TITUS
Mahabharata
Part No. 62
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
tvattaḥ śrutam idaṃ brahman   devadānavarakṣasām
   
tvattaḥ śrutam idaṃ brahman   deva-dānava-rakṣasām /
Halfverse: c    
aṃśāvataraṇaṃ samyag   gandʰarvāpsarasāṃ tatʰā
   
aṃśa_avataraṇaṃ samyag   gandʰarva_apsarasāṃ tatʰā /1/

Verse: 2 
Halfverse: a    
imaṃ tu bʰūya iccʰāmi   kurūṇāṃ vaṃśam āditaḥ
   
imaṃ tu bʰūya\ iccʰāmi   kurūṇāṃ vaṃśam āditaḥ /
Halfverse: c    
katʰyamānaṃ tvayā vipra   viprarṣigaṇasaṃnidʰau
   
katʰyamānaṃ tvayā vipra   vipra-r̥ṣi-gaṇa-saṃnidʰau /2/

Verse: 3 
{Vaiśampāyana uvāca}
Halfverse: a    
pauravāṇāṃ vaṃśakaro   duḥṣanto nāma vīryavān
   
pauravāṇāṃ vaṃśa-karo   duḥṣanto nāma vīryavān /
Halfverse: c    
pr̥tʰivyāś caturantāyā   goptā bʰaratasattama
   
pr̥tʰivyāś catur-antāyā   goptā bʰarata-sattama /3/

Verse: 4 
Halfverse: a    
caturbʰāgaṃ bʰuvaḥ kr̥tsnaṃ   sa bʰuṅkte manujeśvaraḥ
   
catur-bʰāgaṃ bʰuvaḥ kr̥tsnaṃ   sa bʰuṅkte manuja_īśvaraḥ /
Halfverse: c    
samudrāvaraṇāṃś cāpi   deśān sa samitiṃjayaḥ
   
samudra_āvaraṇāṃś ca_api   deśān sa samitiṃ-jayaḥ /4/

Verse: 5 
Halfverse: a    
āmleccʰāṭavikān sarvān   sa bʰuṅkte ripumardanaḥ
   
āmleccʰa_aṭavikān sarvān   sa bʰuṅkte ripu-mardanaḥ /
Halfverse: c    
ratnākara samudrāntāṃś   cāturvarṇyajanāvr̥tān
   
ratna_ākara samudra_antāṃś   cāturvarṇya-jana_āvr̥tān /5/

Verse: 6 
Halfverse: a    
na varṇasaṃkarakaro   nākr̥ṣya karakr̥j janaḥ
   
na varṇa-saṃkara-karo   na_ākr̥ṣya karakr̥j janaḥ /
Halfverse: c    
na pāpakr̥t kaś cid āsīt   tasmin rājani śāsati
   
na pāpakr̥t kaścid āsīt   tasmin rājani śāsati /6/

Verse: 7 
Halfverse: a    
dʰarmyāṃ ratiṃ sevamānā   dʰarmārtʰāv abʰipedire
   
dʰarmyāṃ ratiṃ sevamānā   dʰarma_artʰāv abʰipedire /
Halfverse: c    
tadā narā naravyāgʰra   tasmiñ janapadeśvare
   
tadā narā nara-vyāgʰra   tasmin jana-pada_īśvare /7/

Verse: 8 
Halfverse: a    
nāsīc corabʰayaṃ tāta   na kṣudʰā bʰayam aṇv api
   
na_āsīc cora-bʰayaṃ tāta   na kṣudʰā bʰayam aṇv api /
Halfverse: c    
nāsīd vyādʰibʰayaṃ cāpi   tasmiñ janapadeśvare
   
na_āsīd vyādʰi-bʰayaṃ ca_api   tasmin jana-pada_īśvare /8/

Verse: 9 
Halfverse: a    
svair dʰarmai remire varṇā   daive karmaṇi niḥspr̥hāḥ
   
svair dʰarmai remire varṇā   daive karmaṇi niḥspr̥hāḥ /
Halfverse: c    
tam āśritya mahīpālam   āsaṃś caivākuto bʰayāḥ
   
tam āśritya mahī-pālam   āsaṃś caiva_akuto bʰayāḥ /9/

Verse: 10 
Halfverse: a    
kālavarṣī ca parjanyaḥ   sasyāni pʰalavanti ca
   
kāla-varṣī ca parjanyaḥ   sasyāni pʰalavanti ca /
Halfverse: c    
sarvaratnasamr̥ddʰā ca   mahī vasumatī tadā
   
sarva-ratna-samr̥ddʰā ca   mahī vasumatī tadā /10/

Verse: 11 
Halfverse: a    
sa cādbʰutamahāvīryo   vajrasaṃhanano yuvā
   
sa ca_adbʰuta-mahā-vīryo   vajra-saṃhanano yuvā /
Halfverse: c    
udyamya mandaraṃ dorbʰyāṃ   haret savanakānanam
   
udyamya mandaraṃ dorbʰyāṃ   haret savana-kānanam /11/

Verse: 12 
Halfverse: a    
dʰanuṣy atʰa gadā yuddʰe   tsarupraharaṇeṣu ca
   
dʰanuṣy atʰa gadā yuddʰe   tsaru-praharaṇeṣu ca /
Halfverse: c    
nāgapr̥ṣṭʰe 'śvapr̥ṣṭʰe ca   babʰūva pariniṣṭʰitaḥ
   
nāga-pr̥ṣṭʰe_aśva-pr̥ṣṭʰe ca   babʰūva pariniṣṭʰitaḥ /12/

Verse: 13 
Halfverse: a    
bale viṣṇusamaś cāsīt   tejasā bʰāskaropamaḥ
   
bale viṣṇu-samaś ca_āsīt   tejasā bʰāskara_upamaḥ /
Halfverse: c    
akṣubdʰatve 'rṇava samaḥ   sahiṣṇutve dʰarā samaḥ
   
akṣubdʰatve_arṇava samaḥ   sahiṣṇutve dʰarā samaḥ /13/

Verse: 14 
Halfverse: a    
saṃmataḥ sa mahīpālaḥ   prasann apura rāṣṭravān
   
saṃmataḥ sa mahī-pālaḥ   prasann apura rāṣṭravān /
Halfverse: c    
bʰūyo dʰarmaparair bʰāvair   viditaṃ janam āvasat
   
bʰūyo dʰarma-parair bʰāvair   viditaṃ janam āvasat /14/ (E)14



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.