TITUS
Mahabharata
Part No. 68
Previous part

Chapter: 68 
Adhyāya 68


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
pratijñāya tu duḥṣante   pratiyāte śakuntalā
   
pratijñāya tu duḥṣante   pratiyāte śakuntalā /
Halfverse: c    
garbʰaṃ suṣāva vāmoruḥ   kumāram amitaujasam
   
garbʰaṃ suṣāva vāma_ūruḥ   kumāram amita_ojasam /1/

Verse: 2 
Halfverse: a    
triṣu varṣeṣu pūrṇeṣu   diptānala samadyutim
   
triṣu varṣeṣu pūrṇeṣu   dipta_anala sama-dyutim /
Halfverse: c    
rūpaudāryaguṇopetaṃ   dauḥṣantiṃ janamejaya
   
rūpa_audārya-guṇa_upetaṃ   dauḥṣantiṃ janamejaya /2/

Verse: 3 
Halfverse: a    
jātakarmādi saṃskāraṃ   kaṇvaḥ puṇyakr̥tāṃ varaḥ
   
jāta-karma_ādi saṃskāraṃ   kaṇvaḥ puṇya-kr̥tāṃ varaḥ /
Halfverse: c    
tasyātʰa kārayām āsa   vardʰamānasya dʰīmataḥ
   
tasya_atʰa kārayām āsa   vardʰamānasya dʰīmataḥ /3/

Verse: 4 
Halfverse: a    
dantaiḥ śuklaiḥ śikʰaribʰiḥ   siṃhasaṃhanano yuvā
   
dantaiḥ śuklaiḥ śikʰaribʰiḥ   siṃha-saṃhanano yuvā /
Halfverse: c    
cakrāṅkita karaḥ śrīmān   mahāmūrdʰā mahābalaḥ
   
cakra_aṅkita karaḥ śrīmān   mahā-mūrdʰā mahā-balaḥ /
Halfverse: e    
kumāro devagarbʰābʰaḥ   sa tatrāśu vyavardʰata
   
kumāro deva-garbʰa_ābʰaḥ   sa tatra_āśu vyavardʰata /4/

Verse: 5 
Halfverse: a    
ṣaḍ varṣa eva bālaḥ sa   kaṇvāśrama padaṃ prati
   
ṣaḍ varṣa\ eva bālaḥ sa   kaṇva_āśrama padaṃ prati /
Halfverse: c    
vyāgʰrān siṃhān varāhāṃś ca   gajāṃś ca mahiṣāṃs tatʰā
   
vyāgʰrān siṃhān varāhāṃś ca   gajāṃś ca mahiṣāṃs tatʰā /5/

Verse: 6 
Halfverse: a    
baddʰvā vr̥kṣeṣu balavān   āśramasya samantataḥ
   
baddʰvā vr̥kṣeṣu balavān   āśramasya samantataḥ /
Halfverse: c    
ārohan damayaṃś caiva   krīḍaṃś ca paridʰāvati
   
ārohan damayaṃś caiva   krīḍaṃś ca paridʰāvati /6/

Verse: 7 
Halfverse: a    
tato 'sya nāma cakrus te   kaṇvāśrama nivāsinaḥ
   
tato_asya nāma cakrus te   kaṇva_āśrama nivāsinaḥ /
Halfverse: c    
astv ayaṃ sarvadamanaḥ   sarvaṃ hi damayaty ayam
   
astv ayaṃ sarva-damanaḥ   sarvaṃ hi damayaty ayam /7/

Verse: 8 
Halfverse: a    
sa sarvadamano nāma   kumāraḥ samapadyata
   
sa sarva-damano nāma   kumāraḥ samapadyata /
Halfverse: c    
vikrameṇaujasā caiva   balena ca samanvitaḥ
   
vikrameṇa_ojasā caiva   balena ca samanvitaḥ /8/

Verse: 9 
Halfverse: a    
taṃ kumāram r̥ṣir dr̥ṣṭvā   karma cāsyātimānuṣam
   
taṃ kumāram r̥ṣir dr̥ṣṭvā   karma ca_asya_atimānuṣam /
Halfverse: c    
samayo yauva rājyāyety   abravīc ca śakuntalām
   
samayo yauva rājyāya_ity   abravīc ca śakuntalām /9/

Verse: 10 
Halfverse: a    
tasya tad balam ājñāya   kaṇvaḥ śiṣyān uvāca ha
   
tasya tad balam ājñāya   kaṇvaḥ śiṣyān uvāca ha /
Halfverse: c    
śakuntalām imāṃ śīgʰraṃ   sahaputrām ito ''śramāt
   
śakuntalām imāṃ śīgʰraṃ   sahaputrām ito_āśramāt /
Halfverse: e    
bʰartre prāpayatādyaiva   sarvalakṣaṇapūjitām
   
bʰartre prāpayata_adya_eva   sarva-lakṣaṇa-pūjitām /10/

Verse: 11 
Halfverse: a    
nārīṇāṃ ciravāso hi   bāndʰaveṣu na rocate
   
nārīṇāṃ cira-vāso hi   bāndʰaveṣu na rocate /
Halfverse: c    
kīrticāritradʰarmagʰnas   tasmān nayata māciram
   
kīrti-cāritra-dʰarmagʰnas   tasmān nayata māciram /11/

Verse: 12 
Halfverse: a    
tatʰety uktvā tu te sarve   prātiṣṭʰantāmitaujasaḥ
   
tatʰā_ity uktvā tu te sarve   prātiṣṭʰanta_amita_ojasaḥ /
Halfverse: c    
śakuntalāṃ puraskr̥tya   saputrāṃ gajasāhvayam
   
śakuntalāṃ puras-kr̥tya   saputrāṃ gaja-sāhvayam /12/

Verse: 13 
Halfverse: a    
gr̥hītvāmara garbʰābʰaṃ   putraṃ kamalalocanam
   
gr̥hītvā_amara garbʰa_ābʰaṃ   putraṃ kamala-locanam /
Halfverse: c    
ājagāma tataḥ śubʰrā   duḥṣanta viditād vanāt
   
ājagāma tataḥ śubʰrā   duḥṣanta viditād vanāt /13/

Verse: 14 
Halfverse: a    
abʰisr̥tya ca rājānaṃ   viditā praveśitā
   
abʰisr̥tya ca rājānaṃ   viditā praveśitā /
Halfverse: c    
saha tenaiva putreṇa   taruṇādityavarcasā
   
saha tena_eva putreṇa   taruṇa_āditya-varcasā /14/

Verse: 15 
Halfverse: a    
pūjayitvā yatʰānyāyam   abravīt taṃ śakuntalā
   
pūjayitvā yatʰā-nyāyam   abravīt taṃ śakuntalā /
Halfverse: c    
ayaṃ putras tvayā rājan   yauva rājye 'bʰiṣicyatām
   
ayaṃ putras tvayā rājan   yauva rājye_abʰiṣicyatām /15/

Verse: 16 
Halfverse: a    
tvayā hy ayaṃ suto rājan   mayy utpannaḥ suropamaḥ
   
tvayā hy ayaṃ suto rājan   mayy utpannaḥ sura_upamaḥ /
Halfverse: c    
yatʰā samayam etasmin   vartasva puruṣottama
   
yatʰā samayam etasmin   vartasva puruṣa_uttama /16/

Verse: 17 
Halfverse: a    
yatʰā samāgame pūrvaṃ   kr̥taḥ sa samayas tvayā
   
yatʰā samāgame pūrvaṃ   kr̥taḥ sa samayas tvayā /
Halfverse: c    
taṃ smarasva mahābʰāga   kaṇvāśrama padaṃ prati
   
taṃ smarasva mahā-bʰāga   kaṇva_āśrama padaṃ prati /17/

Verse: 18 
Halfverse: a    
so 'tʰa śrutvaiva tad vākyaṃ   tasyā rājā smarann api
   
so_atʰa śrutvā_eva tad vākyaṃ   tasyā rājā smarann api /
Halfverse: c    
abravīn na smarāmīti   kasya tvaṃ duṣṭatāpasi
   
abravīn na smarāmi_iti   kasya tvaṃ duṣṭa-tāpasi /18/

Verse: 19 
Halfverse: a    
dʰarmakāmārtʰa saṃbandʰaṃ   na smarāmi tvayā saha
   
dʰarma-kāma_artʰa saṃbandʰaṃ   na smarāmi tvayā saha /
Halfverse: c    
gaccʰa tiṣṭʰa kāmaṃ   yad vāpīccʰasi tat kuru
   
gaccʰa tiṣṭʰa kāmaṃ   yad _api_iccʰasi tat kuru /19/

Verse: 20 
Halfverse: a    
saivam uktā varārohā   vrīḍiteva manasvinī
   
_evam uktā vara_ārohā   vrīḍitā_iva manasvinī /
Halfverse: c    
visaṃjñeva ca duḥkʰena   tastʰau stʰāṇur ivācalā
   
visaṃjñā_iva ca duḥkʰena   tastʰau stʰāṇur iva_acalā /20/

Verse: 21 
Halfverse: a    
saṃrambʰāmarṣa tāmrākṣī   spʰuramāṇauṣṭʰa saṃpuṭā {!}
   
saṃrambʰa_amarṣa tāmra_akṣī   spʰuramāṇa_oṣṭʰa saṃpuṭā / {!}
Halfverse: c    
kaṭākṣair nirdahantīva   tiryag rājānam aikṣata
   
kaṭa_akṣair nirdahantī_iva   tiryag rājānam aikṣata /21/

Verse: 22 
Halfverse: a    
ākāraṃ gūhamānā ca   manyunābʰisamīritā
   
ākāraṃ gūhamānā ca   manyunā_abʰisamīritā /
Halfverse: c    
tapasā saṃbʰr̥taṃ tejo   dʰārayām āsa vai tadā
   
tapasā saṃbʰr̥taṃ tejo   dʰārayām āsa vai tadā /22/

Verse: 23 
Halfverse: a    
muhūrtam iva dʰyātvā   duḥkʰāmarṣa samanvitā
   
muhūrtam iva dʰyātvā   duḥkʰa_amarṣa samanvitā /
Halfverse: c    
bʰartāram abʰisaṃprekṣya   kruddʰā vacanam abravīt
   
bʰartāram abʰisaṃprekṣya   kruddʰā vacanam abravīt /23/

Verse: 24 
Halfverse: a    
jānann api mahārāja   kasmād evaṃ prabʰāṣase
   
jānann api mahā-rāja   kasmād evaṃ prabʰāṣase /
Halfverse: c    
na jānāmīti niḥsaṅgaṃ   yatʰānyaḥ prākr̥tas tatʰā
   
na jānāmi_iti niḥsaṅgaṃ   yatʰā_anyaḥ prākr̥tas tatʰā /24/

Verse: 25 
Halfverse: a    
atra te hr̥dayaṃ veda   satyasyaivānr̥tasya ca
   
atra te hr̥dayaṃ veda   satyasya_eva_anr̥tasya ca /
Halfverse: c    
kalyāṇa bata sākṣī tvaṃ   mātmānam avamanyatʰāḥ
   
kalyāṇa bata sākṣī tvaṃ   _ātmānam avamanyatʰāḥ /25/

Verse: 26 
Halfverse: a    
yo 'nyatʰā santam ātmānam   anyatʰā pratipadyate
   
yo_anyatʰā santam ātmānam   anyatʰā pratipadyate /
Halfverse: c    
kiṃ tena na kr̥taṃ pāpaṃ   coreṇātmāpahāriṇā
   
kiṃ tena na kr̥taṃ pāpaṃ   coreṇa_ātma_apahāriṇā /26/


Verse: 27 
Halfverse: a    
eko 'ham asmīti ca manyase tvaṃ; na hr̥ccʰayaṃ vetsi muniṃ purāṇam
   
eko_aham asmi_iti ca manyase tvaṃ   na hr̥ccʰayaṃ vetsi muniṃ purāṇam /
Halfverse: c    
yo veditā karmaṇaḥ pāpakasya; yasyāntike tvaṃ vr̥jinaṃ karoṣi
   
yo veditā karmaṇaḥ pāpakasya   yasya_antike tvaṃ vr̥jinaṃ karoṣi /27/


Verse: 28 
Halfverse: a    
manyate pāpakaṃ kr̥tvā   na kaś cid vetti mām iti
   
manyate pāpakaṃ kr̥tvā   na kaścid vetti mām iti /
Halfverse: c    
vidanti cainaṃ devāś ca   svaś caivāntara pūruṣaḥ
   
vidanti ca_enaṃ devāś ca   svaś caiva_antara pūruṣaḥ /28/


Verse: 29 
Halfverse: a    
ādityacandrāv anilānalau ca; dyaur bʰūmir āpo hr̥dayaṃ yamaś ca
   
āditya-candrāv anila_analau ca   dyaur bʰūmir āpo hr̥dayaṃ yamaś ca /
Halfverse: c    
ahaś ca rātriś ca ubʰe ca saṃdʰye; dʰarmaś ca jānāti narasya vr̥ttam
   
ahaś ca rātriś ca\ ubʰe ca saṃdʰye   dʰarmaś ca jānāti narasya vr̥ttam /29/ ՙ


Verse: 30 
Halfverse: a    
yamo vaivasvatas tasya   niryātayati duṣkr̥tam
   
yamo vaivasvatas tasya   niryātayati duṣkr̥tam / ՙ
Halfverse: c    
hr̥di stʰitaḥ karma sākṣī   kṣetrajño yasya tuṣyati
   
hr̥di stʰitaḥ karma sākṣī   kṣetrajño yasya tuṣyati /30/

Verse: 31 
Halfverse: a    
na tu tuṣyati yasyaiṣa   puruṣasya durātmanaḥ
   
na tu tuṣyati yasya_eṣa   puruṣasya durātmanaḥ /
Halfverse: c    
taṃ yamaḥ pāpakarmāṇaṃ   niryātayati duṣkr̥tam
   
taṃ yamaḥ pāpa-karmāṇaṃ   niryātayati duṣkr̥tam /31/

Verse: 32 
Halfverse: a    
avamanyātmanātmānam   anyatʰā pratipadyate
   
avamanya_ātmanā_ātmānam   anyatʰā pratipadyate /
Halfverse: c    
devā na tasya śreyāṃso   yasyātmāpi na kāraṇam
   
devā na tasya śreyāṃso   yasya_ātmā_api na kāraṇam /32/

Verse: 33 
Halfverse: a    
svayaṃ prāpteti mām evaṃ   māvamaṃstʰāḥ pativratām
   
svayaṃ prāptā_iti mām evaṃ   _avamaṃstʰāḥ pati-vratām /
Halfverse: c    
argʰyārhāṃ nārcayasi māṃ   svayaṃ bʰāryām upastʰitām
   
argʰya_arhāṃ na_arcayasi māṃ   svayaṃ bʰāryām upastʰitām /33/

Verse: 34 
Halfverse: a    
kimartʰaṃ māṃ prākr̥tavad   upaprekṣasi saṃsadi
   
kim-artʰaṃ māṃ prākr̥tavad   upaprekṣasi saṃsadi /
Halfverse: c    
na kʰalv aham idaṃ śūnye   raumi kiṃ na śr̥ṇoṣi me
   
na kʰalv aham idaṃ śūnye   raumi kiṃ na śr̥ṇoṣi me /34/

Verse: 35 
Halfverse: a    
yadi me yācamānāyā   vacanaṃ na kariṣyasi
   
yadi me yācamānāyā   vacanaṃ na kariṣyasi /
Halfverse: c    
duḥṣanta śatadʰā mūrdʰā   tatas te 'dya pʰaliṣyati
   
duḥṣanta śatadʰā mūrdʰā   tatas te_adya pʰaliṣyati /35/

Verse: 36 
Halfverse: a    
bʰāryāṃ patiḥ saṃpraviśya   sa yasmāj jāyate punaḥ
   
bʰāryāṃ patiḥ saṃpraviśya   sa yasmāj jāyate punaḥ /
Halfverse: c    
jāyāyā iti jāyātvaṃ   purāṇāḥ kavayo viduḥ
   
jāyāyā\ iti jāyātvaṃ   purāṇāḥ kavayo viduḥ /36/

Verse: 37 
Halfverse: a    
yad āgamavataḥ puṃsas   tad apatyaṃ prajāyate
   
yad āgamavataḥ puṃsas   tad apatyaṃ prajāyate /
Halfverse: c    
tat tārayati saṃtatyā   pūrvapretān pitāmahān
   
tat tārayati saṃtatyā   pūrva-pretān pitāmahān /37/

Verse: 38 
Halfverse: a    
pun nāmno narakād yasmāt   pitaraṃ trāyate sutaḥ
   
pun nāmno narakād yasmāt   pitaraṃ trāyate sutaḥ /
Halfverse: c    
tasmāt putra iti proktaḥ   svayam eva svayambʰuvā
   
tasmāt putra\ iti proktaḥ   svayam eva svayambʰuvā /38/

Verse: 39 
Halfverse: a    
bʰāryā gr̥he dakṣā    bʰāryā prajāvatī
   
bʰāryā gr̥he dakṣā    bʰāryā prajāvatī /
Halfverse: c    
bʰāryā patiprāṇā    bʰāryā pativratā
   
bʰāryā pati-prāṇā    bʰāryā pati-vratā /39/

Verse: 40 
Halfverse: a    
ardʰaṃ bʰāryā manuṣyasya   bʰāryā śreṣṭʰatamaḥ sakʰā
   
ardʰaṃ bʰāryā manuṣyasya   bʰāryā śreṣṭʰatamaḥ sakʰā /
Halfverse: c    
bʰāryā mūlaṃ trivargasya   bʰāryā mitraṃ mariṣyataḥ
   
bʰāryā mūlaṃ tri-vargasya   bʰāryā mitraṃ mariṣyataḥ /40/

Verse: 41 
Halfverse: a    
bʰāryāvantaḥ kriyāvantaḥ   sabʰāryā gr̥hamedʰinaḥ
   
bʰāryāvantaḥ kriyāvantaḥ   sabʰāryā gr̥ha-medʰinaḥ /
Halfverse: c    
bʰāryāvantaḥ pramodante   bʰāryāvantaḥ śriyānvitāḥ
   
bʰāryāvantaḥ pramodante   bʰāryāvantaḥ śriyā_anvitāḥ /41/

Verse: 42 
Halfverse: a    
sakʰāyaḥ pravivikteṣu   bʰavanty etāḥ priyaṃvadāḥ
   
sakʰāyaḥ pravivikteṣu   bʰavanty etāḥ priyaṃ-vadāḥ /
Halfverse: c    
pitaro dʰarmakāryeṣu   bʰavanty ārtasya mātaraḥ
   
pitaro dʰarma-kāryeṣu   bʰavanty ārtasya mātaraḥ /42/

Verse: 43 
Halfverse: a    
kāntāreṣv api viśrāmo   narasyādʰvanikasya vai
   
kāntāreṣv api viśrāmo   narasya_ādʰvanikasya vai /
Halfverse: c    
yaḥ sadāraḥ sa viśvāsyas   tasmād dārāḥ parā gatiḥ
   
yaḥ sadāraḥ sa viśvāsyas   tasmād dārāḥ parā gatiḥ /43/

Verse: 44 
Halfverse: a    
saṃsarantam api pretaṃ   viṣameṣv ekapātinam
   
saṃsarantam api pretaṃ   viṣameṣv eka-pātinam /
Halfverse: c    
bʰāryaivānveti bʰartāraṃ   satataṃ pativratā
   
bʰāryā_eva_anveti bʰartāraṃ   satataṃ pati-vratā /44/

Verse: 45 
Halfverse: a    
pratʰamaṃ saṃstʰitā bʰāryā   patiṃ pretya pratīkṣate
   
pratʰamaṃ saṃstʰitā bʰāryā   patiṃ pretya pratīkṣate /
Halfverse: c    
pūrvaṃ mr̥taṃ ca bʰartāraṃ   paścāt sādʰvy anugaccʰati
   
pūrvaṃ mr̥taṃ ca bʰartāraṃ   paścāt sādʰvy anugaccʰati /45/

Verse: 46 
Halfverse: a    
etasmāt kāraṇād rājan   pāṇigrahaṇam iṣyate
   
etasmāt kāraṇād rājan   pāṇi-grahaṇam iṣyate /
Halfverse: c    
yad āpnoti patir bʰāryām   iha loke paratra ca
   
yad āpnoti patir bʰāryām   iha loke paratra ca /46/

Verse: 47 
Halfverse: a    
ātmātmanaiva janitaḥ   putra ity ucyate budʰaiḥ
   
ātmā_ātmanā_eva janitaḥ   putra\ ity ucyate budʰaiḥ /
Halfverse: c    
tasmād bʰāryāṃ naraḥ paśyen   mātr̥vat putra mātaram
   
tasmād bʰāryāṃ naraḥ paśyen   mātr̥vat putra mātaram /47/

Verse: 48 
Halfverse: a    
bʰāryāyāṃ janitaṃ putram   ādarśe svam ivānanam
   
bʰāryāyāṃ janitaṃ putram   ādarśe svam iva_ānanam /
Halfverse: c    
hlādate janitā preṣkya   svargaṃ prāpyeva puṇyakr̥t
   
hlādate janitā preṣkya   svargaṃ prāpya_iva puṇyakr̥t /48/

Verse: 49 
Halfverse: a    
dahyamānā manoduḥkʰair   vyādʰibʰiś cāturā narāḥ
   
dahyamānā mano-duḥkʰair   vyādʰibʰiś ca_āturā narāḥ /
Halfverse: c    
hlādante sveṣu dāreṣu   gʰarmārtāḥ salileṣv iva
   
hlādante sveṣu dāreṣu   gʰarma_ārtāḥ salileṣv iva /49/

Verse: 50 
Halfverse: a    
susaṃrabdʰo 'pi rāmāṇāṃ   na brūyād apriyaṃ budʰaḥ
   
susaṃrabdʰo_api rāmāṇāṃ   na brūyād apriyaṃ budʰaḥ /
Halfverse: c    
ratiṃ prītiṃ ca dʰarmaṃ ca   tāsv āyattam avekṣya ca
   
ratiṃ prītiṃ ca dʰarmaṃ ca   tāsv āyattam avekṣya ca /50/

Verse: 51 
Halfverse: a    
ātmano janmanaḥ kṣetraṃ   puṇyaṃ rāmāḥ sanātanam
   
ātmano janmanaḥ kṣetraṃ   puṇyaṃ rāmāḥ sanātanam /
Halfverse: c    
r̥ṣīṇām api śaktiḥ   sraṣṭuṃ rāmām r̥te prajāḥ
   
r̥ṣīṇām api śaktiḥ   sraṣṭuṃ rāmām r̥te prajāḥ /51/

Verse: 52 
Halfverse: a    
paripatya yadā sūnur   dʰaraṇī reṇuguṇṭʰitaḥ
   
paripatya yadā sūnur   dʰaraṇī reṇu-guṇṭʰitaḥ /
Halfverse: c    
pitur āśliṣyate 'ṅgāni   kim ivāsty adʰikaṃ tataḥ
   
pitur āśliṣyate_aṅgāni   kim iva_asty adʰikaṃ tataḥ /52/

Verse: 53 
Halfverse: a    
sa tvaṃ svayam anuprāptaṃ   sābʰilāṣam imaṃ sutam
   
sa tvaṃ svayam anuprāptaṃ   sābʰilāṣam imaṃ sutam /
Halfverse: c    
prekṣamāṇaṃ ca kākṣeṇa   kimartʰam avamanyase
   
prekṣamāṇaṃ ca kākṣeṇa   kim-artʰam avamanyase /53/

Verse: 54 
Halfverse: a    
aṇḍāni bibʰrati svāni   na bʰindanti pipīlikāḥ
   
aṇḍāni bibʰrati svāni   na bʰindanti pipīlikāḥ /
Halfverse: c    
na bʰaretʰāḥ katʰaṃ nu tvaṃ   dʰarmajñaḥ san svam ātmajam
   
na bʰaretʰāḥ katʰaṃ nu tvaṃ   dʰarmajñaḥ san svam ātmajam /54/

Verse: 55 
Halfverse: a    
na vāsasāṃ na rāmāṇāṃ   nāpāṃ sparśas tatʰā sukʰaḥ
   
na vāsasāṃ na rāmāṇāṃ   na_apāṃ sparśas tatʰā sukʰaḥ /
Halfverse: c    
śiśor āliṅgyamānasya   sparśaḥ sūnor yatʰāsukʰaḥ
   
śiśor āliṅgyamānasya   sparśaḥ sūnor yatʰā-sukʰaḥ /55/

Verse: 56 
Halfverse: a    
brāhmaṇo dvipadāṃ śreṣṭʰo   gaur variṣṭʰā catuṣpadām
   
brāhmaṇo dvipadāṃ śreṣṭʰo   gaur variṣṭʰā catuṣpadām /
Halfverse: c    
gurur garīyasāṃ śreṣṭʰaḥ   putraḥ sparśavatāṃ varaḥ
   
gurur garīyasāṃ śreṣṭʰaḥ   putraḥ sparśavatāṃ varaḥ /56/

Verse: 57 
Halfverse: a    
spr̥śatu tvāṃ samāśliṣya   putro 'yaṃ priyadarśanaḥ
   
spr̥śatu tvāṃ samāśliṣya   putro_ayaṃ priya-darśanaḥ /
Halfverse: c    
putra sparśāt sukʰataraḥ   sparśo loke na vidyate
   
putra sparśāt sukʰataraḥ   sparśo loke na vidyate /57/

Verse: 58 
Halfverse: a    
triṣu varṣeṣu pūrṇeṣu   prajātāham ariṃdama
   
triṣu varṣeṣu pūrṇeṣu   prajātā_aham ariṃdama /
Halfverse: c    
imaṃ kumāraṃ rājendra   tava śokapraṇāśanam
   
imaṃ kumāraṃ rāja_indra   tava śoka-praṇāśanam /58/

Verse: 59 
Halfverse: a    
āhartā vājimedʰasya   śatasaṃkʰyasya paurava
   
āhartā vāji-medʰasya   śata-saṃkʰyasya paurava /
Halfverse: c    
iti vāg antarikṣe māṃ   sūtake 'bʰyavadat purā
   
iti vāg antarikṣe māṃ   sūtake_abʰyavadat purā /59/

Verse: 60 
Halfverse: a    
nanu nāmāṅkam āropya   snehād grāmāntaraṃ gatāḥ
   
nanu nāma_aṅkam āropya   snehād grāma_antaraṃ gatāḥ /
Halfverse: c    
mūrdʰni putrān upāgʰrāya   pratinandanti mānavaḥ
   
mūrdʰni putrān upāgʰrāya   pratinandanti mānavaḥ /60/

Verse: 61 
Halfverse: a    
vedeṣv api vadantīmaṃ   mantravādaṃ dvijātayaḥ
   
vedeṣv api vadanti_imaṃ   mantra-vādaṃ dvijātayaḥ /
Halfverse: c    
jātakarmaṇi putrāṇāṃ   tavāpi viditaṃ tatʰā
   
jāta-karmaṇi putrāṇāṃ   tava_api viditaṃ tatʰā /61/

Verse: 62 
Halfverse: a    
aṅgād aṅgāt saṃbʰavasi   hr̥dayād abʰijāyase
   
aṅgād aṅgāt saṃbʰavasi   hr̥dayād abʰijāyase /
Halfverse: c    
ātmā vai putra nāmāsi   sa jīva śaradaḥ śatam
   
ātmā vai putra nāmā_asi   sa jīva śaradaḥ śatam /62/

Verse: 63 
Halfverse: a    
poṣo hi tvadadʰīno me   saṃtānam api cākṣayam
   
poṣo hi tvad-adʰīno me   saṃtānam api ca_akṣayam /
Halfverse: c    
tasmāt tvaṃ jīva me vatsa   susukʰī śaradāṃ śatam
   
tasmāt tvaṃ jīva me vatsa   susukʰī śaradāṃ śatam /63/

Verse: 64 
Halfverse: a    
tvad aṅgebʰyaḥ prasūto 'yaṃ   puruṣāt puruṣo 'paraḥ
   
tvad aṅgebʰyaḥ prasūto_ayaṃ   puruṣāt puruṣo_aparaḥ /
Halfverse: c    
sarasīvāmale ''tmānaṃ   dvitīyaṃ paśya me sutam
   
sarasi_iva_amale_ātmānaṃ    vitīyaṃ paśya me sutaṃm/64/

Verse: 65 
Halfverse: a    
yatʰā hy āhavanīyo 'gnir   gārpapatyāt praṇīyate
   
yatʰā hy āhavanīyo_agnir   gārpapatyāt praṇīyate /
Halfverse: c    
tatʰā tvattaḥ prasūto 'yaṃ   tvam ekaḥ san dvidʰākr̥taḥ
   
tatʰā tvattaḥ prasūto_ayaṃ   tvam ekaḥ san dvidʰā-kr̥taḥ /65/

Verse: 66 
Halfverse: a    
mr̥gāpakr̥ṣṭena hi te   mr̥gayāṃ paridʰāvatā
   
mr̥ga_apakr̥ṣṭena hi te   mr̥gayāṃ paridʰāvatā /
Halfverse: c    
aham āsāditā rājan   kumārī pitur āśrame
   
aham āsāditā rājan   kumārī pitur āśrame /66/

Verse: 67 
Halfverse: a    
urvaśī pūrvacittiś ca   sahajanyā ca menakā
   
urvaśī pūrva-cittiś ca   sahajanyā ca menakā /
Halfverse: c    
viśvācī ca gʰr̥tācī ca   ṣaḍ evāpsarasāṃ varāḥ
   
viśvācī ca gʰr̥tācī ca   ṣaḍ eva_apsarasāṃ varāḥ /67/

Verse: 68 
Halfverse: a    
tāsāṃ māṃ menakā nāma   brahmayonir varāpsarāḥ
   
tāsāṃ māṃ menakā nāma   brahma-yonir vara_apsarāḥ /
Halfverse: c    
divaḥ saṃprāpya jagatīṃ   viśvāmitrād ajījanat
   
divaḥ saṃprāpya jagatīṃ   viśvāmitrād ajījanat /68/

Verse: 69 
Halfverse: a    
māṃ himavataḥ pr̥ṣṭʰe   suṣuve menakāpsarāḥ
   
māṃ himavataḥ pr̥ṣṭʰe   suṣuve menakā_apsarāḥ /
Halfverse: c    
avakīrya ca māṃ yātā   parātmajam ivāsatī
   
avakīrya ca māṃ yātā   para_ātmajam iva_asatī /69/

Verse: 70 
Halfverse: a    
kiṃ nu karmāśubʰaṃ pūrvaṃ   kr̥tavaty asmi janmani
   
kiṃ nu karma_aśubʰaṃ pūrvaṃ   kr̥tavaty asmi janmani /
Halfverse: c    
yad ahaṃ bāndʰavais tyaktā   bālye saṃprati ca tvayā
   
yad ahaṃ bāndʰavais tyaktā   bālye saṃprati ca tvayā /70/

Verse: 71 
Halfverse: a    
kāmaṃ tvayā parityaktā   gamiṣyāmy aham āśramam
   
kāmaṃ tvayā parityaktā   gamiṣyāmy aham āśramam /
Halfverse: c    
imaṃ tu bālaṃ saṃtyaktuṃ   nārhasy ātmajam ātmanā
   
imaṃ tu bālaṃ saṃtyaktuṃ   na_arhasy ātmajam ātmanā /71/

Verse: 72 
{Duḥṣanta uvāca}
Halfverse: a    
na putram abʰijānāmi   tvayi jātaṃ śakuntale
   
na putram abʰijānāmi   tvayi jātaṃ śakuntale /
Halfverse: c    
asatyavacanā nāryaḥ   kas te śraddʰāsyate vacaḥ
   
asatya-vacanā nāryaḥ   kas te śraddʰāsyate vacaḥ /72/

Verse: 73 
Halfverse: a    
menakā niranukrośā   bandʰakī jananī tava
   
menakā niranukrośā   bandʰakī jananī tava /
Halfverse: c    
yayā himavataḥ pr̥ṣṭʰe   nirmālyeva praveritā
   
yayā himavataḥ pr̥ṣṭʰe   nirmālyā_iva praveritā /73/

Verse: 74 
Halfverse: a    
sa cāpi niranukrośaḥ   kṣatrayoniḥ pitā tava
   
sa ca_api niranukrośaḥ   kṣatra-yoniḥ pitā tava /
Halfverse: c    
viśvāmitro brāhmaṇatve   lubdʰaḥ kāmaparāyaṇaḥ
   
viśvāmitro brāhmaṇatve   lubdʰaḥ kāma-parāyaṇaḥ /74/

Verse: 75 
Halfverse: a    
menakāpsarasāṃ śreṣṭʰā   maharṣīṇāṃ ca te pitā
   
menakā_apsarasāṃ śreṣṭʰā   maharṣīṇāṃ ca te pitā /
Halfverse: c    
tayor apatyaṃ kasmāt tvaṃ   puṃścalīvābʰidʰāsyasi
   
tayor apatyaṃ kasmāt tvaṃ   puṃścalī_iva_abʰidʰāsyasi /75/

Verse: 76 
Halfverse: a    
aśraddʰeyam idaṃ vākyaṃ   katʰayantī na lajjase
   
aśraddʰeyam idaṃ vākyaṃ   katʰayantī na lajjase /
Halfverse: c    
viśeṣato matsakāśe   duṣṭatāpasi gamyatām
   
viśeṣato mat-sakāśe   duṣṭa-tāpasi gamyatām /76/

Verse: 77 
Halfverse: a    
kva maharṣiḥ sadaivograḥ   sāpsarā kva ca menakā
   
kva maharṣiḥ sadā_eva_ugraḥ   _apsarā kva ca menakā /
Halfverse: c    
kva ca tvam evaṃ kr̥paṇā   tāpasī veṣadʰāriṇī
   
kva ca tvam evaṃ kr̥paṇā   tāpasī veṣa-dʰāriṇī /77/

Verse: 78 
Halfverse: a    
atikāyaś ca putras te   bālo 'pi balavān ayam
   
atikāyaś ca putras te   bālo_api balavān ayam /
Halfverse: c    
katʰam alpena kālena   śālaskandʰa ivodgataḥ
   
katʰam alpena kālena   śāla-skandʰa\ iva_udgataḥ /78/

Verse: 79 
Halfverse: a    
sunikr̥ṣṭā ca yonis te   puṃścalī pratibʰāsi me
   
sunikr̥ṣṭā ca yonis te   puṃścalī pratibʰāsi me /
Halfverse: c    
yadr̥ccʰayā kāmarāgāj   jātā menakayā hy asi
   
yadr̥ccʰayā kāma-rāgāj   jātā menakayā hy asi /79/

Verse: 80 
Halfverse: a    
sarvam etat parokṣaṃ me   yat tvaṃ vadasi tāpasi
   
sarvam etat parokṣaṃ me   yat tvaṃ vadasi tāpasi /
Halfverse: c    
nāhaṃ tvām abʰijānāmi   yatʰeṣṭaṃ gamyatāṃ tvayā
   
na_ahaṃ tvām abʰijānāmi   yatʰā_iṣṭaṃ gamyatāṃ tvayā /80/ (E)80



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.