TITUS
Mahabharata
Part No. 62
Chapter: 62
Adhyāya
62
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
tvattaḥ
śrutam
idaṃ
brahman
devadānavarakṣasām
tvattaḥ
śrutam
idaṃ
brahman
deva-dānava-rakṣasām
/
Halfverse: c
aṃśāvataraṇaṃ
samyag
gandʰarvāpsarasāṃ
tatʰā
aṃśa
_avataraṇaṃ
samyag
gandʰarva
_apsarasāṃ
tatʰā
/1/
Verse: 2
Halfverse: a
imaṃ
tu
bʰūya
iccʰāmi
kurūṇāṃ
vaṃśam
āditaḥ
imaṃ
tu
bʰūya\
iccʰāmi
kurūṇāṃ
vaṃśam
āditaḥ
/
Halfverse: c
katʰyamānaṃ
tvayā
vipra
viprarṣigaṇasaṃnidʰau
katʰyamānaṃ
tvayā
vipra
vipra-r̥ṣi-gaṇa-saṃnidʰau
/2/
Verse: 3
{Vaiśampāyana
uvāca}
Halfverse: a
pauravāṇāṃ
vaṃśakaro
duḥṣanto
nāma
vīryavān
pauravāṇāṃ
vaṃśa-karo
duḥṣanto
nāma
vīryavān
/
Halfverse: c
pr̥tʰivyāś
caturantāyā
goptā
bʰaratasattama
pr̥tʰivyāś
catur-antāyā
goptā
bʰarata-sattama
/3/
Verse: 4
Halfverse: a
caturbʰāgaṃ
bʰuvaḥ
kr̥tsnaṃ
sa
bʰuṅkte
manujeśvaraḥ
catur-bʰāgaṃ
bʰuvaḥ
kr̥tsnaṃ
sa
bʰuṅkte
manuja
_īśvaraḥ
/
Halfverse: c
samudrāvaraṇāṃś
cāpi
deśān
sa
samitiṃjayaḥ
samudra
_āvaraṇāṃś
ca
_api
deśān
sa
samitiṃ-jayaḥ
/4/
Verse: 5
Halfverse: a
āmleccʰāṭavikān
sarvān
sa
bʰuṅkte
ripumardanaḥ
āmleccʰa
_aṭavikān
sarvān
sa
bʰuṅkte
ripu-mardanaḥ
/
Halfverse: c
ratnākara
samudrāntāṃś
cāturvarṇyajanāvr̥tān
ratna
_ākara
samudra
_antāṃś
cāturvarṇya-jana
_āvr̥tān
/5/
Verse: 6
Halfverse: a
na
varṇasaṃkarakaro
nākr̥ṣya
karakr̥j
janaḥ
na
varṇa-saṃkara-karo
na
_ākr̥ṣya
karakr̥j
janaḥ
/
Halfverse: c
na
pāpakr̥t
kaś
cid
āsīt
tasmin
rājani
śāsati
na
pāpakr̥t
kaścid
āsīt
tasmin
rājani
śāsati
/6/
Verse: 7
Halfverse: a
dʰarmyāṃ
ratiṃ
sevamānā
dʰarmārtʰāv
abʰipedire
dʰarmyāṃ
ratiṃ
sevamānā
dʰarma
_artʰāv
abʰipedire
/
Halfverse: c
tadā
narā
naravyāgʰra
tasmiñ
janapadeśvare
tadā
narā
nara-vyāgʰra
tasmin
jana-pada
_īśvare
/7/
Verse: 8
Halfverse: a
nāsīc
corabʰayaṃ
tāta
na
kṣudʰā
bʰayam
aṇv
api
na
_āsīc
cora-bʰayaṃ
tāta
na
kṣudʰā
bʰayam
aṇv
api
/
Halfverse: c
nāsīd
vyādʰibʰayaṃ
cāpi
tasmiñ
janapadeśvare
na
_āsīd
vyādʰi-bʰayaṃ
ca
_api
tasmin
jana-pada
_īśvare
/8/
Verse: 9
Halfverse: a
svair
dʰarmai
remire
varṇā
daive
karmaṇi
niḥspr̥hāḥ
svair
dʰarmai
remire
varṇā
daive
karmaṇi
niḥspr̥hāḥ
/
Halfverse: c
tam
āśritya
mahīpālam
āsaṃś
caivākuto
bʰayāḥ
tam
āśritya
mahī-pālam
āsaṃś
caiva
_akuto
bʰayāḥ
/9/
Verse: 10
Halfverse: a
kālavarṣī
ca
parjanyaḥ
sasyāni
pʰalavanti
ca
kāla-varṣī
ca
parjanyaḥ
sasyāni
pʰalavanti
ca
/
Halfverse: c
sarvaratnasamr̥ddʰā
ca
mahī
vasumatī
tadā
sarva-ratna-samr̥ddʰā
ca
mahī
vasumatī
tadā
/10/
Verse: 11
Halfverse: a
sa
cādbʰutamahāvīryo
vajrasaṃhanano
yuvā
sa
ca
_adbʰuta-mahā-vīryo
vajra-saṃhanano
yuvā
/
Halfverse: c
udyamya
mandaraṃ
dorbʰyāṃ
haret
savanakānanam
udyamya
mandaraṃ
dorbʰyāṃ
haret
savana-kānanam
/11/
Verse: 12
Halfverse: a
dʰanuṣy
atʰa
gadā
yuddʰe
tsarupraharaṇeṣu
ca
dʰanuṣy
atʰa
gadā
yuddʰe
tsaru-praharaṇeṣu
ca
/
Halfverse: c
nāgapr̥ṣṭʰe
'śvapr̥ṣṭʰe
ca
babʰūva
pariniṣṭʰitaḥ
nāga-pr̥ṣṭʰe
_aśva-pr̥ṣṭʰe
ca
babʰūva
pariniṣṭʰitaḥ
/12/
Verse: 13
Halfverse: a
bale
viṣṇusamaś
cāsīt
tejasā
bʰāskaropamaḥ
bale
viṣṇu-samaś
ca
_āsīt
tejasā
bʰāskara
_upamaḥ
/
Halfverse: c
akṣubdʰatve
'rṇava
samaḥ
sahiṣṇutve
dʰarā
samaḥ
akṣubdʰatve
_arṇava
samaḥ
sahiṣṇutve
dʰarā
samaḥ
/13/
Verse: 14
Halfverse: a
saṃmataḥ
sa
mahīpālaḥ
prasann
apura
rāṣṭravān
saṃmataḥ
sa
mahī-pālaḥ
prasann
apura
rāṣṭravān
/
Halfverse: c
bʰūyo
dʰarmaparair
bʰāvair
viditaṃ
janam
āvasat
bʰūyo
dʰarma-parair
bʰāvair
viditaṃ
janam
āvasat
/14/
(E)14
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.