TITUS
Mahabharata
Part No. 61
Chapter: 61
Adhyāya
61
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
devānāṃ
dānavānāṃ
ca
yakṣāṇām
atʰa
rakṣasām
devānāṃ
dānavānāṃ
ca
yakṣāṇām
atʰa
rakṣasām
/
Halfverse: c
anyeṣāṃ
caiva
bʰūtānāṃ
sarveṣāṃ
bʰagavann
aham
anyeṣāṃ
caiva
bʰūtānāṃ
sarveṣāṃ
bʰagavann
aham
/1/
Verse: 2
Halfverse: a
śrotum
iccʰāmi
tattvena
mānuṣeṣu
mahātmanām
śrotum
iccʰāmi
tattvena
mānuṣeṣu
mahātmanām
/
Halfverse: c
janma
karma
ca
bʰūtānām
eteṣām
anupūrvaśaḥ
janma
karma
ca
bʰūtānām
eteṣām
anupūrvaśaḥ
/2/
Verse: 3
{Vaiśampāyana
uvāca}
Halfverse: a
mānuṣeṣu
manuṣyendra
saṃbʰūtā
ye
divaukasaḥ
mānuṣeṣu
manuṣya
_indra
saṃbʰūtā
ye
diva
_okasaḥ
/
Halfverse: c
pratʰamaṃ
dānavāṃś
caiva
tāṃs
te
vakṣyāmi
sarvaśaḥ
pratʰamaṃ
dānavāṃś
caiva
tāṃs
te
vakṣyāmi
sarvaśaḥ
/3/
Verse: 4
Halfverse: a
vipracittir
iti
kʰyāto
ya
āsīd
dānavarṣabʰaḥ
vipracittir
iti
kʰyāto
ya\
āsīd
dānava-r̥ṣabʰaḥ
/
Halfverse: c
jarāsaṃdʰa
iti
kʰyātaḥ
sa
āsīn
manujarṣabʰaḥ
jarā-saṃdʰa\
iti
kʰyātaḥ
sa\
āsīn
manuja-r̥ṣabʰaḥ
/4/
ՙ
Verse: 5
Halfverse: a
diteḥ
putras
tu
yo
rājan
hiraṇyakaśipuḥ
smr̥taḥ
diteḥ
putras
tu
yo
rājan
hiraṇya-kaśipuḥ
smr̥taḥ
/
Halfverse: c
sa
jajñe
mānuṣe
loke
śiśupālo
nararṣabʰaḥ
sa
jajñe
mānuṣe
loke
śiśu-pālo
nara-r̥ṣabʰaḥ
/5/
Verse: 6
Halfverse: a
saṃhrāda
iti
vikʰyātaḥ
prahrādasyānujas
tu
yaḥ
saṃhrāda\
iti
vikʰyātaḥ
prahrādasya
_anujas
tu
yaḥ
/
Halfverse: c
sa
śalya
iti
vikʰyāto
jajñe
bāhlīla
puṃgavaḥ
sa
śalya\
iti
vikʰyāto
jajñe
bāhlīla
puṃgavaḥ
/6/
Verse: 7
Halfverse: a
anuhrādas
tu
tejasvī
yo
'bʰūt
kʰyāto
jagʰanyajaḥ
anuhrādas
tu
tejasvī
yo
_abʰūt
kʰyāto
jagʰanyajaḥ
/
Halfverse: c
dʰr̥ṣṭaketur
iti
kʰyātaḥ
sa
āsīn
manujeśvaraḥ
dʰr̥ṣṭa-ketur
iti
kʰyātaḥ
sa\
āsīn
manuja
_īśvaraḥ
/7/
Verse: 8
Halfverse: a
yas
tu
rājañ
śibir
nāma
daiteyaḥ
parikīrtitaḥ
yas
tu
rājan
śibir
nāma
daiteyaḥ
parikīrtitaḥ
/
Halfverse: c
druma
ity
abʰivikʰyātaḥ
sa
āsīd
bʰuvi
pārtʰivaḥ
druma\
ity
abʰivikʰyātaḥ
sa\
āsīd
bʰuvi
pārtʰivaḥ
/8/
Verse: 9
Halfverse: a
bāṣkalo
nāma
yas
teṣām
āsīd
asurasattamaḥ
bāṣkalo
nāma
yas
teṣām
āsīd
asura-sattamaḥ
/
Halfverse: c
bʰaga
datta
iti
kʰyātaḥ
sa
āsīn
manujeśvaraḥ
bʰaga
datta\
iti
kʰyātaḥ
sa\
āsīn
manuja
_īśvaraḥ
/9/
Verse: 10
Halfverse: a
ayaḥ
śirā
aśvaśirā
ayaḥ
śaṅkuś
ca
vīryavān
ayaḥ
śirā\
aśva-śirā
ayaḥ
śaṅkuś
ca
vīryavān
/
Halfverse: c
tatʰā
gaganamūrdʰā
ca
vegavāṃś
cātra
pañcamaḥ
tatʰā
gagana-mūrdʰā
ca
vegavāṃś
ca
_atra
pañcamaḥ
/10/
Verse: 11
Halfverse: a
pañcaite
jajñire
rājan
vīryavanto
mahāsurāḥ
pañca
_ete
jajñire
rājan
vīryavanto
mahā
_asurāḥ
/
Halfverse: c
kekayeṣu
mahātmānaḥ
pārtʰivarṣabʰa
sattamāḥ
kekayeṣu
mahātmānaḥ
pārtʰiva-r̥ṣabʰa
sattamāḥ
/11/
Verse: 12
Halfverse: a
ketumān
iti
vikʰyāto
yas
tato
'nyaḥ
pratāpavān
ketumān
iti
vikʰyāto
yas
tato
_anyaḥ
pratāpavān
/
Halfverse: c
amitaujā
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
'bʰavann
nr̥paḥ
amita
_ojā\
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
_abʰavann
nr̥paḥ
/12/
Verse: 13
Halfverse: a
svarbʰānur
iti
vikʰyātaḥ
śrīmān
yas
tu
mahāsuraḥ
svar-bʰānur
iti
vikʰyātaḥ
śrīmān
yas
tu
mahā
_asuraḥ
/
Halfverse: c
ugrasena
iti
kʰyāta
ugra
karmā
narādʰipaḥ
ugra-sena\
iti
kʰyāta
ugra
karmā
nara
_adʰipaḥ
/13/
ՙ
Verse: 14
Halfverse: a
yas
tv
aśva
iti
vikʰyātaḥ
śrīmān
āsīn
mahāsuraḥ
yas
tv
aśva\
iti
vikʰyātaḥ
śrīmān
āsīn
mahā
_asuraḥ
/
Halfverse: c
aśoko
nāma
rājāsīn
mahāvīryaparākramaḥ
aśoko
nāma
rājā
_āsīn
mahā-vīrya-parākramaḥ
/14/
Verse: 15
Halfverse: a
tasmād
avarajo
yas
tu
rājann
aśvapatiḥ
smr̥taḥ
tasmād
avarajo
yas
tu
rājann
aśva-patiḥ
smr̥taḥ
/
Halfverse: c
daiteyaḥ
so
'bʰavad
rājā
hārdikyo
manujarṣabʰaḥ
daiteyaḥ
so
_abʰavad
rājā
hārdikyo
manuja-r̥ṣabʰaḥ
/15/
Verse: 16
Halfverse: a
vr̥ṣaparveti
vikʰyātaḥ
śrīmān
yas
tu
mahāsuraḥ
vr̥ṣa-parvā
_iti
vikʰyātaḥ
śrīmān
yas
tu
mahā
_asuraḥ
/
Halfverse: c
dīrgʰaprajña
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
'bʰavan
nr̥paḥ
dīrgʰa-prajña\
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
_abʰavan
nr̥paḥ
/16/
Verse: 17
Halfverse: a
ajakas
tv
anujo
rājan
ya
āsīd
vr̥ṣaparvaṇaḥ
ajakas
tv
anujo
rājan
ya\
āsīd
vr̥ṣa-parvaṇaḥ
/
Halfverse: c
sa
malla
iti
vikʰyātaḥ
pr̥tʰivyām
abʰavan
nr̥paḥ
sa
malla\
iti
vikʰyātaḥ
pr̥tʰivyām
abʰavan
nr̥paḥ
/17/
Verse: 18
Halfverse: a
aśvagrīva
iti
kʰyātaḥ
sattvavān
yo
mahāsuraḥ
aśva-grīva\
iti
kʰyātaḥ
sattvavān
yo
mahā
_asuraḥ
/
Halfverse: c
rocamāna
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
'bʰavan
nr̥paḥ
rocamāna\
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
_abʰavan
nr̥paḥ
/18/
Verse: 19
Halfverse: a
sūkṣmas
tu
matimān
rājan
kīrtimān
yaḥ
prakīrtitaḥ
sūkṣmas
tu
matimān
rājan
kīrtimān
yaḥ
prakīrtitaḥ
/
Halfverse: c
br̥hanta
iti
vikʰyātaḥ
kṣitāv
āsīt
sa
pārtʰivaḥ
br̥hanta\
iti
vikʰyātaḥ
kṣitāv
āsīt
sa
pārtʰivaḥ
/19/
Verse: 20
Halfverse: a
tuhuṇḍa
iti
vikʰyāto
ya
āsīd
asurottamaḥ
tuhuṇḍa\
iti
vikʰyāto
ya\
āsīd
asura
_uttamaḥ
/
Halfverse: c
senā
bindur
iti
kʰyātaḥ
sa
babʰūva
narādʰipaḥ
senā
bindur
iti
kʰyātaḥ
sa
babʰūva
nara
_adʰipaḥ
/20/
Verse: 21
Halfverse: a
isr̥pā
nāma
yas
teṣām
asurāṇāṃ
balādʰikaḥ
isr̥pā
nāma
yas
teṣām
asurāṇāṃ
bala
_adʰikaḥ
/
Halfverse: c
pāpajin
nāma
rājāsīd
bʰuvi
vikʰyātavikramaḥ
pāpajin
nāma
rājā
_āsīd
bʰuvi
vikʰyāta-vikramaḥ
/21/
Verse: 22
Halfverse: a
ekacakra
iti
kʰyāta
āsīd
yas
tu
mahāsuraḥ
eka-cakra\
iti
kʰyāta
āsīd
yas
tu
mahā
_asuraḥ
/
Halfverse: c
prativindʰya
iti
kʰyāto
babʰūva
pratʰitaḥ
kṣitau
prativindʰya\
iti
kʰyāto
babʰūva
pratʰitaḥ
kṣitau
/22/
Verse: 23
Halfverse: a
virūpākṣas
tu
daiteyaś
citrayodʰī
mahāsuraḥ
virūpa
_akṣas
tu
daiteyaś
citra-yodʰī
mahā
_asuraḥ
/
Halfverse: c
citravarmeti
vikʰyātaḥ
kṣitāv
āsīt
sa
pārtʰivaḥ
citra-varmā
_iti
vikʰyātaḥ
kṣitāv
āsīt
sa
pārtʰivaḥ
/23/
Verse: 24
Halfverse: a
haras
tv
ariharo
vīra
āsīd
yo
dānavottamaḥ
haras
tv
ari-haro
vīra
āsīd
yo
dānava
_uttamaḥ
/
Halfverse: c
suvāstur
iti
vikʰyātaḥ
sa
jajñe
manujarṣabʰaḥ
suvāstur
iti
vikʰyātaḥ
sa
jajñe
manuja-r̥ṣabʰaḥ
/24/
Verse: 25
Halfverse: a
aharas
tu
mahātejāḥ
śatrupakṣa
kṣayaṃ
karaḥ
aharas
tu
mahā-tejāḥ
śatru-pakṣa
kṣayaṃ
karaḥ
/
Halfverse: c
bāhlīko
nāma
rājā
sa
babʰūva
pratʰitaḥ
kṣitau
bāhlīko
nāma
rājā
sa
babʰūva
pratʰitaḥ
kṣitau
/25/
Verse: 26
Halfverse: a
nicandraś
candra
vaktraś
ca
ya
āsīd
asurottamaḥ
nicandraś
candra
vaktraś
ca
ya\
āsīd
asura
_uttamaḥ
/
Halfverse: c
muñja
keśa
iti
kʰyātaḥ
śrīmān
āsīt
sa
pārtʰivaḥ
muñja
keśa\
iti
kʰyātaḥ
śrīmān
āsīt
sa
pārtʰivaḥ
/26/
Verse: 27
Halfverse: a
nikumbʰas
tv
ajitaḥ
saṃkʰye
mahāmatir
ajāyata
nikumbʰas
tv
ajitaḥ
saṃkʰye
mahā-matir
ajāyata
/
Halfverse: c
bʰūmau
bʰūmipatiḥ
śreṣṭʰo
devādʰipa
iti
smr̥taḥ
bʰūmau
bʰūmi-patiḥ
śreṣṭʰo
deva
_adʰipa\
iti
smr̥taḥ
/27/
Verse: 28
Halfverse: a
śarabʰo
nāma
yas
teṣāṃ
daiteyānāṃ
mahāsuraḥ
śarabʰo
nāma
yas
teṣāṃ
daiteyānāṃ
mahā
_asuraḥ
/
Halfverse: c
pauravo
nāma
rājarṣiḥ
sa
babʰūva
nareṣv
iha
pauravo
nāma
rāja-r̥ṣiḥ
sa
babʰūva
nareṣv
iha
/28/
Verse: 29
Halfverse: a
dvitīyaḥ
śalabʰas
teṣām
asurāṇāṃ
babʰūva
yaḥ
dvitīyaḥ
śalabʰas
teṣām
asurāṇāṃ
babʰūva
yaḥ
/
Halfverse: c
prahrādo
nāma
bāhlīkaḥ
sa
babʰūva
narādʰipaḥ
prahrādo
nāma
bāhlīkaḥ
sa
babʰūva
nara
_adʰipaḥ
/29/
Verse: 30
Halfverse: a
candras
tu
ditijaśreṣṭʰo
loke
tārādʰipopamaḥ
candras
tu
ditija-śreṣṭʰo
loke
tārā
_adʰipa
_upamaḥ
/
Halfverse: c
r̥ṣiko
nāma
rājarṣir
babʰūva
nr̥pasattamaḥ
r̥ṣiko
nāma
rāja-r̥ṣir
babʰūva
nr̥pa-sattamaḥ
/30/
Verse: 31
Halfverse: a
mr̥tapā
iti
vikʰyāto
ya
āsīd
asurottamaḥ
mr̥tapā\
iti
vikʰyāto
ya\
āsīd
asura
_uttamaḥ
/
Halfverse: c
paścimānūpakaṃ
viddʰi
taṃ
nr̥paṃ
nr̥pasattama
paścima
_anūpakaṃ
viddʰi
taṃ
nr̥paṃ
nr̥pa-sattama
/31/
Verse: 32
Halfverse: a
gaviṣṭʰas
tu
mahātejā
yaḥ
prakʰyāto
mahāsuraḥ
gaviṣṭʰas
tu
mahā-tejā
yaḥ
prakʰyāto
mahā
_asuraḥ
/
Halfverse: c
drumasena
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
'bʰavan
nr̥paḥ
druma-sena\
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
_abʰavan
nr̥paḥ
/32/
Verse: 33
Halfverse: a
mayūra
iti
vikʰyātaḥ
śrīmān
yas
tu
mahāsuraḥ
mayūra\
iti
vikʰyātaḥ
śrīmān
yas
tu
mahā
_asuraḥ
/
Halfverse: c
sa
viśva
iti
vikʰyāto
babʰūva
pr̥tʰivīpatiḥ
sa
viśva\
iti
vikʰyāto
babʰūva
pr̥tʰivī-patiḥ
/33/
Verse: 34
Halfverse: a
suparṇa
iti
vikʰyātatasmād
avarajas
tu
yaḥ
suparṇa\
iti
vikʰyāta-tasmād
avarajas
tu
yaḥ
/
Halfverse: c
kālakīrtir
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
'bʰavan
nr̥paḥ
kāla-kīrtir
iti
kʰyātaḥ
pr̥tʰivyāṃ
so
_abʰavan
nr̥paḥ
/34/
Verse: 35
Halfverse: a
candra
hanteti
yas
teṣāṃ
kīrtitaḥ
pravaro
'suraḥ
candra
hantā
_iti
yas
teṣāṃ
kīrtitaḥ
pravaro
_asuraḥ
/
Halfverse: c
śunako
nāma
rājarṣiḥ
sa
babʰūva
narādʰipaḥ
śunako
nāma
rāja-r̥ṣiḥ
sa
babʰūva
nara
_adʰipaḥ
/35/
Verse: 36
Halfverse: a
vināśanas
tu
candrasya
ya
ākʰyāto
mahāsuraḥ
vināśanas
tu
candrasya
ya\
ākʰyāto
mahā
_asuraḥ
/
Halfverse: c
jānakir
nāma
rājarṣiḥ
sa
babʰūva
narādʰipaḥ
jānakir
nāma
rāja-r̥ṣiḥ
sa
babʰūva
nara
_adʰipaḥ
/36/
Verse: 37
Halfverse: a
dīrgʰajihvas
tu
kauravya
ya
ukto
dānavarṣabʰaḥ
dīrgʰa-jihvas
tu
kauravya
ya\
ukto
dānava-r̥ṣabʰaḥ
/
Halfverse: c
kāśirāja
iti
kʰyātaḥ
pr̥tʰivyāṃ
pr̥tʰivīpatiḥ
kāśi-rāja\
iti
kʰyātaḥ
pr̥tʰivyāṃ
pr̥tʰivī-patiḥ
/37/
Verse: 38
Halfverse: a
grahaṃ
tu
suṣuve
yaṃ
taṃ
siṃhī
candrārkamardanam
grahaṃ
tu
suṣuve
yaṃ
taṃ
siṃhī
candra
_arka-mardanam
/
Halfverse: c
krātʰa
ity
abʰivikʰyātaḥ
so
'bʰavan
manujādʰipaḥ
krātʰa\
ity
abʰivikʰyātaḥ
so
_abʰavan
manuja
_adʰipaḥ
/38/
Verse: 39
Halfverse: a
anāyuṣas
tu
putrāṇāṃ
caturṇāṃ
pravaro
'suraḥ
anāyuṣas
tu
putrāṇāṃ
caturṇāṃ
pravaro
_asuraḥ
/
Halfverse: c
vikṣaro
nāma
tejasvī
vasu
mitro
'bʰavan
nr̥paḥ
vikṣaro
nāma
tejasvī
vasu
mitro
_abʰavan
nr̥paḥ
/39/
Verse: 40
Halfverse: a
dvitīyo
vikṣarādyas
tu
narādʰipa
mahāsuraḥ
dvitīyo
vikṣara
_ādyas
tu
nara
_adʰipa
mahā
_asuraḥ
/
Halfverse: c
pāṃsurāṣṭrādʰipa
iti
viśrutaḥ
so
'bʰavan
nr̥paḥ
pāṃsu-rāṣṭra
_adʰipa\
iti
viśrutaḥ
so
_abʰavan
nr̥paḥ
/40/
Verse: 41
Halfverse: a
balavīra
iti
kʰyāto
yas
tv
āsīd
asurottamaḥ
bala-vīra\
iti
kʰyāto
yas
tv
āsīd
asura
_uttamaḥ
/
Halfverse: c
pauṇḍra
matsyaka
ity
eva
sa
babʰūva
narādʰipaḥ
pauṇḍra
matsyaka\
ity
eva
sa
babʰūva
nara
_adʰipaḥ
/41/
Verse: 42
Halfverse: a
vr̥tra
ity
abʰivikʰyāto
yas
tu
rājan
mahāsuraḥ
vr̥tra\
ity
abʰivikʰyāto
yas
tu
rājan
mahā
_asuraḥ
/
Halfverse: c
maṇimān
nāma
rājarṣiḥ
sa
babʰūva
narādʰipaḥ
maṇimān
nāma
rāja-r̥ṣiḥ
sa
babʰūva
nara
_adʰipaḥ
/42/
Verse: 43
Halfverse: a
krodʰahanteti
yas
tasya
babʰūvāvarajo
'suraḥ
krodʰa-hantā
_iti
yas
tasya
babʰūva
_avarajo
_asuraḥ
/
Halfverse: c
daṇḍa
ity
abʰivikʰyātaḥ
sa
āsīn
nr̥patiḥ
kṣitau
daṇḍa\
ity
abʰivikʰyātaḥ
sa\
āsīn
nr̥patiḥ
kṣitau
/43/
Verse: 44
Halfverse: a
krodʰavardʰana
ity
eva
yas
tv
anyaḥ
parikīrtitaḥ
krodʰa-vardʰana\
ity
eva
yas
tv
anyaḥ
parikīrtitaḥ
/
Halfverse: c
daṇḍadʰāra
iti
kʰyātaḥ
so
'bʰavan
manujeśvaraḥ
daṇḍa-dʰāra\
iti
kʰyātaḥ
so
_abʰavan
manuja
_īśvaraḥ
/44/
Verse: 45
Halfverse: a
kālakāyās
tu
ye
putrās
teṣām
aṣṭau
narādʰipāḥ
kālakāyās
tu
ye
putrās
teṣām
aṣṭau
nara
_adʰipāḥ
/
Halfverse: c
jajñire
rājaśārdūla
śārdūlasamavikramāḥ
jajñire
rāja-śārdūla
śārdūla-sama-vikramāḥ
/45/
Verse: 46
Halfverse: a
magadʰeṣu
jayatsenaḥ
śrīmān
āsīt
sa
pārtʰivaḥ
magadʰeṣu
jayat-senaḥ
śrīmān
āsīt
sa
pārtʰivaḥ
/
Halfverse: c
aṣṭānāṃ
pravaras
teṣāṃ
kāleyānāṃ
mahāsuraḥ
aṣṭānāṃ
pravaras
teṣāṃ
kāleyānāṃ
mahā
_asuraḥ
/46/
Verse: 47
Halfverse: a
dvitīyas
tu
tatas
teṣāṃ
śrīmān
harihayopamaḥ
dvitīyas
tu
tatas
teṣāṃ
śrīmān
hari-haya
_upamaḥ
/
Halfverse: c
aparājita
ity
eva
sa
babʰūva
narādʰipaḥ
aparājita\
ity
eva
sa
babʰūva
nara
_adʰipaḥ
/47/
Verse: 48
Halfverse: a
tr̥tīyas
tu
mahārāja
mahābāhur
mahāsuraḥ
tr̥tīyas
tu
mahā-rāja
mahā-bāhur
mahā
_asuraḥ
/
Halfverse: c
niṣādādʰipatir
jajñe
bʰuvi
bʰīmaparākramaḥ
niṣāda
_adʰipatir
jajñe
bʰuvi
bʰīma-parākramaḥ
/48/
Verse: 49
Halfverse: a
teṣām
anyatamo
yas
tu
caturtʰaḥ
parikīrtitaḥ
teṣām
anyatamo
yas
tu
caturtʰaḥ
parikīrtitaḥ
/
Halfverse: c
śreṇimān
iti
vikʰyātaḥ
kṣitau
rājarṣisattamaḥ
śreṇimān
iti
vikʰyātaḥ
kṣitau
rāja-r̥ṣi-sattamaḥ
/49/
Verse: 50
Halfverse: a
pañcamas
tu
babʰūvaiṣāṃ
pravaro
yo
mahāsuraḥ
pañcamas
tu
babʰūva
_eṣāṃ
pravaro
yo
mahā
_asuraḥ
/
Halfverse: c
mahaujā
iti
vikʰyāto
babʰūveha
paraṃtapaḥ
mahā
_ojā\
iti
vikʰyāto
babʰūva
_iha
paraṃ-tapaḥ
/50/
Verse: 51
Halfverse: a
ṣaṣṭʰas
tu
matimān
yo
vai
teṣām
āsīn
mahāsuraḥ
ṣaṣṭʰas
tu
matimān
yo
vai
teṣām
āsīn
mahā
_asuraḥ
/
Halfverse: c
abʰīrur
iti
vikʰyātaḥ
kṣitau
rājarṣisattamaḥ
abʰīrur
iti
vikʰyātaḥ
kṣitau
rāja-r̥ṣi-sattamaḥ
/51/
Verse: 52
Halfverse: a
samudrasenaś
ca
nr̥pas
teṣām
evābʰavad
guṇān
samudra-senaś
ca
nr̥pas
teṣām
eva
_abʰavad
guṇān
/
Halfverse: c
viśrutaḥ
sāgarāntāyāṃ
kṣitau
dʰarmārtʰatattvavit
viśrutaḥ
sāgara
_antāyāṃ
kṣitau
dʰarma
_artʰa-tattvavit
/52/
Verse: 53
Halfverse: a
br̥hann
nāmāṣṭamas
teṣāṃ
kāleyānāṃ
paraṃtapaḥ
br̥hann
nāma
_aṣṭamas
teṣāṃ
kāleyānāṃ
paraṃ-tapaḥ
/
Halfverse: c
babʰūva
rājan
dʰarmātmā
sarvabʰūtahite
rataḥ
babʰūva
rājan
dʰarma
_ātmā
sarva-bʰūta-hite
rataḥ
/53/
Verse: 54
Halfverse: a
gaṇaḥ
krodʰavaśo
nāma
yas
te
rājan
prakīrtitaḥ
gaṇaḥ
krodʰa-vaśo
nāma
yas
te
rājan
prakīrtitaḥ
/
Halfverse: c
tataḥ
saṃjajñire
vīrāḥ
kṣitāv
iha
narādʰipāḥ
tataḥ
saṃjajñire
vīrāḥ
kṣitāv
iha
nara
_adʰipāḥ
/54/
Verse: 55
Halfverse: a
nandikaḥ
karṇaveṣṭaś
ca
siddʰārtʰāḥ
kīṭakas
tatʰā
nandikaḥ
karṇa-veṣṭaś
ca
siddʰa
_artʰāḥ
kīṭakas
tatʰā
/
Halfverse: c
suvīraś
ca
subāhuś
ca
mahāvīro
'tʰa
bāhlikaḥ
suvīraś
ca
subāhuś
ca
mahā-vīro
_atʰa
bāhlikaḥ
/55/
Verse: 56
Halfverse: a
krodʰo
vicityaḥ
surasaḥ
śrīmān
nīlaś
ca
bʰūmipaḥ
krodʰo
vicityaḥ
surasaḥ
śrīmān
nīlaś
ca
bʰūmipaḥ
/
Halfverse: c
vīra
dʰāmā
ca
kauravya
bʰūmipālaś
ca
nāmataḥ
vīra
dʰāmā
ca
kauravya
bʰūmi-pālaś
ca
nāmataḥ
/56/
Verse: 57
Halfverse: a
dantavaktraś
ca
nāmāsīd
durjayaś
caiva
nāmataḥ
danta-vaktraś
ca
nāma
_āsīd
durjayaś
caiva
nāmataḥ
/
Halfverse: c
rukmī
ca
nr̥paśārdūlo
rājā
ca
janamejayaḥ
rukmī
ca
nr̥pa-śārdūlo
rājā
ca
janamejayaḥ
/57/
Verse: 58
Halfverse: a
āṣāḍʰo
vāyuvegaś
ca
bʰūmitejās
tatʰaiva
ca
āṣāḍʰo
vāyu-vegaś
ca
bʰūmi-tejās
tatʰaiva
ca
/
Halfverse: c
ekalavyaḥ
sumitraś
ca
vāṭadʰāno
'tʰa
gomukʰaḥ
eka-lavyaḥ
sumitraś
ca
vāṭa-dʰāno
_atʰa
go-mukʰaḥ
/58/
Verse: 59
Halfverse: a
kārūṣakāś
ca
rājānaḥ
kṣemadʰūrtis
tatʰaiva
ca
kārūṣakāś
ca
rājānaḥ
kṣema-dʰūrtis
tatʰaiva
ca
/
Halfverse: c
śrutāyur
uddʰavaś
caiva
br̥hatsenas
tatʰaiva
ca
śruta
_āyur
uddʰavaś
caiva
br̥hat-senas
tatʰaiva
ca
/59/
Verse: 60
Halfverse: a
kṣemogra
tīrtʰaḥ
kuharaḥ
kaliṅgeṣu
narādʰipaḥ
kṣema
_ugra
tīrtʰaḥ
kuharaḥ
kaliṅgeṣu
nara
_adʰipaḥ
/
Halfverse: c
matimāṃś
ca
manuṣyendra
īśvaraś
ceti
viśrutaḥ
matimāṃś
ca
manuṣya
_indra
īśvaraś
ca
_iti
viśrutaḥ
/60/
Verse: 61
Halfverse: a
gaṇāt
krodʰavaśād
evaṃ
rājapūgo
'bʰavat
kṣitau
gaṇāt
krodʰa-vaśād
evaṃ
rāja-pūgo
_abʰavat
kṣitau
/
Halfverse: c
jātaḥ
purā
mahārāja
mahākīrtir
mahābalaḥ
jātaḥ
purā
mahā-rāja
mahā-kīrtir
mahā-balaḥ
/61/
Verse: 62
Halfverse: a
yas
tv
āsīd
devako
nāma
devarājasamadyutiḥ
yas
tv
āsīd
devako
nāma
deva-rāja-sama-dyutiḥ
/
Halfverse: c
sa
gandʰarvapatir
mukʰyaḥ
kṣitau
jajñe
narādʰipaḥ
sa
gandʰarva-patir
mukʰyaḥ
kṣitau
jajñe
nara
_adʰipaḥ
/62/
Verse: 63
Halfverse: a
br̥haspater
br̥hat
kīrter
devarṣer
viddʰi
bʰārata
br̥haspater
br̥hat
kīrter
deva-r̥ṣer
viddʰi
bʰārata
/
Halfverse: c
aṃśād
droṇaṃ
samutpannaṃ
bʰāradvājam
ayonijam
aṃśād
droṇaṃ
samutpannaṃ
bʰāradvājam
ayonijam
/63/
Verse: 64
Halfverse: a
dʰanvināṃ
nr̥paśārdūla
yaḥ
sa
sarvāstravittamaḥ
dʰanvināṃ
nr̥pa-śārdūla
yaḥ
sa
sarva
_astra-vittamaḥ
/
Halfverse: c
br̥hat
kīrtir
mahātejāḥ
saṃjajñe
manujeṣv
iha
br̥hat
kīrtir
mahā-tejāḥ
saṃjajñe
manujeṣv
iha
/64/
Verse: 65
Halfverse: a
dʰanurvede
ca
vede
ca
yaṃ
taṃ
vedavido
viduḥ
dʰanur-vede
ca
vede
ca
yaṃ
taṃ
vedavido
viduḥ
/
Halfverse: c
variṣṭʰam
indrakarmāṇaṃ
droṇaṃ
svakulavardʰanam
variṣṭʰam
indra-karmāṇaṃ
droṇaṃ
sva-kula-vardʰanam
/65/
Verse: 66
Halfverse: a
mahādevāntakābʰyāṃ
ca
kāmāt
krodʰāc
ca
bʰārata
mahā-deva
_antakābʰyāṃ
ca
kāmāt
krodʰāc
ca
bʰārata
/
Halfverse: c
ekatvam
upapannānāṃ
jajñe
śūraḥ
paraṃtapaḥ
ekatvam
upapannānāṃ
jajñe
śūraḥ
paraṃ-tapaḥ
/66/
Verse: 67
Halfverse: a
aśvattʰāmā
mahāvīryaḥ
śatrupakṣa
kṣayaṃ
karaḥ
aśvattʰāmā
mahā-vīryaḥ
śatru-pakṣa
kṣayaṃ
karaḥ
/
Halfverse: c
vīraḥ
kamalapatrākṣaḥ
kṣitāv
āsīn
narādʰipa
vīraḥ
kamala-patra
_akṣaḥ
kṣitāv
āsīn
nara
_adʰipa
/67/
Verse: 68
Halfverse: a
jajñire
vasavas
tv
aṣṭau
gaṅgāyāṃ
śaṃtanoḥ
sutāḥ
jajñire
vasavas
tv
aṣṭau
gaṅgāyāṃ
śaṃtanoḥ
sutāḥ
/
Halfverse: c
vasiṣṭʰasya
ca
śāpena
niyogād
vāsavasya
ca
vasiṣṭʰasya
ca
śāpena
niyogād
vāsavasya
ca
/68/
Verse: 69
Halfverse: a
teṣām
avarajo
bʰīṣmaḥ
kurūṇām
abʰayaṃkaraḥ
teṣām
avarajo
bʰīṣmaḥ
kurūṇām
abʰayaṃ-karaḥ
/
Halfverse: c
matimān
vedavid
vāgmī
śatrupakṣa
kṣayaṃ
karaḥ
matimān
vedavid
vāgmī
śatru-pakṣa
kṣayaṃ
karaḥ
/69/
Verse: 70
Halfverse: a
jāmadagnyena
rāmeṇa
yaḥ
sa
sarvavidāṃ
varaḥ
jāmadagnyena
rāmeṇa
yaḥ
sa
sarvavidāṃ
varaḥ
/
Halfverse: c
ayudʰyata
mahātejā
bʰārgaveṇa
mahātmanā
ayudʰyata
mahā-tejā
bʰārgaveṇa
mahātmanā
/70/
Verse: 71
Halfverse: a
yas
tu
rājan
kr̥po
nāma
brahmarṣir
abʰavat
kṣitau
yas
tu
rājan
kr̥po
nāma
brahma-r̥ṣir
abʰavat
kṣitau
/
Halfverse: c
rudrāṇāṃ
taṃ
gaṇād
viddʰi
saṃbʰūtam
atipauruṣam
rudrāṇāṃ
taṃ
gaṇād
viddʰi
saṃbʰūtam
atipauruṣam
/71/
Verse: 72
Halfverse: a
śakunir
nāma
yas
tv
āsīd
rājā
loke
mahāratʰaḥ
śakunir
nāma
yas
tv
āsīd
rājā
loke
mahā-ratʰaḥ
/
Halfverse: c
dvāparaṃ
viddʰi
taṃ
rājan
saṃbʰūtam
arimardanam
dvāparaṃ
viddʰi
taṃ
rājan
saṃbʰūtam
ari-mardanam
/72/
Verse: 73
Halfverse: a
sātyakiḥ
satyasaṃdʰas
tu
yo
'sau
vr̥ṣṇikulodvahaḥ
sātyakiḥ
satya-saṃdʰas
tu
yo
_asau
vr̥ṣṇi-kula
_udvahaḥ
/
Halfverse: c
pakṣāt
sa
jajñe
marutāṃ
devānām
arimardanaḥ
pakṣāt
sa
jajñe
marutāṃ
devānām
ari-mardanaḥ
/73/
Verse: 74
Halfverse: a
drupadaś
cāpi
rājarṣis
tata
evābʰavad
gaṇāt
drupadaś
ca
_api
rāja-r̥ṣis
tata\
eva
_abʰavad
gaṇāt
/
Halfverse: c
mānuṣe
nr̥pa
loke
'smin
sarvaśastrabʰr̥tāṃ
varaḥ
mānuṣe
nr̥pa
loke
_asmin
sarva-śastra-bʰr̥tāṃ
varaḥ
/74/
Verse: 75
Halfverse: a
tataś
ca
kr̥tavarmāṇaṃ
viddʰi
rājañ
janādʰipam
tataś
ca
kr̥ta-varmāṇaṃ
viddʰi
rājan
jana
_adʰipam
/
Halfverse: c
jātam
apratikarmāṇaṃ
kṣatriyarṣabʰa
sattamam
jātam
apratikarmāṇaṃ
kṣatriya-r̥ṣabʰa
sattamam
/75/
Verse: 76
Halfverse: a
marutāṃ
tu
gaṇād
viddʰi
saṃjātam
arimardanam
marutāṃ
tu
gaṇād
viddʰi
saṃjātam
ari-mardanam
/
Halfverse: c
virāṭaṃ
nāma
rājarṣiṃ
pararāṣṭra
pratāpanam
virāṭaṃ
nāma
rāja-r̥ṣiṃ
para-rāṣṭra
pratāpanam
/76/
Verse: 77
Halfverse: a
ariṣṭāyās
tu
yaḥ
putro
haṃsa
ity
abʰiviśrutaḥ
ariṣṭāyās
tu
yaḥ
putro
haṃsa\
ity
abʰiviśrutaḥ
/
Halfverse: c
sa
gandʰarvapatir
jajñe
kuruvaṃśavivardʰanaḥ
sa
gandʰarva-patir
jajñe
kuru-vaṃśa-vivardʰanaḥ
/77/
Verse: 78
Halfverse: a
dʰr̥tarāṣṭra
iti
kʰyātaḥ
kr̥ṣṇadvaipāyanād
api
dʰr̥tarāṣṭra\
iti
kʰyātaḥ
kr̥ṣṇa-dvaipāyanād
api
/
Halfverse: c
dīrgʰabāhur
mahātejāḥ
prajñā
cakṣur
narādʰipaḥ
dīrgʰa-bāhur
mahā-tejāḥ
prajñā
cakṣur
nara
_adʰipaḥ
/
Halfverse: e
mātur
doṣād
r̥ṣeḥ
kopād
andʰa
eva
vyajāyata
mātur
doṣād
r̥ṣeḥ
kopād
andʰa\
eva
vyajāyata
/78/
Verse: 79
Halfverse: a
atres
tu
sumahābʰāgaṃ
putraṃ
putravatāṃ
varam
atres
tu
sumahā-bʰāgaṃ
putraṃ
putravatāṃ
varam
/
Halfverse: c
viduraṃ
viddʰi
loke
'smiñ
jātaṃ
buddʰimatāṃ
varam
viduraṃ
viddʰi
loke
_asmin
jātaṃ
buddʰimatāṃ
varam
/79/
Verse: 80
Halfverse: a
kaler
aṃśāt
tu
saṃjajñe
bʰuvi
duryodʰano
nr̥paḥ
kaler
aṃśāt
tu
saṃjajñe
bʰuvi
duryodʰano
nr̥paḥ
/
Halfverse: c
durbuddʰir
durmatiś
caiva
kurūṇām
ayaśaḥ
karaḥ
durbuddʰir
durmatiś
caiva
kurūṇām
ayaśaḥ
karaḥ
/80/
Verse: 81
Halfverse: a
jagato
yaḥ
sa
sarvasya
vidviṣṭaḥ
kalipūruṣaḥ
jagato
yaḥ
sa
sarvasya
vidviṣṭaḥ
kali-pūruṣaḥ
/
Halfverse: c
yaḥ
sarvāṃ
gʰātayām
āsa
pr̥tʰivīṃ
puruṣādʰamaḥ
yaḥ
sarvāṃ
gʰātayām
āsa
pr̥tʰivīṃ
puruṣa
_adʰamaḥ
/
Halfverse: e
yena
vairaṃ
samuddīptaṃ
bʰūtānta
karaṇaṃ
mahat
yena
vairaṃ
samuddīptaṃ
bʰūta
_anta
karaṇaṃ
mahat
/81/
Verse: 82
Halfverse: a
paulastyā
bʰrātaraḥ
sarve
jajñire
manujeṣv
iha
paulastyā
bʰrātaraḥ
sarve
jajñire
manujeṣv
iha
/
Halfverse: c
śataṃ
duḥśāsanādīnāṃ
sarveṣāṃ
krūrakarmaṇām
śataṃ
duḥśāsana
_ādīnāṃ
sarveṣāṃ
krūra-karmaṇām
/82/
Verse: 83
Halfverse: a
durmukʰo
duḥsahaś
caiva
ye
cānye
nānuśabditāḥ
durmukʰo
duḥsahaś
caiva
ye
ca
_anye
na
_anuśabditāḥ
/
Halfverse: c
duryodʰana
sahāyās
te
paulastyā
bʰaratarṣabʰa
duryodʰana
sahāyās
te
paulastyā
bʰarata-r̥ṣabʰa
/83/
Verse: 84
Halfverse: a
dʰarmasyāṃśaṃ
tu
rājānaṃ
viddʰi
rājan
yudʰiṣṭʰiram
dʰarmasya
_aṃśaṃ
tu
rājānaṃ
viddʰi
rājan
yudʰiṣṭʰiram
/
Halfverse: c
bʰīmasenaṃ
tu
vātasya
devarājasya
cārjunam
bʰīma-senaṃ
tu
vātasya
deva-rājasya
ca
_arjunam
/84/
Verse: 85
Halfverse: a
aśvinos
tu
tatʰaivāṃśau
rūpeṇāpratimau
bʰuvi
aśvinos
tu
tatʰaiva
_aṃśau
rūpeṇa
_apratimau
bʰuvi
/
Halfverse: c
nakulaḥ
sahadevaś
ca
sarvalokamanoharau
nakulaḥ
sahadevaś
ca
sarva-loka-mano-harau
/85/
Verse: 86
Halfverse: a
yaḥ
suvarceti
vikʰyātaḥ
somaputraḥ
pratāpavān
yaḥ
suvarcā
_iti
vikʰyātaḥ
soma-putraḥ
pratāpavān
/
Halfverse: c
abʰimanyur
br̥hat
kīrtir
arjunasya
suto
'bʰavat
abʰimanyur
br̥hat
kīrtir
arjunasya
suto
_abʰavat
/86/
Verse: 87
Halfverse: a
agner
aṃśaṃ
tu
viddʰi
tvaṃ
dʰr̥ṣṭadyumnaṃ
mahāratʰam
agner
aṃśaṃ
tu
viddʰi
tvaṃ
dʰr̥ṣṭa-dyumnaṃ
mahā-ratʰam
/
Halfverse: c
śikʰaṇḍinam
atʰo
rājan
strīpuṃsaṃ
viddʰi
rākṣasam
śikʰaṇḍinam
atʰo
rājan
strī-puṃsaṃ
viddʰi
rākṣasam
/87/
Verse: 88
Halfverse: a
draupadeyāś
ca
ye
pañca
babʰūvur
bʰaratarṣabʰa
draupadeyāś
ca
ye
pañca
babʰūvur
bʰarata-r̥ṣabʰa
/
Halfverse: c
viśve
devagaṇān
rājaṃs
tān
viddʰi
bʰaratarṣabʰa
viśve
deva-gaṇān
rājaṃs
tān
viddʰi
bʰarata-r̥ṣabʰa
/88/
Verse: 89
Halfverse: a
āmuktakavacaḥ
karṇo
yas
tu
jajñe
mahāratʰaḥ
āmukta-kavacaḥ
karṇo
yas
tu
jajñe
mahā-ratʰaḥ
/
Halfverse: c
divākarasya
taṃ
viddʰi
devasyāṃśam
anuttamam
divā-karasya
taṃ
viddʰi
devasya
_aṃśam
anuttamam
/89/
Verse: 90
Halfverse: a
yas
tu
nārāyaṇo
nāma
devadevaḥ
sanātanaḥ
yas
tu
nārāyaṇo
nāma
deva-devaḥ
sanātanaḥ
/
Halfverse: c
tasyāṃśo
mānuṣeṣv
āsīd
vāsudevaḥ
pratāpavān
tasya
_aṃśo
mānuṣeṣv
āsīd
vāsudevaḥ
pratāpavān
/90/
Verse: 91
Halfverse: a
śeṣasyāṃśas
tu
nāgasya
baladevo
mahābalaḥ
śeṣasya
_aṃśas
tu
nāgasya
bala-devo
mahā-balaḥ
/
Halfverse: c
sanatkumāraṃ
pradyumnaṃ
viddʰi
rājan
mahaujasam
sanatkumāraṃ
pradyumnaṃ
viddʰi
rājan
mahā
_ojasam
/91/
Verse: 92
Halfverse: a
evam
anye
manuṣyendra
bahavo
'ṃśā
divaukasām
evam
anye
manuṣya
_indra
bahavo
_aṃśā
diva
_okasām
/
Halfverse: c
jajñire
vasudevasya
kule
kulavivardʰanāḥ
jajñire
vasudevasya
kule
kula-vivardʰanāḥ
/92/
Verse: 93
Halfverse: a
gaṇas
tv
apsarasāṃ
yo
vai
mayā
rājan
prakīrtitaḥ
gaṇas
tv
apsarasāṃ
yo
vai
mayā
rājan
prakīrtitaḥ
/
Halfverse: c
tasya
bʰāgaḥ
kṣitau
jajñe
niyogād
vāsavasya
ca
tasya
bʰāgaḥ
kṣitau
jajñe
niyogād
vāsavasya
ca
/93/
Verse: 94
Halfverse: a
tāni
ṣoḍaśa
devīnāṃ
sahasrāṇi
narādʰipa
tāni
ṣoḍaśa
devīnāṃ
sahasrāṇi
nara
_adʰipa
/
Halfverse: c
babʰūvur
mānuṣe
loke
nārāyaṇa
parigrahaḥ
babʰūvur
mānuṣe
loke
nārāyaṇa
parigrahaḥ
/94/
Verse: 95
Halfverse: a
śriyas
tu
bʰāgaḥ
saṃjajñe
ratyartʰaṃ
pr̥tʰivītale
śriyas
tu
bʰāgaḥ
saṃjajñe
raty-artʰaṃ
pr̥tʰivī-tale
/
Halfverse: c
drupadasya
kule
kanyā
vedimadʰyād
aninditā
drupadasya
kule
kanyā
vedi-madʰyād
aninditā
/95/
Verse: 96
Halfverse: a
nātihrasvā
na
mahatī
nīlotpalasugandʰinī
nātihrasvā
na
mahatī
nīla
_utpala-sugandʰinī
/
Halfverse: c
padmāyatākṣī
suśroṇī
asitāyata
mūrdʰajā
padma
_āyata
_akṣī
suśroṇī
asita
_āyata
mūrdʰajā
/96/
Verse: 97
Halfverse: a
sarvalakṣaṇasaṃpannā
vaiḍūrya
maṇisaṃnibʰā
sarva-lakṣaṇa-saṃpannā
vaiḍūrya
maṇi-saṃnibʰā
/
Halfverse: c
pañcānāṃ
puruṣendrāṇāṃ
cittapramatʰinī
rahaḥ
pañcānāṃ
puruṣa
_indrāṇāṃ
citta-pramatʰinī
rahaḥ
/97/
Verse: 98
Halfverse: a
siddir
dʰr̥tiś
ca
ye
devyau
pañcānāṃ
mātarau
tu
te
siddir
dʰr̥tiś
ca
ye
devyau
pañcānāṃ
mātarau
tu
te
/
Halfverse: c
kuntī
mādrī
ca
jajñāte
matis
tu
subalātmajā
kuntī
mādrī
ca
jajñāte
matis
tu
subala
_ātmajā
/98/
Verse: 99
Halfverse: a
iti
devāsurāṇāṃ
te
gandʰarvāpsarasāṃ
tatʰā
iti
deva
_asurāṇāṃ
te
gandʰarva
_apsarasāṃ
tatʰā
/
Halfverse: c
aṃśāvataraṇaṃ
rājan
rakṣasānāṃ
ca
kīrtitam
aṃśa
_avataraṇaṃ
rājan
rakṣasānāṃ
ca
kīrtitam
/99/
Verse: 100
Halfverse: a
ye
pr̥tʰivyāṃ
samudbʰūtā
rājāno
yuddʰadurmadāḥ
ye
pr̥tʰivyāṃ
samudbʰūtā
rājāno
yuddʰa-durmadāḥ
/
Halfverse: c
mahātmāno
yadūnāṃ
ca
ye
jātā
vipule
kule
mahātmāno
yadūnāṃ
ca
ye
jātā
vipule
kule
/100/
Verse: 101
Halfverse: a
dʰanyaṃ
yaśasyaṃ
putrīyam
āyuṣyaṃ
vijayāvaham
dʰanyaṃ
yaśasyaṃ
putrīyam
āyuṣyaṃ
vijaya
_āvaham
/
Halfverse: c
idam
aṃśāvataraṇaṃ
śrotavyam
anasūyatā
idam
aṃśa
_avataraṇaṃ
śrotavyam
anasūyatā
/101/
Verse: 102
Halfverse: a
aṃśāvataraṇaṃ
śrutvā
devagandʰarvarakṣasām
aṃśa
_avataraṇaṃ
śrutvā
deva-gandʰarva-rakṣasām
/
Halfverse: c
prabʰavāpyayavit
prājño
na
kr̥ccʰreṣv
avasīdati
prabʰava
_apyayavit
prājño
na
kr̥ccʰreṣv
avasīdati
/102/
(E)102
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.