TITUS
Mahabharata
Part No. 63
Chapter: 63
Adhyāya
63
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
kadā
cin
mahābāhuḥ
prabʰūtabalavāhanaḥ
sa
kadācit
mahā-bāhuḥ
prabʰūta-bala-vāhanaḥ
/
Halfverse: c
vanaṃ
jagāma
gahanaṃ
hayanāgaśatair
vr̥taḥ
vanaṃ
jagāma
gahanaṃ
haya-nāga-śatair
vr̥taḥ
/1/
Verse: 2
Halfverse: a
kʰaḍgaśakti
dʰarair
vīrair
gadāmusalapāṇibʰiḥ
kʰaḍga-śakti
dʰarair
vīrair
gadā-musala-pāṇibʰiḥ
/
Halfverse: c
prāsatomara
hastaiś
ca
yayau
yodʰaśatair
vr̥taḥ
prāsa-tomara
hastaiś
ca
yayau
yodʰa-śatair
vr̥taḥ
/2/
Verse: 3
Halfverse: a
siṃhanādaiś
ca
yodʰānāṃ
śaṅkʰadundubʰi
nisvanaiḥ
siṃha-nādaiś
ca
yodʰānāṃ
śaṅkʰa-dundubʰi
nisvanaiḥ
/
Halfverse: c
ratʰanemi
svanaiś
cāpi
sanāgavarabr̥ṃhitaiḥ
{!}
ratʰa-nemi
svanaiś
ca
_api
sanāga-vara-br̥ṃhitaiḥ
/3/
{!}
Verse: 4
Halfverse: a
heṣitasvanamiśraiś
ca
kṣveḍitāspʰoṭita
svanaiḥ
heṣita-svana-miśraiś
ca
kṣveḍita
_āspʰoṭita
svanaiḥ
/
Halfverse: c
āsīt
kilakilā
śabdas
tasmin
gaccʰati
pārtʰive
āsīt
kilakilā
śabdas
tasmin
gaccʰati
pārtʰive
/4/
Verse: 5
Halfverse: a
prāsādavaraśr̥ṅgastʰāḥ
parayā
nr̥pa
śobʰayā
prāsāda-vara-śr̥ṅgastʰāḥ
parayā
nr̥pa
śobʰayā
/
Halfverse: c
dadr̥śus
taṃ
striyas
tatra
śūram
ātmayaśaḥ
karam
dadr̥śus
taṃ
striyas
tatra
śūram
ātma-yaśaḥ
karam
/5/
Verse: 6
Halfverse: a
śakropamam
amitragʰnaṃ
paravāraṇavāraṇam
śakra
_upamam
amitragʰnaṃ
para-vāraṇa-vāraṇam
/
Halfverse: c
paśyantaḥ
strīgaṇās
tatra
śastrapāṇiṃ
sma
menire
paśyantaḥ
strī-gaṇās
tatra
śastra-pāṇiṃ
sma
menire
/6/
Verse: 7
Halfverse: a
ayaṃ
sa
puruṣavyāgʰro
raṇe
'dbʰutaparākramaḥ
ayaṃ
sa
puruṣa-vyāgʰro
raṇe
_adbʰuta-parākramaḥ
/
Halfverse: c
yasya
bāhubalaṃ
prāpya
na
bʰavanty
asuhr̥dgaṇāḥ
yasya
bāhu-balaṃ
prāpya
na
bʰavanty
asuhr̥d-gaṇāḥ
/7/
Verse: 8
Halfverse: a
iti
vāco
bruvantyas
tāḥ
striyaḥ
premṇā
narādʰipam
iti
vāco
bruvantyas
tāḥ
striyaḥ
premṇā
nara
_adʰipam
/
Halfverse: c
tuṣṭuvuḥ
puṣpavr̥ṣṭīś
ca
sasr̥jus
tasya
mūdʰani
tuṣṭuvuḥ
puṣpa-vr̥ṣṭīś
ca
sasr̥jus
tasya
mūdʰani
/8/
Verse: 9
Halfverse: a
tatra
tatra
ca
viprendraiḥ
stūyamānaḥ
samantataḥ
tatra
tatra
ca
vipra
_indraiḥ
stūyamānaḥ
samantataḥ
/
Halfverse: c
niryayau
parayā
prītyā
vanaṃ
mr̥gajigʰāṃsayā
niryayau
parayā
prītyā
vanaṃ
mr̥ga-jigʰāṃsayā
/9/
Verse: 10
Halfverse: a
sudūram
anujagmus
taṃ
paurajānapadās
tadā
sudūram
anujagmus
taṃ
paura-jānapadās
tadā
/
Halfverse: c
nyavartanta
tataḥ
paścād
anujñātā
nr̥peṇa
ha
nyavartanta
tataḥ
paścād
anujñātā
nr̥peṇa
ha
/10/
Verse: 11
Halfverse: a
suparṇapratimenātʰa
ratʰena
vasudʰādʰipaḥ
suparṇa-pratimena
_atʰa
ratʰena
vasudʰā
_adʰipaḥ
/
Halfverse: c
mahīm
āpūrayām
āsa
gʰoṣeṇa
tridivaṃ
tatʰā
mahīm
āpūrayām
āsa
gʰoṣeṇa
tridivaṃ
tatʰā
/11/
Verse: 12
Halfverse: a
sa
gaccʰan
dadr̥śe
dʰīmān
nandanapratimaṃ
vanam
sa
gaccʰan
dadr̥śe
dʰīmān
nandana-pratimaṃ
vanam
/
Halfverse: c
bilvārka
kʰadirākīrṇaṃ
kapittʰa
dʰava
saṃkulam
bilva
_arka
kʰadira
_ākīrṇaṃ
kapittʰa
dʰava
saṃkulam
/12/
Verse: 13
Halfverse: a
viṣamaṃ
parvata
prastʰair
aśmabʰiś
ca
samāvr̥tam
viṣamaṃ
parvata
prastʰair
aśmabʰiś
ca
samāvr̥tam
/
Halfverse: c
nirjalaṃ
nirmanuṣyaṃ
ca
bahuyojanam
āyatam
nirjalaṃ
nirmanuṣyaṃ
ca
bahu-yojanam
āyatam
/
Halfverse: e
mr̥gasaṃgʰair
vr̥taṃ
gʰorair
anyaiś
cāpi
vanecaraiḥ
mr̥ga-saṃgʰair
vr̥taṃ
gʰorair
anyaiś
ca
_api
vane-caraiḥ
/13/
Verse: 14
Halfverse: a
tad
vanaṃ
manujavyāgʰraḥ
sabʰr̥tyabalavāhanaḥ
tad
vanaṃ
manuja-vyāgʰraḥ
sabʰr̥tya-bala-vāhanaḥ
/
Halfverse: c
loḍayām
āsa
duḥṣantaḥ
sūdayan
vividʰān
mr̥gān
loḍayām
āsa
duḥṣantaḥ
sūdayan
vividʰān
mr̥gān
/14/
Verse: 15
Halfverse: a
bāṇagocara
saṃprāptāṃs
tatra
vyāgʰragaṇān
bahūn
bāṇa-gocara
saṃprāptāṃs
tatra
vyāgʰra-gaṇān
bahūn
/15/
Halfverse: c
pātayām
āsa
duḥṣanto
nirbibʰeda
ca
sāyakaiḥ
pātayām
āsa
duḥṣanto
nirbibʰeda
ca
sāyakaiḥ
/15/
Verse: 16
Halfverse: a
dūrastʰān
sāyakaiḥ
kāṃś
cid
abʰinat
sa
nararṣabʰaḥ
dūrastʰān
sāyakaiḥ
kāṃścid
abʰinat
sa
nara-r̥ṣabʰaḥ
/
Halfverse: c
abʰyāśam
āgatāṃś
cānyān
kʰaḍgena
nirakr̥ntata
abʰyāśam
āgatāṃś
ca
_anyān
kʰaḍgena
nirakr̥ntata
/16/
Verse: 17
Halfverse: a
kāṃś
cid
eṇān
sa
nirjagʰne
śaktyā
śaktimatāṃ
varaḥ
kāṃścid
eṇān
sa
nirjagʰne
śaktyā
śaktimatāṃ
varaḥ
/
Halfverse: c
gadā
maṇḍalatattvajñaś
cacārāmita
vikramaḥ
gadā
maṇḍala-tattvajñaś
cacāra
_amita
vikramaḥ
/17/
Verse: 18
Halfverse: a
tomarair
asibʰiś
cāpi
gadāmusalakarpaṇaiḥ
tomarair
asibʰiś
ca
_api
gadā-musala-karpaṇaiḥ
/
Halfverse: c
cacāra
sa
vinigʰnan
vai
vanyāṃs
tatra
mr̥gadvijān
cacāra
sa
vinigʰnan
vai
vanyāṃs
tatra
mr̥ga-dvijān
/18/
Verse: 19
Halfverse: a
rājñā
cādbʰutavīryeṇa
yodʰaiś
ca
samarapriyaiḥ
rājñā
ca
_adbʰuta-vīryeṇa
yodʰaiś
ca
samara-priyaiḥ
/
Halfverse: c
loḍyamānaṃ
mahāraṇyaṃ
tatyajuś
ca
mahāmr̥gāḥ
loḍyamānaṃ
mahā
_araṇyaṃ
tatyajuś
ca
mahā-mr̥gāḥ
/19/
Verse: 20
Halfverse: a
tatra
vidruta
saṃgʰāni
hatayūtʰapatīni
ca
tatra
vidruta
saṃgʰāni
hata-yūtʰa-patīni
ca
/
Halfverse: c
mr̥gayūtʰāny
atʰautsukyāc
cʰabdaṃ
cakrus
tatas
tataḥ
mr̥ga-yūtʰāny
atʰa
_autsukyāt
śabdaṃ
cakrus
tatas
tataḥ
/20/
Verse: 21
Halfverse: a
śuṣkāṃ
cāpi
nadīṃ
gatvā
jalanairāśya
karśitāḥ
śuṣkāṃ
ca
_api
nadīṃ
gatvā
jala-nairāśya
karśitāḥ
/
Halfverse: c
vyāyāmaklāntahr̥dayāḥ
patanti
sma
vicetasaḥ
vyāyāma-klānta-hr̥dayāḥ
patanti
sma
vicetasaḥ
/21/
Verse: 22
Halfverse: a
kṣutpipāsāparītāś
ca
śrāntāś
ca
patitā
bʰuvi
kṣut-pipāsā-parītāś
ca
śrāntāś
ca
patitā
bʰuvi
/
Halfverse: c
ke
cit
tatra
naravyāgʰrair
abʰakṣyanta
bubʰukṣitaiḥ
kecit
tatra
nara-vyāgʰrair
abʰakṣyanta
bubʰukṣitaiḥ
/22/
Verse: 23
Halfverse: a
ke
cid
agnim
atʰotpādya
samidʰya
ca
vanecarāḥ
kecid
agnim
atʰa
_utpādya
samidʰya
ca
vane-carāḥ
/
Halfverse: c
bʰakṣayanti
sma
māṃsāni
prakuṭya
vidʰivat
tadā
bʰakṣayanti
sma
māṃsāni
prakuṭya
vidʰivat
tadā
/23/
Verse: 24
Halfverse: a
tatra
ke
cid
gajā
mattā
balinaḥ
śastravikṣatāḥ
tatra
kecid
gajā
mattā
balinaḥ
śastra-vikṣatāḥ
/
Halfverse: c
saṃkocyāgra
karān
bʰītāḥ
pradravanti
sma
vegitāḥ
saṃkocya
_agra
karān
bʰītāḥ
pradravanti
sma
vegitāḥ
/24/
Verse: 25
Halfverse: a
śakr̥n
mūtraṃ
sr̥jantaś
ca
kṣarantaḥ
śoṇitaṃ
bahu
śakr̥n
mūtraṃ
sr̥jantaś
ca
kṣarantaḥ
śoṇitaṃ
bahu
/
Halfverse: c
vanyā
gajavarās
tatra
mamr̥dur
manujān
bahūn
vanyā
gaja-varās
tatra
mamr̥dur
manujān
bahūn
/25/
Verse: 26
Halfverse: a
tad
vanaṃ
balamegʰena
śaradʰāreṇa
saṃvr̥tam
tad
vanaṃ
bala-megʰena
śara-dʰāreṇa
saṃvr̥tam
/
Halfverse: c
vyarocan
mahiṣākīrṇaṃ
rājñā
hatamahāmr̥gam
vyarocan
mahiṣa
_ākīrṇaṃ
rājñā
hata-mahā-mr̥gam
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.