TITUS
Mahabharata
Part No. 70
Previous part

Chapter: 70 
Adhyāya 70


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
prajāpates tu dakṣasya   manor vaivasvatasya ca
   
prajā-pates tu dakṣasya   manor vaivasvatasya ca /
Halfverse: c    
bʰaratasya kuroḥ pūror   ajamīḍʰasya cānvaye
   
bʰaratasya kuroḥ pūror   ajamīḍʰasya ca_anvaye /1/

Verse: 2 
Halfverse: a    
yādavānām imaṃ vaṃśaṃ   pauravāṇāṃ ca sarvaśaḥ
   
yādavānām imaṃ vaṃśaṃ   pauravāṇāṃ ca sarvaśaḥ /
Halfverse: c    
tatʰaiva bʰāratānāṃ ca   puṇyaṃ svasty ayanaṃ mahat
   
tatʰaiva bʰāratānāṃ ca   puṇyaṃ svasty ayanaṃ mahat /
Halfverse: e    
dʰanyaṃ yaśasyam āyuṣyaṃ   kīrtayiṣyāmi te 'nagʰa
   
dʰanyaṃ yaśasyam āyuṣyaṃ   kīrtayiṣyāmi te_anagʰa /2/

Verse: 3 
Halfverse: a    
tejobʰir uditāḥ sarve   maharṣisamatejasaḥ
   
tejobʰir uditāḥ sarve   maharṣi-sama-tejasaḥ /
Halfverse: c    
daśa pracetasaḥ putrāḥ   santaḥ pūrvajanāḥ smr̥tāḥ
   
daśa pracetasaḥ putrāḥ   santaḥ pūrva-janāḥ smr̥tāḥ /
Halfverse: e    
megʰajenāgninā ye te   pūrvaṃ dagdʰā mahaujasaḥ
   
megʰajena_agninā ye te   pūrvaṃ dagdʰā mahā_ojasaḥ /3/

Verse: 4 
Halfverse: a    
tebʰyaḥ prācetaso jajñe   dakṣo dakṣād imāḥ prajāḥ
   
tebʰyaḥ prācetaso jajñe   dakṣo dakṣād imāḥ prajāḥ /
Halfverse: c    
saṃbʰūtāḥ puruṣavyāgʰra   sa hi lokapitāmahaḥ
   
saṃbʰūtāḥ puruṣa-vyāgʰra   sa hi loka-pitāmahaḥ /4/

Verse: 5 
Halfverse: a    
vīriṇyā saha saṃgamya   dakṣaḥ prācetaso muniḥ
   
vīriṇyā saha saṃgamya   dakṣaḥ prācetaso muniḥ /
Halfverse: c    
ātmatulyān ajanayat   sahasraṃ saṃśitavratān
   
ātma-tulyān ajanayat   sahasraṃ saṃśita-vratān /5/

Verse: 6 
Halfverse: a    
sahasrasaṃkʰyān samitān   sutān dakṣasya nāradaḥ
   
sahasra-saṃkʰyān samitān   sutān dakṣasya nāradaḥ /
Halfverse: c    
mokṣam adʰyāpayām āsa   sāṃkʰyajñānam anuttamam
   
mokṣam adʰyāpayām āsa   sāṃkʰya-jñānam anuttamam /6/

Verse: 7 
Halfverse: a    
tataḥ pañcāśataṃ kanyāḥ   putrikā abʰisaṃdadʰe
   
tataḥ pañcāśataṃ kanyāḥ   putrikā\ abʰisaṃdadʰe / ՙ
Halfverse: c    
prajāpateḥ prajā dakṣaḥ   sisr̥kṣur janamejaya
   
prajā-pateḥ prajā dakṣaḥ   sisr̥kṣur janamejaya /7/

Verse: 8 
Halfverse: a    
dadau sa daśa dʰarmāya   kaśyapāya trayodaśa
   
dadau sa daśa dʰarmāya   kaśyapāya trayodaśa /
Halfverse: c    
kālasya nayane yuktāḥ   sapta viṃśatim indave
   
kālasya nayane yuktāḥ   sapta viṃśatim indave /8/

Verse: 9 
Halfverse: a    
trayodaśānāṃ patnīnāṃ    tu dākṣāyaṇī varā
   
trayodaśānāṃ patnīnāṃ    tu dākṣāyaṇī varā /
Halfverse: c    
mārīcaḥ kaśyapas tasyām   ādityān samajījanat
   
mārīcaḥ kaśyapas tasyām   ādityān samajījanat /
Halfverse: e    
indrādīn vīryasaṃpannān   vivasvantam atʰāpi ca
   
indra_ādīn vīrya-saṃpannān   vivasvantam atʰa_api ca /9/

Verse: 10 
Halfverse: a    
vivasvataḥ suto jajñe   yamo vaivasvataḥ prabʰuḥ
   
vivasvataḥ suto jajñe   yamo vaivasvataḥ prabʰuḥ /
Halfverse: c    
mārtaṇḍaś ca yamasyāpi   putro rājann ajāyata
   
mārtaṇḍaś ca yamasya_api   putro rājann ajāyata /10/

Verse: 11 
Halfverse: a    
mārtaṇḍasya manur dʰīmān   ajāyata sutaḥ prabʰuḥ
   
mārtaṇḍasya manur dʰīmān   ajāyata sutaḥ prabʰuḥ /
Halfverse: c    
manor vaṃśo mānavānāṃ   tato 'yaṃ pratʰito 'bʰavat
   
manor vaṃśo mānavānāṃ   tato_ayaṃ pratʰito_abʰavat /
Halfverse: e    
brahmakṣatrādayas tasmān   manor jātās tu mānavāḥ
   
brahma-kṣatra_ādayas tasmān   manor jātās tu mānavāḥ /11/

Verse: 12 
Halfverse: a    
tatrābʰavat tadā rājan   brahmakṣatreṇa saṃgatam
   
tatra_abʰavat tadā rājan   brahma-kṣatreṇa saṃgatam /
Halfverse: c    
brāhmaṇā mānavās teṣāṃ   sāṅgaṃ vedam adīdʰaran
   
brāhmaṇā mānavās teṣāṃ   sāṅgaṃ vedam adīdʰaran /12/

Verse: 13 
Halfverse: a    
venaṃ dʰr̥ṣṇuṃ nariṣyantaṃ   nābʰāgekṣvākum eva ca
   
venaṃ dʰr̥ṣṇuṃ nariṣyantaṃ   nābʰāga_ikṣvākum eva ca /
Halfverse: c    
karūṣam atʰa śaryātiṃ   tatraivātrāṣṭamīm ilām
   
karūṣam atʰa śaryātiṃ   tatraiva_atra_aṣṭamīm ilām /13/

Verse: 14 
Halfverse: a    
pr̥ṣadʰra navamān āhuḥ   kṣatradʰarmaparāyaṇān
   
pr̥ṣadʰra navamān āhuḥ   kṣatra-dʰarma-parāyaṇān /
Halfverse: c    
nābʰāgāriṣṭa daśamān   manoḥ putrān mahābalān
   
nābʰāga_ariṣṭa daśamān   manoḥ putrān mahā-balān /14/

Verse: 15 
Halfverse: a    
pañcāśataṃ manoḥ putrās   tatʰaivānye 'bʰavan kṣitau
   
pañcāśataṃ manoḥ putrās   tatʰaiva_anye_abʰavan kṣitau /
Halfverse: c    
anyonyabʰedāt te sarve   nineśur iti naḥ śrutam
   
anyonya-bʰedāt te sarve   nineśur iti naḥ śrutam /15/

Verse: 16 
Halfverse: a    
purūravās tato vidvān   ilāyāṃ samapadyata
   
purūravās tato vidvān   ilāyāṃ samapadyata /
Halfverse: c    
vai tasyābʰavan mātā   pitā ceti hi naḥ śrutam
   
vai tasya_abʰavan mātā   pitā ca_iti hi naḥ śrutam /16/

Verse: 17 
Halfverse: a    
trayodaśa samudrasya   dvīpān aśnan purūravāḥ
   
trayodaśa samudrasya   dvīpān aśnan purūravāḥ /
Halfverse: c    
amānuṣair vr̥taḥ sattvair   mānuṣaḥ san mahāyaśāḥ
   
amānuṣair vr̥taḥ sattvair   mānuṣaḥ san mahā-yaśāḥ /17/

Verse: 18 
Halfverse: a    
vipraiḥ sa vigrahaṃ cakre   vīryonmattaḥ purūravāḥ
   
vipraiḥ sa vigrahaṃ cakre   vīrya_unmattaḥ purūravāḥ /
Halfverse: c    
jahāra ca sa viprāṇāṃ   ratnāny utkrośatām api
   
jahāra ca sa viprāṇāṃ   ratnāny utkrośatām api /18/

Verse: 19 
Halfverse: a    
sanatkumāras taṃ rājan   brahmalokād upetya ha
   
sanatkumāras taṃ rājan   brahma-lokād upetya ha /
Halfverse: c    
anudarśayāṃ tataś cakre   pratyagr̥hṇān na cāpy asau
   
anudarśayāṃ tataś cakre   pratyagr̥hṇān na ca_apy asau /19/ q

Verse: 20 
Halfverse: a    
tato maharṣibʰiḥ kruddʰaiḥ   śaptaḥ sadyo vyanaśyata
   
tato maharṣibʰiḥ kruddʰaiḥ   śaptaḥ sadyo vyanaśyata /
Halfverse: c    
lobʰānvito madabalān   naṣṭasaṃjño narādʰipaḥ
   
lobʰa_anvito mada-balān   naṣṭa-saṃjño nara_adʰipaḥ /20/

Verse: 21 
Halfverse: a    
sa hi gandʰarvalokastʰa   urvaśyā sahito virāṭ
   
sa hi gandʰarva-lokastʰa urvaśyā sahito virāṭ /
Halfverse: c    
ānināya kriyārtʰe 'gnīn   yatʰāvad vihitāṃs tridʰā
   
ānināya kriyā_artʰe_agnīn   yatʰāvad vihitāṃs tridʰā /21/

Verse: 22 
Halfverse: a    
ṣaṭ putrā jajñire 'tʰailād   āyur dʰīmān amāvasuḥ
   
ṣaṭ putrā jajñire_atʰa_ailād   āyur dʰīmān amāvasuḥ /
Halfverse: c    
dr̥ḍʰāyuś ca vanāyuś ca   śrutāyuś corvaśī sutāḥ
   
dr̥ḍʰa_āyuś ca vanāyuś ca   śruta_āyuś ca_urvaśī sutāḥ /22/

Verse: 23 
Halfverse: a    
nahuṣaṃ vr̥ddʰaśarmāṇaṃ   rajiṃ rambʰam anenasam
   
nahuṣaṃ vr̥ddʰa-śarmāṇaṃ   rajiṃ rambʰam anenasam /
Halfverse: c    
svar bʰāvanī sutān etān   āyoḥ putrān pracakṣate
   
svar bʰāvanī sutān etān   āyoḥ putrān pracakṣate /23/

Verse: 24 
Halfverse: a    
āyuṣo nahuṣaḥ putro   dīrgʰān satyaparākramaḥ
   
āyuṣo nahuṣaḥ putro   dīrgʰān satya-parākramaḥ /
Halfverse: c    
rājyaṃ śaśāsa sumahad   dʰarmeṇa pr̥tʰivīpatiḥ
   
rājyaṃ śaśāsa sumahad   dʰarmeṇa pr̥tʰivī-patiḥ /24/

Verse: 25 
Halfverse: a    
pitr̥̄n devān r̥ṣīn viprān   gandʰarvoragarākṣasān
   
pitr̥̄n devān r̥ṣīn viprān   gandʰarva_uraga-rākṣasān /
Halfverse: c    
nahuṣaḥ pālayām āsa   brahmakṣatram atʰo viśaḥ
   
nahuṣaḥ pālayām āsa   brahma-kṣatram atʰo viśaḥ /25/

Verse: 26 
Halfverse: a    
sa hatvā dasyu saṃgʰātān   r̥ṣīn karam adāpayat
   
sa hatvā dasyu saṃgʰātān   r̥ṣīn karam adāpayat /
Halfverse: c    
paśuvac caiva tān pr̥ṣṭʰe   vāhayām āsa vīryavān
   
paśuvac caiva tān pr̥ṣṭʰe   vāhayām āsa vīryavān /26/

Verse: 27 
Halfverse: a    
kārayām āsa cendratvam   abʰibʰūya divaukasaḥ
   
kārayām āsa ca_indratvam   abʰibʰūya diva_okasaḥ /
Halfverse: c    
tejasā tapasā caiva   vikrameṇaujasā tatʰā
   
tejasā tapasā caiva   vikrameṇa_ojasā tatʰā /27/

Verse: 28 
Halfverse: a    
yatiṃ yayātiṃ saṃyātim   āyātiṃ pāñcam uddʰavam
   
yatiṃ yayātiṃ saṃyātim   āyātiṃ pāñcam uddʰavam /
Halfverse: c    
nahuṣo janayām āsa   ṣaṭ putrān priyavāsasi
   
nahuṣo janayām āsa   ṣaṭ putrān priya-vāsasi /28/

Verse: 29 
Halfverse: a    
yayātir nāhuṣaḥ samrāḍ   āsīt satyaparākramaḥ
   
yayātir nāhuṣaḥ samrāḍ   āsīt satya-parākramaḥ /
Halfverse: c    
sa pālayām āsa mahīm   īje ca vividʰaiḥ savaiḥ
   
sa pālayām āsa mahīm   īje ca vividʰaiḥ savaiḥ /29/

Verse: 30 
Halfverse: a    
atiśaktyā pitr̥̄n arcan   devāṃś ca prayataḥ sadā
   
atiśaktyā pitr̥̄n arcan   devāṃś ca prayataḥ sadā /
Halfverse: c    
anvagr̥hṇāt prajāḥ sarvā   yayātir aparājitaḥ
   
anvagr̥hṇāt prajāḥ sarvā   yayātir aparājitaḥ /30/

Verse: 31 
Halfverse: a    
tasya putrā maheṣvāsāḥ   sarvaiḥ samuditā guṇaiḥ
   
tasya putrā mahā_iṣvāsāḥ   sarvaiḥ samuditā guṇaiḥ /
Halfverse: c    
deva yānyāṃ mahārāja   śarmiṣṭʰāyāṃ ca jajñire
   
deva yānyāṃ mahā-rāja   śarmiṣṭʰāyāṃ ca jajñire /31/

Verse: 32 
Halfverse: a    
deva yānyām ajāyetāṃ   yadus turvasur eva ca
   
deva yānyām ajāyetāṃ   yadus turvasur eva ca /
Halfverse: c    
druhyuś cānuś ca pūruś ca   śarmiṣṭʰāyāṃ prajajñire
   
druhyuś ca_anuś ca pūruś ca   śarmiṣṭʰāyāṃ prajajñire /32/

Verse: 33 
Halfverse: a    
sa śāśvatīḥ samā rājan   prajā dʰarmeṇa pālayan
   
sa śāśvatīḥ samā rājan   prajā dʰarmeṇa pālayan /
Halfverse: c    
jarām ārcʰan mahāgʰorāṃ   nāhuṣo rūpanāśinīm
   
jarām ārcʰan mahā-gʰorāṃ   nāhuṣo rūpa-nāśinīm /33/

Verse: 34 
Halfverse: a    
jarābʰibʰūtaḥ putrān sa   rājā vacanam abravīt
   
jarā_abʰibʰūtaḥ putrān sa   rājā vacanam abravīt /
Halfverse: c    
yaduṃ pūruṃ turvasuṃ ca   druhyuṃ cānuṃ ca bʰārata
   
yaduṃ pūruṃ turvasuṃ ca   druhyuṃ ca_anuṃ ca bʰārata /34/

Verse: 35 
Halfverse: a    
yauvanena caran kāmān   yuvā yuvatibʰiḥ saha
   
yauvanena caran kāmān   yuvā yuvatibʰiḥ saha /
Halfverse: c    
vihartum aham iccʰāmi   sāhyaṃ kuruta putrakāḥ
   
vihartum aham iccʰāmi   sāhyaṃ kuruta putrakāḥ /35/

Verse: 36 
Halfverse: a    
taṃ putro devayāneyaḥ   pūrvajo yadur abravīt
   
taṃ putro devayāneyaḥ   pūrvajo yadur abravīt /
Halfverse: c    
kiṃ kāryaṃ bʰavataḥ kāryam   asmābʰir yauvanena ca
   
kiṃ kāryaṃ bʰavataḥ kāryam   asmābʰir yauvanena ca /36/

Verse: 37 
Halfverse: a    
yayātir abravīt taṃ vai   jarā me pratigr̥hyatām
   
yayātir abravīt taṃ vai   jarā me pratigr̥hyatām /
Halfverse: c    
yauvanena tvadīyena   careyaṃ viṣayān aham
   
yauvanena tvadīyena   careyaṃ viṣayān aham /37/

Verse: 38 
Halfverse: a    
yajato dīrgʰasatrair me   śāpāc cośanaso muneḥ
   
yajato dīrgʰa-satrair me   śāpāc ca_uśanaso muneḥ /
Halfverse: c    
kāmārtʰaḥ parihīṇo me   tapye 'haṃ tena putrakāḥ
   
kāma_artʰaḥ parihīṇo me   tapye_ahaṃ tena putrakāḥ /38/

Verse: 39 
Halfverse: a    
māmakena śarīreṇa   rājyam ekaḥ praśāstu vaḥ
   
māmakena śarīreṇa   rājyam ekaḥ praśāstu vaḥ /
Halfverse: c    
ahaṃ tanvābʰinavayā   yuvā kāmān avāpnuyām
   
ahaṃ tanvā_abʰinavayā   yuvā kāmān avāpnuyām /39/

Verse: 40 
Halfverse: a    
na te tasya pratyagr̥hṇan   yaduprabʰr̥tayo jarām
   
na te tasya pratyagr̥hṇan   yadu-prabʰr̥tayo jarām /
Halfverse: c    
tam abravīt tataḥ pūruḥ   kanīyān satyavikramaḥ
   
tam abravīt tataḥ pūruḥ   kanīyān satya-vikramaḥ /40/

Verse: 41 
Halfverse: a    
rājaṃś carābʰinavayā   tanvā yauvanagocaraḥ
   
rājaṃś cara_abʰinavayā   tanvā yauvana-gocaraḥ /
Halfverse: c    
ahaṃ jarāṃ samāstʰāya   rājye stʰāsyāmi te ''jñayā
   
ahaṃ jarāṃ samāstʰāya   rājye stʰāsyāmi te_ājñayā /41/

Verse: 42 
Halfverse: a    
evam uktaḥ sa rājarṣir   tapo vīryasamāśrayāt
   
evam uktaḥ sa rāja-r̥ṣir   tapo vīrya-samāśrayāt /
Halfverse: c    
saṃcārayām āsa jarāṃ   tadā putre mahātmani
   
saṃcārayām āsa jarāṃ   tadā putre mahātmani /42/

Verse: 43 
Halfverse: a    
pauraveṇātʰa vayasā   rājā yauvanam āstʰitaḥ
   
pauraveṇa_atʰa vayasā   rājā yauvanam āstʰitaḥ /
Halfverse: c    
yāyātenāpi vayasā   rājyaṃ pūrur akārayat
   
yāyātena_api vayasā   rājyaṃ pūrur akārayat /43/

Verse: 44 
Halfverse: a    
tato varṣasahasrānte   yayātir aparājitaḥ
   
tato varṣa-sahasra_ante   yayātir aparājitaḥ /
Halfverse: c    
atr̥pta eva kāmānāṃ   pūruṃ putram uvāca ha
   
atr̥pta\ eva kāmānāṃ   pūruṃ putram uvāca ha /44/

Verse: 45 
Halfverse: a    
tvayā dāyādavān asmi   tvaṃ me vaṃśakaraḥ sutaḥ
   
tvayā dāyādavān asmi   tvaṃ me vaṃśa-karaḥ sutaḥ /
Halfverse: c    
pauravo vaṃśa iti te   kʰyātiṃ loke gamiṣyati
   
pauravo vaṃśa\ iti te   kʰyātiṃ loke gamiṣyati /45/

Verse: 46 
Halfverse: a    
tataḥ sa nr̥paśārdūlaḥ   pūruṃ rājye 'bʰiṣicya ca
   
tataḥ sa nr̥pa-śārdūlaḥ   pūruṃ rājye_abʰiṣicya ca /
Halfverse: c    
kālena mahatā paścāt   kāladʰarmam upeyivān
   
kālena mahatā paścāt   kāla-dʰarmam upeyivān /46/ (E)46



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.