TITUS
Mahabharata
Part No. 66
Chapter: 66
Adhyāya
66
Verse: 1
{Śakuntalovāca}
Halfverse: a
evam
uktas
tayā
śakraḥ
saṃdideśa
sadāgatim
evam
uktas
tayā
śakraḥ
saṃdideśa
sadā-gatim
/
Halfverse: c
prātiṣṭʰata
tadā
kāle
menakā
vāyunā
saha
prātiṣṭʰata
tadā
kāle
menakā
vāyunā
saha
/1/
Verse: 2
Halfverse: a
atʰāpaśyad
varārohā
tapasā
dagdʰakilbiṣam
atʰa
_apaśyad
vara
_ārohā
tapasā
dagdʰa-kilbiṣam
/
Halfverse: c
viśvāmitraṃ
tapasyantaṃ
menakā
bʰīrur
āśrame
viśvāmitraṃ
tapasyantaṃ
menakā
bʰīrur
āśrame
/2/
Verse: 3
Halfverse: a
abʰivādya
tataḥ
sā
taṃ
prākrīḍad
r̥ṣisaṃnidʰau
abʰivādya
tataḥ
sā
taṃ
prākrīḍad
r̥ṣi-saṃnidʰau
/
Halfverse: c
apovāha
ca
vāso
'syā
mārutaḥ
śaśisaṃnibʰam
apovāha
ca
vāso
_asyā
mārutaḥ
śaśi-saṃnibʰam
/3/
Verse: 4
Halfverse: a
sāgaccʰat
tvaritā
bʰūmiṃ
vāsas
tad
abʰiliṅgatī
sā
_agaccʰat
tvaritā
bʰūmiṃ
vāsas
tad
abʰiliṅgatī
/
Halfverse: c
utsmayantīva
savrīḍaṃ
mārutaṃ
varavarṇinī
utsmayantī
_iva
savrīḍaṃ
mārutaṃ
vara-varṇinī
/4/
Verse: 5
Halfverse: a
gr̥ddʰāṃ
vāsasi
saṃbʰrāntāṃ
menakāṃ
munisattamaḥ
gr̥ddʰāṃ
vāsasi
saṃbʰrāntāṃ
menakāṃ
muni-sattamaḥ
/
Halfverse: c
anirdeśya
vayo
rūpām
apaśyad
vivr̥tāṃ
tadā
anirdeśya
vayo
rūpām
apaśyad
vivr̥tāṃ
tadā
/5/
Verse: 6
Halfverse: a
tasyā
rūpaguṇaṃ
dr̥ṣṭvā
sa
tu
viprarṣabʰas
tadā
tasyā
rūpa-guṇaṃ
dr̥ṣṭvā
sa
tu
vipra-r̥ṣabʰas
tadā
/
Halfverse: c
cakāra
bʰāvaṃ
saṃsarge
tayā
kāmavaśaṃ
gataḥ
cakāra
bʰāvaṃ
saṃsarge
tayā
kāma-vaśaṃ
gataḥ
/6/
ՙ
Verse: 7
Halfverse: a
nyamantrayata
cāpy
enāṃ
sā
cāpy
aiccʰad
aninditā
nyamantrayata
ca
_apy
enāṃ
sā
ca
_apy
aiccʰad
aninditā
/
Halfverse: c
tau
tatra
suciraṃ
kālaṃ
vane
vyaharatām
ubʰau
tau
tatra
suciraṃ
kālaṃ
vane
vyaharatām
ubʰau
/
Halfverse: e
ramamāṇau
yatʰākāmaṃ
yatʰaika
divasaṃ
tatʰā
ramamāṇau
yatʰā-kāmaṃ
yatʰā
_eka
divasaṃ
tatʰā
/7/
Verse: 8
Halfverse: a
janayām
āsa
sa
munir
menakāyāṃ
śakuntalām
janayām
āsa
sa
munir
menakāyāṃ
śakuntalām
/
Halfverse: c
prastʰe
himavato
ramye
mālinīm
abʰito
nadīm
prastʰe
himavato
ramye
mālinīm
abʰito
nadīm
/8/
Verse: 9
Halfverse: a
jātam
utsr̥jya
taṃ
garbʰaṃ
menakā
mālinīm
anu
jātam
utsr̥jya
taṃ
garbʰaṃ
menakā
mālinīm
anu
/
Halfverse: c
kr̥takāryā
tatas
tūrṇam
agaccʰac
cʰakra
saṃsadam
kr̥ta-kāryā
tatas
tūrṇam
agaccʰat
śakra
saṃsadam
/9/
Verse: 10
Halfverse: a
taṃ
vane
vijane
garbʰaṃ
siṃhavyāgʰra
samākule
taṃ
vane
vijane
garbʰaṃ
siṃha-vyāgʰra
samākule
/
Halfverse: c
dr̥ṣṭvā
śayānaṃ
śakunāḥ
samantāt
paryavārayan
dr̥ṣṭvā
śayānaṃ
śakunāḥ
samantāt
paryavārayan
/10/
Verse: 11
Halfverse: a
nemāṃ
hiṃsyur
vane
bālāṃ
kravyādā
māṃsagr̥ddʰinaḥ
na
_imāṃ
hiṃsyur
vane
bālāṃ
kravya
_adā
māṃsa-gr̥ddʰinaḥ
/
Halfverse: c
paryarakṣanta
tāṃ
tatra
śakuntā
menakātmajām
paryarakṣanta
tāṃ
tatra
śakuntā
menakā
_ātmajām
/11/
Verse: 12
Halfverse: a
upaspraṣṭuṃ
gataś
cāham
apaśyaṃ
śayitām
imām
upaspraṣṭuṃ
gataś
ca
_aham
apaśyaṃ
śayitām
imām
/
Halfverse: c
nirjane
vipine
'raṇye
śakuntaiḥ
parivāritām
nirjane
vipine
_araṇye
śakuntaiḥ
parivāritām
/
Halfverse: e
ānayitvā
tataś
caināṃ
duhitr̥tve
nyayojayam
ānayitvā
tataś
ca
_enāṃ
duhitr̥tve
nyayojayam
/12/
Verse: 13
Halfverse: a
śarīrakr̥t
prāṇadātā
yasya
cānnāni
bʰuñjate
śarīrakr̥t
prāṇa-dātā
yasya
ca
_annāni
bʰuñjate
/
Halfverse: c
krameṇa
te
trayo
'py
uktāḥ
pitaro
dʰarmaniścaye
krameṇa
te
trayo
_apy
uktāḥ
pitaro
dʰarma-niścaye
/13/
Verse: 14
Halfverse: a
nirjane
ca
vane
yasmāc
cʰakuntaiḥ
parirakṣitā
nirjane
ca
vane
yasmāt
śakuntaiḥ
parirakṣitā
/
Halfverse: c
śakuntaleti
nāmāsyāḥ
kr̥taṃ
cāpi
tato
mayā
śakuntalā
_iti
nāma
_asyāḥ
kr̥taṃ
ca
_api
tato
mayā
/14/
Verse: 15
Halfverse: a
evaṃ
duhitaraṃ
viddʰi
mama
saumya
śakuntalām
evaṃ
duhitaraṃ
viddʰi
mama
saumya
śakuntalām
/
Halfverse: c
śakuntalā
ca
pitaraṃ
manyate
mām
aninditā
śakuntalā
ca
pitaraṃ
manyate
mām
aninditā
/15/
Verse: 16
Halfverse: a
etad
ācaṣṭa
pr̥ṣṭaḥ
san
mama
janma
maharṣaye
etad
ācaṣṭa
pr̥ṣṭaḥ
san
mama
janma
maharṣaye
/
Halfverse: c
sutāṃ
kaṇvasya
mām
evaṃ
viddʰi
tvaṃ
manujādʰipa
sutāṃ
kaṇvasya
mām
evaṃ
viddʰi
tvaṃ
manuja
_adʰipa
/16/
Verse: 17
Halfverse: a
kaṇvaṃ
hi
pitaraṃ
manye
pitaraṃ
svam
ajānatī
kaṇvaṃ
hi
pitaraṃ
manye
pitaraṃ
svam
ajānatī
/
Halfverse: c
iti
te
katʰitaṃ
rājan
yatʰāvr̥ttaṃ
śrutaṃ
mayā
iti
te
katʰitaṃ
rājan
yatʰā-vr̥ttaṃ
śrutaṃ
mayā
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.