TITUS
Mahabharata
Part No. 70
Chapter: 70
Adhyāya
70
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
prajāpates
tu
dakṣasya
manor
vaivasvatasya
ca
prajā-pates
tu
dakṣasya
manor
vaivasvatasya
ca
/
Halfverse: c
bʰaratasya
kuroḥ
pūror
ajamīḍʰasya
cānvaye
bʰaratasya
kuroḥ
pūror
ajamīḍʰasya
ca
_anvaye
/1/
Verse: 2
Halfverse: a
yādavānām
imaṃ
vaṃśaṃ
pauravāṇāṃ
ca
sarvaśaḥ
yādavānām
imaṃ
vaṃśaṃ
pauravāṇāṃ
ca
sarvaśaḥ
/
Halfverse: c
tatʰaiva
bʰāratānāṃ
ca
puṇyaṃ
svasty
ayanaṃ
mahat
tatʰaiva
bʰāratānāṃ
ca
puṇyaṃ
svasty
ayanaṃ
mahat
/
Halfverse: e
dʰanyaṃ
yaśasyam
āyuṣyaṃ
kīrtayiṣyāmi
te
'nagʰa
dʰanyaṃ
yaśasyam
āyuṣyaṃ
kīrtayiṣyāmi
te
_anagʰa
/2/
Verse: 3
Halfverse: a
tejobʰir
uditāḥ
sarve
maharṣisamatejasaḥ
tejobʰir
uditāḥ
sarve
maharṣi-sama-tejasaḥ
/
Halfverse: c
daśa
pracetasaḥ
putrāḥ
santaḥ
pūrvajanāḥ
smr̥tāḥ
daśa
pracetasaḥ
putrāḥ
santaḥ
pūrva-janāḥ
smr̥tāḥ
/
Halfverse: e
megʰajenāgninā
ye
te
pūrvaṃ
dagdʰā
mahaujasaḥ
megʰajena
_agninā
ye
te
pūrvaṃ
dagdʰā
mahā
_ojasaḥ
/3/
Verse: 4
Halfverse: a
tebʰyaḥ
prācetaso
jajñe
dakṣo
dakṣād
imāḥ
prajāḥ
tebʰyaḥ
prācetaso
jajñe
dakṣo
dakṣād
imāḥ
prajāḥ
/
Halfverse: c
saṃbʰūtāḥ
puruṣavyāgʰra
sa
hi
lokapitāmahaḥ
saṃbʰūtāḥ
puruṣa-vyāgʰra
sa
hi
loka-pitāmahaḥ
/4/
Verse: 5
Halfverse: a
vīriṇyā
saha
saṃgamya
dakṣaḥ
prācetaso
muniḥ
vīriṇyā
saha
saṃgamya
dakṣaḥ
prācetaso
muniḥ
/
Halfverse: c
ātmatulyān
ajanayat
sahasraṃ
saṃśitavratān
ātma-tulyān
ajanayat
sahasraṃ
saṃśita-vratān
/5/
Verse: 6
Halfverse: a
sahasrasaṃkʰyān
samitān
sutān
dakṣasya
nāradaḥ
sahasra-saṃkʰyān
samitān
sutān
dakṣasya
nāradaḥ
/
Halfverse: c
mokṣam
adʰyāpayām
āsa
sāṃkʰyajñānam
anuttamam
mokṣam
adʰyāpayām
āsa
sāṃkʰya-jñānam
anuttamam
/6/
Verse: 7
Halfverse: a
tataḥ
pañcāśataṃ
kanyāḥ
putrikā
abʰisaṃdadʰe
tataḥ
pañcāśataṃ
kanyāḥ
putrikā\
abʰisaṃdadʰe
/
ՙ
Halfverse: c
prajāpateḥ
prajā
dakṣaḥ
sisr̥kṣur
janamejaya
prajā-pateḥ
prajā
dakṣaḥ
sisr̥kṣur
janamejaya
/7/
Verse: 8
Halfverse: a
dadau
sa
daśa
dʰarmāya
kaśyapāya
trayodaśa
dadau
sa
daśa
dʰarmāya
kaśyapāya
trayodaśa
/
Halfverse: c
kālasya
nayane
yuktāḥ
sapta
viṃśatim
indave
kālasya
nayane
yuktāḥ
sapta
viṃśatim
indave
/8/
Verse: 9
Halfverse: a
trayodaśānāṃ
patnīnāṃ
yā
tu
dākṣāyaṇī
varā
trayodaśānāṃ
patnīnāṃ
yā
tu
dākṣāyaṇī
varā
/
Halfverse: c
mārīcaḥ
kaśyapas
tasyām
ādityān
samajījanat
mārīcaḥ
kaśyapas
tasyām
ādityān
samajījanat
/
Halfverse: e
indrādīn
vīryasaṃpannān
vivasvantam
atʰāpi
ca
indra
_ādīn
vīrya-saṃpannān
vivasvantam
atʰa
_api
ca
/9/
Verse: 10
Halfverse: a
vivasvataḥ
suto
jajñe
yamo
vaivasvataḥ
prabʰuḥ
vivasvataḥ
suto
jajñe
yamo
vaivasvataḥ
prabʰuḥ
/
Halfverse: c
mārtaṇḍaś
ca
yamasyāpi
putro
rājann
ajāyata
mārtaṇḍaś
ca
yamasya
_api
putro
rājann
ajāyata
/10/
Verse: 11
Halfverse: a
mārtaṇḍasya
manur
dʰīmān
ajāyata
sutaḥ
prabʰuḥ
mārtaṇḍasya
manur
dʰīmān
ajāyata
sutaḥ
prabʰuḥ
/
Halfverse: c
manor
vaṃśo
mānavānāṃ
tato
'yaṃ
pratʰito
'bʰavat
manor
vaṃśo
mānavānāṃ
tato
_ayaṃ
pratʰito
_abʰavat
/
Halfverse: e
brahmakṣatrādayas
tasmān
manor
jātās
tu
mānavāḥ
brahma-kṣatra
_ādayas
tasmān
manor
jātās
tu
mānavāḥ
/11/
Verse: 12
Halfverse: a
tatrābʰavat
tadā
rājan
brahmakṣatreṇa
saṃgatam
tatra
_abʰavat
tadā
rājan
brahma-kṣatreṇa
saṃgatam
/
Halfverse: c
brāhmaṇā
mānavās
teṣāṃ
sāṅgaṃ
vedam
adīdʰaran
brāhmaṇā
mānavās
teṣāṃ
sāṅgaṃ
vedam
adīdʰaran
/12/
Verse: 13
Halfverse: a
venaṃ
dʰr̥ṣṇuṃ
nariṣyantaṃ
nābʰāgekṣvākum
eva
ca
venaṃ
dʰr̥ṣṇuṃ
nariṣyantaṃ
nābʰāga
_ikṣvākum
eva
ca
/
Halfverse: c
karūṣam
atʰa
śaryātiṃ
tatraivātrāṣṭamīm
ilām
karūṣam
atʰa
śaryātiṃ
tatraiva
_atra
_aṣṭamīm
ilām
/13/
Verse: 14
Halfverse: a
pr̥ṣadʰra
navamān
āhuḥ
kṣatradʰarmaparāyaṇān
pr̥ṣadʰra
navamān
āhuḥ
kṣatra-dʰarma-parāyaṇān
/
Halfverse: c
nābʰāgāriṣṭa
daśamān
manoḥ
putrān
mahābalān
nābʰāga
_ariṣṭa
daśamān
manoḥ
putrān
mahā-balān
/14/
Verse: 15
Halfverse: a
pañcāśataṃ
manoḥ
putrās
tatʰaivānye
'bʰavan
kṣitau
pañcāśataṃ
manoḥ
putrās
tatʰaiva
_anye
_abʰavan
kṣitau
/
Halfverse: c
anyonyabʰedāt
te
sarve
nineśur
iti
naḥ
śrutam
anyonya-bʰedāt
te
sarve
nineśur
iti
naḥ
śrutam
/15/
Verse: 16
Halfverse: a
purūravās
tato
vidvān
ilāyāṃ
samapadyata
purūravās
tato
vidvān
ilāyāṃ
samapadyata
/
Halfverse: c
sā
vai
tasyābʰavan
mātā
pitā
ceti
hi
naḥ
śrutam
sā
vai
tasya
_abʰavan
mātā
pitā
ca
_iti
hi
naḥ
śrutam
/16/
Verse: 17
Halfverse: a
trayodaśa
samudrasya
dvīpān
aśnan
purūravāḥ
trayodaśa
samudrasya
dvīpān
aśnan
purūravāḥ
/
Halfverse: c
amānuṣair
vr̥taḥ
sattvair
mānuṣaḥ
san
mahāyaśāḥ
amānuṣair
vr̥taḥ
sattvair
mānuṣaḥ
san
mahā-yaśāḥ
/17/
Verse: 18
Halfverse: a
vipraiḥ
sa
vigrahaṃ
cakre
vīryonmattaḥ
purūravāḥ
vipraiḥ
sa
vigrahaṃ
cakre
vīrya
_unmattaḥ
purūravāḥ
/
Halfverse: c
jahāra
ca
sa
viprāṇāṃ
ratnāny
utkrośatām
api
jahāra
ca
sa
viprāṇāṃ
ratnāny
utkrośatām
api
/18/
Verse: 19
Halfverse: a
sanatkumāras
taṃ
rājan
brahmalokād
upetya
ha
sanatkumāras
taṃ
rājan
brahma-lokād
upetya
ha
/
Halfverse: c
anudarśayāṃ
tataś
cakre
pratyagr̥hṇān
na
cāpy
asau
anudarśayāṃ
tataś
cakre
pratyagr̥hṇān
na
ca
_apy
asau
/19/
q
Verse: 20
Halfverse: a
tato
maharṣibʰiḥ
kruddʰaiḥ
śaptaḥ
sadyo
vyanaśyata
tato
maharṣibʰiḥ
kruddʰaiḥ
śaptaḥ
sadyo
vyanaśyata
/
Halfverse: c
lobʰānvito
madabalān
naṣṭasaṃjño
narādʰipaḥ
lobʰa
_anvito
mada-balān
naṣṭa-saṃjño
nara
_adʰipaḥ
/20/
Verse: 21
Halfverse: a
sa
hi
gandʰarvalokastʰa
urvaśyā
sahito
virāṭ
sa
hi
gandʰarva-lokastʰa
urvaśyā
sahito
virāṭ
/
Halfverse: c
ānināya
kriyārtʰe
'gnīn
yatʰāvad
vihitāṃs
tridʰā
ānināya
kriyā
_artʰe
_agnīn
yatʰāvad
vihitāṃs
tridʰā
/21/
Verse: 22
Halfverse: a
ṣaṭ
putrā
jajñire
'tʰailād
āyur
dʰīmān
amāvasuḥ
ṣaṭ
putrā
jajñire
_atʰa
_ailād
āyur
dʰīmān
amāvasuḥ
/
Halfverse: c
dr̥ḍʰāyuś
ca
vanāyuś
ca
śrutāyuś
corvaśī
sutāḥ
dr̥ḍʰa
_āyuś
ca
vanāyuś
ca
śruta
_āyuś
ca
_urvaśī
sutāḥ
/22/
Verse: 23
Halfverse: a
nahuṣaṃ
vr̥ddʰaśarmāṇaṃ
rajiṃ
rambʰam
anenasam
nahuṣaṃ
vr̥ddʰa-śarmāṇaṃ
rajiṃ
rambʰam
anenasam
/
Halfverse: c
svar
bʰāvanī
sutān
etān
āyoḥ
putrān
pracakṣate
svar
bʰāvanī
sutān
etān
āyoḥ
putrān
pracakṣate
/23/
Verse: 24
Halfverse: a
āyuṣo
nahuṣaḥ
putro
dīrgʰān
satyaparākramaḥ
āyuṣo
nahuṣaḥ
putro
dīrgʰān
satya-parākramaḥ
/
Halfverse: c
rājyaṃ
śaśāsa
sumahad
dʰarmeṇa
pr̥tʰivīpatiḥ
rājyaṃ
śaśāsa
sumahad
dʰarmeṇa
pr̥tʰivī-patiḥ
/24/
Verse: 25
Halfverse: a
pitr̥̄n
devān
r̥ṣīn
viprān
gandʰarvoragarākṣasān
pitr̥̄n
devān
r̥ṣīn
viprān
gandʰarva
_uraga-rākṣasān
/
Halfverse: c
nahuṣaḥ
pālayām
āsa
brahmakṣatram
atʰo
viśaḥ
nahuṣaḥ
pālayām
āsa
brahma-kṣatram
atʰo
viśaḥ
/25/
Verse: 26
Halfverse: a
sa
hatvā
dasyu
saṃgʰātān
r̥ṣīn
karam
adāpayat
sa
hatvā
dasyu
saṃgʰātān
r̥ṣīn
karam
adāpayat
/
Halfverse: c
paśuvac
caiva
tān
pr̥ṣṭʰe
vāhayām
āsa
vīryavān
paśuvac
caiva
tān
pr̥ṣṭʰe
vāhayām
āsa
vīryavān
/26/
Verse: 27
Halfverse: a
kārayām
āsa
cendratvam
abʰibʰūya
divaukasaḥ
kārayām
āsa
ca
_indratvam
abʰibʰūya
diva
_okasaḥ
/
Halfverse: c
tejasā
tapasā
caiva
vikrameṇaujasā
tatʰā
tejasā
tapasā
caiva
vikrameṇa
_ojasā
tatʰā
/27/
Verse: 28
Halfverse: a
yatiṃ
yayātiṃ
saṃyātim
āyātiṃ
pāñcam
uddʰavam
yatiṃ
yayātiṃ
saṃyātim
āyātiṃ
pāñcam
uddʰavam
/
Halfverse: c
nahuṣo
janayām
āsa
ṣaṭ
putrān
priyavāsasi
nahuṣo
janayām
āsa
ṣaṭ
putrān
priya-vāsasi
/28/
Verse: 29
Halfverse: a
yayātir
nāhuṣaḥ
samrāḍ
āsīt
satyaparākramaḥ
yayātir
nāhuṣaḥ
samrāḍ
āsīt
satya-parākramaḥ
/
Halfverse: c
sa
pālayām
āsa
mahīm
īje
ca
vividʰaiḥ
savaiḥ
sa
pālayām
āsa
mahīm
īje
ca
vividʰaiḥ
savaiḥ
/29/
Verse: 30
Halfverse: a
atiśaktyā
pitr̥̄n
arcan
devāṃś
ca
prayataḥ
sadā
atiśaktyā
pitr̥̄n
arcan
devāṃś
ca
prayataḥ
sadā
/
Halfverse: c
anvagr̥hṇāt
prajāḥ
sarvā
yayātir
aparājitaḥ
anvagr̥hṇāt
prajāḥ
sarvā
yayātir
aparājitaḥ
/30/
Verse: 31
Halfverse: a
tasya
putrā
maheṣvāsāḥ
sarvaiḥ
samuditā
guṇaiḥ
tasya
putrā
mahā
_iṣvāsāḥ
sarvaiḥ
samuditā
guṇaiḥ
/
Halfverse: c
deva
yānyāṃ
mahārāja
śarmiṣṭʰāyāṃ
ca
jajñire
deva
yānyāṃ
mahā-rāja
śarmiṣṭʰāyāṃ
ca
jajñire
/31/
Verse: 32
Halfverse: a
deva
yānyām
ajāyetāṃ
yadus
turvasur
eva
ca
deva
yānyām
ajāyetāṃ
yadus
turvasur
eva
ca
/
Halfverse: c
druhyuś
cānuś
ca
pūruś
ca
śarmiṣṭʰāyāṃ
prajajñire
druhyuś
ca
_anuś
ca
pūruś
ca
śarmiṣṭʰāyāṃ
prajajñire
/32/
Verse: 33
Halfverse: a
sa
śāśvatīḥ
samā
rājan
prajā
dʰarmeṇa
pālayan
sa
śāśvatīḥ
samā
rājan
prajā
dʰarmeṇa
pālayan
/
Halfverse: c
jarām
ārcʰan
mahāgʰorāṃ
nāhuṣo
rūpanāśinīm
jarām
ārcʰan
mahā-gʰorāṃ
nāhuṣo
rūpa-nāśinīm
/33/
Verse: 34
Halfverse: a
jarābʰibʰūtaḥ
putrān
sa
rājā
vacanam
abravīt
jarā
_abʰibʰūtaḥ
putrān
sa
rājā
vacanam
abravīt
/
Halfverse: c
yaduṃ
pūruṃ
turvasuṃ
ca
druhyuṃ
cānuṃ
ca
bʰārata
yaduṃ
pūruṃ
turvasuṃ
ca
druhyuṃ
ca
_anuṃ
ca
bʰārata
/34/
Verse: 35
Halfverse: a
yauvanena
caran
kāmān
yuvā
yuvatibʰiḥ
saha
yauvanena
caran
kāmān
yuvā
yuvatibʰiḥ
saha
/
Halfverse: c
vihartum
aham
iccʰāmi
sāhyaṃ
kuruta
putrakāḥ
vihartum
aham
iccʰāmi
sāhyaṃ
kuruta
putrakāḥ
/35/
Verse: 36
Halfverse: a
taṃ
putro
devayāneyaḥ
pūrvajo
yadur
abravīt
taṃ
putro
devayāneyaḥ
pūrvajo
yadur
abravīt
/
Halfverse: c
kiṃ
kāryaṃ
bʰavataḥ
kāryam
asmābʰir
yauvanena
ca
kiṃ
kāryaṃ
bʰavataḥ
kāryam
asmābʰir
yauvanena
ca
/36/
Verse: 37
Halfverse: a
yayātir
abravīt
taṃ
vai
jarā
me
pratigr̥hyatām
yayātir
abravīt
taṃ
vai
jarā
me
pratigr̥hyatām
/
Halfverse: c
yauvanena
tvadīyena
careyaṃ
viṣayān
aham
yauvanena
tvadīyena
careyaṃ
viṣayān
aham
/37/
Verse: 38
Halfverse: a
yajato
dīrgʰasatrair
me
śāpāc
cośanaso
muneḥ
yajato
dīrgʰa-satrair
me
śāpāc
ca
_uśanaso
muneḥ
/
Halfverse: c
kāmārtʰaḥ
parihīṇo
me
tapye
'haṃ
tena
putrakāḥ
kāma
_artʰaḥ
parihīṇo
me
tapye
_ahaṃ
tena
putrakāḥ
/38/
Verse: 39
Halfverse: a
māmakena
śarīreṇa
rājyam
ekaḥ
praśāstu
vaḥ
māmakena
śarīreṇa
rājyam
ekaḥ
praśāstu
vaḥ
/
Halfverse: c
ahaṃ
tanvābʰinavayā
yuvā
kāmān
avāpnuyām
ahaṃ
tanvā
_abʰinavayā
yuvā
kāmān
avāpnuyām
/39/
Verse: 40
Halfverse: a
na
te
tasya
pratyagr̥hṇan
yaduprabʰr̥tayo
jarām
na
te
tasya
pratyagr̥hṇan
yadu-prabʰr̥tayo
jarām
/
Halfverse: c
tam
abravīt
tataḥ
pūruḥ
kanīyān
satyavikramaḥ
tam
abravīt
tataḥ
pūruḥ
kanīyān
satya-vikramaḥ
/40/
Verse: 41
Halfverse: a
rājaṃś
carābʰinavayā
tanvā
yauvanagocaraḥ
rājaṃś
cara
_abʰinavayā
tanvā
yauvana-gocaraḥ
/
Halfverse: c
ahaṃ
jarāṃ
samāstʰāya
rājye
stʰāsyāmi
te
''jñayā
ahaṃ
jarāṃ
samāstʰāya
rājye
stʰāsyāmi
te
_ājñayā
/41/
Verse: 42
Halfverse: a
evam
uktaḥ
sa
rājarṣir
tapo
vīryasamāśrayāt
evam
uktaḥ
sa
rāja-r̥ṣir
tapo
vīrya-samāśrayāt
/
Halfverse: c
saṃcārayām
āsa
jarāṃ
tadā
putre
mahātmani
saṃcārayām
āsa
jarāṃ
tadā
putre
mahātmani
/42/
Verse: 43
Halfverse: a
pauraveṇātʰa
vayasā
rājā
yauvanam
āstʰitaḥ
pauraveṇa
_atʰa
vayasā
rājā
yauvanam
āstʰitaḥ
/
Halfverse: c
yāyātenāpi
vayasā
rājyaṃ
pūrur
akārayat
yāyātena
_api
vayasā
rājyaṃ
pūrur
akārayat
/43/
Verse: 44
Halfverse: a
tato
varṣasahasrānte
yayātir
aparājitaḥ
tato
varṣa-sahasra
_ante
yayātir
aparājitaḥ
/
Halfverse: c
atr̥pta
eva
kāmānāṃ
pūruṃ
putram
uvāca
ha
atr̥pta\
eva
kāmānāṃ
pūruṃ
putram
uvāca
ha
/44/
Verse: 45
Halfverse: a
tvayā
dāyādavān
asmi
tvaṃ
me
vaṃśakaraḥ
sutaḥ
tvayā
dāyādavān
asmi
tvaṃ
me
vaṃśa-karaḥ
sutaḥ
/
Halfverse: c
pauravo
vaṃśa
iti
te
kʰyātiṃ
loke
gamiṣyati
pauravo
vaṃśa\
iti
te
kʰyātiṃ
loke
gamiṣyati
/45/
Verse: 46
Halfverse: a
tataḥ
sa
nr̥paśārdūlaḥ
pūruṃ
rājye
'bʰiṣicya
ca
tataḥ
sa
nr̥pa-śārdūlaḥ
pūruṃ
rājye
_abʰiṣicya
ca
/
Halfverse: c
kālena
mahatā
paścāt
kāladʰarmam
upeyivān
kālena
mahatā
paścāt
kāla-dʰarmam
upeyivān
/46/
(E)46
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.