TITUS
Mahabharata
Part No. 64
Chapter: 64
Adhyāya
64
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
mr̥gasahasrāṇi
hatvā
vipulavāhanaḥ
tato
mr̥ga-sahasrāṇi
hatvā
vipula-vāhanaḥ
/
Halfverse: c
rājā
mr̥gaprasaṅgena
vanam
anyad
viveśa
ha
rājā
mr̥ga-prasaṅgena
vanam
anyad
viveśa
ha
/1/
Verse: 2
Halfverse: a
eka
evottama
balaḥ
kṣutpipāsā
samanvitaḥ
eka\
eva
_uttama
balaḥ
kṣut-pipāsā
samanvitaḥ
/
Halfverse: c
sa
vanasyāntam
āsādya
mahad
īriṇam
āsadat
sa
vanasya
_antam
āsādya
mahad
īriṇam
āsadat
/2/
Verse: 3
Halfverse: a
tac
cāpy
atītya
nr̥patir
uttamāśrama
saṃyutam
tac
ca
_apy
atītya
nr̥patir
uttama
_āśrama
saṃyutam
/
Halfverse: c
manaḥ
prahlāda
jananaṃ
dr̥ṣṭikāntam
atīva
ca
manaḥ
prahlāda
jananaṃ
dr̥ṣṭi-kāntam
atīva
ca
/
Halfverse: e
śītamāruta
saṃyuktaṃ
jagāmānyan
mahad
vanam
śīta-māruta
saṃyuktaṃ
jagāma
_anyan
mahad
vanam
/3/
Verse: 4
Halfverse: a
puṣpitaiḥ
pādapaiḥ
kīrṇam
atīva
sukʰaśādvalam
puṣpitaiḥ
pādapaiḥ
kīrṇam
atīva
sukʰa-śādvalam
/
Halfverse: c
vipulaṃ
madʰurārāvair
nāditaṃ
vihagais
tatʰā
vipulaṃ
madʰura
_ārāvair
nāditaṃ
vihagais
tatʰā
/4/
Verse: 5
Halfverse: a
pravr̥ddʰaviṭapair
vr̥kṣaiḥ
sukʰac
cʰāyaiḥ
samāvr̥tam
pravr̥ddʰa-viṭapair
vr̥kṣaiḥ
sukʰac
cʰāyaiḥ
samāvr̥tam
/
Halfverse: c
ṣaṭ
padāgʰūrṇita
lataṃ
lakṣmyā
paramayā
yutam
ṣaṭ
pada
_āgʰūrṇita
lataṃ
lakṣmyā
paramayā
yutam
/5/
Verse: 6
Halfverse: a
nāpuṣpaḥ
pādapaḥ
kaś
cin
nāpʰalo
nāpi
kaṇṭakī
na
_apuṣpaḥ
pādapaḥ
kaścin
na
_apʰalo
na
_api
kaṇṭakī
/
Halfverse: c
ṣaṭ
padair
vāpy
anākīrṇas
tasmin
vai
kānane
'bʰavat
ṣaṭ
padair
vā
_apy
anākīrṇas
tasmin
vai
kānane
_abʰavat
/6/
Verse: 7
Halfverse: a
vihagair
nāditaṃ
puṣpair
alaṃkr̥tam
atīva
ca
vihagair
nāditaṃ
puṣpair
alaṃkr̥tam
atīva
ca
/
Halfverse: c
sarvartukusumair
vr̥kṣair
atīva
sukʰaśādvalam
sarva-r̥tu-kusumair
vr̥kṣair
atīva
sukʰa-śādvalam
/
Halfverse: e
manoramaṃ
maheṣvāso
viveśa
vanam
uttamam
mano-ramaṃ
mahā
_iṣvāso
viveśa
vanam
uttamam
/7/
Verse: 8
Halfverse: a
mārutāgalitās
tatra
drumāḥ
kusumaśālinaḥ
māruta
_āgalitās
tatra
drumāḥ
kusuma-śālinaḥ
/
Halfverse: c
puṣpavr̥ṣṭiṃ
vicitrāṃ
sma
vyasr̥jaṃs
te
punaḥ
punaḥ
puṣpa-vr̥ṣṭiṃ
vicitrāṃ
sma
vyasr̥jaṃs
te
punaḥ
punaḥ
/8/
Verse: 9
Halfverse: a
divaspr̥śo
'tʰa
saṃgʰuṣṭāḥ
pakṣibʰir
madʰurasvaraiḥ
diva-spr̥śo
_atʰa
saṃgʰuṣṭāḥ
pakṣibʰir
madʰura-svaraiḥ
/
Halfverse: c
virejuḥ
pādapās
tatra
vicitrakusumāmbarāḥ
virejuḥ
pādapās
tatra
vicitra-kusuma
_ambarāḥ
/9/
Verse: 10
Halfverse: a
teṣāṃ
tatra
pravāleṣu
puṣpabʰārāvanāmiṣu
teṣāṃ
tatra
pravāleṣu
puṣpa-bʰāra
_avanāmiṣu
/
Halfverse: c
ruvanti
rāvaṃ
vihagāḥ
ṣaṭ
padaiḥ
sahitā
mr̥du
ruvanti
rāvaṃ
vihagāḥ
ṣaṭ
padaiḥ
sahitā
mr̥du
/10/
Verse: 11
Halfverse: a
tatra
pradeśāṃś
ca
bahūn
kusumotkara
maṇḍitān
tatra
pradeśāṃś
ca
bahūn
kusuma
_utkara
maṇḍitān
/
Halfverse: c
latāgr̥haparikṣiptān
manasaḥ
prītivardʰanān
latā-gr̥ha-parikṣiptān
manasaḥ
prīti-vardʰanān
/
Halfverse: e
saṃpaśyan
sa
mahātejā
babʰūva
muditas
tadā
saṃpaśyan
sa
mahā-tejā
babʰūva
muditas
tadā
/11/
Verse: 12
Halfverse: a
parasparāśiṣṭa
śākʰaiḥ
pādapaiḥ
kusumācitaiḥ
paraspara
_āśiṣṭa
śākʰaiḥ
pādapaiḥ
kusuma
_ācitaiḥ
/
Halfverse: c
aśobʰata
vanaṃ
tat
tair
mahendradʰvajasaṃnibʰaiḥ
aśobʰata
vanaṃ
tat
tair
mahā
_indra-dʰvaja-saṃnibʰaiḥ
/12/
Verse: 13
Halfverse: a
sukʰaśītaḥ
sugandʰī
ca
puṣpareṇu
vaho
'nilaḥ
sukʰa-śītaḥ
sugandʰī
ca
puṣpa-reṇu
vaho
_anilaḥ
/
Halfverse: c
parikrāman
vane
vr̥kṣān
upaitīva
riraṃsayā
parikrāman
vane
vr̥kṣān
upaiti
_iva
riraṃsayā
/13/
Verse: 14
Halfverse: a
evaṃguṇasamāyuktaṃ
dadarśa
sa
vanaṃ
nr̥paḥ
evaṃ-guṇa-samāyuktaṃ
dadarśa
sa
vanaṃ
nr̥paḥ
/
Halfverse: c
nadī
kaccʰodbʰavaṃ
kāntam
uccʰritadʰvajasaṃnibʰam
nadī
kaccʰa
_udbʰavaṃ
kāntam
uccʰrita-dʰvaja-saṃnibʰam
/14/
Verse: 15
Halfverse: a
prekṣamāṇo
vanaṃ
tat
tu
suprahr̥ṣṭa
vihaṃgamam
prekṣamāṇo
vanaṃ
tat
tu
suprahr̥ṣṭa
vihaṃgamam
/
Halfverse: c
āśramapravaraṃ
ramyaṃ
dadarśa
ca
manoramam
āśrama-pravaraṃ
ramyaṃ
dadarśa
ca
mano-ramam
/15/
Verse: 16
Halfverse: a
nānāvr̥kṣasamākīrṇaṃ
saṃprajvalita
pāvakam
nānā-vr̥kṣa-samākīrṇaṃ
saṃprajvalita
pāvakam
/
Halfverse: c
yatibʰir
vālakʰilyaiś
ca
vr̥taṃ
munigaṇānvitam
yatibʰir
vālakʰilyaiś
ca
vr̥taṃ
muni-gaṇa
_anvitam
/16/
Verse: 17
Halfverse: a
agnyāgāraiś
ca
bahubʰiḥ
puṣpasaṃstara
saṃstr̥tam
agny-āgāraiś
ca
bahubʰiḥ
puṣpa-saṃstara
saṃstr̥tam
/
Halfverse: c
mahākaccʰair
br̥hadbʰiś
ca
vibʰrājitam
atīva
ca
mahā-kaccʰair
br̥hadbʰiś
ca
vibʰrājitam
atīva
ca
/17/
Verse: 18
Halfverse: a
mālinīm
abʰito
rājan
nadīṃ
puṇyāṃ
sukʰodakām
mālinīm
abʰito
rājan
nadīṃ
puṇyāṃ
sukʰa
_udakām
/
Halfverse: c
naikapakṣigaṇākīrṇāṃ
tapovanamanoramām
naika-pakṣi-gaṇa
_ākīrṇāṃ
tapo-vana-mano-ramām
/
Halfverse: e
tatra
vyālamr̥gān
saumyān
paśyan
prītim
avāpa
saḥ
tatra
vyāla-mr̥gān
saumyān
paśyan
prītim
avāpa
saḥ
/18/
Verse: 19
Halfverse: a
taṃ
cāpy
atiratʰaḥ
śrīmān
āśramaṃ
pratyapadyata
taṃ
ca
_apy
atiratʰaḥ
śrīmān
āśramaṃ
pratyapadyata
/
Halfverse: c
devalokapratīkāśaṃ
sarvataḥ
sumanoharam
deva-loka-pratīkāśaṃ
sarvataḥ
sumano-haram
/19/
Verse: 20
Halfverse: a
nadīm
āśramasaṃśliṣṭāṃ
puṇyatoyāṃ
dadarśa
saḥ
nadīm
āśrama-saṃśliṣṭāṃ
puṇya-toyāṃ
dadarśa
saḥ
/
Halfverse: c
sarvaprāṇabʰr̥tāṃ
tatra
jananīm
iva
viṣṭʰitām
sarva-prāṇa-bʰr̥tāṃ
tatra
jananīm
iva
viṣṭʰitām
/20/
Verse: 21
Halfverse: a
sacakravākapulināṃ
puṣpapʰena
pravāhinīm
sacakra-vāka-pulināṃ
puṣpa-pʰena
pravāhinīm
/
Halfverse: c
sakiṃnaragaṇāvāsāṃ
vānararkṣa
niṣevitām
sakiṃnara-gaṇa
_āvāsāṃ
vānara-r̥kṣa
niṣevitām
/21/
Verse: 22
Halfverse: a
puṇyasvākʰyāya
saṃgʰuṣṭāṃ
pulinair
upaśobʰitām
puṇya-svākʰyāya
saṃgʰuṣṭāṃ
pulinair
upaśobʰitām
/
Halfverse: c
mattavāraṇaśārdūla
bʰujagendraniṣevitām
matta-vāraṇa-śārdūla
bʰujaga
_indra-niṣevitām
/22/
Verse: 23
Halfverse: a
nadīm
āśramasaṃbaddʰāṃ
dr̥ṣṭvāśrama
padaṃ
tatʰā
nadīm
āśrama-saṃbaddʰāṃ
dr̥ṣṭvā
_āśrama
padaṃ
tatʰā
/
Halfverse: c
cakārābʰipraveśāya
matiṃ
sa
nr̥patis
tadā
cakāra
_abʰipraveśāya
matiṃ
sa
nr̥patis
tadā
/23/
Verse: 24
Halfverse: a
alaṃkr̥taṃ
dvīpavatyā
mālinyā
ramyatīrayā
alaṃkr̥taṃ
dvīpavatyā
mālinyā
ramya-tīrayā
/
Halfverse: c
naranārāyaṇa
stʰānaṃ
gaṅgayevopaśobʰitam
nara-nārāyaṇa
stʰānaṃ
gaṅgayā
_iva
_upaśobʰitam
/
Halfverse: e
mattabarhiṇa
saṃgʰuṣṭaṃ
praviveśa
mahad
vanam
matta-barhiṇa
saṃgʰuṣṭaṃ
praviveśa
mahad
vanam
/24/
Verse: 25
Halfverse: a
tat
sa
caitraratʰaprakʰyaṃ
samupetya
nareśvaraḥ
tat
sa
caitra-ratʰa-prakʰyaṃ
samupetya
nara
_īśvaraḥ
/
Halfverse: c
atīva
guṇasaṃpannam
anirdeśyaṃ
ca
varcasā
atīva
guṇa-saṃpannam
anirdeśyaṃ
ca
varcasā
/
Halfverse: e
maharṣiṃ
kāśyapaṃ
draṣṭum
atʰa
kaṇvaṃ
tapodʰanam
maharṣiṃ
kāśyapaṃ
draṣṭum
atʰa
kaṇvaṃ
tapo-dʰanam
/25/
Verse: 26
Halfverse: a
ratʰinīm
aśvasaṃbādʰāṃ
padātigaṇasaṃkulām
ratʰinīm
aśva-saṃbādʰāṃ
padāti-gaṇa-saṃkulām
/
Halfverse: c
avastʰāpya
vanadvāri
senām
idam
uvāca
saḥ
avastʰāpya
vana-dvāri
senām
idam
uvāca
saḥ
/26/
Verse: 27
Halfverse: a
muniṃ
virajasaṃ
draṣṭuṃ
gamiṣyāmi
tapodʰanam
muniṃ
virajasaṃ
draṣṭuṃ
gamiṣyāmi
tapo-dʰanam
/
Halfverse: c
kāśyapaṃ
stʰīyatām
atra
yāvadāgamanaṃ
mama
kāśyapaṃ
stʰīyatām
atra
yāvad-āgamanaṃ
mama
/27/
Verse: 28
Halfverse: a
tad
vanaṃ
nandanaprakʰyam
āsādya
manujeśvaraḥ
tad
vanaṃ
nandana-prakʰyam
āsādya
manuja
_īśvaraḥ
/
Halfverse: c
kṣutpipāse
jahau
rājā
harṣaṃ
cāvāpa
puṣkalam
kṣut-pipāse
jahau
rājā
harṣaṃ
ca
_avāpa
puṣkalam
/28/
Verse: 29
Halfverse: a
sāmātyo
rājaliṅgāni
so
'panīya
narādʰipaḥ
sāmātyo
rāja-liṅgāni
so
_apanīya
nara
_adʰipaḥ
/
Halfverse: c
purohita
sahāyaś
ca
jagāmāśramam
uttamam
purohita
sahāyaś
ca
jagāma
_āśramam
uttamam
/
Halfverse: e
didr̥kṣus
tatra
tam
r̥ṣiṃ
tapo
rāśim
atʰāvyayam
didr̥kṣus
tatra
tam
r̥ṣiṃ
tapo
rāśim
atʰa
_avyayam
/29/
Verse: 30
Halfverse: a
brahmalokapratīkāśam
āśramaṃ
so
'bʰivīkṣya
ca
brahma-loka-pratīkāśam
āśramaṃ
so
_abʰivīkṣya
ca
/
Halfverse: c
ṣaṭpadodgīta
saṃgʰuṣṭaṃ
nānādvija
gaṇāyutam
ṣaṭpada
_udgīta
saṃgʰuṣṭaṃ
nānā-dvija
gaṇa
_āyutam
/30/
Verse: 31
Halfverse: a
r̥co
bahvr̥ca
mukʰyaiś
ca
preryamāṇāḥ
padakramaiḥ
r̥co
bahvr̥ca
mukʰyaiś
ca
preryamāṇāḥ
pada-kramaiḥ
/
Halfverse: c
śuśrāva
manujavyāgʰro
vitateṣv
iha
karmasu
śuśrāva
manuja-vyāgʰro
vitateṣv
iha
karmasu
/31/
Verse: 32
Halfverse: a
yajñavidyāṅgavidbʰiś
ca
kramadbʰiś
ca
kramān
api
yajña-vidyā
_aṅga-vidbʰiś
ca
kramadbʰiś
ca
kramān
api
/
Halfverse: c
amitātmabʰiḥ
suniyataiḥ
śuśubʰe
sa
tadāśramaḥ
amita
_ātmabʰiḥ
suniyataiḥ
śuśubʰe
sa
tadā
_āśramaḥ
/32/
q
Verse: 33
Halfverse: a
atʰarvaveda
pravarāḥ
pūgayājñika
saṃmatāḥ
atʰarva-veda
pravarāḥ
pūga-yājñika
saṃmatāḥ
/
Halfverse: c
saṃhitām
īrayanti
sma
padakramayutāṃ
tu
te
saṃhitām
īrayanti
sma
pada-krama-yutāṃ
tu
te
/33/
Verse: 34
Halfverse: a
śabdasaṃskāra
saṃyuktaṃ
bruvadbʰiś
cāparair
dvijaiḥ
śabda-saṃskāra
saṃyuktaṃ
bruvadbʰiś
ca
_aparair
dvijaiḥ
/
Halfverse: c
nāditaḥ
sa
babʰau
śrīmān
brahmaloka
ivāśramaḥ
nāditaḥ
sa
babʰau
śrīmān
brahma-loka\
iva
_āśramaḥ
/34/
Verse: 35
Halfverse: a
yajñasaṃskāra
vidbʰiś
ca
kramaśikṣā
viśāradaiḥ
yajña-saṃskāra
vidbʰiś
ca
krama-śikṣā
viśāradaiḥ
/
Halfverse: c
nyāyatattvārtʰa
vijñānasaṃpannair
vedapāragaiḥ
nyāya-tattva
_artʰa
vijñāna-saṃpannair
veda-pāragaiḥ
/35/
Verse: 36
Halfverse: a
nānā
vākyasamāhāra
samavāya
viśāradaiḥ
nānā
vākya-samāhāra
samavāya
viśāradaiḥ
/
Halfverse: c
viśeṣakāryavidbʰiś
ca
mokṣadʰarmaparāyaṇaiḥ
viśeṣa-kārya-vidbʰiś
ca
mokṣa-dʰarma-parāyaṇaiḥ
/36/
Verse: 37
Halfverse: a
stʰāpanākṣepa
siddʰānta
paramārtʰajñatāṃ
gataiḥ
stʰāpana
_ākṣepa
siddʰa
_anta
parama
_artʰa-jñatāṃ
gataiḥ
/
Halfverse: c
lokāyatika
mukʰyaiś
ca
samantād
anunāditam
lokāyatika
mukʰyaiś
ca
samantād
anunāditam
/37/
Verse: 38
Halfverse: a
tatra
tatra
ca
viprendrān
niyatān
saṃśitavratā
tatra
tatra
ca
vipra
_indrān
niyatān
saṃśita-vratā
/
Halfverse: c
japahomaparān
siddʰān
dadarśa
paravīra
hā
japa-homa-parān
siddʰān
dadarśa
para-vīra
hā
/38/
Verse: 39
Halfverse: a
āsanāni
vicitrāṇi
puṣpavanti
mahāpatiḥ
āsanāni
vicitrāṇi
puṣpavanti
mahā-patiḥ
/
Halfverse: c
prayatnopahitāni
sma
dr̥ṣṭvā
vismayam
āgamat
prayatna
_upahitāni
sma
dr̥ṣṭvā
vismayam
āgamat
/39/
Verse: 40
Halfverse: a
devatāyatanānāṃ
ca
pūjāṃ
prekṣya
kr̥tāṃ
dvijaḥ
devatā
_āyatanānāṃ
ca
pūjāṃ
prekṣya
kr̥tāṃ
dvijaḥ
/
Halfverse: c
brahmalokastʰam
ātmānaṃ
mene
sa
nr̥pasattamaḥ
brahma-loka-stʰam
ātmānaṃ
mene
sa
nr̥pa-sattamaḥ
/40/
Verse: 41
Halfverse: a
sa
kāśyapa
tapo
guptam
āśramapravaraṃ
śubʰam
sa
kāśyapa
tapo
guptam
āśrama-pravaraṃ
śubʰam
/
Halfverse: c
nātr̥pyat
prekṣamāṇo
vai
tapodʰanagaṇair
yutam
na
_atr̥pyat
prekṣamāṇo
vai
tapo-dʰana-gaṇair
yutam
/41/
Verse: 42
Halfverse: a
sā
kāśyapasyāyatanaṃ
mahāvratair
;
vr̥taṃ
samantād
r̥ṣibʰis
tapodʰanaiḥ
sā
kāśyapasya
_āyatanaṃ
mahā-vratair
vr̥taṃ
samantād
r̥ṣibʰis
tapo-dʰanaiḥ
/
Halfverse: c
viveśa
sāmātyapurohito
'rihā
;
viviktam
atyartʰa
mano
rahaṃ
śivam
viveśa
sāmātya-purohito
_ari-hā
viviktam
atyartʰa
mano
rahaṃ
śivam
/42/
(E)42
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.