TITUS
Mahabharata
Part No. 66
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1  {Śakuntalovāca}
Halfverse: a    
evam uktas tayā śakraḥ   saṃdideśa sadāgatim
   
evam uktas tayā śakraḥ   saṃdideśa sadā-gatim /
Halfverse: c    
prātiṣṭʰata tadā kāle   menakā vāyunā saha
   
prātiṣṭʰata tadā kāle   menakā vāyunā saha /1/

Verse: 2 
Halfverse: a    
atʰāpaśyad varārohā   tapasā dagdʰakilbiṣam
   
atʰa_apaśyad vara_ārohā   tapasā dagdʰa-kilbiṣam /
Halfverse: c    
viśvāmitraṃ tapasyantaṃ   menakā bʰīrur āśrame
   
viśvāmitraṃ tapasyantaṃ   menakā bʰīrur āśrame /2/

Verse: 3 
Halfverse: a    
abʰivādya tataḥ taṃ   prākrīḍad r̥ṣisaṃnidʰau
   
abʰivādya tataḥ taṃ   prākrīḍad r̥ṣi-saṃnidʰau /
Halfverse: c    
apovāha ca vāso 'syā   mārutaḥ śaśisaṃnibʰam
   
apovāha ca vāso_asyā   mārutaḥ śaśi-saṃnibʰam /3/

Verse: 4 
Halfverse: a    
sāgaccʰat tvaritā bʰūmiṃ   vāsas tad abʰiliṅgatī
   
_agaccʰat tvaritā bʰūmiṃ   vāsas tad abʰiliṅgatī /
Halfverse: c    
utsmayantīva savrīḍaṃ   mārutaṃ varavarṇinī
   
utsmayantī_iva savrīḍaṃ   mārutaṃ vara-varṇinī /4/

Verse: 5 
Halfverse: a    
gr̥ddʰāṃ vāsasi saṃbʰrāntāṃ   menakāṃ munisattamaḥ
   
gr̥ddʰāṃ vāsasi saṃbʰrāntāṃ   menakāṃ muni-sattamaḥ /
Halfverse: c    
anirdeśya vayo rūpām   apaśyad vivr̥tāṃ tadā
   
anirdeśya vayo rūpām   apaśyad vivr̥tāṃ tadā /5/

Verse: 6 
Halfverse: a    
tasyā rūpaguṇaṃ dr̥ṣṭvā   sa tu viprarṣabʰas tadā
   
tasyā rūpa-guṇaṃ dr̥ṣṭvā   sa tu vipra-r̥ṣabʰas tadā /
Halfverse: c    
cakāra bʰāvaṃ saṃsarge   tayā kāmavaśaṃ gataḥ
   
cakāra bʰāvaṃ saṃsarge   tayā kāma-vaśaṃ gataḥ /6/ ՙ

Verse: 7 
Halfverse: a    
nyamantrayata cāpy enāṃ    cāpy aiccʰad aninditā
   
nyamantrayata ca_apy enāṃ    ca_apy aiccʰad aninditā /
Halfverse: c    
tau tatra suciraṃ kālaṃ   vane vyaharatām ubʰau
   
tau tatra suciraṃ kālaṃ   vane vyaharatām ubʰau /
Halfverse: e    
ramamāṇau yatʰākāmaṃ   yatʰaika divasaṃ tatʰā
   
ramamāṇau yatʰā-kāmaṃ   yatʰā_eka divasaṃ tatʰā /7/

Verse: 8 
Halfverse: a    
janayām āsa sa munir   menakāyāṃ śakuntalām
   
janayām āsa sa munir   menakāyāṃ śakuntalām /
Halfverse: c    
prastʰe himavato ramye   mālinīm abʰito nadīm
   
prastʰe himavato ramye   mālinīm abʰito nadīm /8/

Verse: 9 
Halfverse: a    
jātam utsr̥jya taṃ garbʰaṃ   menakā mālinīm anu
   
jātam utsr̥jya taṃ garbʰaṃ   menakā mālinīm anu /
Halfverse: c    
kr̥takāryā tatas tūrṇam   agaccʰac cʰakra saṃsadam
   
kr̥ta-kāryā tatas tūrṇam   agaccʰat śakra saṃsadam /9/

Verse: 10 
Halfverse: a    
taṃ vane vijane garbʰaṃ   siṃhavyāgʰra samākule
   
taṃ vane vijane garbʰaṃ   siṃha-vyāgʰra samākule /
Halfverse: c    
dr̥ṣṭvā śayānaṃ śakunāḥ   samantāt paryavārayan
   
dr̥ṣṭvā śayānaṃ śakunāḥ   samantāt paryavārayan /10/

Verse: 11 
Halfverse: a    
nemāṃ hiṃsyur vane bālāṃ   kravyādā māṃsagr̥ddʰinaḥ
   
na_imāṃ hiṃsyur vane bālāṃ   kravya_adā māṃsa-gr̥ddʰinaḥ /
Halfverse: c    
paryarakṣanta tāṃ tatra   śakuntā menakātmajām
   
paryarakṣanta tāṃ tatra   śakuntā menakā_ātmajām /11/

Verse: 12 
Halfverse: a    
upaspraṣṭuṃ gataś cāham   apaśyaṃ śayitām imām
   
upaspraṣṭuṃ gataś ca_aham   apaśyaṃ śayitām imām /
Halfverse: c    
nirjane vipine 'raṇye   śakuntaiḥ parivāritām
   
nirjane vipine_araṇye   śakuntaiḥ parivāritām /
Halfverse: e    
ānayitvā tataś caināṃ   duhitr̥tve nyayojayam
   
ānayitvā tataś ca_enāṃ   duhitr̥tve nyayojayam /12/

Verse: 13 
Halfverse: a    
śarīrakr̥t prāṇadātā   yasya cānnāni bʰuñjate
   
śarīrakr̥t prāṇa-dātā   yasya ca_annāni bʰuñjate /
Halfverse: c    
krameṇa te trayo 'py uktāḥ   pitaro dʰarmaniścaye
   
krameṇa te trayo_apy uktāḥ   pitaro dʰarma-niścaye /13/

Verse: 14 
Halfverse: a    
nirjane ca vane yasmāc   cʰakuntaiḥ parirakṣitā
   
nirjane ca vane yasmāt   śakuntaiḥ parirakṣitā /
Halfverse: c    
śakuntaleti nāmāsyāḥ   kr̥taṃ cāpi tato mayā
   
śakuntalā_iti nāma_asyāḥ   kr̥taṃ ca_api tato mayā /14/

Verse: 15 
Halfverse: a    
evaṃ duhitaraṃ viddʰi   mama saumya śakuntalām
   
evaṃ duhitaraṃ viddʰi   mama saumya śakuntalām /
Halfverse: c    
śakuntalā ca pitaraṃ   manyate mām aninditā
   
śakuntalā ca pitaraṃ   manyate mām aninditā /15/

Verse: 16 
Halfverse: a    
etad ācaṣṭa pr̥ṣṭaḥ san   mama janma maharṣaye
   
etad ācaṣṭa pr̥ṣṭaḥ san   mama janma maharṣaye /
Halfverse: c    
sutāṃ kaṇvasya mām evaṃ   viddʰi tvaṃ manujādʰipa
   
sutāṃ kaṇvasya mām evaṃ   viddʰi tvaṃ manuja_adʰipa /16/

Verse: 17 
Halfverse: a    
kaṇvaṃ hi pitaraṃ manye   pitaraṃ svam ajānatī
   
kaṇvaṃ hi pitaraṃ manye   pitaraṃ svam ajānatī /
Halfverse: c    
iti te katʰitaṃ rājan   yatʰāvr̥ttaṃ śrutaṃ mayā
   
iti te katʰitaṃ rājan   yatʰā-vr̥ttaṃ śrutaṃ mayā /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.