TITUS
Mahabharata
Part No. 69
Previous part

Chapter: 69 
Adhyāya 69


Verse: 1  {Śakuntalovāca}
Halfverse: a    
rājan sarṣapa mātrāṇi   parac cʰidrāṇi paśyasi
   
rājan sarṣapa mātrāṇi   parac cʰidrāṇi paśyasi /
Halfverse: c    
ātmano bilvamātrāṇi   paśyann api na paśyasi
   
ātmano bilva-mātrāṇi   paśyann api na paśyasi /1/

Verse: 2 
Halfverse: a    
menakā tridaśeṣv eva   tridaśāś cānu menakām
   
menakā tridaśeṣv eva   tridaśāś ca_anu menakām /
Halfverse: c    
mamaivodricyate janma   duḥṣanta tava janmataḥ
   
mama_eva_udricyate janma   duḥṣanta tava janmataḥ /2/

Verse: 3 
Halfverse: a    
kṣitāv aṭasi rājaṃs tvam   antarikṣe carāmy aham
   
kṣitāv aṭasi rājaṃs tvam   antarikṣe carāmy aham /
Halfverse: c    
āvayor antaraṃ paśya   merusarṣapayor iva
   
āvayor antaraṃ paśya   meru-sarṣapayor iva /3/

Verse: 4 
Halfverse: a    
mahendrasya kuberasya   yamasya varuṇasya ca
   
mahā_indrasya kuberasya   yamasya varuṇasya ca /
Halfverse: c    
bʰavanāny anusaṃyāmi   prabʰāvaṃ paśya me nr̥pa
   
bʰavanāny anusaṃyāmi   prabʰāvaṃ paśya me nr̥pa /4/

Verse: 5 
Halfverse: a    
satyaś cāpi pravādo 'yaṃ   yaṃ pravakṣyāmi te 'nagʰa
   
satyaś ca_api pravādo_ayaṃ   yaṃ pravakṣyāmi te_anagʰa /
Halfverse: c    
nidarśanārtʰaṃ na dveṣāt   tac cʰrutvā kṣantum arhasi
   
nidarśana_artʰaṃ na dveṣāt   tat śrutvā kṣantum arhasi /5/

Verse: 6 
Halfverse: a    
virūpo yāvad ādarśe   nātmanaḥ paśyate mukʰam
   
virūpo yāvad ādarśe   na_ātmanaḥ paśyate mukʰam /
Halfverse: c    
manyate tāvad ātmānam   anyebʰyo rūpavattaram
   
manyate tāvad ātmānam   anyebʰyo rūpavattaram /6/

Verse: 7 
Halfverse: a    
yadā tu mukʰam ādarśe   vikr̥taṃ so 'bʰivīkṣate
   
yadā tu mukʰam ādarśe   vikr̥taṃ so_abʰivīkṣate /
Halfverse: c    
tadetaraṃ vijānāti   ātmānaṃ netaraṃ janam
   
tadā_itaraṃ vijānāti ātmānaṃ na_itaraṃ janam /7/ ՙ

Verse: 8 
Halfverse: a    
atīva rūpasaṃpanno   na kiṃ cid avamanyate
   
atīva rūpa-saṃpanno   na kiṃcid avamanyate /
Halfverse: c    
atīva jalpan durvāco   bʰavatīha viheṭʰakaḥ
   
atīva jalpan durvāco   bʰavati_iha viheṭʰakaḥ /8/

Verse: 9 
Halfverse: a    
mūrkʰo hi jalpatāṃ puṃsāṃ   śrutvā vācaḥ śubʰāśubʰāḥ
   
mūrkʰo hi jalpatāṃ puṃsāṃ   śrutvā vācaḥ śubʰa_aśubʰāḥ /
Halfverse: c    
aśubʰaṃ vākyam ādatte   purīṣam iva sūkaraḥ
   
aśubʰaṃ vākyam ādatte   purīṣam iva sūkaraḥ /9/

Verse: 10 
Halfverse: a    
prājñas tu jalpatāṃ puṃsāṃ   śrutvā vācaḥ śubʰāśubʰāḥ
   
prājñas tu jalpatāṃ puṃsāṃ   śrutvā vācaḥ śubʰa_aśubʰāḥ /
Halfverse: c    
guṇavad vākyam ādatte   haṃsaḥ kṣīram ivāmbʰasaḥ
   
guṇavad vākyam ādatte   haṃsaḥ kṣīram iva_ambʰasaḥ /10/

Verse: 11 
Halfverse: a    
anyān parivadan sādʰur   yatʰā hi paritapyate
   
anyān parivadan sādʰur   yatʰā hi paritapyate /
Halfverse: c    
tatʰā parivadann anyāṃs   tuṣṭo bʰavati durjanaḥ
   
tatʰā parivadann anyāṃs   tuṣṭo bʰavati durjanaḥ /11/

Verse: 12 
Halfverse: a    
abʰivādya yatʰā vr̥ddʰān   santo gaccʰanti nirvr̥tim
   
abʰivādya yatʰā vr̥ddʰān   santo gaccʰanti nirvr̥tim /
Halfverse: c    
evaṃ sajjanam ākruśya   mūrkʰo bʰavati nirvr̥taḥ
   
evaṃ sajjanam ākruśya   mūrkʰo bʰavati nirvr̥taḥ /12/

Verse: 13 
Halfverse: a    
sukʰaṃ jīvanty adoṣajñā   mūrkʰā doṣānudarśinaḥ
   
sukʰaṃ jīvanty adoṣajñā   mūrkʰā doṣa_anudarśinaḥ /
Halfverse: c    
yatra vācyāḥ paraiḥ santaḥ   parān āhus tatʰāvidʰān
   
yatra vācyāḥ paraiḥ santaḥ   parān āhus tatʰā-vidʰān /13/

Verse: 14 
Halfverse: a    
ato hāsyataraṃ loke   kiṃ cid anyan na vidyate
   
ato hāsyataraṃ loke   kiṃcid anyan na vidyate /
Halfverse: c    
idaṃ durjana ity āha   durjanaḥ sajjanaṃ svayam
   
idaṃ durjana\ ity āha   durjanaḥ sajjanaṃ svayam /14/

Verse: 15 
Halfverse: a    
satyadʰarmacyutāt puṃsaḥ   kruddʰād āśīviṣād iva
   
satya-dʰarma-cyutāt puṃsaḥ   kruddʰād āśī-viṣād iva /
Halfverse: c    
anāstiko 'py udvijate   janaḥ kiṃ punar āstikaḥ
   
anāstiko_apy udvijate   janaḥ kiṃ punar āstikaḥ /15/

Verse: 16 
Halfverse: a    
svayam utpādya vai putraṃ   sadr̥śaṃ yo 'vamanyate
   
svayam utpādya vai putraṃ   sadr̥śaṃ yo_avamanyate /
Halfverse: c    
tasya devāḥ śriyaṃ gʰnanti   na ca lokān upāśnute
   
tasya devāḥ śriyaṃ gʰnanti   na ca lokān upāśnute /16/

Verse: 17 
Halfverse: a    
kulavaṃśapratiṣṭʰāṃ hi   pitaraḥ putram abruvan
   
kula-vaṃśa-pratiṣṭʰāṃ hi   pitaraḥ putram abruvan /
Halfverse: c    
uttamaṃ sarvadʰarmāṇāṃ   tasmāt putraṃ na saṃtyajet
   
uttamaṃ sarva-dʰarmāṇāṃ   tasmāt putraṃ na saṃtyajet /17/

Verse: 18 
Halfverse: a    
svapatnī prabʰavān pañca   labdʰān krītān vivardʰitān
   
sva-patnī prabʰavān pañca   labdʰān krītān vivardʰitān /
Halfverse: c    
kr̥tān anyāsu cotpannān   putrān vai manur abravīt
   
kr̥tān anyāsu ca_utpannān   putrān vai manur abravīt /18/

Verse: 19 
Halfverse: a    
dʰarmakīrty āvahā nr̥̄ṇāṃ   manasaḥ prītivardʰanāḥ
   
dʰarma-kīrty āvahā nr̥̄ṇāṃ   manasaḥ prīti-vardʰanāḥ /
Halfverse: c    
trāyante narakāj jātāḥ   putrā dʰarmaplavāḥ pitr̥̄n
   
trāyante narakāj jātāḥ   putrā dʰarma-plavāḥ pitr̥̄n /19/

Verse: 20 
Halfverse: a    
sa tvaṃ nr̥patiśārdūla   na putraṃ tyaktum arhasi
   
sa tvaṃ nr̥pati-śārdūla   na putraṃ tyaktum arhasi /
Halfverse: c    
ātmānaṃ satyadʰarmau ca   pālayāno mahīpate
   
ātmānaṃ satya-dʰarmau ca   pālayāno mahī-pate /
Halfverse: e    
narendra siṃhakapaṭaṃ   na voḍʰuṃ tvam ihārhasi
   
nara_indra siṃha-kapaṭaṃ   na voḍʰuṃ tvam iha_arhasi /20/

Verse: 21 
Halfverse: a    
varaṃ kūpaśatād vāpī   varaṃ vāpī śatāt kratuḥ
   
varaṃ kūpa-śatād vāpī   varaṃ vāpī śatāt kratuḥ /
Halfverse: c    
varaṃ kratuśatāt putraḥ   satyaṃ putraśatād varam
   
varaṃ kratu-śatāt putraḥ   satyaṃ putra-śatād varam /21/

Verse: 22 
Halfverse: a    
aśvamedʰa sahasraṃ ca   satyaṃ ca tulayā dʰr̥tam
   
aśva-medʰa sahasraṃ ca   satyaṃ ca tulayā dʰr̥tam /
Halfverse: c    
aśvamedʰa sahasrād dʰi   satyam eva viśiṣyate
   
aśva-medʰa sahasrādd^hi   satyam eva viśiṣyate /22/

Verse: 23 
Halfverse: a    
sarvavedādʰigamanaṃ   sarvatīrtʰāvagāhanam
   
sarva-veda_adʰigamanaṃ   sarva-tīrtʰa_avagāhanam /
Halfverse: c    
satyaṃ ca vadato rājan   samaṃ syān na samam
   
satyaṃ ca vadato rājan   samaṃ syān na samam /23/

Verse: 24 
Halfverse: a    
nāsti satyāt paro dʰarmo   na satyād vidyate param
   
na_asti satyāt paro dʰarmo   na satyād vidyate param /
Halfverse: c    
na hi tīvrataraṃ kiṃ cid   anr̥tād iha vidyate
   
na hi tīvrataraṃ kiṃcid   anr̥tād iha vidyate /24/

Verse: 25 
Halfverse: a    
rājan satyaṃ paraṃ brahmasatyaṃ   ca samayaḥ paraḥ
   
rājan satyaṃ paraṃ brahma-satyaṃ   ca samayaḥ paraḥ /
Halfverse: c    
tyākṣīḥ samayaṃ rājan   satyaṃ saṃgatam astu te
   
tyākṣīḥ samayaṃ rājan   satyaṃ saṃgatam astu te /25/

Verse: 26 
Halfverse: a    
anr̥te cet prasaṅgas te   śraddadʰāsi na cet svayam
   
anr̥te cet prasaṅgas te   śraddadʰāsi na cet svayam /
Halfverse: c    
ātmano hanta gaccʰāmi   tvādr̥śe nāsti saṃgatam
   
ātmano hanta gaccʰāmi   tvādr̥śe na_asti saṃgatam /26/

Verse: 27 
Halfverse: a    
r̥te 'pi tvayi duḥṣanta   śaula rājāvataṃsakām
   
r̥te_api tvayi duḥṣanta   śaula rāja_avataṃsakām /
Halfverse: c    
caturantām imām urvīṃ   putro me pālayiṣyati
   
catur-antām imām urvīṃ   putro me pālayiṣyati /27/

Verse: 28 
{Vaiśampāyana uvāca}
Halfverse: a    
etāvad uktvā vacanaṃ   prātiṣṭʰata śakuntalā
   
etāvad uktvā vacanaṃ   prātiṣṭʰata śakuntalā /
Halfverse: c    
atʰāntarikṣe duḥṣantaṃ   vāg uvācāśarīriṇī
   
atʰa_antarikṣe duḥṣantaṃ   vāg uvāca_aśarīriṇī /
Halfverse: e    
r̥tvik purohitācāryair   mantribʰiś cāvr̥taṃ tadā
   
r̥tvik purohita_ācāryair   mantribʰiś ca_āvr̥taṃ tadā /28/

Verse: 29 
Halfverse: a    
bʰastrā mātā pituḥ putro   yena jātaḥ sa eva saḥ
   
bʰastrā mātā pituḥ putro   yena jātaḥ sa\ eva saḥ /
Halfverse: c    
bʰarasva putraṃ duḥṣanta   māvamaṃstʰāḥ śakuntalām
   
bʰarasva putraṃ duḥṣanta   _avamaṃstʰāḥ śakuntalām /29/

Verse: 30 
Halfverse: a    
retodʰāḥ putra unnayati   naradeva yamakṣayāt
   
retodʰāḥ putra\ unnayati   nara-deva yama-kṣayāt / q
Halfverse: c    
tvaṃ cāsya dʰātā garbʰasya   satyam āha śakuntalā
   
tvaṃ ca_asya dʰātā garbʰasya   satyam āha śakuntalā /30/

Verse: 31 
Halfverse: a    
jāyā janayate putram   ātmano 'ṅgaṃ dvidʰākr̥tam
   
jāyā janayate putram   ātmano_aṅgaṃ dvidʰā-kr̥tam /
Halfverse: c    
tasmād bʰarasva duḥṣanta   putraṃ śākuntalaṃ nr̥pa
   
tasmād bʰarasva duḥṣanta   putraṃ śākuntalaṃ nr̥pa /31/

Verse: 32 
Halfverse: a    
abʰūtir eṣā kas tyajyāj   jīvañ jīvantam ātmajam
   
abʰūtir eṣā kas tyajyāj   jīvan jīvantam ātmajam /
Halfverse: c    
śākuntalaṃ mahātmānaṃ   dauḥṣantiṃ bʰara paurava
   
śākuntalaṃ mahātmānaṃ   dauḥṣantiṃ bʰara paurava /32/

Verse: 33 
Halfverse: a    
bʰartavyo 'yaṃ tvayā yasmād   asmākaṃ vacanād api
   
bʰartavyo_ayaṃ tvayā yasmād   asmākaṃ vacanād api /
Halfverse: c    
tasmād bʰavatv ayaṃ nāmnā   bʰarato nāma te sutaḥ
   
tasmād bʰavatv ayaṃ nāmnā   bʰarato nāma te sutaḥ /33/

Verse: 34 
Halfverse: a    
tac cʰrutvā pauravo rājā   vyāhr̥taṃ vai divaukasām
   
tat śrutvā pauravo rājā   vyāhr̥taṃ vai diva_okasām /
Halfverse: c    
purohitam amātyāṃś ca   saṃprahr̥ṣṭo 'bravīd idam
   
purohitam amātyāṃś ca   saṃprahr̥ṣṭo_abravīd idam /34/

Verse: 35 
Halfverse: a    
śr̥ṇvantv etad bʰavanto 'sya   devadūtasya bʰāṣitam
   
śr̥ṇvantv etad bʰavanto_asya   deva-dūtasya bʰāṣitam / ՙ
Halfverse: c    
aham apy evam evainaṃ   jānāmi svayam ātmajam
   
aham apy evam eva_enaṃ   jānāmi svayam ātmajam /35/

Verse: 36 
Halfverse: a    
yady ahaṃ vacanād eva   gr̥hṇīyām imam ātmajam
   
yady ahaṃ vacanād eva   gr̥hṇīyām imam ātmajam /
Halfverse: c    
bʰaved dʰi śaṅkā lokasya   naivaṃ śuddʰo bʰaved ayam
   
bʰavedd^hi śaṅkā lokasya   na_evaṃ śuddʰo bʰaved ayam /36/

Verse: 37 
Halfverse: a    
taṃ viśodʰya tadā rājā   devadūtena bʰārata
   
taṃ viśodʰya tadā rājā   deva-dūtena bʰārata /
Halfverse: c    
hr̥ṣṭaḥ pramuditaś cāpi   pratijagrāha taṃ sutam
   
hr̥ṣṭaḥ pramuditaś ca_api   pratijagrāha taṃ sutam /37/

Verse: 38 
Halfverse: a    
mūrdʰni cainam upāgʰrāya   sasnehaṃ pariṣasvaje
   
mūrdʰni ca_enam upāgʰrāya   sasnehaṃ pariṣasvaje /
Halfverse: c    
sabʰājyamāno vipraiś ca   stūyamānaś ca bandibʰiḥ
   
sabʰājyamāno vipraiś ca   stūyamānaś ca bandibʰiḥ /
Halfverse: e    
sa mudaṃ paramāṃ lebʰe   putra saṃsparśajāṃ nr̥paḥ
   
sa mudaṃ paramāṃ lebʰe   putra saṃsparśajāṃ nr̥paḥ /38/

Verse: 39 
Halfverse: a    
tāṃ caiva bʰāryāṃ dʰarmajñaḥ   pūjayām āsa dʰarmataḥ
   
tāṃ caiva bʰāryāṃ dʰarmajñaḥ   pūjayām āsa dʰarmataḥ /
Halfverse: c    
abravīc caiva tāṃ rājā   sāntvapūrvam idaṃ vacaḥ
   
abravīc caiva tāṃ rājā   sāntva-pūrvam idaṃ vacaḥ /39/

Verse: 40 
Halfverse: a    
kr̥to lokaparokṣo 'yaṃ   saṃbandʰo vai tvayā saha
   
kr̥to loka-parokṣo_ayaṃ   saṃbandʰo vai tvayā saha /
Halfverse: c    
tasmād etan mayā devi   tvac cʰuddʰy artʰaṃ vicāritam
   
tasmād etan mayā devi   tvat śuddʰy artʰaṃ vicāritam /40/

Verse: 41 
Halfverse: a    
manyate caiva lokas te   strībʰāvān mayi saṃgatam
   
manyate caiva lokas te   strī-bʰāvān mayi saṃgatam /
Halfverse: c    
putraś cāyaṃ vr̥to rājye   mayā tasmād vicāritam
   
putraś ca_ayaṃ vr̥to rājye   mayā tasmād vicāritam /41/

Verse: 42 
Halfverse: a    
yac ca kopitayātyartʰaṃ   tvayokto 'smy apriyaṃ priye
   
yac ca kopitayā_atyartʰaṃ   tvayā_ukto_asmy apriyaṃ priye /
Halfverse: c    
praṇayinyā viśālākṣi   tat kṣāntaṃ te mayā śubʰe
   
praṇayinyā viśāla_akṣi   tat kṣāntaṃ te mayā śubʰe /42/

Verse: 43 
Halfverse: a    
tām evam uktvā rājarṣir   duḥṣanto mahiṣīṃ priyām
   
tām evam uktvā rājarṣir   duḥṣanto mahiṣīṃ priyām /
Halfverse: c    
vāsobʰir annapānaiś ca   pūjayām āsa bʰārata
   
vāsobʰir anna-pānaiś ca   pūjayām āsa bʰārata /43/

Verse: 44 
Halfverse: a    
duḥṣantaś ca tato rājā   putraṃ śākuntalaṃ tadā
   
duḥṣantaś ca tato rājā   putraṃ śākuntalaṃ tadā /
Halfverse: c    
bʰarataṃ nāmataḥ kr̥tvā   yauvarājye 'bʰyaṣecayat
   
bʰarataṃ nāmataḥ kr̥tvā   yauvarājye_abʰyaṣecayat /44/

Verse: 45 
Halfverse: a    
tasya tat pratʰitaṃ cakraṃ   prāvartata mahātmanaḥ
   
tasya tat pratʰitaṃ cakraṃ   prāvartata mahātmanaḥ /
Halfverse: c    
bʰāsvaraṃ divyam ajitaṃ   lokasaṃnādanaṃ mahat
   
bʰāsvaraṃ divyam ajitaṃ   loka-saṃnādanaṃ mahat /45/

Verse: 46 
Halfverse: a    
sa vijitya mahīpālāṃś   cakāra vaśavartinaḥ
   
sa vijitya mahī-pālāṃś   cakāra vaśa-vartinaḥ /
Halfverse: c    
cakāra ca satāṃ dʰarmaṃ   prāpa cānuttamaṃ yaśaḥ
   
cakāra ca satāṃ dʰarmaṃ   prāpa ca_anuttamaṃ yaśaḥ /46/

Verse: 47 
Halfverse: a    
sa rājā cakravarty āsīt   sārvabʰaumaḥ pratāpavān
   
sa rājā cakra-varty āsīt   sārvabʰaumaḥ pratāpavān /
Halfverse: c    
īje ca bahubʰir yajñair   yatʰā śakro marutpatiḥ
   
īje ca bahubʰir yajñair   yatʰā śakro marut-patiḥ /47/

Verse: 48 
Halfverse: a    
yājayām āsa taṃ kaṇvo   dakṣavad bʰūridakṣiṇam
   
yājayām āsa taṃ kaṇvo   dakṣavad bʰūri-dakṣiṇam /
Halfverse: c    
śrīmān govitataṃ nāma   vājimedʰam avāpa saḥ
   
śrīmān go-vitataṃ nāma   vāji-medʰam avāpa saḥ /
Halfverse: e    
yasmin sahasraṃ padmānāṃ   kaṇvāya bʰarato dadau
   
yasmin sahasraṃ padmānāṃ   kaṇvāya bʰarato dadau /48/

Verse: 49 
Halfverse: a    
bʰaratād bʰāratī kīrtir   yenedaṃ bʰārataṃ kulam
   
bʰaratād bʰāratī kīrtir   yena_idaṃ bʰārataṃ kulam /
Halfverse: c    
apare ye ca pūrve ca   bʰāratā iti viśrutāḥ
   
apare ye ca pūrve ca   bʰāratā\ iti viśrutāḥ /49/

Verse: 50 
Halfverse: a    
bʰaratasyānvavāye hi   devakalpā mahaujasaḥ
   
bʰaratasya_anvavāye hi   deva-kalpā mahā_ojasaḥ /
Halfverse: c    
babʰūvur brahmakalpāś ca   bahavo rājasattamaḥ
   
babʰūvur brahma-kalpāś ca   bahavo rāja-sattamaḥ /50/

Verse: 51 
Halfverse: a    
yeṣām aparimeyāni   nāmadʰeyāni sarvaśaḥ
   
yeṣām aparimeyāni   nāma-dʰeyāni sarvaśaḥ /
Halfverse: c    
teṣāṃ tu te yatʰā mukʰyaṃ   kīrtayiṣyāmi bʰārata
   
teṣāṃ tu te yatʰā mukʰyaṃ   kīrtayiṣyāmi bʰārata /
Halfverse: e    
mahābʰāgān devakalpān   satyārjava parāyaṇān
   
mahā-bʰāgān deva-kalpān   satya_ārjava parāyaṇān /51/ (E)51



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.