TITUS
Mahabharata
Part No. 63
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa kadā cin mahābāhuḥ   prabʰūtabalavāhanaḥ
   
sa kadācit mahā-bāhuḥ   prabʰūta-bala-vāhanaḥ /
Halfverse: c    
vanaṃ jagāma gahanaṃ   hayanāgaśatair vr̥taḥ
   
vanaṃ jagāma gahanaṃ   haya-nāga-śatair vr̥taḥ /1/

Verse: 2 
Halfverse: a    
kʰaḍgaśakti dʰarair vīrair   gadāmusalapāṇibʰiḥ
   
kʰaḍga-śakti dʰarair vīrair   gadā-musala-pāṇibʰiḥ /
Halfverse: c    
prāsatomara hastaiś ca   yayau yodʰaśatair vr̥taḥ
   
prāsa-tomara hastaiś ca   yayau yodʰa-śatair vr̥taḥ /2/

Verse: 3 
Halfverse: a    
siṃhanādaiś ca yodʰānāṃ   śaṅkʰadundubʰi nisvanaiḥ
   
siṃha-nādaiś ca yodʰānāṃ   śaṅkʰa-dundubʰi nisvanaiḥ /
Halfverse: c    
ratʰanemi svanaiś cāpi   sanāgavarabr̥ṃhitaiḥ {!}
   
ratʰa-nemi svanaiś ca_api   sanāga-vara-br̥ṃhitaiḥ /3/ {!}

Verse: 4 
Halfverse: a    
heṣitasvanamiśraiś ca   kṣveḍitāspʰoṭita svanaiḥ
   
heṣita-svana-miśraiś ca   kṣveḍita_āspʰoṭita svanaiḥ /
Halfverse: c    
āsīt kilakilā śabdas   tasmin gaccʰati pārtʰive
   
āsīt kilakilā śabdas   tasmin gaccʰati pārtʰive /4/

Verse: 5 
Halfverse: a    
prāsādavaraśr̥ṅgastʰāḥ   parayā nr̥pa śobʰayā
   
prāsāda-vara-śr̥ṅgastʰāḥ   parayā nr̥pa śobʰayā /
Halfverse: c    
dadr̥śus taṃ striyas tatra   śūram ātmayaśaḥ karam
   
dadr̥śus taṃ striyas tatra   śūram ātma-yaśaḥ karam /5/

Verse: 6 
Halfverse: a    
śakropamam amitragʰnaṃ   paravāraṇavāraṇam
   
śakra_upamam amitragʰnaṃ   para-vāraṇa-vāraṇam /
Halfverse: c    
paśyantaḥ strīgaṇās tatra   śastrapāṇiṃ sma menire
   
paśyantaḥ strī-gaṇās tatra   śastra-pāṇiṃ sma menire /6/

Verse: 7 
Halfverse: a    
ayaṃ sa puruṣavyāgʰro   raṇe 'dbʰutaparākramaḥ
   
ayaṃ sa puruṣa-vyāgʰro   raṇe_adbʰuta-parākramaḥ /
Halfverse: c    
yasya bāhubalaṃ prāpya   na bʰavanty asuhr̥dgaṇāḥ
   
yasya bāhu-balaṃ prāpya   na bʰavanty asuhr̥d-gaṇāḥ /7/

Verse: 8 
Halfverse: a    
iti vāco bruvantyas tāḥ   striyaḥ premṇā narādʰipam
   
iti vāco bruvantyas tāḥ   striyaḥ premṇā nara_adʰipam /
Halfverse: c    
tuṣṭuvuḥ puṣpavr̥ṣṭīś ca   sasr̥jus tasya mūdʰani
   
tuṣṭuvuḥ puṣpa-vr̥ṣṭīś ca   sasr̥jus tasya mūdʰani /8/

Verse: 9 
Halfverse: a    
tatra tatra ca viprendraiḥ   stūyamānaḥ samantataḥ
   
tatra tatra ca vipra_indraiḥ   stūyamānaḥ samantataḥ /
Halfverse: c    
niryayau parayā prītyā   vanaṃ mr̥gajigʰāṃsayā
   
niryayau parayā prītyā   vanaṃ mr̥ga-jigʰāṃsayā /9/

Verse: 10 
Halfverse: a    
sudūram anujagmus taṃ   paurajānapadās tadā
   
sudūram anujagmus taṃ   paura-jānapadās tadā /
Halfverse: c    
nyavartanta tataḥ paścād   anujñātā nr̥peṇa ha
   
nyavartanta tataḥ paścād   anujñātā nr̥peṇa ha /10/

Verse: 11 
Halfverse: a    
suparṇapratimenātʰa   ratʰena vasudʰādʰipaḥ
   
suparṇa-pratimena_atʰa   ratʰena vasudʰā_adʰipaḥ /
Halfverse: c    
mahīm āpūrayām āsa   gʰoṣeṇa tridivaṃ tatʰā
   
mahīm āpūrayām āsa   gʰoṣeṇa tridivaṃ tatʰā /11/

Verse: 12 
Halfverse: a    
sa gaccʰan dadr̥śe dʰīmān   nandanapratimaṃ vanam
   
sa gaccʰan dadr̥śe dʰīmān   nandana-pratimaṃ vanam /
Halfverse: c    
bilvārka kʰadirākīrṇaṃ   kapittʰa dʰava saṃkulam
   
bilva_arka kʰadira_ākīrṇaṃ   kapittʰa dʰava saṃkulam /12/

Verse: 13 
Halfverse: a    
viṣamaṃ parvata prastʰair   aśmabʰiś ca samāvr̥tam
   
viṣamaṃ parvata prastʰair   aśmabʰiś ca samāvr̥tam /
Halfverse: c    
nirjalaṃ nirmanuṣyaṃ ca   bahuyojanam āyatam
   
nirjalaṃ nirmanuṣyaṃ ca   bahu-yojanam āyatam /
Halfverse: e    
mr̥gasaṃgʰair vr̥taṃ gʰorair   anyaiś cāpi vanecaraiḥ
   
mr̥ga-saṃgʰair vr̥taṃ gʰorair   anyaiś ca_api vane-caraiḥ /13/

Verse: 14 
Halfverse: a    
tad vanaṃ manujavyāgʰraḥ   sabʰr̥tyabalavāhanaḥ
   
tad vanaṃ manuja-vyāgʰraḥ   sabʰr̥tya-bala-vāhanaḥ /
Halfverse: c    
loḍayām āsa duḥṣantaḥ   sūdayan vividʰān mr̥gān
   
loḍayām āsa duḥṣantaḥ   sūdayan vividʰān mr̥gān /14/

Verse: 15 
Halfverse: a    
bāṇagocara saṃprāptāṃs   tatra vyāgʰragaṇān bahūn
   
bāṇa-gocara saṃprāptāṃs   tatra vyāgʰra-gaṇān bahūn /15/
Halfverse: c    
pātayām āsa duḥṣanto   nirbibʰeda ca sāyakaiḥ
   
pātayām āsa duḥṣanto   nirbibʰeda ca sāyakaiḥ /15/

Verse: 16 
Halfverse: a    
dūrastʰān sāyakaiḥ kāṃś cid   abʰinat sa nararṣabʰaḥ
   
dūrastʰān sāyakaiḥ kāṃścid   abʰinat sa nara-r̥ṣabʰaḥ /
Halfverse: c    
abʰyāśam āgatāṃś cānyān   kʰaḍgena nirakr̥ntata
   
abʰyāśam āgatāṃś ca_anyān   kʰaḍgena nirakr̥ntata /16/

Verse: 17 
Halfverse: a    
kāṃś cid eṇān sa nirjagʰne   śaktyā śaktimatāṃ varaḥ
   
kāṃścid eṇān sa nirjagʰne   śaktyā śaktimatāṃ varaḥ /
Halfverse: c    
gadā maṇḍalatattvajñaś   cacārāmita vikramaḥ
   
gadā maṇḍala-tattvajñaś   cacāra_amita vikramaḥ /17/

Verse: 18 
Halfverse: a    
tomarair asibʰiś cāpi   gadāmusalakarpaṇaiḥ
   
tomarair asibʰiś ca_api   gadā-musala-karpaṇaiḥ /
Halfverse: c    
cacāra sa vinigʰnan vai   vanyāṃs tatra mr̥gadvijān
   
cacāra sa vinigʰnan vai   vanyāṃs tatra mr̥ga-dvijān /18/

Verse: 19 
Halfverse: a    
rājñā cādbʰutavīryeṇa   yodʰaiś ca samarapriyaiḥ
   
rājñā ca_adbʰuta-vīryeṇa   yodʰaiś ca samara-priyaiḥ /
Halfverse: c    
loḍyamānaṃ mahāraṇyaṃ   tatyajuś ca mahāmr̥gāḥ
   
loḍyamānaṃ mahā_araṇyaṃ   tatyajuś ca mahā-mr̥gāḥ /19/

Verse: 20 
Halfverse: a    
tatra vidruta saṃgʰāni   hatayūtʰapatīni ca
   
tatra vidruta saṃgʰāni   hata-yūtʰa-patīni ca /
Halfverse: c    
mr̥gayūtʰāny atʰautsukyāc   cʰabdaṃ cakrus tatas tataḥ
   
mr̥ga-yūtʰāny atʰa_autsukyāt   śabdaṃ cakrus tatas tataḥ /20/

Verse: 21 
Halfverse: a    
śuṣkāṃ cāpi nadīṃ gatvā   jalanairāśya karśitāḥ
   
śuṣkāṃ ca_api nadīṃ gatvā   jala-nairāśya karśitāḥ /
Halfverse: c    
vyāyāmaklāntahr̥dayāḥ   patanti sma vicetasaḥ
   
vyāyāma-klānta-hr̥dayāḥ   patanti sma vicetasaḥ /21/

Verse: 22 
Halfverse: a    
kṣutpipāsāparītāś ca   śrāntāś ca patitā bʰuvi
   
kṣut-pipāsā-parītāś ca   śrāntāś ca patitā bʰuvi /
Halfverse: c    
ke cit tatra naravyāgʰrair   abʰakṣyanta bubʰukṣitaiḥ
   
kecit tatra nara-vyāgʰrair   abʰakṣyanta bubʰukṣitaiḥ /22/

Verse: 23 
Halfverse: a    
ke cid agnim atʰotpādya   samidʰya ca vanecarāḥ
   
kecid agnim atʰa_utpādya   samidʰya ca vane-carāḥ /
Halfverse: c    
bʰakṣayanti sma māṃsāni   prakuṭya vidʰivat tadā
   
bʰakṣayanti sma māṃsāni   prakuṭya vidʰivat tadā /23/

Verse: 24 
Halfverse: a    
tatra ke cid gajā mattā   balinaḥ śastravikṣatāḥ
   
tatra kecid gajā mattā   balinaḥ śastra-vikṣatāḥ /
Halfverse: c    
saṃkocyāgra karān bʰītāḥ   pradravanti sma vegitāḥ
   
saṃkocya_agra karān bʰītāḥ   pradravanti sma vegitāḥ /24/

Verse: 25 
Halfverse: a    
śakr̥n mūtraṃ sr̥jantaś ca   kṣarantaḥ śoṇitaṃ bahu
   
śakr̥n mūtraṃ sr̥jantaś ca   kṣarantaḥ śoṇitaṃ bahu /
Halfverse: c    
vanyā gajavarās tatra   mamr̥dur manujān bahūn
   
vanyā gaja-varās tatra   mamr̥dur manujān bahūn /25/

Verse: 26 
Halfverse: a    
tad vanaṃ balamegʰena   śaradʰāreṇa saṃvr̥tam
   
tad vanaṃ bala-megʰena   śara-dʰāreṇa saṃvr̥tam /
Halfverse: c    
vyarocan mahiṣākīrṇaṃ   rājñā hatamahāmr̥gam
   
vyarocan mahiṣa_ākīrṇaṃ   rājñā hata-mahā-mr̥gam /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.