭʰād
bʰāryā
tasya
mahātmanaḥ
vāmād
ajāyata
_aṅguṣṭʰād
bʰāryā
tasya
mahātmanaḥ
/
Halfverse: c
tasyāṃ
pañcāśataṃ
kanyāḥ
sa
evājanayan
muniḥ
tasyāṃ
pañcāśataṃ
kanyāḥ
sa\
eva
_ajanayan
muniḥ
/10/
Verse: 11
Halfverse: a
tāḥ
sarvās
tv
anavadyāṅgyaḥ
kanyāḥ
kamalalocanāḥ
tāḥ
sarvās
tv
anavadya
_aṅgyaḥ
kanyāḥ
kamala-locanāḥ
/
Halfverse: c
putrikāḥ
stʰāpayām
āsa
naṣṭaputraḥ
prajāpatiḥ
putrikāḥ
stʰāpayām
āsa
naṣṭa-putraḥ
prajā-patiḥ
/11/
Verse: 12
Halfverse: a
dadau
sa
daśa
dʰarmāya
sapta
viṃśatim
indave
dadau
sa
daśa
dʰarmāya
sapta
viṃśatim
indave
/
Halfverse: c
divyena
vidʰinā
rājan
kaśyapāya
trayodaśa
divyena
vidʰinā
rājan
kaśyapāya
trayodaśa
/12/
Verse: 13
Halfverse: a
nāmato
dʰarmapatnyas
tāḥ
kīrtyamānā
nibodʰa
me
nāmato
dʰarma-patnyas
tāḥ
kīrtyamānā
nibodʰa
me
/
Halfverse: c
kīrtir
lakṣmīr
dʰr̥tir
medʰā
puṣṭiḥ
śraddʰā
kriyā
tatʰā
kīrtir
lakṣmīr
dʰr̥tir
medʰā
puṣṭiḥ
śraddʰā
kriyā
tatʰā
/13/
Verse: 14
Halfverse: a
buddʰir
lajjā
matiś
caiva
patnyo
dʰarmasya
tā
daśa
buddʰir
lajjā
matiś
caiva
patnyo
dʰarmasya
tā
daśa
/
Halfverse: c
dvārāṇy
etāni
dʰarmasya
vihitāni
svayaṃ
bʰuvā
dvārāṇy
etāni
dʰarmasya
vihitāni
svayaṃ
bʰuvā
/14/
Verse: 15
Halfverse: a
sapta
viṃśatisomasya
patnyo
loke
pariśrutāḥ
sapta
viṃśati-somasya
patnyo
loke
pariśrutāḥ
/
Halfverse: c
kālasya
nayane
yuktāḥ
somapatnyaḥ
śubʰavratāḥ
kālasya
nayane
yuktāḥ
soma-patnyaḥ
śubʰa-vratāḥ
/
Halfverse: e
sarvā
nakṣatrayoginyo
lokayātrā
vidʰau
stʰitāḥ
sarvā
nakṣatra-yoginyo
loka-yātrā
vidʰau
stʰitāḥ
/15/
Verse: 16
Halfverse: a
pitāmaho
munir
devas
tasya
putraḥ
prajāpatiḥ
pitāmaho
munir
devas
tasya
putraḥ
prajā-patiḥ
/
Halfverse: c
tasyāṣṭau
vasavaḥ
putrās
teṣāṃ
vakṣyāmi
vistaram
tasya
_aṣṭau
vasavaḥ
putrās
teṣāṃ
vakṣyāmi
vistaram
/16/
Verse: 17
Halfverse: a
dʰaro
dʰruvaś
ca
somaś
ca
ahaś
caivānilo
'nalaḥ
dʰaro
dʰruvaś
ca
somaś
ca
ahaś
caiva
_anilo
_analaḥ
/
ՙ
Halfverse: c
pratyūṣaś
ca
prabʰāsaś
ca
vasavo
'ṣṭāv
iti
smr̥tāḥ
pratyūṣaś
ca
prabʰāsaś
ca
vasavo
_aṣṭāv
iti
smr̥tāḥ
/17/
Verse: 18
Halfverse: a
dʰūmrāyāś
ca
dʰaraḥ
putro
brahma
vidyo
dʰruvas
tatʰā
dʰūmrāyāś
ca
dʰaraḥ
putro
brahma
vidyo
dʰruvas
tatʰā
/
Halfverse: c
candramās
tu
manasvinyāḥ
śvasāyāḥ
śvasanas
tatʰā
candramās
tu
manasvinyāḥ
śvasāyāḥ
śvasanas
tatʰā
/18/
Verse: 19
Halfverse: a
ratāyāś
cāpy
ahaḥ
putraḥ
śāṇḍilyāś
ca
hutāśanaḥ
ratāyāś
ca
_apy
ahaḥ
putraḥ
śāṇḍilyāś
ca
huta
_aśanaḥ
/
Halfverse: c
pratyūṣaś
ca
prabʰāsaś
ca
prabʰātāyāḥ
sutau
smr̥tau
pratyūṣaś
ca
prabʰāsaś
ca
prabʰātāyāḥ
sutau
smr̥tau
/19/
Verse: 20
Halfverse: a
dʰarasya
putro
draviṇo
hutahavyavahas
tatʰā
dʰarasya
putro
draviṇo
huta-havya-vahas
tatʰā
/
Halfverse: c
dʰruvasya
putro
bʰagavān
kālo
lokaprakālanaḥ
dʰruvasya
putro
bʰagavān
kālo
loka-prakālanaḥ
/20/
Verse: 21
Halfverse: a
somasya
tu
suto
varcā
varcasvī
yena
jāyate
somasya
tu
suto
varcā
varcasvī
yena
jāyate
/
Halfverse: c
manoharāyāḥ
śiśiraḥ
prāṇo
'tʰa
ramaṇas
tatʰā
mano-harāyāḥ
śiśiraḥ
prāṇo
_atʰa
ramaṇas
tatʰā
/21/
Verse: 22
Halfverse: a
ahnaḥ
sutaḥ
smr̥to
jyotiḥ
śramaḥ
śāntas
tatʰā
muniḥ
ahnaḥ
sutaḥ
smr̥to
jyotiḥ
śramaḥ
śāntas
tatʰā
muniḥ
/
Halfverse: c
agneḥ
putraḥ
kumāras
tu
śrīmāñ
śaravaṇālayaḥ
agneḥ
putraḥ
kumāras
tu
śrīmān
śara-vaṇa
_ālayaḥ
/22/
Verse: 23
Halfverse: a
tasya
śākʰo
viśākʰaś
ca
naigameśaś
ca
pr̥ṣṭʰajaḥ
tasya
śākʰo
viśākʰaś
ca
naigameśaś
ca
pr̥ṣṭʰajaḥ
/
Halfverse: c
kr̥ttikābʰyupapatteś
ca
kārttikeya
iti
smr̥taḥ
kr̥ttikā
_abʰyupapatteś
ca
kārttikeya\
iti
smr̥taḥ
/23/
Verse: 24
Halfverse: a
anilasya
śivā
bʰāryā
tasyāḥ
putraḥ
purojavaḥ
anilasya
śivā
bʰāryā
tasyāḥ
putraḥ
purojavaḥ
/
Halfverse: c
avijñāta
gatiś
caiva
dvau
putrāv
anilasya
tu
avijñāta
gatiś
caiva
dvau
putrāv
anilasya
tu
/24/
Verse: 25
Halfverse: a
pratyūṣasya
viduḥ
putram
r̥ṣiṃ
nāmnātʰa
devalam
pratyūṣasya
viduḥ
putram
r̥ṣiṃ
nāmnā
_atʰa
devalam
/
Halfverse: c
dvau
putrau
devalasyāpi
kṣamāvantau
manīṣiṇau
dvau
putrau
devalasya
_api
kṣamāvantau
manīṣiṇau
/25/
Verse: 26
Halfverse: a
br̥haspates
tu
bʰaginī
varastrī
brahmacāriṇī
br̥haspates
tu
bʰaginī
vara-strī
brahma-cāriṇī
/
Halfverse: c
yogasiddʰā
jagat
sarvam
asaktaṃ
vicaraty
uta
yoga-siddʰā
jagat
sarvam
asaktaṃ
vicaraty
uta
/
Halfverse: e
prabʰāsasya
tu
bʰāryā
sā
vasūnām
aṣṭamasya
ha
prabʰāsasya
tu
bʰāryā
sā
vasūnām
aṣṭamasya
ha
/26/
Verse: 27
Halfverse: a
viśvakarmā
mahābʰāgo
jajñe
śilpaprajā
patiḥ
viśva-karmā
mahā-bʰāgo
jajñe
śilpa-prajā
patiḥ
/
Halfverse: c
kartā
śilpasahasrāṇāṃ
tridaśānāṃ
ca
vardʰakiḥ
kartā
śilpa-sahasrāṇāṃ
tridaśānāṃ
ca
vardʰakiḥ
/27/
Verse: 28
Halfverse: a
bʰūṣaṇānāṃ
ca
sarveṣāṃ
kartā
śilpavatāṃ
varaḥ
bʰūṣaṇānāṃ
ca
sarveṣāṃ
kartā
śilpavatāṃ
varaḥ
/
Halfverse: c
yo
divyāni
vimānāni
devatānāṃ
cakāra
ha
yo
divyāni
vimānāni
devatānāṃ
cakāra
ha
/28/
Verse: 29
Halfverse: a
manuṣyāś
copajīvanti
yasya
śilpaṃ
mahātmanaḥ
manuṣyāś
ca
_upajīvanti
yasya
śilpaṃ
mahātmanaḥ
/
Halfverse: c
pūjayanti
ca
yaṃ
nityaṃ
viśvakarmāṇam
avyayam
pūjayanti
ca
yaṃ
nityaṃ
viśva-karmāṇam
avyayam
/29/
Verse: 30
Halfverse: a
stanaṃ
tu
dakṣiṇaṃ
bʰittvā
brahmaṇo
naravigrahaḥ
stanaṃ
tu
dakṣiṇaṃ
bʰittvā
brahmaṇo
nara-vigrahaḥ
/
Halfverse: c
niḥsr̥to
bʰagavān
dʰarmaḥ
sarvalokasukʰāvahaḥ
niḥsr̥to
bʰagavān
dʰarmaḥ
sarva-loka-sukʰa
_āvahaḥ
/30/
Verse: 31
Halfverse: a
trayas
tasya
varāḥ
putrāḥ
sarvabʰūtamanoharāḥ
trayas
tasya
varāḥ
putrāḥ
sarva-bʰūta-mano-harāḥ
/
Halfverse: c
śamaḥ
kāmaś
ca
harṣaś
ca
tejasā
lokadʰāriṇaḥ
śamaḥ
kāmaś
ca
harṣaś
ca
tejasā
loka-dʰāriṇaḥ
/31/
Verse: 32
Halfverse: a
kāmasya
tu
ratir
bʰāryā
śamasya
prāptir
aṅganā
kāmasya
tu
ratir
bʰāryā
śamasya
prāptir
aṅganā
/
Halfverse: c
nandī
tu
bʰāryā
harṣasya
yatra
lokāḥ
pratiṣṭʰitāḥ
nandī
tu
bʰāryā
harṣasya
yatra
lokāḥ
pratiṣṭʰitāḥ
/32/
Verse: 33
Halfverse: a
marīceḥ
kaśyapaḥ
putraḥ
kaśyapasya
surāsurāḥ
marīceḥ
kaśyapaḥ
putraḥ
kaśyapasya
sura
_asurāḥ
/
Halfverse: c
jajñire
nr̥paśārdūla
lokānāṃ
prabʰavas
tu
saḥ
jajñire
nr̥pa-śārdūla
lokānāṃ
prabʰavas
tu
saḥ
/33/
Verse: 34
Halfverse: a
tvāṣṭrī
tu
savitur
bʰāryā
vaḍavā
rūpadʰāriṇī
tvāṣṭrī
tu
savitur
bʰāryā
vaḍavā
rūpa-dʰāriṇī
/
Halfverse: c
asūyata
mahābʰāgā
sāntarikṣe
'śvināv
ubʰau
asūyata
mahā-bʰāgā
sāntarikṣe
_aśvināv
ubʰau
/34/
Verse: 35
Halfverse: a
dvādaśaivāditeḥ
putrāḥ
śakra
mukʰyā
narādʰipa
dvādaśa
_eva
_aditeḥ
putrāḥ
śakra
mukʰyā
nara
_adʰipa
/
Halfverse: c
teṣām
avarajo
viṣṇur
yatra
lokāḥ
pratiṣṭʰitāḥ
teṣām
avarajo
viṣṇur
yatra
lokāḥ
pratiṣṭʰitāḥ
/35/
Verse: 36
Halfverse: a
trayas
triṃśata
ity
ete
devās
teṣām
ahaṃ
tava
trayas
triṃśata\
ity
ete
devās
teṣām
ahaṃ
tava
/
Halfverse: c
anvayaṃ
saṃpravakṣyāmi
pakṣaiś
ca
kulato
gaṇān
anvayaṃ
saṃpravakṣyāmi
pakṣaiś
ca
kulato
gaṇān
/36/
Verse: 37
Halfverse: a
rudrāṇām
aparaḥ
pakṣaḥ
sādʰyānāṃ
marutāṃ
tatʰā
rudrāṇām
aparaḥ
pakṣaḥ
sādʰyānāṃ
marutāṃ
tatʰā
/
Halfverse: c
vasūnāṃ
bʰārgavaṃ
vidyād
viśve
devāṃs
tatʰaiva
ca
vasūnāṃ
bʰārgavaṃ
vidyād
viśve
devāṃs
tatʰaiva
ca
/37/
Verse: 38
Halfverse: a
vainateyas
tu
garuḍo
balavān
aruṇas
tatʰā
vainateyas
tu
garuḍo
balavān
aruṇas
tatʰā
/
Halfverse: c
br̥haspatiś
ca
bʰagavān
ādityeṣv
eva
gaṇyate
br̥haspatiś
ca
bʰagavān
ādityeṣv
eva
gaṇyate
/38/
Verse: 39
Halfverse: a
aśvibʰyāṃ
guhyakān
viddʰi
sarvauṣadʰyas
tatʰā
paśūn
aśvibʰyāṃ
guhyakān
viddʰi
sarva
_oṣadʰyas
tatʰā
paśūn
/
Halfverse: c
eṣa
devagaṇo
rājan
kīrtitas
te
'nupūrvaśaḥ
eṣa
deva-gaṇo
rājan
kīrtitas
te
_anupūrvaśaḥ
/
Halfverse: e
yaṃ
kīrtayitvā
manujaḥ
sarvapāpaiḥ
pramucyate
yaṃ
kīrtayitvā
manujaḥ
sarva-pāpaiḥ
pramucyate
/39/
Verse: 40
Halfverse: a
brahmaṇo
hr̥dayaṃ
bʰittvā
niḥsr̥to
bʰagavān
bʰr̥guḥ
brahmaṇo
hr̥dayaṃ
bʰittvā
niḥsr̥to
bʰagavān
bʰr̥guḥ
/
Halfverse: c
bʰr̥goḥ
putraḥ
kavir
vidvāñ
śukraḥ
kavi
suto
grahaḥ
bʰr̥goḥ
putraḥ
kavir
vidvān
śukraḥ
kavi
suto
grahaḥ
/40/
Verse: 41
Halfverse: a
trailokyaprāṇayātrārtʰe
varṣāvarṣe
bʰayābʰaye
trailokya-prāṇa-yātrā
_artʰe
varṣa
_avarṣe
bʰaya
_abʰaye
/
Halfverse: c
svayaṃ
bʰuvā
niyuktaḥ
san
bʰuvanaṃ
paridʰāvati
svayaṃ
bʰuvā
niyuktaḥ
san
bʰuvanaṃ
paridʰāvati
/41/
Verse: 42
Halfverse: a
yogācāryo
mahābuddʰir
daityānām
abʰavad
guruḥ
yoga
_ācāryo
mahā-buddʰir
daityānām
abʰavad
guruḥ
/
Halfverse: c
surāṇāṃ
cāpi
medʰāvī
brahma
cārī
yatavrataḥ
surāṇāṃ
ca
_api
medʰāvī
brahma
cārī
yata-vrataḥ
/42/
Verse: 43
Halfverse: a
tasmin
niyukte
vibʰunā
yogakṣemāya
bʰārgave
tasmin
niyukte
vibʰunā
yoga-kṣemāya
bʰārgave
/
Halfverse: c
anyam
utpādayām
āsa
putraṃ
bʰr̥gur
aninditam
anyam
utpādayām
āsa
putraṃ
bʰr̥gur
aninditam
/43/
Verse: 44
Halfverse: a
cyavanaṃ
dīptatapasaṃ
dʰarmātmānaṃ
manīṣiṇam
cyavanaṃ
dīpta-tapasaṃ
dʰarma
_ātmānaṃ
manīṣiṇam
/
Halfverse: c
yaḥ
sa
roṣāc
cyuto
garbʰān
mātur
mokṣāya
bʰārata
yaḥ
sa
roṣāc
cyuto
garbʰān
mātur
mokṣāya
bʰārata
/44/
Verse: 45
Halfverse: a
āruṇī
tu
manoḥ
kanyā
tasya
patnī
manīṣiṇaḥ
āruṇī
tu
manoḥ
kanyā
tasya
patnī
manīṣiṇaḥ
/
Halfverse: c
aurvas
tasyāṃ
samabʰavad
ūruṃ
bʰittvā
mahāyaśāḥ
aurvas
tasyāṃ
samabʰavad
ūruṃ
bʰittvā
mahā-yaśāḥ
/
Halfverse: e
mahātapā
mahātejā
bāla
eva
guṇair
yutaḥ
mahā-tapā
mahā-tejā
bāla\
eva
guṇair
yutaḥ
/45/
Verse: 46
Halfverse: a
r̥cīkas
tasya
putras
tu
jamadagnis
tato
'bʰavat
r̥cīkas
tasya
putras
tu
jamadagnis
tato
_abʰavat
/
Halfverse: c
jamadagnes
tu
catvāra
āsan
putrā
mahātmanaḥ
jamadagnes
tu
catvāra
āsan
putrā
mahātmanaḥ
/46/
Verse: 47
Halfverse: a
rāmas
teṣāṃ
jagʰanyo
'bʰūd
ajagʰanyair
guṇair
yutaḥ
rāmas
teṣāṃ
jagʰanyo
_abʰūd
ajagʰanyair
guṇair
yutaḥ
/
Halfverse: c
sarvaśastrāstra
kuśalaḥ
kṣatriyāntakaro
vaśī
sarva-śastra
_astra
kuśalaḥ
kṣatriya
_anta-karo
vaśī
/47/
Verse: 48
Halfverse: a
aurvasyāsīt
putraśataṃ
jamadagnipurogamam
aurvasya
_āsīt
putra-śataṃ
jamadagni-purogamam
/
Halfverse: c
teṣāṃ
putrasahasrāṇi
babʰūvur
bʰr̥guvistaraḥ
teṣāṃ
putra-sahasrāṇi
babʰūvur
bʰr̥gu-vistaraḥ
/48/
Verse: 49
Halfverse: a
dvau
putrau
brahmaṇas
tv
anyau
yayos
tiṣṭʰati
lakṣaṇam
dvau
putrau
brahmaṇas
tv
anyau
yayos
tiṣṭʰati
lakṣaṇam
/
Halfverse: c
loke
dʰātā
vidʰātā
ca
yau
stʰitau
manunā
saha
loke
dʰātā
vidʰātā
ca
yau
stʰitau
manunā
saha
/49/
Verse: 50
Halfverse: a
tayor
eva
svasā
devī
lakṣmīḥ
padmagr̥hā
śubʰā
tayor
eva
svasā
devī
lakṣmīḥ
padma-gr̥hā
śubʰā
/
Halfverse: c
tasyās
tu
mānasāḥ
putrās
turagā
vyoma
cāriṇaḥ
tasyās
tu
mānasāḥ
putrās
turagā
vyoma
cāriṇaḥ
/50/
Verse: 51
Halfverse: a
varuṇasya
bʰāryā
jyeṣṭʰā
tu
śukrād
devī
vyajāyata
varuṇasya
bʰāryā
jyeṣṭʰā
tu
śukrād
devī
vyajāyata
/
q
Halfverse: c
tasyāḥ
putraṃ
balaṃ
viddʰi
surāṃ
ca
suranandinīm
tasyāḥ
putraṃ
balaṃ
viddʰi
surāṃ
ca
sura-nandinīm
/51/
Verse: 52
Halfverse: a
prajānām
annakāmānām
anyonyaparibʰakṣaṇāt
prajānām
anna-kāmānām
anyonya-paribʰakṣaṇāt
/
Halfverse: c
adʰarmas
tatra
saṃjātaḥ
sarvabʰūtavināśanaḥ
adʰarmas
tatra
saṃjātaḥ
sarva-bʰūta-vināśanaḥ
/52/
Verse: 53
Halfverse: a
tasyāpi
nirr̥tir
bʰāryā
nairr̥tā
yena
rākṣasāḥ
tasya
_api
nirr̥tir
bʰāryā
nairr̥tā
yena
rākṣasāḥ
/
Halfverse: c
gʰorās
tasyās
trayaḥ
putrāḥ
pāpakarma
ratāḥ
sadā
gʰorās
tasyās
trayaḥ
putrāḥ
pāpa-karma
ratāḥ
sadā
/
Halfverse: e
bʰayo
mahābʰayaś
caiva
mr̥tyur
bʰūtāntakas
tatʰā
bʰayo
mahā-bʰayaś
caiva
mr̥tyur
bʰūta
_antakas
tatʰā
/53/
Verse: 54
Halfverse: a
kākīṃ
śyenīṃ
ca
bʰāsīṃ
ca
dʰr̥tarāṣṭrīṃ
tatʰā
śukīm
kākīṃ
śyenīṃ
ca
bʰāsīṃ
ca
dʰr̥ta-rāṣṭrīṃ
tatʰā
śukīm
/
Halfverse: c
tāmrā
tu
suṣuve
devī
pañcaitā
lokaviśrutāḥ
tāmrā
tu
suṣuve
devī
pañca
_etā
loka-viśrutāḥ
/54/
Verse: 55
Halfverse: a
ulūkān
suṣuve
kākī
śyenī
śyenān
vyajāyata
ulūkān
suṣuve
kākī
śyenī
śyenān
vyajāyata
/
Halfverse: c
bʰāsī
bʰāsān
ajanayad
gr̥dʰrāṃś
caiva
janādʰipa
bʰāsī
bʰāsān
ajanayad
gr̥dʰrāṃś
caiva
jana
_adʰipa
/55/
Verse: 56
Halfverse: a
dʰr̥tarāṣṭrī
tu
haṃsāṃś
ca
kalahaṃsāṃś
ca
sarvaśaḥ
dʰr̥tarāṣṭrī
tu
haṃsāṃś
ca
kala-haṃsāṃś
ca
sarvaśaḥ
/
Halfverse: c
cakravākāṃś
ca
bʰadraṃ
te
prajajñe
sā
tu
bʰāminī
cakra-vākāṃś
ca
bʰadraṃ
te
prajajñe
sā
tu
bʰāminī
/56/
Verse: 57
Halfverse: a
śukī
vijajñe
dʰarmajña
śukān
eva
manasvinī
śukī
vijajñe
dʰarmajña
śukān
eva
manasvinī
/
Halfverse: c
kalyāṇa
guṇasaṃpannā
sarvalakṣaṇapūjitā
kalyāṇa
guṇa-saṃpannā
sarva-lakṣaṇa-pūjitā
/57/
Verse: 58
Halfverse: a
nava
krodʰavaśā
nārīḥ
prajajñe
'py
ātmasaṃbʰavāḥ
nava
krodʰa-vaśā
nārīḥ
prajajñe
_apy
ātma-saṃbʰavāḥ
/
Halfverse: c
mr̥gīṃ
ca
mr̥gamandāṃ
ca
hariṃ
bʰadra
manām
api
mr̥gīṃ
ca
mr̥ga-mandāṃ
ca
hariṃ
bʰadra
manām
api
/58/
Verse: 59
Halfverse: a
mātaṅgīm
atʰa
śārdūlīṃ
śvetāṃ
surabʰim
eva
ca
mātaṅgīm
atʰa
śārdūlīṃ
śvetāṃ
surabʰim
eva
ca
/
Halfverse: c
sarvalakṣaṇasaṃpannāṃ
surasāṃ
ca
yaśasvinīm
sarva-lakṣaṇa-saṃpannāṃ
surasāṃ
ca
yaśasvinīm
/59/
Verse: 60
Halfverse: a
apatyaṃ
tu
mr̥gāḥ
sarve
mr̥gyā
naravarātmaja
apatyaṃ
tu
mr̥gāḥ
sarve
mr̥gyā
nara-vara
_ātmaja
/
Halfverse: c
r̥kṣāś
ca
mr̥gamandāyāḥ
sr̥marāś
camarā
api
r̥kṣāś
ca
mr̥ga-mandāyāḥ
sr̥marāś
camarā\
api
/60/
Verse: 61
Halfverse: a
tatas
tv
airāvataṃ
nāgaṃ
jajñe
bʰadra
manā
sutam
tatas
tv
airāvataṃ
nāgaṃ
jajñe
bʰadra
manā
sutam
/
Halfverse: c
airāvataḥ
sutas
tasyā
deva
nāgo
mahāgajaḥ
airāvataḥ
sutas
tasyā
deva
nāgo
mahā-gajaḥ
/61/
Verse: 62
Halfverse: a
haryāś
ca
harayo
'patyaṃ
vānarāś
ca
tarasvinaḥ
haryāś
ca
harayo
_apatyaṃ
vānarāś
ca
tarasvinaḥ
/
Halfverse: c
golāṅgūlāṃś
ca
bʰadraṃ
te
haryāḥ
putrān
pracakṣate
go-lāṅgūlāṃś
ca
bʰadraṃ
te
haryāḥ
putrān
pracakṣate
/62/
Verse: 63
Halfverse: a
prajajñe
tv
atʰa
śārdūlī
siṃhān
vyāgʰrāṃś
ca
bʰārata
prajajñe
tv
atʰa
śārdūlī
siṃhān
vyāgʰrāṃś
ca
bʰārata
/
Halfverse: c
dvīpinaś
ca
mahābʰāga
sarvān
eva
na
saṃśayaḥ
dvīpinaś
ca
mahā-bʰāga
sarvān
eva
na
saṃśayaḥ
/63/
Verse: 64
Halfverse: a
mātaṅgyās
tv
atʰa
mātaṅgā
apatyāni
narādʰipa
mātaṅgyās
tv
atʰa
mātaṅgā
apatyāni
nara
_adʰipa
/
ՙ
Halfverse: c
diśāgajaṃ
tu
śvetākʰyaṃ
śvetājanayad
āśugam
diśā-gajaṃ
tu
śveta
_ākʰyaṃ
śvetā
_ajanayad
āśugam
/64/
Verse: 65
Halfverse: a
tatʰā
duhitarau
rājan
surabʰir
vai
vyajāyata
tatʰā
duhitarau
rājan
surabʰir
vai
vyajāyata
/
Halfverse: c
rohiṇīṃ
caiva
bʰadraṃ
te
gandʰarvīṃ
ca
yaśasvinīm
rohiṇīṃ
caiva
bʰadraṃ
te
gandʰarvīṃ
ca
yaśasvinīm
/
Halfverse: e
rohiṇyāṃ
jajñire
gāvo
gandʰarvyāṃ
vājinaḥ
sutāḥ
rohiṇyāṃ
jajñire
gāvo
gandʰarvyāṃ
vājinaḥ
sutāḥ
/65/
Verse: 66
Halfverse: a
surasājanayan
nāgān
rājan
kadrūś
ca
pannagān
surasā
_ajanayan
nāgān
rājan
kadrūś
ca
pannagān
/
Halfverse: c
sapta
piṇḍa
pʰalān
vr̥kṣān
analāpi
vyajāyata
sapta
piṇḍa
pʰalān
vr̥kṣān
analā
_api
vyajāyata
/
Halfverse: e
analāyāḥ
śukī
putrī
kadrvās
tu
surasā
sutā
analāyāḥ
śukī
putrī
kadrvās
tu
surasā
sutā
/66/
Verse: 67
Halfverse: a
aruṇasya
bʰāryā
śyenī
tu
vīryavantau
mahābalau
aruṇasya
bʰāryā
śyenī
tu
vīryavantau
mahā-balau
/
q
Halfverse: c
saṃpātiṃ
janayām
āsa
tatʰaiva
ca
jaṭāyuṣam
saṃpātiṃ
janayām
āsa
tatʰaiva
ca
jaṭāyuṣam
/
Halfverse: e
dvau
putrau
vinatāyās
tu
vikʰyātau
garuḍāruṇau
dvau
putrau
vinatāyās
tu
vikʰyātau
garuḍa
_aruṇau
/67/
Verse: 68
Halfverse: a
ity
eṣa
sarvabʰūtānāṃ
mahatāṃ
manujādʰipa
ity
eṣa
sarva-bʰūtānāṃ
mahatāṃ
manuja
_adʰipa
/
Halfverse: c
prabʰavaḥ
kīrtitaḥ
saṃyan
mayā
matimatāṃ
vara
prabʰavaḥ
kīrtitaḥ
saṃyan
mayā
matimatāṃ
vara
/68/
Verse: 69
Halfverse: a
yaṃ
śrutvā
puruṣaḥ
samyak
pūto
bʰavati
pāpmanaḥ
yaṃ
śrutvā
puruṣaḥ
samyak
pūto
bʰavati
pāpmanaḥ
/
Halfverse: c
sarvajñatāṃ
ca
labʰate
gatim
agryāṃ
ca
vindati
sarvajñatāṃ
ca
labʰate
gatim
agryāṃ
ca
vindati
/69/
(E)69
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.