TITUS
Mahabharata
Part No. 64
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato mr̥gasahasrāṇi   hatvā vipulavāhanaḥ
   
tato mr̥ga-sahasrāṇi   hatvā vipula-vāhanaḥ /
Halfverse: c    
rājā mr̥gaprasaṅgena   vanam anyad viveśa ha
   
rājā mr̥ga-prasaṅgena   vanam anyad viveśa ha /1/

Verse: 2 
Halfverse: a    
eka evottama balaḥ   kṣutpipāsā samanvitaḥ
   
eka\ eva_uttama balaḥ   kṣut-pipāsā samanvitaḥ /
Halfverse: c    
sa vanasyāntam āsādya   mahad īriṇam āsadat
   
sa vanasya_antam āsādya   mahad īriṇam āsadat /2/

Verse: 3 
Halfverse: a    
tac cāpy atītya nr̥patir   uttamāśrama saṃyutam
   
tac ca_apy atītya nr̥patir   uttama_āśrama saṃyutam /
Halfverse: c    
manaḥ prahlāda jananaṃ   dr̥ṣṭikāntam atīva ca
   
manaḥ prahlāda jananaṃ   dr̥ṣṭi-kāntam atīva ca /
Halfverse: e    
śītamāruta saṃyuktaṃ   jagāmānyan mahad vanam
   
śīta-māruta saṃyuktaṃ   jagāma_anyan mahad vanam /3/

Verse: 4 
Halfverse: a    
puṣpitaiḥ pādapaiḥ kīrṇam   atīva sukʰaśādvalam
   
puṣpitaiḥ pādapaiḥ kīrṇam   atīva sukʰa-śādvalam /
Halfverse: c    
vipulaṃ madʰurārāvair   nāditaṃ vihagais tatʰā
   
vipulaṃ madʰura_ārāvair   nāditaṃ vihagais tatʰā /4/

Verse: 5 
Halfverse: a    
pravr̥ddʰaviṭapair vr̥kṣaiḥ   sukʰac cʰāyaiḥ samāvr̥tam
   
pravr̥ddʰa-viṭapair vr̥kṣaiḥ   sukʰac cʰāyaiḥ samāvr̥tam /
Halfverse: c    
ṣaṭ padāgʰūrṇita lataṃ   lakṣmyā paramayā yutam
   
ṣaṭ pada_āgʰūrṇita lataṃ   lakṣmyā paramayā yutam /5/

Verse: 6 
Halfverse: a    
nāpuṣpaḥ pādapaḥ kaś cin   nāpʰalo nāpi kaṇṭakī
   
na_apuṣpaḥ pādapaḥ kaścin   na_apʰalo na_api kaṇṭakī /
Halfverse: c    
ṣaṭ padair vāpy anākīrṇas   tasmin vai kānane 'bʰavat
   
ṣaṭ padair _apy anākīrṇas   tasmin vai kānane_abʰavat /6/

Verse: 7 
Halfverse: a    
vihagair nāditaṃ puṣpair   alaṃkr̥tam atīva ca
   
vihagair nāditaṃ puṣpair   alaṃkr̥tam atīva ca /
Halfverse: c    
sarvartukusumair vr̥kṣair   atīva sukʰaśādvalam
   
sarva-r̥tu-kusumair vr̥kṣair   atīva sukʰa-śādvalam /
Halfverse: e    
manoramaṃ maheṣvāso   viveśa vanam uttamam
   
mano-ramaṃ mahā_iṣvāso   viveśa vanam uttamam /7/

Verse: 8 
Halfverse: a    
mārutāgalitās tatra   drumāḥ kusumaśālinaḥ
   
māruta_āgalitās tatra   drumāḥ kusuma-śālinaḥ /
Halfverse: c    
puṣpavr̥ṣṭiṃ vicitrāṃ sma   vyasr̥jaṃs te punaḥ punaḥ
   
puṣpa-vr̥ṣṭiṃ vicitrāṃ sma   vyasr̥jaṃs te punaḥ punaḥ /8/

Verse: 9 
Halfverse: a    
divaspr̥śo 'tʰa saṃgʰuṣṭāḥ   pakṣibʰir madʰurasvaraiḥ
   
diva-spr̥śo_atʰa saṃgʰuṣṭāḥ   pakṣibʰir madʰura-svaraiḥ /
Halfverse: c    
virejuḥ pādapās tatra   vicitrakusumāmbarāḥ
   
virejuḥ pādapās tatra   vicitra-kusuma_ambarāḥ /9/

Verse: 10 
Halfverse: a    
teṣāṃ tatra pravāleṣu   puṣpabʰārāvanāmiṣu
   
teṣāṃ tatra pravāleṣu   puṣpa-bʰāra_avanāmiṣu /
Halfverse: c    
ruvanti rāvaṃ vihagāḥ   ṣaṭ padaiḥ sahitā mr̥du
   
ruvanti rāvaṃ vihagāḥ   ṣaṭ padaiḥ sahitā mr̥du /10/

Verse: 11 
Halfverse: a    
tatra pradeśāṃś ca bahūn   kusumotkara maṇḍitān
   
tatra pradeśāṃś ca bahūn   kusuma_utkara maṇḍitān /
Halfverse: c    
latāgr̥haparikṣiptān   manasaḥ prītivardʰanān
   
latā-gr̥ha-parikṣiptān   manasaḥ prīti-vardʰanān /
Halfverse: e    
saṃpaśyan sa mahātejā   babʰūva muditas tadā
   
saṃpaśyan sa mahā-tejā   babʰūva muditas tadā /11/

Verse: 12 
Halfverse: a    
parasparāśiṣṭa śākʰaiḥ   pādapaiḥ kusumācitaiḥ
   
paraspara_āśiṣṭa śākʰaiḥ   pādapaiḥ kusuma_ācitaiḥ /
Halfverse: c    
aśobʰata vanaṃ tat tair   mahendradʰvajasaṃnibʰaiḥ
   
aśobʰata vanaṃ tat tair   mahā_indra-dʰvaja-saṃnibʰaiḥ /12/

Verse: 13 
Halfverse: a    
sukʰaśītaḥ sugandʰī ca   puṣpareṇu vaho 'nilaḥ
   
sukʰa-śītaḥ sugandʰī ca   puṣpa-reṇu vaho_anilaḥ /
Halfverse: c    
parikrāman vane vr̥kṣān   upaitīva riraṃsayā
   
parikrāman vane vr̥kṣān   upaiti_iva riraṃsayā /13/

Verse: 14 
Halfverse: a    
evaṃguṇasamāyuktaṃ   dadarśa sa vanaṃ nr̥paḥ
   
evaṃ-guṇa-samāyuktaṃ   dadarśa sa vanaṃ nr̥paḥ /
Halfverse: c    
nadī kaccʰodbʰavaṃ kāntam   uccʰritadʰvajasaṃnibʰam
   
nadī kaccʰa_udbʰavaṃ kāntam   uccʰrita-dʰvaja-saṃnibʰam /14/

Verse: 15 
Halfverse: a    
prekṣamāṇo vanaṃ tat tu   suprahr̥ṣṭa vihaṃgamam
   
prekṣamāṇo vanaṃ tat tu   suprahr̥ṣṭa vihaṃgamam /
Halfverse: c    
āśramapravaraṃ ramyaṃ   dadarśa ca manoramam
   
āśrama-pravaraṃ ramyaṃ   dadarśa ca mano-ramam /15/

Verse: 16 
Halfverse: a    
nānāvr̥kṣasamākīrṇaṃ   saṃprajvalita pāvakam
   
nānā-vr̥kṣa-samākīrṇaṃ   saṃprajvalita pāvakam /
Halfverse: c    
yatibʰir vālakʰilyaiś ca   vr̥taṃ munigaṇānvitam
   
yatibʰir vālakʰilyaiś ca   vr̥taṃ muni-gaṇa_anvitam /16/

Verse: 17 
Halfverse: a    
agnyāgāraiś ca bahubʰiḥ   puṣpasaṃstara saṃstr̥tam
   
agny-āgāraiś ca bahubʰiḥ   puṣpa-saṃstara saṃstr̥tam /
Halfverse: c    
mahākaccʰair br̥hadbʰiś ca   vibʰrājitam atīva ca
   
mahā-kaccʰair br̥hadbʰiś ca   vibʰrājitam atīva ca /17/

Verse: 18 
Halfverse: a    
mālinīm abʰito rājan   nadīṃ puṇyāṃ sukʰodakām
   
mālinīm abʰito rājan   nadīṃ puṇyāṃ sukʰa_udakām /
Halfverse: c    
naikapakṣigaṇākīrṇāṃ   tapovanamanoramām
   
naika-pakṣi-gaṇa_ākīrṇāṃ   tapo-vana-mano-ramām /
Halfverse: e    
tatra vyālamr̥gān saumyān   paśyan prītim avāpa saḥ
   
tatra vyāla-mr̥gān saumyān   paśyan prītim avāpa saḥ /18/

Verse: 19 
Halfverse: a    
taṃ cāpy atiratʰaḥ śrīmān   āśramaṃ pratyapadyata
   
taṃ ca_apy atiratʰaḥ śrīmān   āśramaṃ pratyapadyata /
Halfverse: c    
devalokapratīkāśaṃ   sarvataḥ sumanoharam
   
deva-loka-pratīkāśaṃ   sarvataḥ sumano-haram /19/

Verse: 20 
Halfverse: a    
nadīm āśramasaṃśliṣṭāṃ   puṇyatoyāṃ dadarśa saḥ
   
nadīm āśrama-saṃśliṣṭāṃ   puṇya-toyāṃ dadarśa saḥ /
Halfverse: c    
sarvaprāṇabʰr̥tāṃ tatra   jananīm iva viṣṭʰitām
   
sarva-prāṇa-bʰr̥tāṃ tatra   jananīm iva viṣṭʰitām /20/

Verse: 21 
Halfverse: a    
sacakravākapulināṃ   puṣpapʰena pravāhinīm
   
sacakra-vāka-pulināṃ   puṣpa-pʰena pravāhinīm /
Halfverse: c    
sakiṃnaragaṇāvāsāṃ   vānararkṣa niṣevitām
   
sakiṃnara-gaṇa_āvāsāṃ   vānara-r̥kṣa niṣevitām /21/

Verse: 22 
Halfverse: a    
puṇyasvākʰyāya saṃgʰuṣṭāṃ   pulinair upaśobʰitām
   
puṇya-svākʰyāya saṃgʰuṣṭāṃ   pulinair upaśobʰitām /
Halfverse: c    
mattavāraṇaśārdūla   bʰujagendraniṣevitām
   
matta-vāraṇa-śārdūla   bʰujaga_indra-niṣevitām /22/

Verse: 23 
Halfverse: a    
nadīm āśramasaṃbaddʰāṃ   dr̥ṣṭvāśrama padaṃ tatʰā
   
nadīm āśrama-saṃbaddʰāṃ   dr̥ṣṭvā_āśrama padaṃ tatʰā /
Halfverse: c    
cakārābʰipraveśāya   matiṃ sa nr̥patis tadā
   
cakāra_abʰipraveśāya   matiṃ sa nr̥patis tadā /23/

Verse: 24 
Halfverse: a    
alaṃkr̥taṃ dvīpavatyā   mālinyā ramyatīrayā
   
alaṃkr̥taṃ dvīpavatyā   mālinyā ramya-tīrayā /
Halfverse: c    
naranārāyaṇa stʰānaṃ   gaṅgayevopaśobʰitam
   
nara-nārāyaṇa stʰānaṃ   gaṅgayā_iva_upaśobʰitam /
Halfverse: e    
mattabarhiṇa saṃgʰuṣṭaṃ   praviveśa mahad vanam
   
matta-barhiṇa saṃgʰuṣṭaṃ   praviveśa mahad vanam /24/

Verse: 25 
Halfverse: a    
tat sa caitraratʰaprakʰyaṃ   samupetya nareśvaraḥ
   
tat sa caitra-ratʰa-prakʰyaṃ   samupetya nara_īśvaraḥ /
Halfverse: c    
atīva guṇasaṃpannam   anirdeśyaṃ ca varcasā
   
atīva guṇa-saṃpannam   anirdeśyaṃ ca varcasā /
Halfverse: e    
maharṣiṃ kāśyapaṃ draṣṭum   atʰa kaṇvaṃ tapodʰanam
   
maharṣiṃ kāśyapaṃ draṣṭum   atʰa kaṇvaṃ tapo-dʰanam /25/

Verse: 26 
Halfverse: a    
ratʰinīm aśvasaṃbādʰāṃ   padātigaṇasaṃkulām
   
ratʰinīm aśva-saṃbādʰāṃ   padāti-gaṇa-saṃkulām /
Halfverse: c    
avastʰāpya vanadvāri   senām idam uvāca saḥ
   
avastʰāpya vana-dvāri   senām idam uvāca saḥ /26/

Verse: 27 
Halfverse: a    
muniṃ virajasaṃ draṣṭuṃ   gamiṣyāmi tapodʰanam
   
muniṃ virajasaṃ draṣṭuṃ   gamiṣyāmi tapo-dʰanam /
Halfverse: c    
kāśyapaṃ stʰīyatām atra   yāvadāgamanaṃ mama
   
kāśyapaṃ stʰīyatām atra   yāvad-āgamanaṃ mama /27/

Verse: 28 
Halfverse: a    
tad vanaṃ nandanaprakʰyam   āsādya manujeśvaraḥ
   
tad vanaṃ nandana-prakʰyam   āsādya manuja_īśvaraḥ /
Halfverse: c    
kṣutpipāse jahau rājā   harṣaṃ cāvāpa puṣkalam
   
kṣut-pipāse jahau rājā   harṣaṃ ca_avāpa puṣkalam /28/

Verse: 29 
Halfverse: a    
sāmātyo rājaliṅgāni   so 'panīya narādʰipaḥ
   
sāmātyo rāja-liṅgāni   so_apanīya nara_adʰipaḥ /
Halfverse: c    
purohita sahāyaś ca   jagāmāśramam uttamam
   
purohita sahāyaś ca   jagāma_āśramam uttamam /
Halfverse: e    
didr̥kṣus tatra tam r̥ṣiṃ   tapo rāśim atʰāvyayam
   
didr̥kṣus tatra tam r̥ṣiṃ   tapo rāśim atʰa_avyayam /29/

Verse: 30 
Halfverse: a    
brahmalokapratīkāśam   āśramaṃ so 'bʰivīkṣya ca
   
brahma-loka-pratīkāśam   āśramaṃ so_abʰivīkṣya ca /
Halfverse: c    
ṣaṭpadodgīta saṃgʰuṣṭaṃ   nānādvija gaṇāyutam
   
ṣaṭpada_udgīta saṃgʰuṣṭaṃ   nānā-dvija gaṇa_āyutam /30/

Verse: 31 
Halfverse: a    
r̥co bahvr̥ca mukʰyaiś ca   preryamāṇāḥ padakramaiḥ
   
r̥co bahvr̥ca mukʰyaiś ca   preryamāṇāḥ pada-kramaiḥ /
Halfverse: c    
śuśrāva manujavyāgʰro   vitateṣv iha karmasu
   
śuśrāva manuja-vyāgʰro   vitateṣv iha karmasu /31/

Verse: 32 
Halfverse: a    
yajñavidyāṅgavidbʰiś ca   kramadbʰiś ca kramān api
   
yajña-vidyā_aṅga-vidbʰiś ca   kramadbʰiś ca kramān api /
Halfverse: c    
amitātmabʰiḥ suniyataiḥ   śuśubʰe sa tadāśramaḥ
   
amita_ātmabʰiḥ suniyataiḥ   śuśubʰe sa tadā_āśramaḥ /32/ q

Verse: 33 
Halfverse: a    
atʰarvaveda pravarāḥ   pūgayājñika saṃmatāḥ
   
atʰarva-veda pravarāḥ   pūga-yājñika saṃmatāḥ /
Halfverse: c    
saṃhitām īrayanti sma   padakramayutāṃ tu te
   
saṃhitām īrayanti sma   pada-krama-yutāṃ tu te /33/

Verse: 34 
Halfverse: a    
śabdasaṃskāra saṃyuktaṃ   bruvadbʰiś cāparair dvijaiḥ
   
śabda-saṃskāra saṃyuktaṃ   bruvadbʰiś ca_aparair dvijaiḥ /
Halfverse: c    
nāditaḥ sa babʰau śrīmān   brahmaloka ivāśramaḥ
   
nāditaḥ sa babʰau śrīmān   brahma-loka\ iva_āśramaḥ /34/

Verse: 35 
Halfverse: a    
yajñasaṃskāra vidbʰiś ca   kramaśikṣā viśāradaiḥ
   
yajña-saṃskāra vidbʰiś ca   krama-śikṣā viśāradaiḥ /
Halfverse: c    
nyāyatattvārtʰa vijñānasaṃpannair   vedapāragaiḥ
   
nyāya-tattva_artʰa vijñāna-saṃpannair   veda-pāragaiḥ /35/

Verse: 36 
Halfverse: a    
nānā vākyasamāhāra   samavāya viśāradaiḥ
   
nānā vākya-samāhāra   samavāya viśāradaiḥ /
Halfverse: c    
viśeṣakāryavidbʰiś ca   mokṣadʰarmaparāyaṇaiḥ
   
viśeṣa-kārya-vidbʰiś ca   mokṣa-dʰarma-parāyaṇaiḥ /36/

Verse: 37 
Halfverse: a    
stʰāpanākṣepa siddʰānta   paramārtʰajñatāṃ gataiḥ
   
stʰāpana_ākṣepa siddʰa_anta   parama_artʰa-jñatāṃ gataiḥ /
Halfverse: c    
lokāyatika mukʰyaiś ca   samantād anunāditam
   
lokāyatika mukʰyaiś ca   samantād anunāditam /37/

Verse: 38 
Halfverse: a    
tatra tatra ca viprendrān   niyatān saṃśitavratā
   
tatra tatra ca vipra_indrān   niyatān saṃśita-vratā /
Halfverse: c    
japahomaparān siddʰān   dadarśa paravīra
   
japa-homa-parān siddʰān   dadarśa para-vīra /38/

Verse: 39 
Halfverse: a    
āsanāni vicitrāṇi   puṣpavanti mahāpatiḥ
   
āsanāni vicitrāṇi   puṣpavanti mahā-patiḥ /
Halfverse: c    
prayatnopahitāni sma   dr̥ṣṭvā vismayam āgamat
   
prayatna_upahitāni sma   dr̥ṣṭvā vismayam āgamat /39/

Verse: 40 
Halfverse: a    
devatāyatanānāṃ ca   pūjāṃ prekṣya kr̥tāṃ dvijaḥ
   
devatā_āyatanānāṃ ca   pūjāṃ prekṣya kr̥tāṃ dvijaḥ /
Halfverse: c    
brahmalokastʰam ātmānaṃ   mene sa nr̥pasattamaḥ
   
brahma-loka-stʰam ātmānaṃ   mene sa nr̥pa-sattamaḥ /40/

Verse: 41 
Halfverse: a    
sa kāśyapa tapo guptam   āśramapravaraṃ śubʰam
   
sa kāśyapa tapo guptam   āśrama-pravaraṃ śubʰam /
Halfverse: c    
nātr̥pyat prekṣamāṇo vai   tapodʰanagaṇair yutam
   
na_atr̥pyat prekṣamāṇo vai   tapo-dʰana-gaṇair yutam /41/


Verse: 42 
Halfverse: a    
kāśyapasyāyatanaṃ mahāvratair; vr̥taṃ samantād r̥ṣibʰis tapodʰanaiḥ
   
kāśyapasya_āyatanaṃ mahā-vratair   vr̥taṃ samantād r̥ṣibʰis tapo-dʰanaiḥ /
Halfverse: c    
viveśa sāmātyapurohito 'rihā; viviktam atyartʰa mano rahaṃ śivam
   
viveśa sāmātya-purohito_ari-hā   viviktam atyartʰa mano rahaṃ śivam /42/ (E)42



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.