TITUS
Mahabharata
Part No. 69
Chapter: 69
Adhyāya
69
Verse: 1
{Śakuntalovāca}
Halfverse: a
rājan
sarṣapa
mātrāṇi
parac
cʰidrāṇi
paśyasi
rājan
sarṣapa
mātrāṇi
parac
cʰidrāṇi
paśyasi
/
Halfverse: c
ātmano
bilvamātrāṇi
paśyann
api
na
paśyasi
ātmano
bilva-mātrāṇi
paśyann
api
na
paśyasi
/1/
Verse: 2
Halfverse: a
menakā
tridaśeṣv
eva
tridaśāś
cānu
menakām
menakā
tridaśeṣv
eva
tridaśāś
ca
_anu
menakām
/
Halfverse: c
mamaivodricyate
janma
duḥṣanta
tava
janmataḥ
mama
_eva
_udricyate
janma
duḥṣanta
tava
janmataḥ
/2/
Verse: 3
Halfverse: a
kṣitāv
aṭasi
rājaṃs
tvam
antarikṣe
carāmy
aham
kṣitāv
aṭasi
rājaṃs
tvam
antarikṣe
carāmy
aham
/
Halfverse: c
āvayor
antaraṃ
paśya
merusarṣapayor
iva
āvayor
antaraṃ
paśya
meru-sarṣapayor
iva
/3/
Verse: 4
Halfverse: a
mahendrasya
kuberasya
yamasya
varuṇasya
ca
mahā
_indrasya
kuberasya
yamasya
varuṇasya
ca
/
Halfverse: c
bʰavanāny
anusaṃyāmi
prabʰāvaṃ
paśya
me
nr̥pa
bʰavanāny
anusaṃyāmi
prabʰāvaṃ
paśya
me
nr̥pa
/4/
Verse: 5
Halfverse: a
satyaś
cāpi
pravādo
'yaṃ
yaṃ
pravakṣyāmi
te
'nagʰa
satyaś
ca
_api
pravādo
_ayaṃ
yaṃ
pravakṣyāmi
te
_anagʰa
/
Halfverse: c
nidarśanārtʰaṃ
na
dveṣāt
tac
cʰrutvā
kṣantum
arhasi
nidarśana
_artʰaṃ
na
dveṣāt
tat
śrutvā
kṣantum
arhasi
/5/
Verse: 6
Halfverse: a
virūpo
yāvad
ādarśe
nātmanaḥ
paśyate
mukʰam
virūpo
yāvad
ādarśe
na
_ātmanaḥ
paśyate
mukʰam
/
Halfverse: c
manyate
tāvad
ātmānam
anyebʰyo
rūpavattaram
manyate
tāvad
ātmānam
anyebʰyo
rūpavattaram
/6/
Verse: 7
Halfverse: a
yadā
tu
mukʰam
ādarśe
vikr̥taṃ
so
'bʰivīkṣate
yadā
tu
mukʰam
ādarśe
vikr̥taṃ
so
_abʰivīkṣate
/
Halfverse: c
tadetaraṃ
vijānāti
ātmānaṃ
netaraṃ
janam
tadā
_itaraṃ
vijānāti
ātmānaṃ
na
_itaraṃ
janam
/7/
ՙ
Verse: 8
Halfverse: a
atīva
rūpasaṃpanno
na
kiṃ
cid
avamanyate
atīva
rūpa-saṃpanno
na
kiṃcid
avamanyate
/
Halfverse: c
atīva
jalpan
durvāco
bʰavatīha
viheṭʰakaḥ
atīva
jalpan
durvāco
bʰavati
_iha
viheṭʰakaḥ
/8/
Verse: 9
Halfverse: a
mūrkʰo
hi
jalpatāṃ
puṃsāṃ
śrutvā
vācaḥ
śubʰāśubʰāḥ
mūrkʰo
hi
jalpatāṃ
puṃsāṃ
śrutvā
vācaḥ
śubʰa
_aśubʰāḥ
/
Halfverse: c
aśubʰaṃ
vākyam
ādatte
purīṣam
iva
sūkaraḥ
aśubʰaṃ
vākyam
ādatte
purīṣam
iva
sūkaraḥ
/9/
Verse: 10
Halfverse: a
prājñas
tu
jalpatāṃ
puṃsāṃ
śrutvā
vācaḥ
śubʰāśubʰāḥ
prājñas
tu
jalpatāṃ
puṃsāṃ
śrutvā
vācaḥ
śubʰa
_aśubʰāḥ
/
Halfverse: c
guṇavad
vākyam
ādatte
haṃsaḥ
kṣīram
ivāmbʰasaḥ
guṇavad
vākyam
ādatte
haṃsaḥ
kṣīram
iva
_ambʰasaḥ
/10/
Verse: 11
Halfverse: a
anyān
parivadan
sādʰur
yatʰā
hi
paritapyate
anyān
parivadan
sādʰur
yatʰā
hi
paritapyate
/
Halfverse: c
tatʰā
parivadann
anyāṃs
tuṣṭo
bʰavati
durjanaḥ
tatʰā
parivadann
anyāṃs
tuṣṭo
bʰavati
durjanaḥ
/11/
Verse: 12
Halfverse: a
abʰivādya
yatʰā
vr̥ddʰān
santo
gaccʰanti
nirvr̥tim
abʰivādya
yatʰā
vr̥ddʰān
santo
gaccʰanti
nirvr̥tim
/
Halfverse: c
evaṃ
sajjanam
ākruśya
mūrkʰo
bʰavati
nirvr̥taḥ
evaṃ
sajjanam
ākruśya
mūrkʰo
bʰavati
nirvr̥taḥ
/12/
Verse: 13
Halfverse: a
sukʰaṃ
jīvanty
adoṣajñā
mūrkʰā
doṣānudarśinaḥ
sukʰaṃ
jīvanty
adoṣajñā
mūrkʰā
doṣa
_anudarśinaḥ
/
Halfverse: c
yatra
vācyāḥ
paraiḥ
santaḥ
parān
āhus
tatʰāvidʰān
yatra
vācyāḥ
paraiḥ
santaḥ
parān
āhus
tatʰā-vidʰān
/13/
Verse: 14
Halfverse: a
ato
hāsyataraṃ
loke
kiṃ
cid
anyan
na
vidyate
ato
hāsyataraṃ
loke
kiṃcid
anyan
na
vidyate
/
Halfverse: c
idaṃ
durjana
ity
āha
durjanaḥ
sajjanaṃ
svayam
idaṃ
durjana\
ity
āha
durjanaḥ
sajjanaṃ
svayam
/14/
Verse: 15
Halfverse: a
satyadʰarmacyutāt
puṃsaḥ
kruddʰād
āśīviṣād
iva
satya-dʰarma-cyutāt
puṃsaḥ
kruddʰād
āśī-viṣād
iva
/
Halfverse: c
anāstiko
'py
udvijate
janaḥ
kiṃ
punar
āstikaḥ
anāstiko
_apy
udvijate
janaḥ
kiṃ
punar
āstikaḥ
/15/
Verse: 16
Halfverse: a
svayam
utpādya
vai
putraṃ
sadr̥śaṃ
yo
'vamanyate
svayam
utpādya
vai
putraṃ
sadr̥śaṃ
yo
_avamanyate
/
Halfverse: c
tasya
devāḥ
śriyaṃ
gʰnanti
na
ca
lokān
upāśnute
tasya
devāḥ
śriyaṃ
gʰnanti
na
ca
lokān
upāśnute
/16/
Verse: 17
Halfverse: a
kulavaṃśapratiṣṭʰāṃ
hi
pitaraḥ
putram
abruvan
kula-vaṃśa-pratiṣṭʰāṃ
hi
pitaraḥ
putram
abruvan
/
Halfverse: c
uttamaṃ
sarvadʰarmāṇāṃ
tasmāt
putraṃ
na
saṃtyajet
uttamaṃ
sarva-dʰarmāṇāṃ
tasmāt
putraṃ
na
saṃtyajet
/17/
Verse: 18
Halfverse: a
svapatnī
prabʰavān
pañca
labdʰān
krītān
vivardʰitān
sva-patnī
prabʰavān
pañca
labdʰān
krītān
vivardʰitān
/
Halfverse: c
kr̥tān
anyāsu
cotpannān
putrān
vai
manur
abravīt
kr̥tān
anyāsu
ca
_utpannān
putrān
vai
manur
abravīt
/18/
Verse: 19
Halfverse: a
dʰarmakīrty
āvahā
nr̥̄ṇāṃ
manasaḥ
prītivardʰanāḥ
dʰarma-kīrty
āvahā
nr̥̄ṇāṃ
manasaḥ
prīti-vardʰanāḥ
/
Halfverse: c
trāyante
narakāj
jātāḥ
putrā
dʰarmaplavāḥ
pitr̥̄n
trāyante
narakāj
jātāḥ
putrā
dʰarma-plavāḥ
pitr̥̄n
/19/
Verse: 20
Halfverse: a
sa
tvaṃ
nr̥patiśārdūla
na
putraṃ
tyaktum
arhasi
sa
tvaṃ
nr̥pati-śārdūla
na
putraṃ
tyaktum
arhasi
/
Halfverse: c
ātmānaṃ
satyadʰarmau
ca
pālayāno
mahīpate
ātmānaṃ
satya-dʰarmau
ca
pālayāno
mahī-pate
/
Halfverse: e
narendra
siṃhakapaṭaṃ
na
voḍʰuṃ
tvam
ihārhasi
nara
_indra
siṃha-kapaṭaṃ
na
voḍʰuṃ
tvam
iha
_arhasi
/20/
Verse: 21
Halfverse: a
varaṃ
kūpaśatād
vāpī
varaṃ
vāpī
śatāt
kratuḥ
varaṃ
kūpa-śatād
vāpī
varaṃ
vāpī
śatāt
kratuḥ
/
Halfverse: c
varaṃ
kratuśatāt
putraḥ
satyaṃ
putraśatād
varam
varaṃ
kratu-śatāt
putraḥ
satyaṃ
putra-śatād
varam
/21/
Verse: 22
Halfverse: a
aśvamedʰa
sahasraṃ
ca
satyaṃ
ca
tulayā
dʰr̥tam
aśva-medʰa
sahasraṃ
ca
satyaṃ
ca
tulayā
dʰr̥tam
/
Halfverse: c
aśvamedʰa
sahasrād
dʰi
satyam
eva
viśiṣyate
aśva-medʰa
sahasrādd^hi
satyam
eva
viśiṣyate
/22/
Verse: 23
Halfverse: a
sarvavedādʰigamanaṃ
sarvatīrtʰāvagāhanam
sarva-veda
_adʰigamanaṃ
sarva-tīrtʰa
_avagāhanam
/
Halfverse: c
satyaṃ
ca
vadato
rājan
samaṃ
vā
syān
na
vā
samam
satyaṃ
ca
vadato
rājan
samaṃ
vā
syān
na
vā
samam
/23/
Verse: 24
Halfverse: a
nāsti
satyāt
paro
dʰarmo
na
satyād
vidyate
param
na
_asti
satyāt
paro
dʰarmo
na
satyād
vidyate
param
/
Halfverse: c
na
hi
tīvrataraṃ
kiṃ
cid
anr̥tād
iha
vidyate
na
hi
tīvrataraṃ
kiṃcid
anr̥tād
iha
vidyate
/24/
Verse: 25
Halfverse: a
rājan
satyaṃ
paraṃ
brahmasatyaṃ
ca
samayaḥ
paraḥ
rājan
satyaṃ
paraṃ
brahma-satyaṃ
ca
samayaḥ
paraḥ
/
Halfverse: c
mā
tyākṣīḥ
samayaṃ
rājan
satyaṃ
saṃgatam
astu
te
mā
tyākṣīḥ
samayaṃ
rājan
satyaṃ
saṃgatam
astu
te
/25/
Verse: 26
Halfverse: a
anr̥te
cet
prasaṅgas
te
śraddadʰāsi
na
cet
svayam
anr̥te
cet
prasaṅgas
te
śraddadʰāsi
na
cet
svayam
/
Halfverse: c
ātmano
hanta
gaccʰāmi
tvādr̥śe
nāsti
saṃgatam
ātmano
hanta
gaccʰāmi
tvādr̥śe
na
_asti
saṃgatam
/26/
Verse: 27
Halfverse: a
r̥te
'pi
tvayi
duḥṣanta
śaula
rājāvataṃsakām
r̥te
_api
tvayi
duḥṣanta
śaula
rāja
_avataṃsakām
/
Halfverse: c
caturantām
imām
urvīṃ
putro
me
pālayiṣyati
catur-antām
imām
urvīṃ
putro
me
pālayiṣyati
/27/
Verse: 28
{Vaiśampāyana
uvāca}
Halfverse: a
etāvad
uktvā
vacanaṃ
prātiṣṭʰata
śakuntalā
etāvad
uktvā
vacanaṃ
prātiṣṭʰata
śakuntalā
/
Halfverse: c
atʰāntarikṣe
duḥṣantaṃ
vāg
uvācāśarīriṇī
atʰa
_antarikṣe
duḥṣantaṃ
vāg
uvāca
_aśarīriṇī
/
Halfverse: e
r̥tvik
purohitācāryair
mantribʰiś
cāvr̥taṃ
tadā
r̥tvik
purohita
_ācāryair
mantribʰiś
ca
_āvr̥taṃ
tadā
/28/
Verse: 29
Halfverse: a
bʰastrā
mātā
pituḥ
putro
yena
jātaḥ
sa
eva
saḥ
bʰastrā
mātā
pituḥ
putro
yena
jātaḥ
sa\
eva
saḥ
/
Halfverse: c
bʰarasva
putraṃ
duḥṣanta
māvamaṃstʰāḥ
śakuntalām
bʰarasva
putraṃ
duḥṣanta
mā
_avamaṃstʰāḥ
śakuntalām
/29/
Verse: 30
Halfverse: a
retodʰāḥ
putra
unnayati
naradeva
yamakṣayāt
retodʰāḥ
putra\
unnayati
nara-deva
yama-kṣayāt
/
q
Halfverse: c
tvaṃ
cāsya
dʰātā
garbʰasya
satyam
āha
śakuntalā
tvaṃ
ca
_asya
dʰātā
garbʰasya
satyam
āha
śakuntalā
/30/
Verse: 31
Halfverse: a
jāyā
janayate
putram
ātmano
'ṅgaṃ
dvidʰākr̥tam
jāyā
janayate
putram
ātmano
_aṅgaṃ
dvidʰā-kr̥tam
/
Halfverse: c
tasmād
bʰarasva
duḥṣanta
putraṃ
śākuntalaṃ
nr̥pa
tasmād
bʰarasva
duḥṣanta
putraṃ
śākuntalaṃ
nr̥pa
/31/
Verse: 32
Halfverse: a
abʰūtir
eṣā
kas
tyajyāj
jīvañ
jīvantam
ātmajam
abʰūtir
eṣā
kas
tyajyāj
jīvan
jīvantam
ātmajam
/
Halfverse: c
śākuntalaṃ
mahātmānaṃ
dauḥṣantiṃ
bʰara
paurava
śākuntalaṃ
mahātmānaṃ
dauḥṣantiṃ
bʰara
paurava
/32/
Verse: 33
Halfverse: a
bʰartavyo
'yaṃ
tvayā
yasmād
asmākaṃ
vacanād
api
bʰartavyo
_ayaṃ
tvayā
yasmād
asmākaṃ
vacanād
api
/
Halfverse: c
tasmād
bʰavatv
ayaṃ
nāmnā
bʰarato
nāma
te
sutaḥ
tasmād
bʰavatv
ayaṃ
nāmnā
bʰarato
nāma
te
sutaḥ
/33/
Verse: 34
Halfverse: a
tac
cʰrutvā
pauravo
rājā
vyāhr̥taṃ
vai
divaukasām
tat
śrutvā
pauravo
rājā
vyāhr̥taṃ
vai
diva
_okasām
/
Halfverse: c
purohitam
amātyāṃś
ca
saṃprahr̥ṣṭo
'bravīd
idam
purohitam
amātyāṃś
ca
saṃprahr̥ṣṭo
_abravīd
idam
/34/
Verse: 35
Halfverse: a
śr̥ṇvantv
etad
bʰavanto
'sya
devadūtasya
bʰāṣitam
śr̥ṇvantv
etad
bʰavanto
_asya
deva-dūtasya
bʰāṣitam
/
ՙ
Halfverse: c
aham
apy
evam
evainaṃ
jānāmi
svayam
ātmajam
aham
apy
evam
eva
_enaṃ
jānāmi
svayam
ātmajam
/35/
Verse: 36
Halfverse: a
yady
ahaṃ
vacanād
eva
gr̥hṇīyām
imam
ātmajam
yady
ahaṃ
vacanād
eva
gr̥hṇīyām
imam
ātmajam
/
Halfverse: c
bʰaved
dʰi
śaṅkā
lokasya
naivaṃ
śuddʰo
bʰaved
ayam
bʰavedd^hi
śaṅkā
lokasya
na
_evaṃ
śuddʰo
bʰaved
ayam
/36/
Verse: 37
Halfverse: a
taṃ
viśodʰya
tadā
rājā
devadūtena
bʰārata
taṃ
viśodʰya
tadā
rājā
deva-dūtena
bʰārata
/
Halfverse: c
hr̥ṣṭaḥ
pramuditaś
cāpi
pratijagrāha
taṃ
sutam
hr̥ṣṭaḥ
pramuditaś
ca
_api
pratijagrāha
taṃ
sutam
/37/
Verse: 38
Halfverse: a
mūrdʰni
cainam
upāgʰrāya
sasnehaṃ
pariṣasvaje
mūrdʰni
ca
_enam
upāgʰrāya
sasnehaṃ
pariṣasvaje
/
Halfverse: c
sabʰājyamāno
vipraiś
ca
stūyamānaś
ca
bandibʰiḥ
sabʰājyamāno
vipraiś
ca
stūyamānaś
ca
bandibʰiḥ
/
Halfverse: e
sa
mudaṃ
paramāṃ
lebʰe
putra
saṃsparśajāṃ
nr̥paḥ
sa
mudaṃ
paramāṃ
lebʰe
putra
saṃsparśajāṃ
nr̥paḥ
/38/
Verse: 39
Halfverse: a
tāṃ
caiva
bʰāryāṃ
dʰarmajñaḥ
pūjayām
āsa
dʰarmataḥ
tāṃ
caiva
bʰāryāṃ
dʰarmajñaḥ
pūjayām
āsa
dʰarmataḥ
/
Halfverse: c
abravīc
caiva
tāṃ
rājā
sāntvapūrvam
idaṃ
vacaḥ
abravīc
caiva
tāṃ
rājā
sāntva-pūrvam
idaṃ
vacaḥ
/39/
Verse: 40
Halfverse: a
kr̥to
lokaparokṣo
'yaṃ
saṃbandʰo
vai
tvayā
saha
kr̥to
loka-parokṣo
_ayaṃ
saṃbandʰo
vai
tvayā
saha
/
Halfverse: c
tasmād
etan
mayā
devi
tvac
cʰuddʰy
artʰaṃ
vicāritam
tasmād
etan
mayā
devi
tvat
śuddʰy
artʰaṃ
vicāritam
/40/
Verse: 41
Halfverse: a
manyate
caiva
lokas
te
strībʰāvān
mayi
saṃgatam
manyate
caiva
lokas
te
strī-bʰāvān
mayi
saṃgatam
/
Halfverse: c
putraś
cāyaṃ
vr̥to
rājye
mayā
tasmād
vicāritam
putraś
ca
_ayaṃ
vr̥to
rājye
mayā
tasmād
vicāritam
/41/
Verse: 42
Halfverse: a
yac
ca
kopitayātyartʰaṃ
tvayokto
'smy
apriyaṃ
priye
yac
ca
kopitayā
_atyartʰaṃ
tvayā
_ukto
_asmy
apriyaṃ
priye
/
Halfverse: c
praṇayinyā
viśālākṣi
tat
kṣāntaṃ
te
mayā
śubʰe
praṇayinyā
viśāla
_akṣi
tat
kṣāntaṃ
te
mayā
śubʰe
/42/
Verse: 43
Halfverse: a
tām
evam
uktvā
rājarṣir
duḥṣanto
mahiṣīṃ
priyām
tām
evam
uktvā
rājarṣir
duḥṣanto
mahiṣīṃ
priyām
/
Halfverse: c
vāsobʰir
annapānaiś
ca
pūjayām
āsa
bʰārata
vāsobʰir
anna-pānaiś
ca
pūjayām
āsa
bʰārata
/43/
Verse: 44
Halfverse: a
duḥṣantaś
ca
tato
rājā
putraṃ
śākuntalaṃ
tadā
duḥṣantaś
ca
tato
rājā
putraṃ
śākuntalaṃ
tadā
/
Halfverse: c
bʰarataṃ
nāmataḥ
kr̥tvā
yauvarājye
'bʰyaṣecayat
bʰarataṃ
nāmataḥ
kr̥tvā
yauvarājye
_abʰyaṣecayat
/44/
Verse: 45
Halfverse: a
tasya
tat
pratʰitaṃ
cakraṃ
prāvartata
mahātmanaḥ
tasya
tat
pratʰitaṃ
cakraṃ
prāvartata
mahātmanaḥ
/
Halfverse: c
bʰāsvaraṃ
divyam
ajitaṃ
lokasaṃnādanaṃ
mahat
bʰāsvaraṃ
divyam
ajitaṃ
loka-saṃnādanaṃ
mahat
/45/
Verse: 46
Halfverse: a
sa
vijitya
mahīpālāṃś
cakāra
vaśavartinaḥ
sa
vijitya
mahī-pālāṃś
cakāra
vaśa-vartinaḥ
/
Halfverse: c
cakāra
ca
satāṃ
dʰarmaṃ
prāpa
cānuttamaṃ
yaśaḥ
cakāra
ca
satāṃ
dʰarmaṃ
prāpa
ca
_anuttamaṃ
yaśaḥ
/46/
Verse: 47
Halfverse: a
sa
rājā
cakravarty
āsīt
sārvabʰaumaḥ
pratāpavān
sa
rājā
cakra-varty
āsīt
sārvabʰaumaḥ
pratāpavān
/
Halfverse: c
īje
ca
bahubʰir
yajñair
yatʰā
śakro
marutpatiḥ
īje
ca
bahubʰir
yajñair
yatʰā
śakro
marut-patiḥ
/47/
Verse: 48
Halfverse: a
yājayām
āsa
taṃ
kaṇvo
dakṣavad
bʰūridakṣiṇam
yājayām
āsa
taṃ
kaṇvo
dakṣavad
bʰūri-dakṣiṇam
/
Halfverse: c
śrīmān
govitataṃ
nāma
vājimedʰam
avāpa
saḥ
śrīmān
go-vitataṃ
nāma
vāji-medʰam
avāpa
saḥ
/
Halfverse: e
yasmin
sahasraṃ
padmānāṃ
kaṇvāya
bʰarato
dadau
yasmin
sahasraṃ
padmānāṃ
kaṇvāya
bʰarato
dadau
/48/
Verse: 49
Halfverse: a
bʰaratād
bʰāratī
kīrtir
yenedaṃ
bʰārataṃ
kulam
bʰaratād
bʰāratī
kīrtir
yena
_idaṃ
bʰārataṃ
kulam
/
Halfverse: c
apare
ye
ca
pūrve
ca
bʰāratā
iti
viśrutāḥ
apare
ye
ca
pūrve
ca
bʰāratā\
iti
viśrutāḥ
/49/
Verse: 50
Halfverse: a
bʰaratasyānvavāye
hi
devakalpā
mahaujasaḥ
bʰaratasya
_anvavāye
hi
deva-kalpā
mahā
_ojasaḥ
/
Halfverse: c
babʰūvur
brahmakalpāś
ca
bahavo
rājasattamaḥ
babʰūvur
brahma-kalpāś
ca
bahavo
rāja-sattamaḥ
/50/
Verse: 51
Halfverse: a
yeṣām
aparimeyāni
nāmadʰeyāni
sarvaśaḥ
yeṣām
aparimeyāni
nāma-dʰeyāni
sarvaśaḥ
/
Halfverse: c
teṣāṃ
tu
te
yatʰā
mukʰyaṃ
kīrtayiṣyāmi
bʰārata
teṣāṃ
tu
te
yatʰā
mukʰyaṃ
kīrtayiṣyāmi
bʰārata
/
Halfverse: e
mahābʰāgān
devakalpān
satyārjava
parāyaṇān
mahā-bʰāgān
deva-kalpān
satya
_ārjava
parāyaṇān
/51/
(E)51
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.