TITUS
Mahabharata
Part No. 67
Chapter: 67
Adhyāya
67
Verse: 1
{Duḥṣanta
uvāca}
Halfverse: a
suvyaktaṃ
rājaputrī
tvaṃ
yatʰā
kalyāṇi
bʰāṣase
suvyaktaṃ
rāja-putrī
tvaṃ
yatʰā
kalyāṇi
bʰāṣase
/
Halfverse: c
bʰāryā
me
bʰava
suśroṇi
brūhi
kiṃ
karavāṇi
te
bʰāryā
me
bʰava
suśroṇi
brūhi
kiṃ
karavāṇi
te
/1/
Verse: 2
Halfverse: a
suvarṇamālā
vāsāṃsi
kuṇḍale
parihāṭake
suvarṇa-mālā
vāsāṃsi
kuṇḍale
parihāṭake
/
Halfverse: c
nānāpattanaje
śubʰre
maṇiratne
ca
śobʰane
nānā-pattanaje
śubʰre
maṇi-ratne
ca
śobʰane
/2/
Verse: 3
Halfverse: a
āharāmi
tavādyāhaṃ
niṣkādīny
ajināni
ca
āharāmi
tava
_adya
_ahaṃ
niṣka
_ādīny
ajināni
ca
/
Halfverse: c
sarvaṃ
rājyaṃ
tavādyāstu
bʰāryā
me
bʰava
śobʰane
sarvaṃ
rājyaṃ
tava
_adya
_astu
bʰāryā
me
bʰava
śobʰane
/3/
Verse: 4
Halfverse: a
gāndʰarveṇa
ca
māṃ
bʰīru
vivāhenaihi
sundari
gāndʰarveṇa
ca
māṃ
bʰīru
vivāhena
_ehi
sundari
/
ՙ
Halfverse: c
vivāhānāṃ
hi
rambʰoru
gāndʰarvaḥ
śreṣṭʰa
ucyate
vivāhānāṃ
hi
rambʰa
_ūru
gāndʰarvaḥ
śreṣṭʰa\
ucyate
/4/
Verse: 5
{Śakuntalovāca}
Halfverse: a
pʰalāhāro
gato
rājan
pitā
me
ita
āśramāt
pʰala
_āhāro
gato
rājan
pitā
me\
ita\
āśramāt
/
Halfverse: c
taṃ
muhūrtaṃ
pratīkṣasva
sa
māṃ
tubʰyaṃ
pradāsyati
taṃ
muhūrtaṃ
pratīkṣasva
sa
māṃ
tubʰyaṃ
pradāsyati
/5/
Verse: 6
{Duḥṣanta
uvāca}
Halfverse: a
iccʰāmi
tvāṃ
varārohe
bʰajamānām
anindite
iccʰāmi
tvāṃ
vara
_ārohe
bʰajamānām
anindite
/
Halfverse: c
tvadartʰaṃ
māṃ
stʰitaṃ
viddʰi
tvadgataṃ
hi
mano
mama
tvad-artʰaṃ
māṃ
stʰitaṃ
viddʰi
tvad-gataṃ
hi
mano
mama
/6/
Verse: 7
Halfverse: a
ātmano
bandʰur
ātmaiva
gatir
ātmaiva
cātmanaḥ
ātmano
bandʰur
ātmā
_eva
gatir
ātmā
_eva
ca
_ātmanaḥ
/
Halfverse: c
ātmanaivātmano
dānaṃ
kartum
arhasi
dʰarmataḥ
ātmanā
_eva
_ātmano
dānaṃ
kartum
arhasi
dʰarmataḥ
/7/
Verse: 8
Halfverse: a
aṣṭāv
eva
samāsena
vivāhā
dʰarmataḥ
smr̥tāḥ
aṣṭāv
eva
samāsena
vivāhā
dʰarmataḥ
smr̥tāḥ
/
Halfverse: c
brāhmo
daivas
tatʰaivārṣaḥ
prājāpatyas
tatʰāsuraḥ
brāhmo
daivas
tatʰaiva
_ārṣaḥ
prājāpatyas
tatʰā
_āsuraḥ
/8/
Verse: 9
Halfverse: a
gāndʰarvo
rākṣasaś
caiva
paiśācaś
cāṣṭamaḥ
smr̥taḥ
gāndʰarvo
rākṣasaś
caiva
paiśācaś
ca
_aṣṭamaḥ
smr̥taḥ
/
Halfverse: c
teṣāṃ
dʰarmān
yatʰā
pūrvaṃ
manuḥ
svāyambʰuvo
'bravīt
teṣāṃ
dʰarmān
yatʰā
pūrvaṃ
manuḥ
svāyambʰuvo
_abravīt
/9/
Verse: 10
Halfverse: a
praśastāṃś
caturaḥ
pūrvān
brāhmaṇasyopadʰāraya
praśastāṃś
caturaḥ
pūrvān
brāhmaṇasya
_upadʰāraya
/
Halfverse: c
ṣaḍ
ānupūrvyā
kṣatrasya
viddʰi
dʰarmān
anindite
ṣaḍ
ānupūrvyā
kṣatrasya
viddʰi
dʰarmān
anindite
/10/
Verse: 11
Halfverse: a
rājñāṃ
tu
rākṣaso
'py
ukto
viṭ
śūdreṣv
āsuraḥ
smr̥taḥ
rājñāṃ
tu
rākṣaso
_apy
ukto
viṭ
śūdreṣv
āsuraḥ
smr̥taḥ
/
Halfverse: c
pañcānāṃ
tu
trayo
dʰarmyā
dvāv
adʰarmyau
smr̥tāv
iha
pañcānāṃ
tu
trayo
dʰarmyā
dvāv
adʰarmyau
smr̥tāv
iha
/11/
Verse: 12
Halfverse: a
paiśācaś
cāsuraś
caiva
na
kartavyau
katʰaṃ
cana
paiśācaś
ca
_āsuraś
caiva
na
kartavyau
katʰaṃcana
/
Halfverse: c
anena
vidʰinā
kāryo
dʰarmasyaiṣā
gatiḥ
smr̥tā
anena
vidʰinā
kāryo
dʰarmasya
_eṣā
gatiḥ
smr̥tā
/12/
Verse: 13
Halfverse: a
gāndʰarvarākṣasau
kṣatre
dʰarmyau
tau
mā
viśaṅkitʰāḥ
gāndʰarva-rākṣasau
kṣatre
dʰarmyau
tau
mā
viśaṅkitʰāḥ
/
Halfverse: c
pr̥tʰag
vā
yadi
vā
miśrau
kartavyau
nātra
saṃśayaḥ
pr̥tʰag
vā
yadi
vā
miśrau
kartavyau
na
_atra
saṃśayaḥ
/13/
Verse: 14
Halfverse: a
sā
tvaṃ
mama
sakāmasya
sakāmā
varavarṇini
sā
tvaṃ
mama
sakāmasya
sakāmā
vara-varṇini
/
Halfverse: c
gāndʰarveṇa
vivāhena
bʰāryā
bʰavitum
arhasi
gāndʰarveṇa
vivāhena
bʰāryā
bʰavitum
arhasi
/14/
Verse: 15
{Śakuntalovāca}
Halfverse: a
yadi
dʰarmapatʰas
tv
eṣa
yadi
cātmā
prabʰur
mama
yadi
dʰarma-patʰas
tv
eṣa
yadi
ca
_ātmā
prabʰur
mama
/
Halfverse: c
pradāne
pauravaśreṣṭʰa
śr̥ṇu
me
samayaṃ
prabʰo
pradāne
paurava-śreṣṭʰa
śr̥ṇu
me
samayaṃ
prabʰo
/15/
Verse: 16
Halfverse: a
satyaṃ
me
pratijānīhi
yat
tvāṃ
vakṣyāmy
ahaṃ
rahaḥ
satyaṃ
me
pratijānīhi
yat
tvāṃ
vakṣyāmy
ahaṃ
rahaḥ
/
Halfverse: c
mama
jāyeta
yaḥ
putraḥ
sa
bʰavet
tvad
anantaram
mama
jāyeta
yaḥ
putraḥ
sa
bʰavet
tvad
anantaram
/16/
Verse: 17
Halfverse: a
yuvarājo
mahārāja
satyam
etad
bravīhi
me
yuva-rājo
mahā-rāja
satyam
etad
bravīhi
me
/
Halfverse: c
yady
etad
evaṃ
duḥṣanta
astu
me
saṃgamas
tvayā
yady
etad
evaṃ
duḥṣanta
astu
me
saṃgamas
tvayā
/17/
Verse: 18
{Vaiśampāyana
uvāca}
Halfverse: a
evam
astv
iti
tāṃ
rājā
pratyuvācāvicārayan
evam
astv
iti
tāṃ
rājā
pratyuvāca
_avicārayan
/
Halfverse: c
api
ca
tvāṃ
nayiṣyāmi
nagaraṃ
svaṃ
śucismite
api
ca
tvāṃ
nayiṣyāmi
nagaraṃ
svaṃ
śuci-smite
/
Halfverse: e
yatʰā
tvam
arhā
suśroṇi
satyam
etad
bravīmi
te
yatʰā
tvam
arhā
suśroṇi
satyam
etad
bravīmi
te
/18/
Verse: 19
Halfverse: a
evam
uktvā
sa
rājarṣis
tām
aninditagāminīm
evam
uktvā
sa
rāja-r̥ṣis
tām
anindita-gāminīm
/
Halfverse: c
jagrāha
vidʰivat
pāṇāv
uvāsa
ca
tayā
saha
jagrāha
vidʰivat
pāṇāv
uvāsa
ca
tayā
saha
/19/
Verse: 20
Halfverse: a
viśvāsya
caināṃ
sa
prāyād
abravīc
ca
punaḥ
punaḥ
viśvāsya
ca
_enāṃ
sa
prāyād
abravīc
ca
punaḥ
punaḥ
/
Halfverse: c
preṣayiṣye
tavārtʰāya
vāhinīṃ
caturaṅgiṇīm
preṣayiṣye
tava
_artʰāya
vāhinīṃ
catur-aṅgiṇīm
/
Halfverse: e
tayā
tvām
ānayiṣyāmi
nivāsaṃ
svaṃ
śucismite
tayā
tvām
ānayiṣyāmi
nivāsaṃ
svaṃ
śuci-smite
/20/
Verse: 21
Halfverse: a
iti
tasyāḥ
pratiśrutya
sa
nr̥po
janamejaya
iti
tasyāḥ
pratiśrutya
sa
nr̥po
janamejaya
/
Halfverse: c
manasā
cintayan
prāyāt
kāśyapaṃ
prati
pārtʰivaḥ
manasā
cintayan
prāyāt
kāśyapaṃ
prati
pārtʰivaḥ
/21/
Verse: 22
Halfverse: a
bʰagavāṃs
tapasā
yuktaḥ
śrutvā
kiṃ
nu
kariṣyati
bʰagavāṃs
tapasā
yuktaḥ
śrutvā
kiṃ
nu
kariṣyati
/
Halfverse: c
evaṃ
saṃcintayann
eva
praviveśa
svakaṃ
puram
evaṃ
saṃcintayann
eva
praviveśa
svakaṃ
puram
/22/
Verse: 23
Halfverse: a
muhūrtayāte
tasmiṃs
tu
kaṇvo
'py
āśramam
āgamat
muhūrta-yāte
tasmiṃs
tu
kaṇvo
_apy
āśramam
āgamat
/
Halfverse: c
śakuntalā
ca
pitaraṃ
hriyā
nopajagāma
tam
śakuntalā
ca
pitaraṃ
hriyā
na
_upajagāma
tam
/23/
Verse: 24
Halfverse: a
vijñāyātʰa
ca
tāṃ
kaṇvo
divyajñāno
mahātapāḥ
vijñāya
_atʰa
ca
tāṃ
kaṇvo
divya-jñāno
mahā-tapāḥ
/
Halfverse: c
uvāca
bʰagavān
prītaḥ
paśyan
divyena
cakṣuṣā
uvāca
bʰagavān
prītaḥ
paśyan
divyena
cakṣuṣā
/24/
Verse: 25
Halfverse: a
tvayādya
rājānvayayā
mām
anādr̥tya
yatkr̥taḥ
tvayā
_adya
rāja
_anvayayā
mām
anādr̥tya
yat-kr̥taḥ
/
Halfverse: c
puṃsā
saha
samāyogo
na
sa
dʰarmopagʰātakaḥ
puṃsā
saha
samāyogo
na
sa
dʰarma
_upagʰātakaḥ
/25/
Verse: 26
Halfverse: a
kṣatriyasya
hi
gāndʰarvo
vivāhaḥ
śreṣṭʰa
ucyate
kṣatriyasya
hi
gāndʰarvo
vivāhaḥ
śreṣṭʰa\
ucyate
/
Halfverse: c
sakāmāyāḥ
sakāmena
nirmantro
rahasi
smr̥taḥ
sakāmāyāḥ
sakāmena
nirmantro
rahasi
smr̥taḥ
/26/
Verse: 27
Halfverse: a
dʰarmātmā
ca
mahātmā
ca
duḥṣantaḥ
puruṣottamaḥ
dʰarma
_ātmā
ca
mahātmā
ca
duḥṣantaḥ
puruṣa
_uttamaḥ
/
Halfverse: c
abʰyagaccʰaḥ
patiṃ
yaṃ
tvaṃ
bʰajamānaṃ
śakuntale
abʰyagaccʰaḥ
patiṃ
yaṃ
tvaṃ
bʰajamānaṃ
śakuntale
/27/
Verse: 28
Halfverse: a
mahātmā
janitā
loke
putras
tava
mahābalaḥ
mahātmā
janitā
loke
putras
tava
mahā-balaḥ
/
Halfverse: c
ya
imāṃ
sāgarāpāṅgāṃ
kr̥tsnāṃ
bʰokṣyati
medinīm
ya\
imāṃ
sāgara
_apāṅgāṃ
kr̥tsnāṃ
bʰokṣyati
medinīm
/28/
Verse: 29
Halfverse: a
paraṃ
cābʰiprayātasya
cakraṃ
tasya
mahātmanaḥ
paraṃ
ca
_abʰiprayātasya
cakraṃ
tasya
mahātmanaḥ
/
Halfverse: c
bʰaviṣyaty
apratihataṃ
satataṃ
cakravartinaḥ
bʰaviṣyaty
apratihataṃ
satataṃ
cakra-vartinaḥ
/29/
Verse: 30
Halfverse: a
tataḥ
prakṣālya
pādau
sā
viśrāntaṃ
munim
abravīt
tataḥ
prakṣālya
pādau
sā
viśrāntaṃ
munim
abravīt
/
Halfverse: c
vinidʰāya
tato
bʰāraṃ
saṃnidʰāya
pʰalāni
ca
vinidʰāya
tato
bʰāraṃ
saṃnidʰāya
pʰalāni
ca
/30/
Verse: 31
Halfverse: a
mayā
patir
vr̥to
yo
'sau
duḥṣantaḥ
puruṣottamaḥ
mayā
patir
vr̥to
yo
_asau
duḥṣantaḥ
puruṣa
_uttamaḥ
/
Halfverse: c
tasmai
sasacivāya
tvaṃ
prasādaṃ
kartum
arhasi
tasmai
sasacivāya
tvaṃ
prasādaṃ
kartum
arhasi
/31/
Verse: 32
{Kr̥śa
uvāca}
Halfverse: a
prasanna
eva
tasyāhaṃ
tvatkr̥te
varavarṇini
prasanna\
eva
tasya
_ahaṃ
tvat-kr̥te
vara-varṇini
/
Halfverse: c
gr̥hāṇa
ca
varaṃ
mattas
tat
kr̥te
yad
abʰīpsitam
gr̥hāṇa
ca
varaṃ
mattas
tat
kr̥te
yad
abʰīpsitam
/32/
Verse: 33
{Vaiśampāyana
uvāca}
Halfverse: a
tato
dʰarmiṣṭʰatāṃ
vavre
rājyāc
cāskʰalanaṃ
tatʰā
tato
dʰarmiṣṭʰatāṃ
vavre
rājyāc
ca
_askʰalanaṃ
tatʰā
/
Halfverse: c
śakuntalā
pauravāṇāṃ
duḥṣanta
hitakāmyayā
śakuntalā
pauravāṇāṃ
duḥṣanta
hita-kāmyayā
/33/
(E)33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.