TITUS
Mahabharata
Part No. 65
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
tato gaccʰan mahābāhur   eko 'mātyān visr̥jya tān
   
tato gaccʰan mahā-bāhur   eko_amātyān visr̥jya tān /
Halfverse: c    
nāpaśyad āśrame tasmiṃs   tam r̥ṣiṃ saṃśitavratam
   
na_apaśyad āśrame tasmiṃs   tam r̥ṣiṃ saṃśita-vratam /1/

Verse: 2 
Halfverse: a    
so 'paśyamānas tam r̥ṣiṃ   śūnyaṃ dr̥ṣṭvā tam āśramam
   
so_apaśyamānas tam r̥ṣiṃ   śūnyaṃ dr̥ṣṭvā tam āśramam /
Halfverse: c    
uvāca ka ihety uccair   vanaṃ saṃnādayann iva
   
uvāca ka\ iha_ity uccair   vanaṃ saṃnādayann iva /2/

Verse: 3 
Halfverse: a    
śrutvātʰa tasya taṃ śabdaṃ   kanyā śrīr iva rūpiṇī
   
śrutvā_atʰa tasya taṃ śabdaṃ   kanyā śrīr iva rūpiṇī /
Halfverse: c    
niścakrāmāśramāt tasmāt   tāpasī veṣadʰāriṇī
   
niścakrāma_āśramāt tasmāt   tāpasī veṣa-dʰāriṇī /3/

Verse: 4 
Halfverse: a    
taṃ dr̥ṣṭvaiva rājānaṃ   duḥṣantam asitekṣaṇā
   
taṃ dr̥ṣṭvā_eva rājānaṃ   duḥṣantam asita_īkṣaṇā /
Halfverse: c    
svāgataṃ ta iti kṣipram   uvāca pratipūjya ca
   
svāgataṃ ta\ iti kṣipram   uvāca pratipūjya ca /4/

Verse: 5 
Halfverse: a    
āsanenārcayitvā ca   pādyenārgʰyeṇa caiva hi
   
āsanena_arcayitvā ca   pādyena_argʰyeṇa caiva hi /
Halfverse: c    
papraccʰānāmayaṃ rājan   kuśalaṃ ca narādʰipam
   
papraccʰa_anāmayaṃ rājan   kuśalaṃ ca nara_adʰipam /5/

Verse: 6 
Halfverse: a    
yatʰāvad arcayitvā    pr̥ṣṭvā cānāmayaṃ tadā
   
yatʰāvad arcayitvā    pr̥ṣṭvā ca_anāmayaṃ tadā /
Halfverse: c    
uvāca smayamāneva   kiṃ kāryaṃ kriyatām iti
   
uvāca smayamānā_iva   kiṃ kāryaṃ kriyatām iti /6/

Verse: 7 
Halfverse: a    
tām abravīt tato rājā   kanyāṃ madʰurabʰāṣiṇīm
   
tām abravīt tato rājā   kanyāṃ madʰura-bʰāṣiṇīm /
Halfverse: c    
dr̥ṣṭvā sarvānavadyāṅgīṃ   yatʰāvat pratipūjitaḥ
   
dr̥ṣṭvā sarva_anavadya_aṅgīṃ   yatʰāvat pratipūjitaḥ /7/

Verse: 8 
Halfverse: a    
āgato 'haṃ mahābʰāgam   r̥ṣiṃ kaṇvam upāsitum
   
āgato_ahaṃ mahā-bʰāgam   r̥ṣiṃ kaṇvam upāsitum /
Halfverse: c    
kva gato bʰagavān bʰadre   tan mamācakṣva śobʰane
   
kva gato bʰagavān bʰadre   tan mama_ācakṣva śobʰane /8/

Verse: 9 
{Śakuntalovāca}
Halfverse: a    
gataḥ pitā me bʰagavān   pʰalāny āhartum āśramāt
   
gataḥ pitā me bʰagavān   pʰalāny āhartum āśramāt /
Halfverse: c    
muhūrtaṃ saṃpratīkṣasva   drakṣyasy enam ihāgatam
   
muhūrtaṃ saṃpratīkṣasva   drakṣyasy enam iha_āgatam /9/

Verse: 10 
{Vaiśampāyana uvāca}
Halfverse: a    
apaśyamānas tam r̥ṣiṃ   tayā coktas tatʰā nr̥paḥ
   
apaśyamānas tam r̥ṣiṃ   tayā ca_uktas tatʰā nr̥paḥ /
Halfverse: c    
tāṃ ca dr̥ṣṭvā varārohāṃ   śrīmatīṃ cāruhāsinīm
   
tāṃ ca dr̥ṣṭvā vara_ārohāṃ   śrīmatīṃ cāru-hāsinīm /10/

Verse: 11 
Halfverse: a    
vibʰrājamānāṃ vapuṣā   tapasā ca damena ca
   
vibʰrājamānāṃ vapuṣā   tapasā ca damena ca /
Halfverse: c    
rūpayauvana saṃpannām   ity uvāca mahīpatiḥ
   
rūpa-yauvana saṃpannām   ity uvāca mahī-patiḥ /11/

Verse: 12 
Halfverse: a    
kāsi kasyāsi suśroṇi   kimartʰaṃ cāgatā vanam
   
_asi kasya_asi suśroṇi   kim-artʰaṃ ca_āgatā vanam /
Halfverse: c    
evaṃrūpaguṇopetā   kutas tvam asi śobʰane
   
evaṃ-rūpa-guṇa_upetā   kutas tvam asi śobʰane /12/

Verse: 13 
Halfverse: a    
darśanād eva hi śubʰe   tvayā me 'pahr̥taṃ manaḥ
   
darśanād eva hi śubʰe   tvayā me_apahr̥taṃ manaḥ /
Halfverse: c    
iccʰāmi tvām ahaṃ jñātuṃ   tan mamācakṣva śobʰane
   
iccʰāmi tvām ahaṃ jñātuṃ   tan mama_ācakṣva śobʰane /13/

Verse: 14 
Halfverse: a    
evam uktā tadā kanyā   tena rājñā tadāśrame
   
evam uktā tadā kanyā   tena rājñā tadā_āśrame /
Halfverse: c    
uvāca hasatī vākyam   idaṃ sumadʰurākṣaram
   
uvāca hasatī vākyam   idaṃ sumadʰura_akṣaram /14/

Verse: 15 
Halfverse: a    
kaṇvaṣyāhaṃ bʰagavato   duḥṣanta duhitā matā
   
kaṇvaṣya_ahaṃ bʰagavato   duḥṣanta duhitā matā /
Halfverse: c    
tapasvino dʰr̥timato   dʰarmajñasya yaśasvinaḥ
   
tapasvino dʰr̥timato   dʰarma-jñasya yaśasvinaḥ /15/

Verse: 16 
{Ḍuṇḍubʰa uvāca}
Halfverse: a    
ūrdʰvaretā mahābʰāgo   bʰagavām̐l lokapūjitaḥ
   
ūrdʰva-retā mahā-bʰāgo   bʰagavām̐l loka-pūjitaḥ /
Halfverse: c    
caled dʰi vr̥ttād dʰarmo 'pi   na calet saṃśitavrataḥ
   
caledd^hi vr̥ttād dʰarmo_api   na calet saṃśita-vrataḥ /16/

Verse: 17 
Halfverse: a    
katʰaṃ tvaṃ tasya duhitā   saṃbʰūtā varavarṇinī
   
katʰaṃ tvaṃ tasya duhitā   saṃbʰūtā vara-varṇinī /
Halfverse: c    
saṃśayo me mahān atra   taṃ me cʰettum ihārhasi
   
saṃśayo me mahān atra   taṃ me cʰettum iha_arhasi /17/

Verse: 18 
{Śakuntalovāca}
Halfverse: a    
yatʰāyam āgamo mahyaṃ   yatʰā cedam abʰūt purā
   
yatʰā_ayam āgamo mahyaṃ   yatʰā ca_idam abʰūt purā /
Halfverse: c    
śr̥ṇu rājan yatʰātattvaṃ   yatʰāsmi duhitā muneḥ
   
śr̥ṇu rājan yatʰā-tattvaṃ   yatʰā_asmi duhitā muneḥ /18/

Verse: 19 
Halfverse: a    
r̥ṣiḥ kaś cid ihāgamya   mama janmābʰyacodayat
   
r̥ṣiḥ kaścid iha_āgamya   mama janma_abʰyacodayat /
Halfverse: c    
tasmai provāca bʰagavān   yatʰā tac cʰr̥ṇu pārtʰiva
   
tasmai provāca bʰagavān   yatʰā tat śr̥ṇu pārtʰiva /19/

Verse: 20 
Halfverse: a    
tapyamānaḥ kila purā   viśvāmitro mahat tapaḥ
   
tapyamānaḥ kila purā   viśvāmitro mahat tapaḥ /
Halfverse: c    
subʰr̥śaṃ tāpayām āsa   śakraṃ suragaṇeśvaram
   
subʰr̥śaṃ tāpayām āsa   śakraṃ sura-gaṇa_īśvaram /20/

Verse: 21 
Halfverse: a    
tapasā dīptavīryo 'yaṃ   stʰānān cyāvayed iti
   
tapasā dīpta-vīryo_ayaṃ   stʰānān cyāvayed iti /
Halfverse: c    
bʰītaḥ puraṃdaras tasmān   menakām idam abravīt
   
bʰītaḥ puraṃ-daras tasmān   menakām idam abravīt /21/

Verse: 22 
Halfverse: a    
guṇair divyair apsarasāṃ   menake tvaṃ viśiṣyase
   
guṇair divyair apsarasāṃ   menake tvaṃ viśiṣyase /
Halfverse: c    
śreyo me kuru kalyāṇi   yat tvāṃ vakṣyāmi tac cʰr̥ṇu
   
śreyo me kuru kalyāṇi   yat tvāṃ vakṣyāmi tat śr̥ṇu /22/

Verse: 23 
Halfverse: a    
asāv ādityasaṃkāśo   viśvāmitro mahātapāḥ
   
asāv āditya-saṃkāśo   viśvāmitro mahā-tapāḥ /
Halfverse: c    
tapyamānas tapo gʰoraṃ   mama kampayate manaḥ
   
tapyamānas tapo gʰoraṃ   mama kampayate manaḥ /23/

Verse: 24 
Halfverse: a    
menake tava bʰāro 'yaṃ   viśvāmitraḥ sumadʰyame
   
menake tava bʰāro_ayaṃ   viśvāmitraḥ sumadʰyame /
Halfverse: c    
saṃśitātmā sudurdʰarṣa   ugre tapasi vartate
   
saṃśita_ātmā sudurdʰarṣa ugre tapasi vartate /24/

Verse: 25 
Halfverse: a    
sa māṃ na cyāvayet stʰānāt   taṃ vai gatvā pralobʰaya
   
sa māṃ na cyāvayet stʰānāt   taṃ vai gatvā pralobʰaya /
Halfverse: c    
cara tasya tapovigʰnaṃ   kuru me priyam uttamam
   
cara tasya tapo-vigʰnaṃ   kuru me priyam uttamam /25/

Verse: 26 
Halfverse: a    
rūpayauvana mādʰuryaceṣṭita   smitabʰāṣitaiḥ
   
rūpa-yauvana mādʰurya-ceṣṭita   smita-bʰāṣitaiḥ /
Halfverse: c    
lobʰayitvā varārohe   tapasaḥ saṃnivartaya
   
lobʰayitvā vara_ārohe   tapasaḥ saṃnivartaya /26/

Verse: 27 
{Mantriṇaḥ ūcuḥ}
Halfverse: a    
mahātejāḥ sa bʰagavān   sadaiva ca mahātapāḥ
   
mahā-tejāḥ sa bʰagavān   sadā_eva ca mahā-tapāḥ /
Halfverse: c    
kopanaś ca tatʰā hy enaṃ   jānāti bʰagavān api
   
kopanaś ca tatʰā hy enaṃ   jānāti bʰagavān api /27/

Verse: 28 
Halfverse: a    
tejasas tapasaś caiva   kopasya ca mahātmanaḥ
   
tejasas tapasaś caiva   kopasya ca mahātmanaḥ /
Halfverse: c    
tvam apy udvijase yasya   nodvijeyam ahaṃ katʰam
   
tvam apy udvijase yasya   na_udvijeyam ahaṃ katʰam /28/

Verse: 29 
Halfverse: a    
mahābʰāgaṃ vasiṣṭʰaṃ yaḥ   putrair iṣṭair vyayojayat
   
mahā-bʰāgaṃ vasiṣṭʰaṃ yaḥ   putrair iṣṭair vyayojayat /
Halfverse: c    
kṣatre jātaś ca yaḥ pūrvam   abʰavad brāhmaṇo balāt
   
kṣatre jātaś ca yaḥ pūrvam   abʰavad brāhmaṇo balāt /29/

Verse: 30 
Halfverse: a    
śaucārtʰaṃ yo nadīṃ cakre   durgamāṃ bahubʰir jalaiḥ
   
śauca_artʰaṃ yo nadīṃ cakre   durgamāṃ bahubʰir jalaiḥ /
Halfverse: c    
yāṃ tāṃ puṇyatamāṃ loke   kauśikīti vidur janāḥ
   
yāṃ tāṃ puṇyatamāṃ loke   kauśikī_iti vidur janāḥ /30/

Verse: 31 
Halfverse: a    
babʰāra yatrāsya purā   kāle durge mahātmanaḥ
   
babʰāra yatra_asya purā   kāle durge mahātmanaḥ /
Halfverse: c    
dārān mataṅgo dʰarmātmā   rājarṣir vyādʰatāṃ gataḥ
   
dārān mataṅgo dʰarma_ātmā   rāja-r̥ṣir vyādʰatāṃ gataḥ /31/

Verse: 32 
Halfverse: a    
atītakāle durbʰakṣe   yatraitya punar āśramam
   
atīta-kāle durbʰakṣe   yatra_etya punar āśramam /
Halfverse: c    
muniḥ pāreti nadyā vai   nāma cakre tadā prabʰuḥ
   
muniḥ pārā_iti nadyā vai   nāma cakre tadā prabʰuḥ /32/

Verse: 33 
Halfverse: a    
mataṅgaṃ yājayāṃ cakre   yatra prītamanāḥ svayam
   
mataṅgaṃ yājayāṃ cakre   yatra prīta-manāḥ svayam /
Halfverse: c    
tvaṃ ca somaṃ bʰayād yasya   gataḥ pātuṃ śureśvara
   
tvaṃ ca somaṃ bʰayād yasya   gataḥ pātuṃ śura_īśvara /33/

Verse: 34 
Halfverse: a    
ati nakṣatravaṃśāṃś ca   kruddʰo nakṣatrasaṃpadā
   
ati nakṣatra-vaṃśāṃś ca   kruddʰo nakṣatra-saṃpadā /
Halfverse: c    
prati śravaṇapūrvāṇi   nakṣatrāṇi sasarja yaḥ
   
prati śravaṇa-pūrvāṇi   nakṣatrāṇi sasarja yaḥ /34/

Verse: 35 
Halfverse: a    
etāni yasya karmāṇi   tasyāhaṃ bʰr̥śam udvije
   
etāni yasya karmāṇi   tasya_ahaṃ bʰr̥śam udvije /
Halfverse: c    
yatʰā māṃ na dahet kruddʰas   tatʰājñāpaya māṃ vibʰo
   
yatʰā māṃ na dahet kruddʰas   tatʰā_ājñāpaya māṃ vibʰo /35/

Verse: 36 
Halfverse: a    
tejasā nirdahel lokān   kampayed dʰaraṇīṃ padā
   
tejasā nirdahel lokān   kampayed dʰaraṇīṃ padā /
Halfverse: c    
saṃkṣipec ca mahāmeruṃ   tūrṇam āvartayet tatʰā
   
saṃkṣipec ca mahā-meruṃ   tūrṇam āvartayet tatʰā /36/

Verse: 37 
Halfverse: a    
tādr̥śaṃ tapasā yuktaṃ   pradīptam iva pāvakam
   
tādr̥śaṃ tapasā yuktaṃ   pradīptam iva pāvakam /
Halfverse: c    
katʰam asmadvidʰā bālā   jitendriyam abʰispr̥śet
   
katʰam asmad-vidʰā bālā   jita_indriyam abʰispr̥śet /37/

Verse: 38 
Halfverse: a    
hutāśanamukʰaṃ dīptaṃ   sūryacandrākṣi tārakam
   
huta_aśana-mukʰaṃ dīptaṃ   sūrya-candra_akṣi tārakam /
Halfverse: c    
kālajihvaṃ suraśreṣṭʰa   katʰam asmadvidʰā spr̥śet
   
kāla-jihvaṃ sura-śreṣṭʰa   katʰam asmad-vidʰā spr̥śet /38/


Verse: 39 
Halfverse: a    
yamaś ca somaś ca maharṣayaś ca; sādʰyā viśve vālakʰilyāś ca sarve
   
yamaś ca somaś ca maharṣayaś ca   sādʰyā viśve vālakʰilyāś ca sarve /
Halfverse: c    
ete 'pi yasyodvijante prabʰāvāt; kasmāt tasmān mādr̥śī nodvijeta
   
ete_api yasya_udvijante prabʰāvāt   kasmāt tasmān mādr̥śī na_udvijeta /39/

Verse: 40 
Halfverse: a    
tvayaivam uktā ca katʰaṃ samīpam; r̥ṣer na gaccʰeyam ahaṃ surendra
   
tvayā_evam uktā ca katʰaṃ samīpam   r̥ṣer na gaccʰeyam ahaṃ sura_indra /
Halfverse: c    
rakṣāṃ tu me cintaya devarāja; yatʰā tvadartʰaṃ rakṣitāhaṃ careyam
   
rakṣāṃ tu me cintaya deva-rāja   yatʰā tvad-artʰaṃ rakṣitā_ahaṃ careyam /40/ q

Verse: 41 
Halfverse: a    
kāmaṃ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivr̥ṇotu deva
   
kāmaṃ tu me mārutas tatra vāsaḥ   prakrīḍitāyā vivr̥ṇotu deva /
Halfverse: c    
bʰavec ca me manmatʰas tatra kārye; sahāyabʰūtas tava devaprasādāt
   
bʰavec ca me manmatʰas tatra kārye   sahāya-bʰūtas tava deva-prasādāt /41/ q

Verse: 42 
Halfverse: a    
vanāc ca vāyuḥ surabʰiḥ pravāyet; tasmin kāle tam r̥ṣiṃ lobʰayantyāḥ
   
vanāc ca vāyuḥ surabʰiḥ pravāyet   tasmin kāle tam r̥ṣiṃ lobʰayantyāḥ /
Halfverse: c    
tatʰety uktvā vihite caiva tasmiṃs; tato yayau sāśramaṃ kauśikasya
   
tatʰā_ity uktvā vihite caiva tasmiṃs   tato yayau _āśramaṃ kauśikasya /42/ (E)42



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.