TITUS
Mahabharata
Part No. 68
Chapter: 68
Adhyāya
68
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
pratijñāya
tu
duḥṣante
pratiyāte
śakuntalā
pratijñāya
tu
duḥṣante
pratiyāte
śakuntalā
/
Halfverse: c
garbʰaṃ
suṣāva
vāmoruḥ
kumāram
amitaujasam
garbʰaṃ
suṣāva
vāma
_ūruḥ
kumāram
amita
_ojasam
/1/
Verse: 2
Halfverse: a
triṣu
varṣeṣu
pūrṇeṣu
diptānala
samadyutim
triṣu
varṣeṣu
pūrṇeṣu
dipta
_anala
sama-dyutim
/
Halfverse: c
rūpaudāryaguṇopetaṃ
dauḥṣantiṃ
janamejaya
rūpa
_audārya-guṇa
_upetaṃ
dauḥṣantiṃ
janamejaya
/2/
Verse: 3
Halfverse: a
jātakarmādi
saṃskāraṃ
kaṇvaḥ
puṇyakr̥tāṃ
varaḥ
jāta-karma
_ādi
saṃskāraṃ
kaṇvaḥ
puṇya-kr̥tāṃ
varaḥ
/
Halfverse: c
tasyātʰa
kārayām
āsa
vardʰamānasya
dʰīmataḥ
tasya
_atʰa
kārayām
āsa
vardʰamānasya
dʰīmataḥ
/3/
Verse: 4
Halfverse: a
dantaiḥ
śuklaiḥ
śikʰaribʰiḥ
siṃhasaṃhanano
yuvā
dantaiḥ
śuklaiḥ
śikʰaribʰiḥ
siṃha-saṃhanano
yuvā
/
Halfverse: c
cakrāṅkita
karaḥ
śrīmān
mahāmūrdʰā
mahābalaḥ
cakra
_aṅkita
karaḥ
śrīmān
mahā-mūrdʰā
mahā-balaḥ
/
Halfverse: e
kumāro
devagarbʰābʰaḥ
sa
tatrāśu
vyavardʰata
kumāro
deva-garbʰa
_ābʰaḥ
sa
tatra
_āśu
vyavardʰata
/4/
Verse: 5
Halfverse: a
ṣaḍ
varṣa
eva
bālaḥ
sa
kaṇvāśrama
padaṃ
prati
ṣaḍ
varṣa\
eva
bālaḥ
sa
kaṇva
_āśrama
padaṃ
prati
/
Halfverse: c
vyāgʰrān
siṃhān
varāhāṃś
ca
gajāṃś
ca
mahiṣāṃs
tatʰā
vyāgʰrān
siṃhān
varāhāṃś
ca
gajāṃś
ca
mahiṣāṃs
tatʰā
/5/
Verse: 6
Halfverse: a
baddʰvā
vr̥kṣeṣu
balavān
āśramasya
samantataḥ
baddʰvā
vr̥kṣeṣu
balavān
āśramasya
samantataḥ
/
Halfverse: c
ārohan
damayaṃś
caiva
krīḍaṃś
ca
paridʰāvati
ārohan
damayaṃś
caiva
krīḍaṃś
ca
paridʰāvati
/6/
Verse: 7
Halfverse: a
tato
'sya
nāma
cakrus
te
kaṇvāśrama
nivāsinaḥ
tato
_asya
nāma
cakrus
te
kaṇva
_āśrama
nivāsinaḥ
/
Halfverse: c
astv
ayaṃ
sarvadamanaḥ
sarvaṃ
hi
damayaty
ayam
astv
ayaṃ
sarva-damanaḥ
sarvaṃ
hi
damayaty
ayam
/7/
Verse: 8
Halfverse: a
sa
sarvadamano
nāma
kumāraḥ
samapadyata
sa
sarva-damano
nāma
kumāraḥ
samapadyata
/
Halfverse: c
vikrameṇaujasā
caiva
balena
ca
samanvitaḥ
vikrameṇa
_ojasā
caiva
balena
ca
samanvitaḥ
/8/
Verse: 9
Halfverse: a
taṃ
kumāram
r̥ṣir
dr̥ṣṭvā
karma
cāsyātimānuṣam
taṃ
kumāram
r̥ṣir
dr̥ṣṭvā
karma
ca
_asya
_atimānuṣam
/
Halfverse: c
samayo
yauva
rājyāyety
abravīc
ca
śakuntalām
samayo
yauva
rājyāya
_ity
abravīc
ca
śakuntalām
/9/
Verse: 10
Halfverse: a
tasya
tad
balam
ājñāya
kaṇvaḥ
śiṣyān
uvāca
ha
tasya
tad
balam
ājñāya
kaṇvaḥ
śiṣyān
uvāca
ha
/
Halfverse: c
śakuntalām
imāṃ
śīgʰraṃ
sahaputrām
ito
''śramāt
śakuntalām
imāṃ
śīgʰraṃ
sahaputrām
ito
_āśramāt
/
Halfverse: e
bʰartre
prāpayatādyaiva
sarvalakṣaṇapūjitām
bʰartre
prāpayata
_adya
_eva
sarva-lakṣaṇa-pūjitām
/10/
Verse: 11
Halfverse: a
nārīṇāṃ
ciravāso
hi
bāndʰaveṣu
na
rocate
nārīṇāṃ
cira-vāso
hi
bāndʰaveṣu
na
rocate
/
Halfverse: c
kīrticāritradʰarmagʰnas
tasmān
nayata
māciram
kīrti-cāritra-dʰarmagʰnas
tasmān
nayata
māciram
/11/
Verse: 12
Halfverse: a
tatʰety
uktvā
tu
te
sarve
prātiṣṭʰantāmitaujasaḥ
tatʰā
_ity
uktvā
tu
te
sarve
prātiṣṭʰanta
_amita
_ojasaḥ
/
Halfverse: c
śakuntalāṃ
puraskr̥tya
saputrāṃ
gajasāhvayam
śakuntalāṃ
puras-kr̥tya
saputrāṃ
gaja-sāhvayam
/12/
Verse: 13
Halfverse: a
gr̥hītvāmara
garbʰābʰaṃ
putraṃ
kamalalocanam
gr̥hītvā
_amara
garbʰa
_ābʰaṃ
putraṃ
kamala-locanam
/
Halfverse: c
ājagāma
tataḥ
śubʰrā
duḥṣanta
viditād
vanāt
ājagāma
tataḥ
śubʰrā
duḥṣanta
viditād
vanāt
/13/
Verse: 14
Halfverse: a
abʰisr̥tya
ca
rājānaṃ
viditā
sā
praveśitā
abʰisr̥tya
ca
rājānaṃ
viditā
sā
praveśitā
/
Halfverse: c
saha
tenaiva
putreṇa
taruṇādityavarcasā
saha
tena
_eva
putreṇa
taruṇa
_āditya-varcasā
/14/
Verse: 15
Halfverse: a
pūjayitvā
yatʰānyāyam
abravīt
taṃ
śakuntalā
pūjayitvā
yatʰā-nyāyam
abravīt
taṃ
śakuntalā
/
Halfverse: c
ayaṃ
putras
tvayā
rājan
yauva
rājye
'bʰiṣicyatām
ayaṃ
putras
tvayā
rājan
yauva
rājye
_abʰiṣicyatām
/15/
Verse: 16
Halfverse: a
tvayā
hy
ayaṃ
suto
rājan
mayy
utpannaḥ
suropamaḥ
tvayā
hy
ayaṃ
suto
rājan
mayy
utpannaḥ
sura
_upamaḥ
/
Halfverse: c
yatʰā
samayam
etasmin
vartasva
puruṣottama
yatʰā
samayam
etasmin
vartasva
puruṣa
_uttama
/16/
Verse: 17
Halfverse: a
yatʰā
samāgame
pūrvaṃ
kr̥taḥ
sa
samayas
tvayā
yatʰā
samāgame
pūrvaṃ
kr̥taḥ
sa
samayas
tvayā
/
Halfverse: c
taṃ
smarasva
mahābʰāga
kaṇvāśrama
padaṃ
prati
taṃ
smarasva
mahā-bʰāga
kaṇva
_āśrama
padaṃ
prati
/17/
Verse: 18
Halfverse: a
so
'tʰa
śrutvaiva
tad
vākyaṃ
tasyā
rājā
smarann
api
so
_atʰa
śrutvā
_eva
tad
vākyaṃ
tasyā
rājā
smarann
api
/
Halfverse: c
abravīn
na
smarāmīti
kasya
tvaṃ
duṣṭatāpasi
abravīn
na
smarāmi
_iti
kasya
tvaṃ
duṣṭa-tāpasi
/18/
Verse: 19
Halfverse: a
dʰarmakāmārtʰa
saṃbandʰaṃ
na
smarāmi
tvayā
saha
dʰarma-kāma
_artʰa
saṃbandʰaṃ
na
smarāmi
tvayā
saha
/
Halfverse: c
gaccʰa
vā
tiṣṭʰa
vā
kāmaṃ
yad
vāpīccʰasi
tat
kuru
gaccʰa
vā
tiṣṭʰa
vā
kāmaṃ
yad
vā
_api
_iccʰasi
tat
kuru
/19/
Verse: 20
Halfverse: a
saivam
uktā
varārohā
vrīḍiteva
manasvinī
sā
_evam
uktā
vara
_ārohā
vrīḍitā
_iva
manasvinī
/
Halfverse: c
visaṃjñeva
ca
duḥkʰena
tastʰau
stʰāṇur
ivācalā
visaṃjñā
_iva
ca
duḥkʰena
tastʰau
stʰāṇur
iva
_acalā
/20/
Verse: 21
Halfverse: a
saṃrambʰāmarṣa
tāmrākṣī
spʰuramāṇauṣṭʰa
saṃpuṭā
{!}
saṃrambʰa
_amarṣa
tāmra
_akṣī
spʰuramāṇa
_oṣṭʰa
saṃpuṭā
/
{!}
Halfverse: c
kaṭākṣair
nirdahantīva
tiryag
rājānam
aikṣata
kaṭa
_akṣair
nirdahantī
_iva
tiryag
rājānam
aikṣata
/21/
Verse: 22
Halfverse: a
ākāraṃ
gūhamānā
ca
manyunābʰisamīritā
ākāraṃ
gūhamānā
ca
manyunā
_abʰisamīritā
/
Halfverse: c
tapasā
saṃbʰr̥taṃ
tejo
dʰārayām
āsa
vai
tadā
tapasā
saṃbʰr̥taṃ
tejo
dʰārayām
āsa
vai
tadā
/22/
Verse: 23
Halfverse: a
sā
muhūrtam
iva
dʰyātvā
duḥkʰāmarṣa
samanvitā
sā
muhūrtam
iva
dʰyātvā
duḥkʰa
_amarṣa
samanvitā
/
Halfverse: c
bʰartāram
abʰisaṃprekṣya
kruddʰā
vacanam
abravīt
bʰartāram
abʰisaṃprekṣya
kruddʰā
vacanam
abravīt
/23/
Verse: 24
Halfverse: a
jānann
api
mahārāja
kasmād
evaṃ
prabʰāṣase
jānann
api
mahā-rāja
kasmād
evaṃ
prabʰāṣase
/
Halfverse: c
na
jānāmīti
niḥsaṅgaṃ
yatʰānyaḥ
prākr̥tas
tatʰā
na
jānāmi
_iti
niḥsaṅgaṃ
yatʰā
_anyaḥ
prākr̥tas
tatʰā
/24/
Verse: 25
Halfverse: a
atra
te
hr̥dayaṃ
veda
satyasyaivānr̥tasya
ca
atra
te
hr̥dayaṃ
veda
satyasya
_eva
_anr̥tasya
ca
/
Halfverse: c
kalyāṇa
bata
sākṣī
tvaṃ
mātmānam
avamanyatʰāḥ
kalyāṇa
bata
sākṣī
tvaṃ
mā
_ātmānam
avamanyatʰāḥ
/25/
Verse: 26
Halfverse: a
yo
'nyatʰā
santam
ātmānam
anyatʰā
pratipadyate
yo
_anyatʰā
santam
ātmānam
anyatʰā
pratipadyate
/
Halfverse: c
kiṃ
tena
na
kr̥taṃ
pāpaṃ
coreṇātmāpahāriṇā
kiṃ
tena
na
kr̥taṃ
pāpaṃ
coreṇa
_ātma
_apahāriṇā
/26/
Verse: 27
Halfverse: a
eko
'ham
asmīti
ca
manyase
tvaṃ
;
na
hr̥ccʰayaṃ
vetsi
muniṃ
purāṇam
eko
_aham
asmi
_iti
ca
manyase
tvaṃ
na
hr̥ccʰayaṃ
vetsi
muniṃ
purāṇam
/
Halfverse: c
yo
veditā
karmaṇaḥ
pāpakasya
;
yasyāntike
tvaṃ
vr̥jinaṃ
karoṣi
yo
veditā
karmaṇaḥ
pāpakasya
yasya
_antike
tvaṃ
vr̥jinaṃ
karoṣi
/27/
Verse: 28
Halfverse: a
manyate
pāpakaṃ
kr̥tvā
na
kaś
cid
vetti
mām
iti
manyate
pāpakaṃ
kr̥tvā
na
kaścid
vetti
mām
iti
/
Halfverse: c
vidanti
cainaṃ
devāś
ca
svaś
caivāntara
pūruṣaḥ
vidanti
ca
_enaṃ
devāś
ca
svaś
caiva
_antara
pūruṣaḥ
/28/
Verse: 29
Halfverse: a
ādityacandrāv
anilānalau
ca
;
dyaur
bʰūmir
āpo
hr̥dayaṃ
yamaś
ca
āditya-candrāv
anila
_analau
ca
dyaur
bʰūmir
āpo
hr̥dayaṃ
yamaś
ca
/
Halfverse: c
ahaś
ca
rātriś
ca
ubʰe
ca
saṃdʰye
;
dʰarmaś
ca
jānāti
narasya
vr̥ttam
ahaś
ca
rātriś
ca\
ubʰe
ca
saṃdʰye
dʰarmaś
ca
jānāti
narasya
vr̥ttam
/29/
ՙ
Verse: 30
Halfverse: a
yamo
vaivasvatas
tasya
niryātayati
duṣkr̥tam
yamo
vaivasvatas
tasya
niryātayati
duṣkr̥tam
/
ՙ
Halfverse: c
hr̥di
stʰitaḥ
karma
sākṣī
kṣetrajño
yasya
tuṣyati
hr̥di
stʰitaḥ
karma
sākṣī
kṣetrajño
yasya
tuṣyati
/30/
Verse: 31
Halfverse: a
na
tu
tuṣyati
yasyaiṣa
puruṣasya
durātmanaḥ
na
tu
tuṣyati
yasya
_eṣa
puruṣasya
durātmanaḥ
/
Halfverse: c
taṃ
yamaḥ
pāpakarmāṇaṃ
niryātayati
duṣkr̥tam
taṃ
yamaḥ
pāpa-karmāṇaṃ
niryātayati
duṣkr̥tam
/31/
Verse: 32
Halfverse: a
avamanyātmanātmānam
anyatʰā
pratipadyate
avamanya
_ātmanā
_ātmānam
anyatʰā
pratipadyate
/
Halfverse: c
devā
na
tasya
śreyāṃso
yasyātmāpi
na
kāraṇam
devā
na
tasya
śreyāṃso
yasya
_ātmā
_api
na
kāraṇam
/32/
Verse: 33
Halfverse: a
svayaṃ
prāpteti
mām
evaṃ
māvamaṃstʰāḥ
pativratām
svayaṃ
prāptā
_iti
mām
evaṃ
mā
_avamaṃstʰāḥ
pati-vratām
/
Halfverse: c
argʰyārhāṃ
nārcayasi
māṃ
svayaṃ
bʰāryām
upastʰitām
argʰya
_arhāṃ
na
_arcayasi
māṃ
svayaṃ
bʰāryām
upastʰitām
/33/
Verse: 34
Halfverse: a
kimartʰaṃ
māṃ
prākr̥tavad
upaprekṣasi
saṃsadi
kim-artʰaṃ
māṃ
prākr̥tavad
upaprekṣasi
saṃsadi
/
Halfverse: c
na
kʰalv
aham
idaṃ
śūnye
raumi
kiṃ
na
śr̥ṇoṣi
me
na
kʰalv
aham
idaṃ
śūnye
raumi
kiṃ
na
śr̥ṇoṣi
me
/34/
Verse: 35
Halfverse: a
yadi
me
yācamānāyā
vacanaṃ
na
kariṣyasi
yadi
me
yācamānāyā
vacanaṃ
na
kariṣyasi
/
Halfverse: c
duḥṣanta
śatadʰā
mūrdʰā
tatas
te
'dya
pʰaliṣyati
duḥṣanta
śatadʰā
mūrdʰā
tatas
te
_adya
pʰaliṣyati
/35/
Verse: 36
Halfverse: a
bʰāryāṃ
patiḥ
saṃpraviśya
sa
yasmāj
jāyate
punaḥ
bʰāryāṃ
patiḥ
saṃpraviśya
sa
yasmāj
jāyate
punaḥ
/
Halfverse: c
jāyāyā
iti
jāyātvaṃ
purāṇāḥ
kavayo
viduḥ
jāyāyā\
iti
jāyātvaṃ
purāṇāḥ
kavayo
viduḥ
/36/
Verse: 37
Halfverse: a
yad
āgamavataḥ
puṃsas
tad
apatyaṃ
prajāyate
yad
āgamavataḥ
puṃsas
tad
apatyaṃ
prajāyate
/
Halfverse: c
tat
tārayati
saṃtatyā
pūrvapretān
pitāmahān
tat
tārayati
saṃtatyā
pūrva-pretān
pitāmahān
/37/
Verse: 38
Halfverse: a
pun
nāmno
narakād
yasmāt
pitaraṃ
trāyate
sutaḥ
pun
nāmno
narakād
yasmāt
pitaraṃ
trāyate
sutaḥ
/
Halfverse: c
tasmāt
putra
iti
proktaḥ
svayam
eva
svayambʰuvā
tasmāt
putra\
iti
proktaḥ
svayam
eva
svayambʰuvā
/38/
Verse: 39
Halfverse: a
sā
bʰāryā
yā
gr̥he
dakṣā
sā
bʰāryā
yā
prajāvatī
sā
bʰāryā
yā
gr̥he
dakṣā
sā
bʰāryā
yā
prajāvatī
/
Halfverse: c
sā
bʰāryā
yā
patiprāṇā
sā
bʰāryā
yā
pativratā
sā
bʰāryā
yā
pati-prāṇā
sā
bʰāryā
yā
pati-vratā
/39/
Verse: 40
Halfverse: a
ardʰaṃ
bʰāryā
manuṣyasya
bʰāryā
śreṣṭʰatamaḥ
sakʰā
ardʰaṃ
bʰāryā
manuṣyasya
bʰāryā
śreṣṭʰatamaḥ
sakʰā
/
Halfverse: c
bʰāryā
mūlaṃ
trivargasya
bʰāryā
mitraṃ
mariṣyataḥ
bʰāryā
mūlaṃ
tri-vargasya
bʰāryā
mitraṃ
mariṣyataḥ
/40/
Verse: 41
Halfverse: a
bʰāryāvantaḥ
kriyāvantaḥ
sabʰāryā
gr̥hamedʰinaḥ
bʰāryāvantaḥ
kriyāvantaḥ
sabʰāryā
gr̥ha-medʰinaḥ
/
Halfverse: c
bʰāryāvantaḥ
pramodante
bʰāryāvantaḥ
śriyānvitāḥ
bʰāryāvantaḥ
pramodante
bʰāryāvantaḥ
śriyā
_anvitāḥ
/41/
Verse: 42
Halfverse: a
sakʰāyaḥ
pravivikteṣu
bʰavanty
etāḥ
priyaṃvadāḥ
sakʰāyaḥ
pravivikteṣu
bʰavanty
etāḥ
priyaṃ-vadāḥ
/
Halfverse: c
pitaro
dʰarmakāryeṣu
bʰavanty
ārtasya
mātaraḥ
pitaro
dʰarma-kāryeṣu
bʰavanty
ārtasya
mātaraḥ
/42/
Verse: 43
Halfverse: a
kāntāreṣv
api
viśrāmo
narasyādʰvanikasya
vai
kāntāreṣv
api
viśrāmo
narasya
_ādʰvanikasya
vai
/
Halfverse: c
yaḥ
sadāraḥ
sa
viśvāsyas
tasmād
dārāḥ
parā
gatiḥ
yaḥ
sadāraḥ
sa
viśvāsyas
tasmād
dārāḥ
parā
gatiḥ
/43/
Verse: 44
Halfverse: a
saṃsarantam
api
pretaṃ
viṣameṣv
ekapātinam
saṃsarantam
api
pretaṃ
viṣameṣv
eka-pātinam
/
Halfverse: c
bʰāryaivānveti
bʰartāraṃ
satataṃ
yā
pativratā
bʰāryā
_eva
_anveti
bʰartāraṃ
satataṃ
yā
pati-vratā
/44/
Verse: 45
Halfverse: a
pratʰamaṃ
saṃstʰitā
bʰāryā
patiṃ
pretya
pratīkṣate
pratʰamaṃ
saṃstʰitā
bʰāryā
patiṃ
pretya
pratīkṣate
/
Halfverse: c
pūrvaṃ
mr̥taṃ
ca
bʰartāraṃ
paścāt
sādʰvy
anugaccʰati
pūrvaṃ
mr̥taṃ
ca
bʰartāraṃ
paścāt
sādʰvy
anugaccʰati
/45/
Verse: 46
Halfverse: a
etasmāt
kāraṇād
rājan
pāṇigrahaṇam
iṣyate
etasmāt
kāraṇād
rājan
pāṇi-grahaṇam
iṣyate
/
Halfverse: c
yad
āpnoti
patir
bʰāryām
iha
loke
paratra
ca
yad
āpnoti
patir
bʰāryām
iha
loke
paratra
ca
/46/
Verse: 47
Halfverse: a
ātmātmanaiva
janitaḥ
putra
ity
ucyate
budʰaiḥ
ātmā
_ātmanā
_eva
janitaḥ
putra\
ity
ucyate
budʰaiḥ
/
Halfverse: c
tasmād
bʰāryāṃ
naraḥ
paśyen
mātr̥vat
putra
mātaram
tasmād
bʰāryāṃ
naraḥ
paśyen
mātr̥vat
putra
mātaram
/47/
Verse: 48
Halfverse: a
bʰāryāyāṃ
janitaṃ
putram
ādarśe
svam
ivānanam
bʰāryāyāṃ
janitaṃ
putram
ādarśe
svam
iva
_ānanam
/
Halfverse: c
hlādate
janitā
preṣkya
svargaṃ
prāpyeva
puṇyakr̥t
hlādate
janitā
preṣkya
svargaṃ
prāpya
_iva
puṇyakr̥t
/48/
Verse: 49
Halfverse: a
dahyamānā
manoduḥkʰair
vyādʰibʰiś
cāturā
narāḥ
dahyamānā
mano-duḥkʰair
vyādʰibʰiś
ca
_āturā
narāḥ
/
Halfverse: c
hlādante
sveṣu
dāreṣu
gʰarmārtāḥ
salileṣv
iva
hlādante
sveṣu
dāreṣu
gʰarma
_ārtāḥ
salileṣv
iva
/49/
Verse: 50
Halfverse: a
susaṃrabdʰo
'pi
rāmāṇāṃ
na
brūyād
apriyaṃ
budʰaḥ
susaṃrabdʰo
_api
rāmāṇāṃ
na
brūyād
apriyaṃ
budʰaḥ
/
Halfverse: c
ratiṃ
prītiṃ
ca
dʰarmaṃ
ca
tāsv
āyattam
avekṣya
ca
ratiṃ
prītiṃ
ca
dʰarmaṃ
ca
tāsv
āyattam
avekṣya
ca
/50/
Verse: 51
Halfverse: a
ātmano
janmanaḥ
kṣetraṃ
puṇyaṃ
rāmāḥ
sanātanam
ātmano
janmanaḥ
kṣetraṃ
puṇyaṃ
rāmāḥ
sanātanam
/
Halfverse: c
r̥ṣīṇām
api
kā
śaktiḥ
sraṣṭuṃ
rāmām
r̥te
prajāḥ
r̥ṣīṇām
api
kā
śaktiḥ
sraṣṭuṃ
rāmām
r̥te
prajāḥ
/51/
Verse: 52
Halfverse: a
paripatya
yadā
sūnur
dʰaraṇī
reṇuguṇṭʰitaḥ
paripatya
yadā
sūnur
dʰaraṇī
reṇu-guṇṭʰitaḥ
/
Halfverse: c
pitur
āśliṣyate
'ṅgāni
kim
ivāsty
adʰikaṃ
tataḥ
pitur
āśliṣyate
_aṅgāni
kim
iva
_asty
adʰikaṃ
tataḥ
/52/
Verse: 53
Halfverse: a
sa
tvaṃ
svayam
anuprāptaṃ
sābʰilāṣam
imaṃ
sutam
sa
tvaṃ
svayam
anuprāptaṃ
sābʰilāṣam
imaṃ
sutam
/
Halfverse: c
prekṣamāṇaṃ
ca
kākṣeṇa
kimartʰam
avamanyase
prekṣamāṇaṃ
ca
kākṣeṇa
kim-artʰam
avamanyase
/53/
Verse: 54
Halfverse: a
aṇḍāni
bibʰrati
svāni
na
bʰindanti
pipīlikāḥ
aṇḍāni
bibʰrati
svāni
na
bʰindanti
pipīlikāḥ
/
Halfverse: c
na
bʰaretʰāḥ
katʰaṃ
nu
tvaṃ
dʰarmajñaḥ
san
svam
ātmajam
na
bʰaretʰāḥ
katʰaṃ
nu
tvaṃ
dʰarmajñaḥ
san
svam
ātmajam
/54/
Verse: 55
Halfverse: a
na
vāsasāṃ
na
rāmāṇāṃ
nāpāṃ
sparśas
tatʰā
sukʰaḥ
na
vāsasāṃ
na
rāmāṇāṃ
na
_apāṃ
sparśas
tatʰā
sukʰaḥ
/
Halfverse: c
śiśor
āliṅgyamānasya
sparśaḥ
sūnor
yatʰāsukʰaḥ
śiśor
āliṅgyamānasya
sparśaḥ
sūnor
yatʰā-sukʰaḥ
/55/
Verse: 56
Halfverse: a
brāhmaṇo
dvipadāṃ
śreṣṭʰo
gaur
variṣṭʰā
catuṣpadām
brāhmaṇo
dvipadāṃ
śreṣṭʰo
gaur
variṣṭʰā
catuṣpadām
/
Halfverse: c
gurur
garīyasāṃ
śreṣṭʰaḥ
putraḥ
sparśavatāṃ
varaḥ
gurur
garīyasāṃ
śreṣṭʰaḥ
putraḥ
sparśavatāṃ
varaḥ
/56/
Verse: 57
Halfverse: a
spr̥śatu
tvāṃ
samāśliṣya
putro
'yaṃ
priyadarśanaḥ
spr̥śatu
tvāṃ
samāśliṣya
putro
_ayaṃ
priya-darśanaḥ
/
Halfverse: c
putra
sparśāt
sukʰataraḥ
sparśo
loke
na
vidyate
putra
sparśāt
sukʰataraḥ
sparśo
loke
na
vidyate
/57/
Verse: 58
Halfverse: a
triṣu
varṣeṣu
pūrṇeṣu
prajātāham
ariṃdama
triṣu
varṣeṣu
pūrṇeṣu
prajātā
_aham
ariṃdama
/
Halfverse: c
imaṃ
kumāraṃ
rājendra
tava
śokapraṇāśanam
imaṃ
kumāraṃ
rāja
_indra
tava
śoka-praṇāśanam
/58/
Verse: 59
Halfverse: a
āhartā
vājimedʰasya
śatasaṃkʰyasya
paurava
āhartā
vāji-medʰasya
śata-saṃkʰyasya
paurava
/
Halfverse: c
iti
vāg
antarikṣe
māṃ
sūtake
'bʰyavadat
purā
iti
vāg
antarikṣe
māṃ
sūtake
_abʰyavadat
purā
/59/
Verse: 60
Halfverse: a
nanu
nāmāṅkam
āropya
snehād
grāmāntaraṃ
gatāḥ
nanu
nāma
_aṅkam
āropya
snehād
grāma
_antaraṃ
gatāḥ
/
Halfverse: c
mūrdʰni
putrān
upāgʰrāya
pratinandanti
mānavaḥ
mūrdʰni
putrān
upāgʰrāya
pratinandanti
mānavaḥ
/60/
Verse: 61
Halfverse: a
vedeṣv
api
vadantīmaṃ
mantravādaṃ
dvijātayaḥ
vedeṣv
api
vadanti
_imaṃ
mantra-vādaṃ
dvijātayaḥ
/
Halfverse: c
jātakarmaṇi
putrāṇāṃ
tavāpi
viditaṃ
tatʰā
jāta-karmaṇi
putrāṇāṃ
tava
_api
viditaṃ
tatʰā
/61/
Verse: 62
Halfverse: a
aṅgād
aṅgāt
saṃbʰavasi
hr̥dayād
abʰijāyase
aṅgād
aṅgāt
saṃbʰavasi
hr̥dayād
abʰijāyase
/
Halfverse: c
ātmā
vai
putra
nāmāsi
sa
jīva
śaradaḥ
śatam
ātmā
vai
putra
nāmā
_asi
sa
jīva
śaradaḥ
śatam
/62/
Verse: 63
Halfverse: a
poṣo
hi
tvadadʰīno
me
saṃtānam
api
cākṣayam
poṣo
hi
tvad-adʰīno
me
saṃtānam
api
ca
_akṣayam
/
Halfverse: c
tasmāt
tvaṃ
jīva
me
vatsa
susukʰī
śaradāṃ
śatam
tasmāt
tvaṃ
jīva
me
vatsa
susukʰī
śaradāṃ
śatam
/63/
Verse: 64
Halfverse: a
tvad
aṅgebʰyaḥ
prasūto
'yaṃ
puruṣāt
puruṣo
'paraḥ
tvad
aṅgebʰyaḥ
prasūto
_ayaṃ
puruṣāt
puruṣo
_aparaḥ
/
Halfverse: c
sarasīvāmale
''tmānaṃ
dvitīyaṃ
paśya
me
sutam
sarasi
_iva
_amale
_ātmānaṃ
vitīyaṃ
paśya
me
sutaṃm/64/
Verse: 65
Halfverse: a
yatʰā
hy
āhavanīyo
'gnir
gārpapatyāt
praṇīyate
yatʰā
hy
āhavanīyo
_agnir
gārpapatyāt
praṇīyate
/
Halfverse: c
tatʰā
tvattaḥ
prasūto
'yaṃ
tvam
ekaḥ
san
dvidʰākr̥taḥ
tatʰā
tvattaḥ
prasūto
_ayaṃ
tvam
ekaḥ
san
dvidʰā-kr̥taḥ
/65/
Verse: 66
Halfverse: a
mr̥gāpakr̥ṣṭena
hi
te
mr̥gayāṃ
paridʰāvatā
mr̥ga
_apakr̥ṣṭena
hi
te
mr̥gayāṃ
paridʰāvatā
/
Halfverse: c
aham
āsāditā
rājan
kumārī
pitur
āśrame
aham
āsāditā
rājan
kumārī
pitur
āśrame
/66/
Verse: 67
Halfverse: a
urvaśī
pūrvacittiś
ca
sahajanyā
ca
menakā
urvaśī
pūrva-cittiś
ca
sahajanyā
ca
menakā
/
Halfverse: c
viśvācī
ca
gʰr̥tācī
ca
ṣaḍ
evāpsarasāṃ
varāḥ
viśvācī
ca
gʰr̥tācī
ca
ṣaḍ
eva
_apsarasāṃ
varāḥ
/67/
Verse: 68
Halfverse: a
tāsāṃ
māṃ
menakā
nāma
brahmayonir
varāpsarāḥ
tāsāṃ
māṃ
menakā
nāma
brahma-yonir
vara
_apsarāḥ
/
Halfverse: c
divaḥ
saṃprāpya
jagatīṃ
viśvāmitrād
ajījanat
divaḥ
saṃprāpya
jagatīṃ
viśvāmitrād
ajījanat
/68/
Verse: 69
Halfverse: a
sā
māṃ
himavataḥ
pr̥ṣṭʰe
suṣuve
menakāpsarāḥ
sā
māṃ
himavataḥ
pr̥ṣṭʰe
suṣuve
menakā
_apsarāḥ
/
Halfverse: c
avakīrya
ca
māṃ
yātā
parātmajam
ivāsatī
avakīrya
ca
māṃ
yātā
para
_ātmajam
iva
_asatī
/69/
Verse: 70
Halfverse: a
kiṃ
nu
karmāśubʰaṃ
pūrvaṃ
kr̥tavaty
asmi
janmani
kiṃ
nu
karma
_aśubʰaṃ
pūrvaṃ
kr̥tavaty
asmi
janmani
/
Halfverse: c
yad
ahaṃ
bāndʰavais
tyaktā
bālye
saṃprati
ca
tvayā
yad
ahaṃ
bāndʰavais
tyaktā
bālye
saṃprati
ca
tvayā
/70/
Verse: 71
Halfverse: a
kāmaṃ
tvayā
parityaktā
gamiṣyāmy
aham
āśramam
kāmaṃ
tvayā
parityaktā
gamiṣyāmy
aham
āśramam
/
Halfverse: c
imaṃ
tu
bālaṃ
saṃtyaktuṃ
nārhasy
ātmajam
ātmanā
imaṃ
tu
bālaṃ
saṃtyaktuṃ
na
_arhasy
ātmajam
ātmanā
/71/
Verse: 72
{Duḥṣanta
uvāca}
Halfverse: a
na
putram
abʰijānāmi
tvayi
jātaṃ
śakuntale
na
putram
abʰijānāmi
tvayi
jātaṃ
śakuntale
/
Halfverse: c
asatyavacanā
nāryaḥ
kas
te
śraddʰāsyate
vacaḥ
asatya-vacanā
nāryaḥ
kas
te
śraddʰāsyate
vacaḥ
/72/
Verse: 73
Halfverse: a
menakā
niranukrośā
bandʰakī
jananī
tava
menakā
niranukrośā
bandʰakī
jananī
tava
/
Halfverse: c
yayā
himavataḥ
pr̥ṣṭʰe
nirmālyeva
praveritā
yayā
himavataḥ
pr̥ṣṭʰe
nirmālyā
_iva
praveritā
/73/
Verse: 74
Halfverse: a
sa
cāpi
niranukrośaḥ
kṣatrayoniḥ
pitā
tava
sa
ca
_api
niranukrośaḥ
kṣatra-yoniḥ
pitā
tava
/
Halfverse: c
viśvāmitro
brāhmaṇatve
lubdʰaḥ
kāmaparāyaṇaḥ
viśvāmitro
brāhmaṇatve
lubdʰaḥ
kāma-parāyaṇaḥ
/74/
Verse: 75
Halfverse: a
menakāpsarasāṃ
śreṣṭʰā
maharṣīṇāṃ
ca
te
pitā
menakā
_apsarasāṃ
śreṣṭʰā
maharṣīṇāṃ
ca
te
pitā
/
Halfverse: c
tayor
apatyaṃ
kasmāt
tvaṃ
puṃścalīvābʰidʰāsyasi
tayor
apatyaṃ
kasmāt
tvaṃ
puṃścalī
_iva
_abʰidʰāsyasi
/75/
Verse: 76
Halfverse: a
aśraddʰeyam
idaṃ
vākyaṃ
katʰayantī
na
lajjase
aśraddʰeyam
idaṃ
vākyaṃ
katʰayantī
na
lajjase
/
Halfverse: c
viśeṣato
matsakāśe
duṣṭatāpasi
gamyatām
viśeṣato
mat-sakāśe
duṣṭa-tāpasi
gamyatām
/76/
Verse: 77
Halfverse: a
kva
maharṣiḥ
sadaivograḥ
sāpsarā
kva
ca
menakā
kva
maharṣiḥ
sadā
_eva
_ugraḥ
sā
_apsarā
kva
ca
menakā
/
Halfverse: c
kva
ca
tvam
evaṃ
kr̥paṇā
tāpasī
veṣadʰāriṇī
kva
ca
tvam
evaṃ
kr̥paṇā
tāpasī
veṣa-dʰāriṇī
/77/
Verse: 78
Halfverse: a
atikāyaś
ca
putras
te
bālo
'pi
balavān
ayam
atikāyaś
ca
putras
te
bālo
_api
balavān
ayam
/
Halfverse: c
katʰam
alpena
kālena
śālaskandʰa
ivodgataḥ
katʰam
alpena
kālena
śāla-skandʰa\
iva
_udgataḥ
/78/
Verse: 79
Halfverse: a
sunikr̥ṣṭā
ca
yonis
te
puṃścalī
pratibʰāsi
me
sunikr̥ṣṭā
ca
yonis
te
puṃścalī
pratibʰāsi
me
/
Halfverse: c
yadr̥ccʰayā
kāmarāgāj
jātā
menakayā
hy
asi
yadr̥ccʰayā
kāma-rāgāj
jātā
menakayā
hy
asi
/79/
Verse: 80
Halfverse: a
sarvam
etat
parokṣaṃ
me
yat
tvaṃ
vadasi
tāpasi
sarvam
etat
parokṣaṃ
me
yat
tvaṃ
vadasi
tāpasi
/
Halfverse: c
nāhaṃ
tvām
abʰijānāmi
yatʰeṣṭaṃ
gamyatāṃ
tvayā
na
_ahaṃ
tvām
abʰijānāmi
yatʰā
_iṣṭaṃ
gamyatāṃ
tvayā
/80/
(E)80
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.