TITUS
Mahabharata
Part No. 65
Chapter: 65
Adhyāya
65
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
tato
gaccʰan
mahābāhur
eko
'mātyān
visr̥jya
tān
tato
gaccʰan
mahā-bāhur
eko
_amātyān
visr̥jya
tān
/
Halfverse: c
nāpaśyad
āśrame
tasmiṃs
tam
r̥ṣiṃ
saṃśitavratam
na
_apaśyad
āśrame
tasmiṃs
tam
r̥ṣiṃ
saṃśita-vratam
/1/
Verse: 2
Halfverse: a
so
'paśyamānas
tam
r̥ṣiṃ
śūnyaṃ
dr̥ṣṭvā
tam
āśramam
so
_apaśyamānas
tam
r̥ṣiṃ
śūnyaṃ
dr̥ṣṭvā
tam
āśramam
/
Halfverse: c
uvāca
ka
ihety
uccair
vanaṃ
saṃnādayann
iva
uvāca
ka\
iha
_ity
uccair
vanaṃ
saṃnādayann
iva
/2/
Verse: 3
Halfverse: a
śrutvātʰa
tasya
taṃ
śabdaṃ
kanyā
śrīr
iva
rūpiṇī
śrutvā
_atʰa
tasya
taṃ
śabdaṃ
kanyā
śrīr
iva
rūpiṇī
/
Halfverse: c
niścakrāmāśramāt
tasmāt
tāpasī
veṣadʰāriṇī
niścakrāma
_āśramāt
tasmāt
tāpasī
veṣa-dʰāriṇī
/3/
Verse: 4
Halfverse: a
sā
taṃ
dr̥ṣṭvaiva
rājānaṃ
duḥṣantam
asitekṣaṇā
sā
taṃ
dr̥ṣṭvā
_eva
rājānaṃ
duḥṣantam
asita
_īkṣaṇā
/
Halfverse: c
svāgataṃ
ta
iti
kṣipram
uvāca
pratipūjya
ca
svāgataṃ
ta\
iti
kṣipram
uvāca
pratipūjya
ca
/4/
Verse: 5
Halfverse: a
āsanenārcayitvā
ca
pādyenārgʰyeṇa
caiva
hi
āsanena
_arcayitvā
ca
pādyena
_argʰyeṇa
caiva
hi
/
Halfverse: c
papraccʰānāmayaṃ
rājan
kuśalaṃ
ca
narādʰipam
papraccʰa
_anāmayaṃ
rājan
kuśalaṃ
ca
nara
_adʰipam
/5/
Verse: 6
Halfverse: a
yatʰāvad
arcayitvā
sā
pr̥ṣṭvā
cānāmayaṃ
tadā
yatʰāvad
arcayitvā
sā
pr̥ṣṭvā
ca
_anāmayaṃ
tadā
/
Halfverse: c
uvāca
smayamāneva
kiṃ
kāryaṃ
kriyatām
iti
uvāca
smayamānā
_iva
kiṃ
kāryaṃ
kriyatām
iti
/6/
Verse: 7
Halfverse: a
tām
abravīt
tato
rājā
kanyāṃ
madʰurabʰāṣiṇīm
tām
abravīt
tato
rājā
kanyāṃ
madʰura-bʰāṣiṇīm
/
Halfverse: c
dr̥ṣṭvā
sarvānavadyāṅgīṃ
yatʰāvat
pratipūjitaḥ
dr̥ṣṭvā
sarva
_anavadya
_aṅgīṃ
yatʰāvat
pratipūjitaḥ
/7/
Verse: 8
Halfverse: a
āgato
'haṃ
mahābʰāgam
r̥ṣiṃ
kaṇvam
upāsitum
āgato
_ahaṃ
mahā-bʰāgam
r̥ṣiṃ
kaṇvam
upāsitum
/
Halfverse: c
kva
gato
bʰagavān
bʰadre
tan
mamācakṣva
śobʰane
kva
gato
bʰagavān
bʰadre
tan
mama
_ācakṣva
śobʰane
/8/
Verse: 9
{Śakuntalovāca}
Halfverse: a
gataḥ
pitā
me
bʰagavān
pʰalāny
āhartum
āśramāt
gataḥ
pitā
me
bʰagavān
pʰalāny
āhartum
āśramāt
/
Halfverse: c
muhūrtaṃ
saṃpratīkṣasva
drakṣyasy
enam
ihāgatam
muhūrtaṃ
saṃpratīkṣasva
drakṣyasy
enam
iha
_āgatam
/9/
Verse: 10
{Vaiśampāyana
uvāca}
Halfverse: a
apaśyamānas
tam
r̥ṣiṃ
tayā
coktas
tatʰā
nr̥paḥ
apaśyamānas
tam
r̥ṣiṃ
tayā
ca
_uktas
tatʰā
nr̥paḥ
/
Halfverse: c
tāṃ
ca
dr̥ṣṭvā
varārohāṃ
śrīmatīṃ
cāruhāsinīm
tāṃ
ca
dr̥ṣṭvā
vara
_ārohāṃ
śrīmatīṃ
cāru-hāsinīm
/10/
Verse: 11
Halfverse: a
vibʰrājamānāṃ
vapuṣā
tapasā
ca
damena
ca
vibʰrājamānāṃ
vapuṣā
tapasā
ca
damena
ca
/
Halfverse: c
rūpayauvana
saṃpannām
ity
uvāca
mahīpatiḥ
rūpa-yauvana
saṃpannām
ity
uvāca
mahī-patiḥ
/11/
Verse: 12
Halfverse: a
kāsi
kasyāsi
suśroṇi
kimartʰaṃ
cāgatā
vanam
kā
_asi
kasya
_asi
suśroṇi
kim-artʰaṃ
ca
_āgatā
vanam
/
Halfverse: c
evaṃrūpaguṇopetā
kutas
tvam
asi
śobʰane
evaṃ-rūpa-guṇa
_upetā
kutas
tvam
asi
śobʰane
/12/
Verse: 13
Halfverse: a
darśanād
eva
hi
śubʰe
tvayā
me
'pahr̥taṃ
manaḥ
darśanād
eva
hi
śubʰe
tvayā
me
_apahr̥taṃ
manaḥ
/
Halfverse: c
iccʰāmi
tvām
ahaṃ
jñātuṃ
tan
mamācakṣva
śobʰane
iccʰāmi
tvām
ahaṃ
jñātuṃ
tan
mama
_ācakṣva
śobʰane
/13/
Verse: 14
Halfverse: a
evam
uktā
tadā
kanyā
tena
rājñā
tadāśrame
evam
uktā
tadā
kanyā
tena
rājñā
tadā
_āśrame
/
Halfverse: c
uvāca
hasatī
vākyam
idaṃ
sumadʰurākṣaram
uvāca
hasatī
vākyam
idaṃ
sumadʰura
_akṣaram
/14/
Verse: 15
Halfverse: a
kaṇvaṣyāhaṃ
bʰagavato
duḥṣanta
duhitā
matā
kaṇvaṣya
_ahaṃ
bʰagavato
duḥṣanta
duhitā
matā
/
Halfverse: c
tapasvino
dʰr̥timato
dʰarmajñasya
yaśasvinaḥ
tapasvino
dʰr̥timato
dʰarma-jñasya
yaśasvinaḥ
/15/
Verse: 16
{Ḍuṇḍubʰa
uvāca}
Halfverse: a
ūrdʰvaretā
mahābʰāgo
bʰagavām̐l
lokapūjitaḥ
ūrdʰva-retā
mahā-bʰāgo
bʰagavām̐l
loka-pūjitaḥ
/
Halfverse: c
caled
dʰi
vr̥ttād
dʰarmo
'pi
na
calet
saṃśitavrataḥ
caledd^hi
vr̥ttād
dʰarmo
_api
na
calet
saṃśita-vrataḥ
/16/
Verse: 17
Halfverse: a
katʰaṃ
tvaṃ
tasya
duhitā
saṃbʰūtā
varavarṇinī
katʰaṃ
tvaṃ
tasya
duhitā
saṃbʰūtā
vara-varṇinī
/
Halfverse: c
saṃśayo
me
mahān
atra
taṃ
me
cʰettum
ihārhasi
saṃśayo
me
mahān
atra
taṃ
me
cʰettum
iha
_arhasi
/17/
Verse: 18
{Śakuntalovāca}
Halfverse: a
yatʰāyam
āgamo
mahyaṃ
yatʰā
cedam
abʰūt
purā
yatʰā
_ayam
āgamo
mahyaṃ
yatʰā
ca
_idam
abʰūt
purā
/
Halfverse: c
śr̥ṇu
rājan
yatʰātattvaṃ
yatʰāsmi
duhitā
muneḥ
śr̥ṇu
rājan
yatʰā-tattvaṃ
yatʰā
_asmi
duhitā
muneḥ
/18/
Verse: 19
Halfverse: a
r̥ṣiḥ
kaś
cid
ihāgamya
mama
janmābʰyacodayat
r̥ṣiḥ
kaścid
iha
_āgamya
mama
janma
_abʰyacodayat
/
Halfverse: c
tasmai
provāca
bʰagavān
yatʰā
tac
cʰr̥ṇu
pārtʰiva
tasmai
provāca
bʰagavān
yatʰā
tat
śr̥ṇu
pārtʰiva
/19/
Verse: 20
Halfverse: a
tapyamānaḥ
kila
purā
viśvāmitro
mahat
tapaḥ
tapyamānaḥ
kila
purā
viśvāmitro
mahat
tapaḥ
/
Halfverse: c
subʰr̥śaṃ
tāpayām
āsa
śakraṃ
suragaṇeśvaram
subʰr̥śaṃ
tāpayām
āsa
śakraṃ
sura-gaṇa
_īśvaram
/20/
Verse: 21
Halfverse: a
tapasā
dīptavīryo
'yaṃ
stʰānān
mā
cyāvayed
iti
tapasā
dīpta-vīryo
_ayaṃ
stʰānān
mā
cyāvayed
iti
/
Halfverse: c
bʰītaḥ
puraṃdaras
tasmān
menakām
idam
abravīt
bʰītaḥ
puraṃ-daras
tasmān
menakām
idam
abravīt
/21/
Verse: 22
Halfverse: a
guṇair
divyair
apsarasāṃ
menake
tvaṃ
viśiṣyase
guṇair
divyair
apsarasāṃ
menake
tvaṃ
viśiṣyase
/
Halfverse: c
śreyo
me
kuru
kalyāṇi
yat
tvāṃ
vakṣyāmi
tac
cʰr̥ṇu
śreyo
me
kuru
kalyāṇi
yat
tvāṃ
vakṣyāmi
tat
śr̥ṇu
/22/
Verse: 23
Halfverse: a
asāv
ādityasaṃkāśo
viśvāmitro
mahātapāḥ
asāv
āditya-saṃkāśo
viśvāmitro
mahā-tapāḥ
/
Halfverse: c
tapyamānas
tapo
gʰoraṃ
mama
kampayate
manaḥ
tapyamānas
tapo
gʰoraṃ
mama
kampayate
manaḥ
/23/
Verse: 24
Halfverse: a
menake
tava
bʰāro
'yaṃ
viśvāmitraḥ
sumadʰyame
menake
tava
bʰāro
_ayaṃ
viśvāmitraḥ
sumadʰyame
/
Halfverse: c
saṃśitātmā
sudurdʰarṣa
ugre
tapasi
vartate
saṃśita
_ātmā
sudurdʰarṣa
ugre
tapasi
vartate
/24/
Verse: 25
Halfverse: a
sa
māṃ
na
cyāvayet
stʰānāt
taṃ
vai
gatvā
pralobʰaya
sa
māṃ
na
cyāvayet
stʰānāt
taṃ
vai
gatvā
pralobʰaya
/
Halfverse: c
cara
tasya
tapovigʰnaṃ
kuru
me
priyam
uttamam
cara
tasya
tapo-vigʰnaṃ
kuru
me
priyam
uttamam
/25/
Verse: 26
Halfverse: a
rūpayauvana
mādʰuryaceṣṭita
smitabʰāṣitaiḥ
rūpa-yauvana
mādʰurya-ceṣṭita
smita-bʰāṣitaiḥ
/
Halfverse: c
lobʰayitvā
varārohe
tapasaḥ
saṃnivartaya
lobʰayitvā
vara
_ārohe
tapasaḥ
saṃnivartaya
/26/
Verse: 27
{Mantriṇaḥ
ūcuḥ}
Halfverse: a
mahātejāḥ
sa
bʰagavān
sadaiva
ca
mahātapāḥ
mahā-tejāḥ
sa
bʰagavān
sadā
_eva
ca
mahā-tapāḥ
/
Halfverse: c
kopanaś
ca
tatʰā
hy
enaṃ
jānāti
bʰagavān
api
kopanaś
ca
tatʰā
hy
enaṃ
jānāti
bʰagavān
api
/27/
Verse: 28
Halfverse: a
tejasas
tapasaś
caiva
kopasya
ca
mahātmanaḥ
tejasas
tapasaś
caiva
kopasya
ca
mahātmanaḥ
/
Halfverse: c
tvam
apy
udvijase
yasya
nodvijeyam
ahaṃ
katʰam
tvam
apy
udvijase
yasya
na
_udvijeyam
ahaṃ
katʰam
/28/
Verse: 29
Halfverse: a
mahābʰāgaṃ
vasiṣṭʰaṃ
yaḥ
putrair
iṣṭair
vyayojayat
mahā-bʰāgaṃ
vasiṣṭʰaṃ
yaḥ
putrair
iṣṭair
vyayojayat
/
Halfverse: c
kṣatre
jātaś
ca
yaḥ
pūrvam
abʰavad
brāhmaṇo
balāt
kṣatre
jātaś
ca
yaḥ
pūrvam
abʰavad
brāhmaṇo
balāt
/29/
Verse: 30
Halfverse: a
śaucārtʰaṃ
yo
nadīṃ
cakre
durgamāṃ
bahubʰir
jalaiḥ
śauca
_artʰaṃ
yo
nadīṃ
cakre
durgamāṃ
bahubʰir
jalaiḥ
/
Halfverse: c
yāṃ
tāṃ
puṇyatamāṃ
loke
kauśikīti
vidur
janāḥ
yāṃ
tāṃ
puṇyatamāṃ
loke
kauśikī
_iti
vidur
janāḥ
/30/
Verse: 31
Halfverse: a
babʰāra
yatrāsya
purā
kāle
durge
mahātmanaḥ
babʰāra
yatra
_asya
purā
kāle
durge
mahātmanaḥ
/
Halfverse: c
dārān
mataṅgo
dʰarmātmā
rājarṣir
vyādʰatāṃ
gataḥ
dārān
mataṅgo
dʰarma
_ātmā
rāja-r̥ṣir
vyādʰatāṃ
gataḥ
/31/
Verse: 32
Halfverse: a
atītakāle
durbʰakṣe
yatraitya
punar
āśramam
atīta-kāle
durbʰakṣe
yatra
_etya
punar
āśramam
/
Halfverse: c
muniḥ
pāreti
nadyā
vai
nāma
cakre
tadā
prabʰuḥ
muniḥ
pārā
_iti
nadyā
vai
nāma
cakre
tadā
prabʰuḥ
/32/
Verse: 33
Halfverse: a
mataṅgaṃ
yājayāṃ
cakre
yatra
prītamanāḥ
svayam
mataṅgaṃ
yājayāṃ
cakre
yatra
prīta-manāḥ
svayam
/
Halfverse: c
tvaṃ
ca
somaṃ
bʰayād
yasya
gataḥ
pātuṃ
śureśvara
tvaṃ
ca
somaṃ
bʰayād
yasya
gataḥ
pātuṃ
śura
_īśvara
/33/
Verse: 34
Halfverse: a
ati
nakṣatravaṃśāṃś
ca
kruddʰo
nakṣatrasaṃpadā
ati
nakṣatra-vaṃśāṃś
ca
kruddʰo
nakṣatra-saṃpadā
/
Halfverse: c
prati
śravaṇapūrvāṇi
nakṣatrāṇi
sasarja
yaḥ
prati
śravaṇa-pūrvāṇi
nakṣatrāṇi
sasarja
yaḥ
/34/
Verse: 35
Halfverse: a
etāni
yasya
karmāṇi
tasyāhaṃ
bʰr̥śam
udvije
etāni
yasya
karmāṇi
tasya
_ahaṃ
bʰr̥śam
udvije
/
Halfverse: c
yatʰā
māṃ
na
dahet
kruddʰas
tatʰājñāpaya
māṃ
vibʰo
yatʰā
māṃ
na
dahet
kruddʰas
tatʰā
_ājñāpaya
māṃ
vibʰo
/35/
Verse: 36
Halfverse: a
tejasā
nirdahel
lokān
kampayed
dʰaraṇīṃ
padā
tejasā
nirdahel
lokān
kampayed
dʰaraṇīṃ
padā
/
Halfverse: c
saṃkṣipec
ca
mahāmeruṃ
tūrṇam
āvartayet
tatʰā
saṃkṣipec
ca
mahā-meruṃ
tūrṇam
āvartayet
tatʰā
/36/
Verse: 37
Halfverse: a
tādr̥śaṃ
tapasā
yuktaṃ
pradīptam
iva
pāvakam
tādr̥śaṃ
tapasā
yuktaṃ
pradīptam
iva
pāvakam
/
Halfverse: c
katʰam
asmadvidʰā
bālā
jitendriyam
abʰispr̥śet
katʰam
asmad-vidʰā
bālā
jita
_indriyam
abʰispr̥śet
/37/
Verse: 38
Halfverse: a
hutāśanamukʰaṃ
dīptaṃ
sūryacandrākṣi
tārakam
huta
_aśana-mukʰaṃ
dīptaṃ
sūrya-candra
_akṣi
tārakam
/
Halfverse: c
kālajihvaṃ
suraśreṣṭʰa
katʰam
asmadvidʰā
spr̥śet
kāla-jihvaṃ
sura-śreṣṭʰa
katʰam
asmad-vidʰā
spr̥śet
/38/
Verse: 39
Halfverse: a
yamaś
ca
somaś
ca
maharṣayaś
ca
;
sādʰyā
viśve
vālakʰilyāś
ca
sarve
yamaś
ca
somaś
ca
maharṣayaś
ca
sādʰyā
viśve
vālakʰilyāś
ca
sarve
/
Halfverse: c
ete
'pi
yasyodvijante
prabʰāvāt
;
kasmāt
tasmān
mādr̥śī
nodvijeta
ete
_api
yasya
_udvijante
prabʰāvāt
kasmāt
tasmān
mādr̥śī
na
_udvijeta
/39/
Verse: 40
Halfverse: a
tvayaivam
uktā
ca
katʰaṃ
samīpam
;
r̥ṣer
na
gaccʰeyam
ahaṃ
surendra
tvayā
_evam
uktā
ca
katʰaṃ
samīpam
r̥ṣer
na
gaccʰeyam
ahaṃ
sura
_indra
/
Halfverse: c
rakṣāṃ
tu
me
cintaya
devarāja
;
yatʰā
tvadartʰaṃ
rakṣitāhaṃ
careyam
rakṣāṃ
tu
me
cintaya
deva-rāja
yatʰā
tvad-artʰaṃ
rakṣitā
_ahaṃ
careyam
/40/
q
Verse: 41
Halfverse: a
kāmaṃ
tu
me
mārutas
tatra
vāsaḥ
;
prakrīḍitāyā
vivr̥ṇotu
deva
kāmaṃ
tu
me
mārutas
tatra
vāsaḥ
prakrīḍitāyā
vivr̥ṇotu
deva
/
Halfverse: c
bʰavec
ca
me
manmatʰas
tatra
kārye
;
sahāyabʰūtas
tava
devaprasādāt
bʰavec
ca
me
manmatʰas
tatra
kārye
sahāya-bʰūtas
tava
deva-prasādāt
/41/
q
Verse: 42
Halfverse: a
vanāc
ca
vāyuḥ
surabʰiḥ
pravāyet
;
tasmin
kāle
tam
r̥ṣiṃ
lobʰayantyāḥ
vanāc
ca
vāyuḥ
surabʰiḥ
pravāyet
tasmin
kāle
tam
r̥ṣiṃ
lobʰayantyāḥ
/
Halfverse: c
tatʰety
uktvā
vihite
caiva
tasmiṃs
;
tato
yayau
sāśramaṃ
kauśikasya
tatʰā
_ity
uktvā
vihite
caiva
tasmiṃs
tato
yayau
sā
_āśramaṃ
kauśikasya
/42/
(E)42
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.