TITUS
Mahabharata
Part No. 61
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
devānāṃ dānavānāṃ ca   yakṣāṇām atʰa rakṣasām
   
devānāṃ dānavānāṃ ca   yakṣāṇām atʰa rakṣasām /
Halfverse: c    
anyeṣāṃ caiva bʰūtānāṃ   sarveṣāṃ bʰagavann aham
   
anyeṣāṃ caiva bʰūtānāṃ   sarveṣāṃ bʰagavann aham /1/

Verse: 2 
Halfverse: a    
śrotum iccʰāmi tattvena   mānuṣeṣu mahātmanām
   
śrotum iccʰāmi tattvena   mānuṣeṣu mahātmanām /
Halfverse: c    
janma karma ca bʰūtānām   eteṣām anupūrvaśaḥ
   
janma karma ca bʰūtānām   eteṣām anupūrvaśaḥ /2/

Verse: 3 
{Vaiśampāyana uvāca}
Halfverse: a    
mānuṣeṣu manuṣyendra   saṃbʰūtā ye divaukasaḥ
   
mānuṣeṣu manuṣya_indra   saṃbʰūtā ye diva_okasaḥ /
Halfverse: c    
pratʰamaṃ dānavāṃś caiva   tāṃs te vakṣyāmi sarvaśaḥ
   
pratʰamaṃ dānavāṃś caiva   tāṃs te vakṣyāmi sarvaśaḥ /3/

Verse: 4 
Halfverse: a    
vipracittir iti kʰyāto   ya āsīd dānavarṣabʰaḥ
   
vipracittir iti kʰyāto   ya\ āsīd dānava-r̥ṣabʰaḥ /
Halfverse: c    
jarāsaṃdʰa iti kʰyātaḥ   sa āsīn manujarṣabʰaḥ
   
jarā-saṃdʰa\ iti kʰyātaḥ   sa\ āsīn manuja-r̥ṣabʰaḥ /4/ ՙ

Verse: 5 
Halfverse: a    
diteḥ putras tu yo rājan   hiraṇyakaśipuḥ smr̥taḥ
   
diteḥ putras tu yo rājan   hiraṇya-kaśipuḥ smr̥taḥ /
Halfverse: c    
sa jajñe mānuṣe loke   śiśupālo nararṣabʰaḥ
   
sa jajñe mānuṣe loke   śiśu-pālo nara-r̥ṣabʰaḥ /5/

Verse: 6 
Halfverse: a    
saṃhrāda iti vikʰyātaḥ   prahrādasyānujas tu yaḥ
   
saṃhrāda\ iti vikʰyātaḥ   prahrādasya_anujas tu yaḥ /
Halfverse: c    
sa śalya iti vikʰyāto   jajñe bāhlīla puṃgavaḥ
   
sa śalya\ iti vikʰyāto   jajñe bāhlīla puṃgavaḥ /6/

Verse: 7 
Halfverse: a    
anuhrādas tu tejasvī   yo 'bʰūt kʰyāto jagʰanyajaḥ
   
anuhrādas tu tejasvī   yo_abʰūt kʰyāto jagʰanyajaḥ /
Halfverse: c    
dʰr̥ṣṭaketur iti kʰyātaḥ   sa āsīn manujeśvaraḥ
   
dʰr̥ṣṭa-ketur iti kʰyātaḥ   sa\ āsīn manuja_īśvaraḥ /7/

Verse: 8 
Halfverse: a    
yas tu rājañ śibir nāma   daiteyaḥ parikīrtitaḥ
   
yas tu rājan śibir nāma   daiteyaḥ parikīrtitaḥ /
Halfverse: c    
druma ity abʰivikʰyātaḥ   sa āsīd bʰuvi pārtʰivaḥ
   
druma\ ity abʰivikʰyātaḥ   sa\ āsīd bʰuvi pārtʰivaḥ /8/

Verse: 9 
Halfverse: a    
bāṣkalo nāma yas teṣām   āsīd asurasattamaḥ
   
bāṣkalo nāma yas teṣām   āsīd asura-sattamaḥ /
Halfverse: c    
bʰaga datta iti kʰyātaḥ   sa āsīn manujeśvaraḥ
   
bʰaga datta\ iti kʰyātaḥ   sa\ āsīn manuja_īśvaraḥ /9/

Verse: 10 
Halfverse: a    
ayaḥ śirā aśvaśirā   ayaḥ śaṅkuś ca vīryavān
   
ayaḥ śirā\ aśva-śirā ayaḥ śaṅkuś ca vīryavān /
Halfverse: c    
tatʰā gaganamūrdʰā ca   vegavāṃś cātra pañcamaḥ
   
tatʰā gagana-mūrdʰā ca   vegavāṃś ca_atra pañcamaḥ /10/

Verse: 11 
Halfverse: a    
pañcaite jajñire rājan   vīryavanto mahāsurāḥ
   
pañca_ete jajñire rājan   vīryavanto mahā_asurāḥ /
Halfverse: c    
kekayeṣu mahātmānaḥ   pārtʰivarṣabʰa sattamāḥ
   
kekayeṣu mahātmānaḥ   pārtʰiva-r̥ṣabʰa sattamāḥ /11/

Verse: 12 
Halfverse: a    
ketumān iti vikʰyāto   yas tato 'nyaḥ pratāpavān
   
ketumān iti vikʰyāto   yas tato_anyaḥ pratāpavān /
Halfverse: c    
amitaujā iti kʰyātaḥ   pr̥tʰivyāṃ so 'bʰavann nr̥paḥ
   
amita_ojā\ iti kʰyātaḥ   pr̥tʰivyāṃ so_abʰavann nr̥paḥ /12/

Verse: 13 
Halfverse: a    
svarbʰānur iti vikʰyātaḥ   śrīmān yas tu mahāsuraḥ
   
svar-bʰānur iti vikʰyātaḥ   śrīmān yas tu mahā_asuraḥ /
Halfverse: c    
ugrasena iti kʰyāta   ugra karmā narādʰipaḥ
   
ugra-sena\ iti kʰyāta ugra karmā nara_adʰipaḥ /13/ ՙ

Verse: 14 
Halfverse: a    
yas tv aśva iti vikʰyātaḥ   śrīmān āsīn mahāsuraḥ
   
yas tv aśva\ iti vikʰyātaḥ   śrīmān āsīn mahā_asuraḥ /
Halfverse: c    
aśoko nāma rājāsīn   mahāvīryaparākramaḥ
   
aśoko nāma rājā_āsīn   mahā-vīrya-parākramaḥ /14/

Verse: 15 
Halfverse: a    
tasmād avarajo yas tu   rājann aśvapatiḥ smr̥taḥ
   
tasmād avarajo yas tu   rājann aśva-patiḥ smr̥taḥ /
Halfverse: c    
daiteyaḥ so 'bʰavad rājā   hārdikyo manujarṣabʰaḥ
   
daiteyaḥ so_abʰavad rājā   hārdikyo manuja-r̥ṣabʰaḥ /15/

Verse: 16 
Halfverse: a    
vr̥ṣaparveti vikʰyātaḥ   śrīmān yas tu mahāsuraḥ
   
vr̥ṣa-parvā_iti vikʰyātaḥ   śrīmān yas tu mahā_asuraḥ /
Halfverse: c    
dīrgʰaprajña iti kʰyātaḥ   pr̥tʰivyāṃ so 'bʰavan nr̥paḥ
   
dīrgʰa-prajña\ iti kʰyātaḥ   pr̥tʰivyāṃ so_abʰavan nr̥paḥ /16/

Verse: 17 
Halfverse: a    
ajakas tv anujo rājan   ya āsīd vr̥ṣaparvaṇaḥ
   
ajakas tv anujo rājan   ya\ āsīd vr̥ṣa-parvaṇaḥ /
Halfverse: c    
sa malla iti vikʰyātaḥ   pr̥tʰivyām abʰavan nr̥paḥ
   
sa malla\ iti vikʰyātaḥ   pr̥tʰivyām abʰavan nr̥paḥ /17/

Verse: 18 
Halfverse: a    
aśvagrīva iti kʰyātaḥ   sattvavān yo mahāsuraḥ
   
aśva-grīva\ iti kʰyātaḥ   sattvavān yo mahā_asuraḥ /
Halfverse: c    
rocamāna iti kʰyātaḥ   pr̥tʰivyāṃ so 'bʰavan nr̥paḥ
   
rocamāna\ iti kʰyātaḥ   pr̥tʰivyāṃ so_abʰavan nr̥paḥ /18/

Verse: 19 
Halfverse: a    
sūkṣmas tu matimān rājan   kīrtimān yaḥ prakīrtitaḥ
   
sūkṣmas tu matimān rājan   kīrtimān yaḥ prakīrtitaḥ /
Halfverse: c    
br̥hanta iti vikʰyātaḥ   kṣitāv āsīt sa pārtʰivaḥ
   
br̥hanta\ iti vikʰyātaḥ   kṣitāv āsīt sa pārtʰivaḥ /19/

Verse: 20 
Halfverse: a    
tuhuṇḍa iti vikʰyāto   ya āsīd asurottamaḥ
   
tuhuṇḍa\ iti vikʰyāto   ya\ āsīd asura_uttamaḥ /
Halfverse: c    
senā bindur iti kʰyātaḥ   sa babʰūva narādʰipaḥ
   
senā bindur iti kʰyātaḥ   sa babʰūva nara_adʰipaḥ /20/

Verse: 21 
Halfverse: a    
isr̥pā nāma yas teṣām   asurāṇāṃ balādʰikaḥ
   
isr̥pā nāma yas teṣām   asurāṇāṃ bala_adʰikaḥ /
Halfverse: c    
pāpajin nāma rājāsīd   bʰuvi vikʰyātavikramaḥ
   
pāpajin nāma rājā_āsīd   bʰuvi vikʰyāta-vikramaḥ /21/

Verse: 22 
Halfverse: a    
ekacakra iti kʰyāta   āsīd yas tu mahāsuraḥ
   
eka-cakra\ iti kʰyāta āsīd yas tu mahā_asuraḥ /
Halfverse: c    
prativindʰya iti kʰyāto   babʰūva pratʰitaḥ kṣitau
   
prativindʰya\ iti kʰyāto   babʰūva pratʰitaḥ kṣitau /22/

Verse: 23 
Halfverse: a    
virūpākṣas tu daiteyaś   citrayodʰī mahāsuraḥ
   
virūpa_akṣas tu daiteyaś   citra-yodʰī mahā_asuraḥ /
Halfverse: c    
citravarmeti vikʰyātaḥ   kṣitāv āsīt sa pārtʰivaḥ
   
citra-varmā_iti vikʰyātaḥ   kṣitāv āsīt sa pārtʰivaḥ /23/

Verse: 24 
Halfverse: a    
haras tv ariharo vīra   āsīd yo dānavottamaḥ
   
haras tv ari-haro vīra āsīd yo dānava_uttamaḥ /
Halfverse: c    
suvāstur iti vikʰyātaḥ   sa jajñe manujarṣabʰaḥ
   
suvāstur iti vikʰyātaḥ   sa jajñe manuja-r̥ṣabʰaḥ /24/

Verse: 25 
Halfverse: a    
aharas tu mahātejāḥ   śatrupakṣa kṣayaṃ karaḥ
   
aharas tu mahā-tejāḥ   śatru-pakṣa kṣayaṃ karaḥ /
Halfverse: c    
bāhlīko nāma rājā sa   babʰūva pratʰitaḥ kṣitau
   
bāhlīko nāma rājā sa   babʰūva pratʰitaḥ kṣitau /25/

Verse: 26 
Halfverse: a    
nicandraś candra vaktraś ca   ya āsīd asurottamaḥ
   
nicandraś candra vaktraś ca   ya\ āsīd asura_uttamaḥ /
Halfverse: c    
muñja keśa iti kʰyātaḥ   śrīmān āsīt sa pārtʰivaḥ
   
muñja keśa\ iti kʰyātaḥ   śrīmān āsīt sa pārtʰivaḥ /26/

Verse: 27 
Halfverse: a    
nikumbʰas tv ajitaḥ saṃkʰye   mahāmatir ajāyata
   
nikumbʰas tv ajitaḥ saṃkʰye   mahā-matir ajāyata /
Halfverse: c    
bʰūmau bʰūmipatiḥ śreṣṭʰo   devādʰipa iti smr̥taḥ
   
bʰūmau bʰūmi-patiḥ śreṣṭʰo   deva_adʰipa\ iti smr̥taḥ /27/

Verse: 28 
Halfverse: a    
śarabʰo nāma yas teṣāṃ   daiteyānāṃ mahāsuraḥ
   
śarabʰo nāma yas teṣāṃ   daiteyānāṃ mahā_asuraḥ /
Halfverse: c    
pauravo nāma rājarṣiḥ   sa babʰūva nareṣv iha
   
pauravo nāma rāja-r̥ṣiḥ   sa babʰūva nareṣv iha /28/

Verse: 29 
Halfverse: a    
dvitīyaḥ śalabʰas teṣām   asurāṇāṃ babʰūva yaḥ
   
dvitīyaḥ śalabʰas teṣām   asurāṇāṃ babʰūva yaḥ /
Halfverse: c    
prahrādo nāma bāhlīkaḥ   sa babʰūva narādʰipaḥ
   
prahrādo nāma bāhlīkaḥ   sa babʰūva nara_adʰipaḥ /29/

Verse: 30 
Halfverse: a    
candras tu ditijaśreṣṭʰo   loke tārādʰipopamaḥ
   
candras tu ditija-śreṣṭʰo   loke tārā_adʰipa_upamaḥ /
Halfverse: c    
r̥ṣiko nāma rājarṣir   babʰūva nr̥pasattamaḥ
   
r̥ṣiko nāma rāja-r̥ṣir   babʰūva nr̥pa-sattamaḥ /30/

Verse: 31 
Halfverse: a    
mr̥tapā iti vikʰyāto   ya āsīd asurottamaḥ
   
mr̥tapā\ iti vikʰyāto   ya\ āsīd asura_uttamaḥ /
Halfverse: c    
paścimānūpakaṃ viddʰi   taṃ nr̥paṃ nr̥pasattama
   
paścima_anūpakaṃ viddʰi   taṃ nr̥paṃ nr̥pa-sattama /31/

Verse: 32 
Halfverse: a    
gaviṣṭʰas tu mahātejā   yaḥ prakʰyāto mahāsuraḥ
   
gaviṣṭʰas tu mahā-tejā   yaḥ prakʰyāto mahā_asuraḥ /
Halfverse: c    
drumasena iti kʰyātaḥ   pr̥tʰivyāṃ so 'bʰavan nr̥paḥ
   
druma-sena\ iti kʰyātaḥ   pr̥tʰivyāṃ so_abʰavan nr̥paḥ /32/

Verse: 33 
Halfverse: a    
mayūra iti vikʰyātaḥ   śrīmān yas tu mahāsuraḥ
   
mayūra\ iti vikʰyātaḥ   śrīmān yas tu mahā_asuraḥ /
Halfverse: c    
sa viśva iti vikʰyāto   babʰūva pr̥tʰivīpatiḥ
   
sa viśva\ iti vikʰyāto   babʰūva pr̥tʰivī-patiḥ /33/

Verse: 34 
Halfverse: a    
suparṇa iti vikʰyātatasmād   avarajas tu yaḥ
   
suparṇa\ iti vikʰyāta-tasmād   avarajas tu yaḥ /
Halfverse: c    
kālakīrtir iti kʰyātaḥ   pr̥tʰivyāṃ so 'bʰavan nr̥paḥ
   
kāla-kīrtir iti kʰyātaḥ   pr̥tʰivyāṃ so_abʰavan nr̥paḥ /34/

Verse: 35 
Halfverse: a    
candra hanteti yas teṣāṃ   kīrtitaḥ pravaro 'suraḥ
   
candra hantā_iti yas teṣāṃ   kīrtitaḥ pravaro_asuraḥ /
Halfverse: c    
śunako nāma rājarṣiḥ   sa babʰūva narādʰipaḥ
   
śunako nāma rāja-r̥ṣiḥ   sa babʰūva nara_adʰipaḥ /35/

Verse: 36 
Halfverse: a    
vināśanas tu candrasya   ya ākʰyāto mahāsuraḥ
   
vināśanas tu candrasya   ya\ ākʰyāto mahā_asuraḥ /
Halfverse: c    
jānakir nāma rājarṣiḥ   sa babʰūva narādʰipaḥ
   
jānakir nāma rāja-r̥ṣiḥ   sa babʰūva nara_adʰipaḥ /36/

Verse: 37 
Halfverse: a    
dīrgʰajihvas tu kauravya   ya ukto dānavarṣabʰaḥ
   
dīrgʰa-jihvas tu kauravya   ya\ ukto dānava-r̥ṣabʰaḥ /
Halfverse: c    
kāśirāja iti kʰyātaḥ   pr̥tʰivyāṃ pr̥tʰivīpatiḥ
   
kāśi-rāja\ iti kʰyātaḥ   pr̥tʰivyāṃ pr̥tʰivī-patiḥ /37/

Verse: 38 
Halfverse: a    
grahaṃ tu suṣuve yaṃ taṃ   siṃhī candrārkamardanam
   
grahaṃ tu suṣuve yaṃ taṃ   siṃhī candra_arka-mardanam /
Halfverse: c    
krātʰa ity abʰivikʰyātaḥ   so 'bʰavan manujādʰipaḥ
   
krātʰa\ ity abʰivikʰyātaḥ   so_abʰavan manuja_adʰipaḥ /38/

Verse: 39 
Halfverse: a    
anāyuṣas tu putrāṇāṃ   caturṇāṃ pravaro 'suraḥ
   
anāyuṣas tu putrāṇāṃ   caturṇāṃ pravaro_asuraḥ /
Halfverse: c    
vikṣaro nāma tejasvī   vasu mitro 'bʰavan nr̥paḥ
   
vikṣaro nāma tejasvī   vasu mitro_abʰavan nr̥paḥ /39/

Verse: 40 
Halfverse: a    
dvitīyo vikṣarādyas tu   narādʰipa mahāsuraḥ
   
dvitīyo vikṣara_ādyas tu   nara_adʰipa mahā_asuraḥ /
Halfverse: c    
pāṃsurāṣṭrādʰipa iti   viśrutaḥ so 'bʰavan nr̥paḥ
   
pāṃsu-rāṣṭra_adʰipa\ iti   viśrutaḥ so_abʰavan nr̥paḥ /40/

Verse: 41 
Halfverse: a    
balavīra iti kʰyāto   yas tv āsīd asurottamaḥ
   
bala-vīra\ iti kʰyāto   yas tv āsīd asura_uttamaḥ /
Halfverse: c    
pauṇḍra matsyaka ity eva   sa babʰūva narādʰipaḥ
   
pauṇḍra matsyaka\ ity eva   sa babʰūva nara_adʰipaḥ /41/

Verse: 42 
Halfverse: a    
vr̥tra ity abʰivikʰyāto   yas tu rājan mahāsuraḥ
   
vr̥tra\ ity abʰivikʰyāto   yas tu rājan mahā_asuraḥ /
Halfverse: c    
maṇimān nāma rājarṣiḥ   sa babʰūva narādʰipaḥ
   
maṇimān nāma rāja-r̥ṣiḥ   sa babʰūva nara_adʰipaḥ /42/

Verse: 43 
Halfverse: a    
krodʰahanteti yas tasya   babʰūvāvarajo 'suraḥ
   
krodʰa-hantā_iti yas tasya   babʰūva_avarajo_asuraḥ /
Halfverse: c    
daṇḍa ity abʰivikʰyātaḥ   sa āsīn nr̥patiḥ kṣitau
   
daṇḍa\ ity abʰivikʰyātaḥ   sa\ āsīn nr̥patiḥ kṣitau /43/

Verse: 44 
Halfverse: a    
krodʰavardʰana ity eva   yas tv anyaḥ parikīrtitaḥ
   
krodʰa-vardʰana\ ity eva   yas tv anyaḥ parikīrtitaḥ /
Halfverse: c    
daṇḍadʰāra iti kʰyātaḥ   so 'bʰavan manujeśvaraḥ
   
daṇḍa-dʰāra\ iti kʰyātaḥ   so_abʰavan manuja_īśvaraḥ /44/

Verse: 45 
Halfverse: a    
kālakāyās tu ye putrās   teṣām aṣṭau narādʰipāḥ
   
kālakāyās tu ye putrās   teṣām aṣṭau nara_adʰipāḥ /
Halfverse: c    
jajñire rājaśārdūla   śārdūlasamavikramāḥ
   
jajñire rāja-śārdūla   śārdūla-sama-vikramāḥ /45/

Verse: 46 
Halfverse: a    
magadʰeṣu jayatsenaḥ   śrīmān āsīt sa pārtʰivaḥ
   
magadʰeṣu jayat-senaḥ   śrīmān āsīt sa pārtʰivaḥ /
Halfverse: c    
aṣṭānāṃ pravaras teṣāṃ   kāleyānāṃ mahāsuraḥ
   
aṣṭānāṃ pravaras teṣāṃ   kāleyānāṃ mahā_asuraḥ /46/

Verse: 47 
Halfverse: a    
dvitīyas tu tatas teṣāṃ   śrīmān harihayopamaḥ
   
dvitīyas tu tatas teṣāṃ   śrīmān hari-haya_upamaḥ /
Halfverse: c    
aparājita ity eva   sa babʰūva narādʰipaḥ
   
aparājita\ ity eva   sa babʰūva nara_adʰipaḥ /47/

Verse: 48 
Halfverse: a    
tr̥tīyas tu mahārāja   mahābāhur mahāsuraḥ
   
tr̥tīyas tu mahā-rāja   mahā-bāhur mahā_asuraḥ /
Halfverse: c    
niṣādādʰipatir jajñe   bʰuvi bʰīmaparākramaḥ
   
niṣāda_adʰipatir jajñe   bʰuvi bʰīma-parākramaḥ /48/

Verse: 49 
Halfverse: a    
teṣām anyatamo yas tu   caturtʰaḥ parikīrtitaḥ
   
teṣām anyatamo yas tu   caturtʰaḥ parikīrtitaḥ /
Halfverse: c    
śreṇimān iti vikʰyātaḥ   kṣitau rājarṣisattamaḥ
   
śreṇimān iti vikʰyātaḥ   kṣitau rāja-r̥ṣi-sattamaḥ /49/

Verse: 50 
Halfverse: a    
pañcamas tu babʰūvaiṣāṃ   pravaro yo mahāsuraḥ
   
pañcamas tu babʰūva_eṣāṃ   pravaro yo mahā_asuraḥ /
Halfverse: c    
mahaujā iti vikʰyāto   babʰūveha paraṃtapaḥ
   
mahā_ojā\ iti vikʰyāto   babʰūva_iha paraṃ-tapaḥ /50/

Verse: 51 
Halfverse: a    
ṣaṣṭʰas tu matimān yo vai   teṣām āsīn mahāsuraḥ
   
ṣaṣṭʰas tu matimān yo vai   teṣām āsīn mahā_asuraḥ /
Halfverse: c    
abʰīrur iti vikʰyātaḥ   kṣitau rājarṣisattamaḥ
   
abʰīrur iti vikʰyātaḥ   kṣitau rāja-r̥ṣi-sattamaḥ /51/

Verse: 52 
Halfverse: a    
samudrasenaś ca nr̥pas   teṣām evābʰavad guṇān
   
samudra-senaś ca nr̥pas   teṣām eva_abʰavad guṇān /
Halfverse: c    
viśrutaḥ sāgarāntāyāṃ   kṣitau dʰarmārtʰatattvavit
   
viśrutaḥ sāgara_antāyāṃ   kṣitau dʰarma_artʰa-tattvavit /52/

Verse: 53 
Halfverse: a    
br̥hann nāmāṣṭamas teṣāṃ   kāleyānāṃ paraṃtapaḥ
   
br̥hann nāma_aṣṭamas teṣāṃ   kāleyānāṃ paraṃ-tapaḥ /
Halfverse: c    
babʰūva rājan dʰarmātmā   sarvabʰūtahite rataḥ
   
babʰūva rājan dʰarma_ātmā   sarva-bʰūta-hite rataḥ /53/

Verse: 54 
Halfverse: a    
gaṇaḥ krodʰavaśo nāma   yas te rājan prakīrtitaḥ
   
gaṇaḥ krodʰa-vaśo nāma   yas te rājan prakīrtitaḥ /
Halfverse: c    
tataḥ saṃjajñire vīrāḥ   kṣitāv iha narādʰipāḥ
   
tataḥ saṃjajñire vīrāḥ   kṣitāv iha nara_adʰipāḥ /54/

Verse: 55 
Halfverse: a    
nandikaḥ karṇaveṣṭaś ca   siddʰārtʰāḥ kīṭakas tatʰā
   
nandikaḥ karṇa-veṣṭaś ca   siddʰa_artʰāḥ kīṭakas tatʰā /
Halfverse: c    
suvīraś ca subāhuś ca   mahāvīro 'tʰa bāhlikaḥ
   
suvīraś ca subāhuś ca   mahā-vīro_atʰa bāhlikaḥ /55/

Verse: 56 
Halfverse: a    
krodʰo vicityaḥ surasaḥ   śrīmān nīlaś ca bʰūmipaḥ
   
krodʰo vicityaḥ surasaḥ   śrīmān nīlaś ca bʰūmipaḥ /
Halfverse: c    
vīra dʰāmā ca kauravya   bʰūmipālaś ca nāmataḥ
   
vīra dʰāmā ca kauravya   bʰūmi-pālaś ca nāmataḥ /56/

Verse: 57 
Halfverse: a    
dantavaktraś ca nāmāsīd   durjayaś caiva nāmataḥ
   
danta-vaktraś ca nāma_āsīd   durjayaś caiva nāmataḥ /
Halfverse: c    
rukmī ca nr̥paśārdūlo   rājā ca janamejayaḥ
   
rukmī ca nr̥pa-śārdūlo   rājā ca janamejayaḥ /57/

Verse: 58 
Halfverse: a    
āṣāḍʰo vāyuvegaś ca   bʰūmitejās tatʰaiva ca
   
āṣāḍʰo vāyu-vegaś ca   bʰūmi-tejās tatʰaiva ca /
Halfverse: c    
ekalavyaḥ sumitraś ca   vāṭadʰāno 'tʰa gomukʰaḥ
   
eka-lavyaḥ sumitraś ca   vāṭa-dʰāno_atʰa go-mukʰaḥ /58/

Verse: 59 
Halfverse: a    
kārūṣakāś ca rājānaḥ   kṣemadʰūrtis tatʰaiva ca
   
kārūṣakāś ca rājānaḥ   kṣema-dʰūrtis tatʰaiva ca /
Halfverse: c    
śrutāyur uddʰavaś caiva   br̥hatsenas tatʰaiva ca
   
śruta_āyur uddʰavaś caiva   br̥hat-senas tatʰaiva ca /59/

Verse: 60 
Halfverse: a    
kṣemogra tīrtʰaḥ kuharaḥ   kaliṅgeṣu narādʰipaḥ
   
kṣema_ugra tīrtʰaḥ kuharaḥ   kaliṅgeṣu nara_adʰipaḥ /
Halfverse: c    
matimāṃś ca manuṣyendra   īśvaraś ceti viśrutaḥ
   
matimāṃś ca manuṣya_indra īśvaraś ca_iti viśrutaḥ /60/

Verse: 61 
Halfverse: a    
gaṇāt krodʰavaśād evaṃ   rājapūgo 'bʰavat kṣitau
   
gaṇāt krodʰa-vaśād evaṃ   rāja-pūgo_abʰavat kṣitau /
Halfverse: c    
jātaḥ purā mahārāja   mahākīrtir mahābalaḥ
   
jātaḥ purā mahā-rāja   mahā-kīrtir mahā-balaḥ /61/

Verse: 62 
Halfverse: a    
yas tv āsīd devako nāma   devarājasamadyutiḥ
   
yas tv āsīd devako nāma   deva-rāja-sama-dyutiḥ /
Halfverse: c    
sa gandʰarvapatir mukʰyaḥ   kṣitau jajñe narādʰipaḥ
   
sa gandʰarva-patir mukʰyaḥ   kṣitau jajñe nara_adʰipaḥ /62/

Verse: 63 
Halfverse: a    
br̥haspater br̥hat kīrter   devarṣer viddʰi bʰārata
   
br̥haspater br̥hat kīrter   deva-r̥ṣer viddʰi bʰārata /
Halfverse: c    
aṃśād droṇaṃ samutpannaṃ   bʰāradvājam ayonijam
   
aṃśād droṇaṃ samutpannaṃ   bʰāradvājam ayonijam /63/

Verse: 64 
Halfverse: a    
dʰanvināṃ nr̥paśārdūla   yaḥ sa sarvāstravittamaḥ
   
dʰanvināṃ nr̥pa-śārdūla   yaḥ sa sarva_astra-vittamaḥ /
Halfverse: c    
br̥hat kīrtir mahātejāḥ   saṃjajñe manujeṣv iha
   
br̥hat kīrtir mahā-tejāḥ   saṃjajñe manujeṣv iha /64/

Verse: 65 
Halfverse: a    
dʰanurvede ca vede ca   yaṃ taṃ vedavido viduḥ
   
dʰanur-vede ca vede ca   yaṃ taṃ vedavido viduḥ /
Halfverse: c    
variṣṭʰam indrakarmāṇaṃ   droṇaṃ svakulavardʰanam
   
variṣṭʰam indra-karmāṇaṃ   droṇaṃ sva-kula-vardʰanam /65/

Verse: 66 
Halfverse: a    
mahādevāntakābʰyāṃ ca   kāmāt krodʰāc ca bʰārata
   
mahā-deva_antakābʰyāṃ ca   kāmāt krodʰāc ca bʰārata /
Halfverse: c    
ekatvam upapannānāṃ   jajñe śūraḥ paraṃtapaḥ
   
ekatvam upapannānāṃ   jajñe śūraḥ paraṃ-tapaḥ /66/

Verse: 67 
Halfverse: a    
aśvattʰāmā mahāvīryaḥ   śatrupakṣa kṣayaṃ karaḥ
   
aśvattʰāmā mahā-vīryaḥ   śatru-pakṣa kṣayaṃ karaḥ /
Halfverse: c    
vīraḥ kamalapatrākṣaḥ   kṣitāv āsīn narādʰipa
   
vīraḥ kamala-patra_akṣaḥ   kṣitāv āsīn nara_adʰipa /67/

Verse: 68 
Halfverse: a    
jajñire vasavas tv aṣṭau   gaṅgāyāṃ śaṃtanoḥ sutāḥ
   
jajñire vasavas tv aṣṭau   gaṅgāyāṃ śaṃtanoḥ sutāḥ /
Halfverse: c    
vasiṣṭʰasya ca śāpena   niyogād vāsavasya ca
   
vasiṣṭʰasya ca śāpena   niyogād vāsavasya ca /68/

Verse: 69 
Halfverse: a    
teṣām avarajo bʰīṣmaḥ   kurūṇām abʰayaṃkaraḥ
   
teṣām avarajo bʰīṣmaḥ   kurūṇām abʰayaṃ-karaḥ /
Halfverse: c    
matimān vedavid vāgmī   śatrupakṣa kṣayaṃ karaḥ
   
matimān vedavid vāgmī   śatru-pakṣa kṣayaṃ karaḥ /69/

Verse: 70 
Halfverse: a    
jāmadagnyena rāmeṇa   yaḥ sa sarvavidāṃ varaḥ
   
jāmadagnyena rāmeṇa   yaḥ sa sarvavidāṃ varaḥ /
Halfverse: c    
ayudʰyata mahātejā   bʰārgaveṇa mahātmanā
   
ayudʰyata mahā-tejā   bʰārgaveṇa mahātmanā /70/

Verse: 71 
Halfverse: a    
yas tu rājan kr̥po nāma   brahmarṣir abʰavat kṣitau
   
yas tu rājan kr̥po nāma   brahma-r̥ṣir abʰavat kṣitau /
Halfverse: c    
rudrāṇāṃ taṃ gaṇād viddʰi   saṃbʰūtam atipauruṣam
   
rudrāṇāṃ taṃ gaṇād viddʰi   saṃbʰūtam atipauruṣam /71/

Verse: 72 
Halfverse: a    
śakunir nāma yas tv āsīd   rājā loke mahāratʰaḥ
   
śakunir nāma yas tv āsīd   rājā loke mahā-ratʰaḥ /
Halfverse: c    
dvāparaṃ viddʰi taṃ rājan   saṃbʰūtam arimardanam
   
dvāparaṃ viddʰi taṃ rājan   saṃbʰūtam ari-mardanam /72/

Verse: 73 
Halfverse: a    
sātyakiḥ satyasaṃdʰas tu   yo 'sau vr̥ṣṇikulodvahaḥ
   
sātyakiḥ satya-saṃdʰas tu   yo_asau vr̥ṣṇi-kula_udvahaḥ /
Halfverse: c    
pakṣāt sa jajñe marutāṃ   devānām arimardanaḥ
   
pakṣāt sa jajñe marutāṃ   devānām ari-mardanaḥ /73/

Verse: 74 
Halfverse: a    
drupadaś cāpi rājarṣis   tata evābʰavad gaṇāt
   
drupadaś ca_api rāja-r̥ṣis   tata\ eva_abʰavad gaṇāt /
Halfverse: c    
mānuṣe nr̥pa loke 'smin   sarvaśastrabʰr̥tāṃ varaḥ
   
mānuṣe nr̥pa loke_asmin   sarva-śastra-bʰr̥tāṃ varaḥ /74/

Verse: 75 
Halfverse: a    
tataś ca kr̥tavarmāṇaṃ   viddʰi rājañ janādʰipam
   
tataś ca kr̥ta-varmāṇaṃ   viddʰi rājan jana_adʰipam /
Halfverse: c    
jātam apratikarmāṇaṃ   kṣatriyarṣabʰa sattamam
   
jātam apratikarmāṇaṃ   kṣatriya-r̥ṣabʰa sattamam /75/

Verse: 76 
Halfverse: a    
marutāṃ tu gaṇād viddʰi   saṃjātam arimardanam
   
marutāṃ tu gaṇād viddʰi   saṃjātam ari-mardanam /
Halfverse: c    
virāṭaṃ nāma rājarṣiṃ   pararāṣṭra pratāpanam
   
virāṭaṃ nāma rāja-r̥ṣiṃ   para-rāṣṭra pratāpanam /76/

Verse: 77 
Halfverse: a    
ariṣṭāyās tu yaḥ putro   haṃsa ity abʰiviśrutaḥ
   
ariṣṭāyās tu yaḥ putro   haṃsa\ ity abʰiviśrutaḥ /
Halfverse: c    
sa gandʰarvapatir jajñe   kuruvaṃśavivardʰanaḥ
   
sa gandʰarva-patir jajñe   kuru-vaṃśa-vivardʰanaḥ /77/

Verse: 78 
Halfverse: a    
dʰr̥tarāṣṭra iti kʰyātaḥ   kr̥ṣṇadvaipāyanād api
   
dʰr̥tarāṣṭra\ iti kʰyātaḥ   kr̥ṣṇa-dvaipāyanād api /
Halfverse: c    
dīrgʰabāhur mahātejāḥ   prajñā cakṣur narādʰipaḥ
   
dīrgʰa-bāhur mahā-tejāḥ   prajñā cakṣur nara_adʰipaḥ /
Halfverse: e    
mātur doṣād r̥ṣeḥ kopād   andʰa eva vyajāyata
   
mātur doṣād r̥ṣeḥ kopād   andʰa\ eva vyajāyata /78/

Verse: 79 
Halfverse: a    
atres tu sumahābʰāgaṃ   putraṃ putravatāṃ varam
   
atres tu sumahā-bʰāgaṃ   putraṃ putravatāṃ varam /
Halfverse: c    
viduraṃ viddʰi loke 'smiñ   jātaṃ buddʰimatāṃ varam
   
viduraṃ viddʰi loke_asmin   jātaṃ buddʰimatāṃ varam /79/

Verse: 80 
Halfverse: a    
kaler aṃśāt tu saṃjajñe   bʰuvi duryodʰano nr̥paḥ
   
kaler aṃśāt tu saṃjajñe   bʰuvi duryodʰano nr̥paḥ /
Halfverse: c    
durbuddʰir durmatiś caiva   kurūṇām ayaśaḥ karaḥ
   
durbuddʰir durmatiś caiva   kurūṇām ayaśaḥ karaḥ /80/

Verse: 81 
Halfverse: a    
jagato yaḥ sa sarvasya   vidviṣṭaḥ kalipūruṣaḥ
   
jagato yaḥ sa sarvasya   vidviṣṭaḥ kali-pūruṣaḥ /
Halfverse: c    
yaḥ sarvāṃ gʰātayām āsa   pr̥tʰivīṃ puruṣādʰamaḥ
   
yaḥ sarvāṃ gʰātayām āsa   pr̥tʰivīṃ puruṣa_adʰamaḥ /
Halfverse: e    
yena vairaṃ samuddīptaṃ   bʰūtānta karaṇaṃ mahat
   
yena vairaṃ samuddīptaṃ   bʰūta_anta karaṇaṃ mahat /81/

Verse: 82 
Halfverse: a    
paulastyā bʰrātaraḥ sarve   jajñire manujeṣv iha
   
paulastyā bʰrātaraḥ sarve   jajñire manujeṣv iha /
Halfverse: c    
śataṃ duḥśāsanādīnāṃ   sarveṣāṃ krūrakarmaṇām
   
śataṃ duḥśāsana_ādīnāṃ   sarveṣāṃ krūra-karmaṇām /82/

Verse: 83 
Halfverse: a    
durmukʰo duḥsahaś caiva   ye cānye nānuśabditāḥ
   
durmukʰo duḥsahaś caiva   ye ca_anye na_anuśabditāḥ /
Halfverse: c    
duryodʰana sahāyās te   paulastyā bʰaratarṣabʰa
   
duryodʰana sahāyās te   paulastyā bʰarata-r̥ṣabʰa /83/

Verse: 84 
Halfverse: a    
dʰarmasyāṃśaṃ tu rājānaṃ   viddʰi rājan yudʰiṣṭʰiram
   
dʰarmasya_aṃśaṃ tu rājānaṃ   viddʰi rājan yudʰiṣṭʰiram /
Halfverse: c    
bʰīmasenaṃ tu vātasya   devarājasya cārjunam
   
bʰīma-senaṃ tu vātasya   deva-rājasya ca_arjunam /84/

Verse: 85 
Halfverse: a    
aśvinos tu tatʰaivāṃśau   rūpeṇāpratimau bʰuvi
   
aśvinos tu tatʰaiva_aṃśau   rūpeṇa_apratimau bʰuvi /
Halfverse: c    
nakulaḥ sahadevaś ca   sarvalokamanoharau
   
nakulaḥ sahadevaś ca   sarva-loka-mano-harau /85/

Verse: 86 
Halfverse: a    
yaḥ suvarceti vikʰyātaḥ   somaputraḥ pratāpavān
   
yaḥ suvarcā_iti vikʰyātaḥ   soma-putraḥ pratāpavān /
Halfverse: c    
abʰimanyur br̥hat kīrtir   arjunasya suto 'bʰavat
   
abʰimanyur br̥hat kīrtir   arjunasya suto_abʰavat /86/

Verse: 87 
Halfverse: a    
agner aṃśaṃ tu viddʰi tvaṃ   dʰr̥ṣṭadyumnaṃ mahāratʰam
   
agner aṃśaṃ tu viddʰi tvaṃ   dʰr̥ṣṭa-dyumnaṃ mahā-ratʰam /
Halfverse: c    
śikʰaṇḍinam atʰo rājan   strīpuṃsaṃ viddʰi rākṣasam
   
śikʰaṇḍinam atʰo rājan   strī-puṃsaṃ viddʰi rākṣasam /87/

Verse: 88 
Halfverse: a    
draupadeyāś ca ye pañca   babʰūvur bʰaratarṣabʰa
   
draupadeyāś ca ye pañca   babʰūvur bʰarata-r̥ṣabʰa /
Halfverse: c    
viśve devagaṇān rājaṃs   tān viddʰi bʰaratarṣabʰa
   
viśve deva-gaṇān rājaṃs   tān viddʰi bʰarata-r̥ṣabʰa /88/

Verse: 89 
Halfverse: a    
āmuktakavacaḥ karṇo   yas tu jajñe mahāratʰaḥ
   
āmukta-kavacaḥ karṇo   yas tu jajñe mahā-ratʰaḥ /
Halfverse: c    
divākarasya taṃ viddʰi   devasyāṃśam anuttamam
   
divā-karasya taṃ viddʰi   devasya_aṃśam anuttamam /89/

Verse: 90 
Halfverse: a    
yas tu nārāyaṇo nāma   devadevaḥ sanātanaḥ
   
yas tu nārāyaṇo nāma   deva-devaḥ sanātanaḥ /
Halfverse: c    
tasyāṃśo mānuṣeṣv āsīd   vāsudevaḥ pratāpavān
   
tasya_aṃśo mānuṣeṣv āsīd   vāsudevaḥ pratāpavān /90/

Verse: 91 
Halfverse: a    
śeṣasyāṃśas tu nāgasya   baladevo mahābalaḥ
   
śeṣasya_aṃśas tu nāgasya   bala-devo mahā-balaḥ /
Halfverse: c    
sanatkumāraṃ pradyumnaṃ   viddʰi rājan mahaujasam
   
sanatkumāraṃ pradyumnaṃ   viddʰi rājan mahā_ojasam /91/

Verse: 92 
Halfverse: a    
evam anye manuṣyendra   bahavo 'ṃśā divaukasām
   
evam anye manuṣya_indra   bahavo_aṃśā diva_okasām /
Halfverse: c    
jajñire vasudevasya   kule kulavivardʰanāḥ
   
jajñire vasudevasya   kule kula-vivardʰanāḥ /92/

Verse: 93 
Halfverse: a    
gaṇas tv apsarasāṃ yo vai   mayā rājan prakīrtitaḥ
   
gaṇas tv apsarasāṃ yo vai   mayā rājan prakīrtitaḥ /
Halfverse: c    
tasya bʰāgaḥ kṣitau jajñe   niyogād vāsavasya ca
   
tasya bʰāgaḥ kṣitau jajñe   niyogād vāsavasya ca /93/

Verse: 94 
Halfverse: a    
tāni ṣoḍaśa devīnāṃ   sahasrāṇi narādʰipa
   
tāni ṣoḍaśa devīnāṃ   sahasrāṇi nara_adʰipa /
Halfverse: c    
babʰūvur mānuṣe loke   nārāyaṇa parigrahaḥ
   
babʰūvur mānuṣe loke   nārāyaṇa parigrahaḥ /94/

Verse: 95 
Halfverse: a    
śriyas tu bʰāgaḥ saṃjajñe   ratyartʰaṃ pr̥tʰivītale
   
śriyas tu bʰāgaḥ saṃjajñe   raty-artʰaṃ pr̥tʰivī-tale /
Halfverse: c    
drupadasya kule kanyā   vedimadʰyād aninditā
   
drupadasya kule kanyā   vedi-madʰyād aninditā /95/

Verse: 96 
Halfverse: a    
nātihrasvā na mahatī   nīlotpalasugandʰinī
   
nātihrasvā na mahatī   nīla_utpala-sugandʰinī /
Halfverse: c    
padmāyatākṣī suśroṇī   asitāyata mūrdʰajā
   
padma_āyata_akṣī suśroṇī asita_āyata mūrdʰajā /96/

Verse: 97 
Halfverse: a    
sarvalakṣaṇasaṃpannā   vaiḍūrya maṇisaṃnibʰā
   
sarva-lakṣaṇa-saṃpannā   vaiḍūrya maṇi-saṃnibʰā /
Halfverse: c    
pañcānāṃ puruṣendrāṇāṃ   cittapramatʰinī rahaḥ
   
pañcānāṃ puruṣa_indrāṇāṃ   citta-pramatʰinī rahaḥ /97/

Verse: 98 
Halfverse: a    
siddir dʰr̥tiś ca ye devyau   pañcānāṃ mātarau tu te
   
siddir dʰr̥tiś ca ye devyau   pañcānāṃ mātarau tu te /
Halfverse: c    
kuntī mādrī ca jajñāte   matis tu subalātmajā
   
kuntī mādrī ca jajñāte   matis tu subala_ātmajā /98/

Verse: 99 
Halfverse: a    
iti devāsurāṇāṃ te   gandʰarvāpsarasāṃ tatʰā
   
iti deva_asurāṇāṃ te   gandʰarva_apsarasāṃ tatʰā /
Halfverse: c    
aṃśāvataraṇaṃ rājan   rakṣasānāṃ ca kīrtitam
   
aṃśa_avataraṇaṃ rājan   rakṣasānāṃ ca kīrtitam /99/

Verse: 100 
Halfverse: a    
ye pr̥tʰivyāṃ samudbʰūtā   rājāno yuddʰadurmadāḥ
   
ye pr̥tʰivyāṃ samudbʰūtā   rājāno yuddʰa-durmadāḥ /
Halfverse: c    
mahātmāno yadūnāṃ ca   ye jātā vipule kule
   
mahātmāno yadūnāṃ ca   ye jātā vipule kule /100/

Verse: 101 
Halfverse: a    
dʰanyaṃ yaśasyaṃ putrīyam   āyuṣyaṃ vijayāvaham
   
dʰanyaṃ yaśasyaṃ putrīyam   āyuṣyaṃ vijaya_āvaham /
Halfverse: c    
idam aṃśāvataraṇaṃ   śrotavyam anasūyatā
   
idam aṃśa_avataraṇaṃ   śrotavyam anasūyatā /101/

Verse: 102 
Halfverse: a    
aṃśāvataraṇaṃ śrutvā   devagandʰarvarakṣasām
   
aṃśa_avataraṇaṃ śrutvā   deva-gandʰarva-rakṣasām /
Halfverse: c    
prabʰavāpyayavit prājño   na kr̥ccʰreṣv avasīdati
   
prabʰava_apyayavit prājño   na kr̥ccʰreṣv avasīdati /102/ (E)102



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.