TITUS
Mahabharata
Part No. 67
Previous part

Chapter: 67 
Adhyāya 67


Verse: 1  {Duḥṣanta uvāca}
Halfverse: a    
suvyaktaṃ rājaputrī tvaṃ   yatʰā kalyāṇi bʰāṣase
   
suvyaktaṃ rāja-putrī tvaṃ   yatʰā kalyāṇi bʰāṣase /
Halfverse: c    
bʰāryā me bʰava suśroṇi   brūhi kiṃ karavāṇi te
   
bʰāryā me bʰava suśroṇi   brūhi kiṃ karavāṇi te /1/

Verse: 2 
Halfverse: a    
suvarṇamālā vāsāṃsi   kuṇḍale parihāṭake
   
suvarṇa-mālā vāsāṃsi   kuṇḍale parihāṭake /
Halfverse: c    
nānāpattanaje śubʰre   maṇiratne ca śobʰane
   
nānā-pattanaje śubʰre   maṇi-ratne ca śobʰane /2/

Verse: 3 
Halfverse: a    
āharāmi tavādyāhaṃ   niṣkādīny ajināni ca
   
āharāmi tava_adya_ahaṃ   niṣka_ādīny ajināni ca /
Halfverse: c    
sarvaṃ rājyaṃ tavādyāstu   bʰāryā me bʰava śobʰane
   
sarvaṃ rājyaṃ tava_adya_astu   bʰāryā me bʰava śobʰane /3/

Verse: 4 
Halfverse: a    
gāndʰarveṇa ca māṃ bʰīru   vivāhenaihi sundari
   
gāndʰarveṇa ca māṃ bʰīru   vivāhena_ehi sundari / ՙ
Halfverse: c    
vivāhānāṃ hi rambʰoru   gāndʰarvaḥ śreṣṭʰa ucyate
   
vivāhānāṃ hi rambʰa_ūru   gāndʰarvaḥ śreṣṭʰa\ ucyate /4/

Verse: 5 
{Śakuntalovāca}
Halfverse: a    
pʰalāhāro gato rājan   pitā me ita āśramāt
   
pʰala_āhāro gato rājan   pitā me\ ita\ āśramāt /
Halfverse: c    
taṃ muhūrtaṃ pratīkṣasva   sa māṃ tubʰyaṃ pradāsyati
   
taṃ muhūrtaṃ pratīkṣasva   sa māṃ tubʰyaṃ pradāsyati /5/

Verse: 6 
{Duḥṣanta uvāca}
Halfverse: a    
iccʰāmi tvāṃ varārohe   bʰajamānām anindite
   
iccʰāmi tvāṃ vara_ārohe   bʰajamānām anindite /
Halfverse: c    
tvadartʰaṃ māṃ stʰitaṃ viddʰi   tvadgataṃ hi mano mama
   
tvad-artʰaṃ māṃ stʰitaṃ viddʰi   tvad-gataṃ hi mano mama /6/

Verse: 7 
Halfverse: a    
ātmano bandʰur ātmaiva   gatir ātmaiva cātmanaḥ
   
ātmano bandʰur ātmā_eva   gatir ātmā_eva ca_ātmanaḥ /
Halfverse: c    
ātmanaivātmano dānaṃ   kartum arhasi dʰarmataḥ
   
ātmanā_eva_ātmano dānaṃ   kartum arhasi dʰarmataḥ /7/

Verse: 8 
Halfverse: a    
aṣṭāv eva samāsena   vivāhā dʰarmataḥ smr̥tāḥ
   
aṣṭāv eva samāsena   vivāhā dʰarmataḥ smr̥tāḥ /
Halfverse: c    
brāhmo daivas tatʰaivārṣaḥ   prājāpatyas tatʰāsuraḥ
   
brāhmo daivas tatʰaiva_ārṣaḥ   prājāpatyas tatʰā_āsuraḥ /8/

Verse: 9 
Halfverse: a    
gāndʰarvo rākṣasaś caiva   paiśācaś cāṣṭamaḥ smr̥taḥ
   
gāndʰarvo rākṣasaś caiva   paiśācaś ca_aṣṭamaḥ smr̥taḥ /
Halfverse: c    
teṣāṃ dʰarmān yatʰā pūrvaṃ   manuḥ svāyambʰuvo 'bravīt
   
teṣāṃ dʰarmān yatʰā pūrvaṃ   manuḥ svāyambʰuvo_abravīt /9/

Verse: 10 
Halfverse: a    
praśastāṃś caturaḥ pūrvān   brāhmaṇasyopadʰāraya
   
praśastāṃś caturaḥ pūrvān   brāhmaṇasya_upadʰāraya /
Halfverse: c    
ṣaḍ ānupūrvyā kṣatrasya   viddʰi dʰarmān anindite
   
ṣaḍ ānupūrvyā kṣatrasya   viddʰi dʰarmān anindite /10/

Verse: 11 
Halfverse: a    
rājñāṃ tu rākṣaso 'py ukto   viṭ śūdreṣv āsuraḥ smr̥taḥ
   
rājñāṃ tu rākṣaso_apy ukto   viṭ śūdreṣv āsuraḥ smr̥taḥ /
Halfverse: c    
pañcānāṃ tu trayo dʰarmyā   dvāv adʰarmyau smr̥tāv iha
   
pañcānāṃ tu trayo dʰarmyā   dvāv adʰarmyau smr̥tāv iha /11/

Verse: 12 
Halfverse: a    
paiśācaś cāsuraś caiva   na kartavyau katʰaṃ cana
   
paiśācaś ca_āsuraś caiva   na kartavyau katʰaṃcana /
Halfverse: c    
anena vidʰinā kāryo   dʰarmasyaiṣā gatiḥ smr̥tā
   
anena vidʰinā kāryo   dʰarmasya_eṣā gatiḥ smr̥tā /12/

Verse: 13 
Halfverse: a    
gāndʰarvarākṣasau kṣatre   dʰarmyau tau viśaṅkitʰāḥ
   
gāndʰarva-rākṣasau kṣatre   dʰarmyau tau viśaṅkitʰāḥ /
Halfverse: c    
pr̥tʰag yadi miśrau   kartavyau nātra saṃśayaḥ
   
pr̥tʰag yadi miśrau   kartavyau na_atra saṃśayaḥ /13/

Verse: 14 
Halfverse: a    
tvaṃ mama sakāmasya   sakāmā varavarṇini
   
tvaṃ mama sakāmasya   sakāmā vara-varṇini /
Halfverse: c    
gāndʰarveṇa vivāhena   bʰāryā bʰavitum arhasi
   
gāndʰarveṇa vivāhena   bʰāryā bʰavitum arhasi /14/

Verse: 15 
{Śakuntalovāca}
Halfverse: a    
yadi dʰarmapatʰas tv eṣa   yadi cātmā prabʰur mama
   
yadi dʰarma-patʰas tv eṣa   yadi ca_ātmā prabʰur mama /
Halfverse: c    
pradāne pauravaśreṣṭʰa   śr̥ṇu me samayaṃ prabʰo
   
pradāne paurava-śreṣṭʰa   śr̥ṇu me samayaṃ prabʰo /15/

Verse: 16 
Halfverse: a    
satyaṃ me pratijānīhi   yat tvāṃ vakṣyāmy ahaṃ rahaḥ
   
satyaṃ me pratijānīhi   yat tvāṃ vakṣyāmy ahaṃ rahaḥ /
Halfverse: c    
mama jāyeta yaḥ putraḥ   sa bʰavet tvad anantaram
   
mama jāyeta yaḥ putraḥ   sa bʰavet tvad anantaram /16/

Verse: 17 
Halfverse: a    
yuvarājo mahārāja   satyam etad bravīhi me
   
yuva-rājo mahā-rāja   satyam etad bravīhi me /
Halfverse: c    
yady etad evaṃ duḥṣanta   astu me saṃgamas tvayā
   
yady etad evaṃ duḥṣanta astu me saṃgamas tvayā /17/

Verse: 18 
{Vaiśampāyana uvāca}
Halfverse: a    
evam astv iti tāṃ rājā   pratyuvācāvicārayan
   
evam astv iti tāṃ rājā   pratyuvāca_avicārayan /
Halfverse: c    
api ca tvāṃ nayiṣyāmi   nagaraṃ svaṃ śucismite
   
api ca tvāṃ nayiṣyāmi   nagaraṃ svaṃ śuci-smite /
Halfverse: e    
yatʰā tvam arhā suśroṇi   satyam etad bravīmi te
   
yatʰā tvam arhā suśroṇi   satyam etad bravīmi te /18/

Verse: 19 
Halfverse: a    
evam uktvā sa rājarṣis   tām aninditagāminīm
   
evam uktvā sa rāja-r̥ṣis   tām anindita-gāminīm /
Halfverse: c    
jagrāha vidʰivat pāṇāv   uvāsa ca tayā saha
   
jagrāha vidʰivat pāṇāv   uvāsa ca tayā saha /19/

Verse: 20 
Halfverse: a    
viśvāsya caināṃ sa prāyād   abravīc ca punaḥ punaḥ
   
viśvāsya ca_enāṃ sa prāyād   abravīc ca punaḥ punaḥ /
Halfverse: c    
preṣayiṣye tavārtʰāya   vāhinīṃ caturaṅgiṇīm
   
preṣayiṣye tava_artʰāya   vāhinīṃ catur-aṅgiṇīm /
Halfverse: e    
tayā tvām ānayiṣyāmi   nivāsaṃ svaṃ śucismite
   
tayā tvām ānayiṣyāmi   nivāsaṃ svaṃ śuci-smite /20/

Verse: 21 
Halfverse: a    
iti tasyāḥ pratiśrutya   sa nr̥po janamejaya
   
iti tasyāḥ pratiśrutya   sa nr̥po janamejaya /
Halfverse: c    
manasā cintayan prāyāt   kāśyapaṃ prati pārtʰivaḥ
   
manasā cintayan prāyāt   kāśyapaṃ prati pārtʰivaḥ /21/

Verse: 22 
Halfverse: a    
bʰagavāṃs tapasā yuktaḥ   śrutvā kiṃ nu kariṣyati
   
bʰagavāṃs tapasā yuktaḥ   śrutvā kiṃ nu kariṣyati /
Halfverse: c    
evaṃ saṃcintayann eva   praviveśa svakaṃ puram
   
evaṃ saṃcintayann eva   praviveśa svakaṃ puram /22/

Verse: 23 
Halfverse: a    
muhūrtayāte tasmiṃs tu   kaṇvo 'py āśramam āgamat
   
muhūrta-yāte tasmiṃs tu   kaṇvo_apy āśramam āgamat /
Halfverse: c    
śakuntalā ca pitaraṃ   hriyā nopajagāma tam
   
śakuntalā ca pitaraṃ   hriyā na_upajagāma tam /23/

Verse: 24 
Halfverse: a    
vijñāyātʰa ca tāṃ kaṇvo   divyajñāno mahātapāḥ
   
vijñāya_atʰa ca tāṃ kaṇvo   divya-jñāno mahā-tapāḥ /
Halfverse: c    
uvāca bʰagavān prītaḥ   paśyan divyena cakṣuṣā
   
uvāca bʰagavān prītaḥ   paśyan divyena cakṣuṣā /24/

Verse: 25 
Halfverse: a    
tvayādya rājānvayayā   mām anādr̥tya yatkr̥taḥ
   
tvayā_adya rāja_anvayayā   mām anādr̥tya yat-kr̥taḥ /
Halfverse: c    
puṃsā saha samāyogo   na sa dʰarmopagʰātakaḥ
   
puṃsā saha samāyogo   na sa dʰarma_upagʰātakaḥ /25/

Verse: 26 
Halfverse: a    
kṣatriyasya hi gāndʰarvo   vivāhaḥ śreṣṭʰa ucyate
   
kṣatriyasya hi gāndʰarvo   vivāhaḥ śreṣṭʰa\ ucyate /
Halfverse: c    
sakāmāyāḥ sakāmena   nirmantro rahasi smr̥taḥ
   
sakāmāyāḥ sakāmena   nirmantro rahasi smr̥taḥ /26/

Verse: 27 
Halfverse: a    
dʰarmātmā ca mahātmā ca   duḥṣantaḥ puruṣottamaḥ
   
dʰarma_ātmā ca mahātmā ca   duḥṣantaḥ puruṣa_uttamaḥ /
Halfverse: c    
abʰyagaccʰaḥ patiṃ yaṃ tvaṃ   bʰajamānaṃ śakuntale
   
abʰyagaccʰaḥ patiṃ yaṃ tvaṃ   bʰajamānaṃ śakuntale /27/

Verse: 28 
Halfverse: a    
mahātmā janitā loke   putras tava mahābalaḥ
   
mahātmā janitā loke   putras tava mahā-balaḥ /
Halfverse: c    
ya imāṃ sāgarāpāṅgāṃ   kr̥tsnāṃ bʰokṣyati medinīm
   
ya\ imāṃ sāgara_apāṅgāṃ   kr̥tsnāṃ bʰokṣyati medinīm /28/

Verse: 29 
Halfverse: a    
paraṃ cābʰiprayātasya   cakraṃ tasya mahātmanaḥ
   
paraṃ ca_abʰiprayātasya   cakraṃ tasya mahātmanaḥ /
Halfverse: c    
bʰaviṣyaty apratihataṃ   satataṃ cakravartinaḥ
   
bʰaviṣyaty apratihataṃ   satataṃ cakra-vartinaḥ /29/

Verse: 30 
Halfverse: a    
tataḥ prakṣālya pādau    viśrāntaṃ munim abravīt
   
tataḥ prakṣālya pādau    viśrāntaṃ munim abravīt /
Halfverse: c    
vinidʰāya tato bʰāraṃ   saṃnidʰāya pʰalāni ca
   
vinidʰāya tato bʰāraṃ   saṃnidʰāya pʰalāni ca /30/

Verse: 31 
Halfverse: a    
mayā patir vr̥to yo 'sau   duḥṣantaḥ puruṣottamaḥ
   
mayā patir vr̥to yo_asau   duḥṣantaḥ puruṣa_uttamaḥ /
Halfverse: c    
tasmai sasacivāya tvaṃ   prasādaṃ kartum arhasi
   
tasmai sasacivāya tvaṃ   prasādaṃ kartum arhasi /31/

Verse: 32 
{Kr̥śa uvāca}
Halfverse: a    
prasanna eva tasyāhaṃ   tvatkr̥te varavarṇini
   
prasanna\ eva tasya_ahaṃ   tvat-kr̥te vara-varṇini /
Halfverse: c    
gr̥hāṇa ca varaṃ mattas   tat kr̥te yad abʰīpsitam
   
gr̥hāṇa ca varaṃ mattas   tat kr̥te yad abʰīpsitam /32/

Verse: 33 
{Vaiśampāyana uvāca}
Halfverse: a    
tato dʰarmiṣṭʰatāṃ vavre   rājyāc cāskʰalanaṃ tatʰā
   
tato dʰarmiṣṭʰatāṃ vavre   rājyāc ca_askʰalanaṃ tatʰā /
Halfverse: c    
śakuntalā pauravāṇāṃ   duḥṣanta hitakāmyayā
   
śakuntalā pauravāṇāṃ   duḥṣanta hita-kāmyayā /33/ (E)33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.