TITUS
Mahabharata
Part No. 71
Chapter: 71
Adhyāya
71
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
yayātiḥ
pūrvako
'smākaṃ
daśamo
yaḥ
prajāpateḥ
yayātiḥ
pūrvako
_asmākaṃ
daśamo
yaḥ
prajā-pateḥ
/
ՙ
Halfverse: c
katʰaṃ
sa
śukratanayāṃ
lebʰe
paramadurlabʰām
katʰaṃ
sa
śukra-tanayāṃ
lebʰe
parama-durlabʰām
/1/
Verse: 2
Halfverse: a
etad
iccʰāmy
ahaṃ
śrotuṃ
vistareṇa
dvijottama
etad
iccʰāmy
ahaṃ
śrotuṃ
vistareṇa
dvija
_uttama
/
Halfverse: c
ānupūrvyā
ca
me
śaṃsa
pūror
vaṃśakarān
pr̥tʰak
ānupūrvyā
ca
me
śaṃsa
pūror
vaṃśa-karān
pr̥tʰak
/2/
Verse: 3
{Vaiśampāyana
uvāca}
Halfverse: a
yayātir
āsīd
rājarṣir
devarājasamadyutiḥ
yayātir
āsīd
rāja-r̥ṣir
deva-rāja-sama-dyutiḥ
/
Halfverse: c
taṃ
śukravr̥ṣa
parvāṇau
vavrāte
vai
yatʰā
purā
taṃ
śukra-vr̥ṣa
parvāṇau
vavrāte
vai
yatʰā
purā
/3/
Verse: 4
Halfverse: a
tat
te
'haṃ
saṃpravakṣyāmi
pr̥ccʰato
janamejaya
tat
te
_ahaṃ
saṃpravakṣyāmi
pr̥ccʰato
janamejaya
/
Halfverse: c
devayānyāś
ca
saṃyogaṃ
yayāter
nāhuṣasya
ca
devayānyāś
ca
saṃyogaṃ
yayāter
nāhuṣasya
ca
/4/
Verse: 5
Halfverse: a
surāṇām
asurāṇāṃ
ca
samajāyata
vai
mitʰaḥ
surāṇām
asurāṇāṃ
ca
samajāyata
vai
mitʰaḥ
/
Halfverse: c
aiśvaryaṃ
prati
saṃgʰarṣas
trailokye
sacarācare
aiśvaryaṃ
prati
saṃgʰarṣas
trailokye
sacara
_acare
/5/
Verse: 6
Halfverse: a
jigīṣayā
tato
devā
vavrire
''ṅgirasaṃ
munim
jigīṣayā
tato
devā
vavrire
_āṅgirasaṃ
muniṃm/
Halfverse: c
paurohityena
yājyārtʰe
kāvyaṃ
tūśanasaṃ
pare
paurohityena
yājya
_artʰe
kāvyaṃ
tu
_uśanasaṃ
pare
/
Halfverse: e
brāhmaṇau
tāv
ubʰau
nityam
anyonyaspardʰinau
bʰr̥śam
brāhmaṇau
tāv
ubʰau
nityam
anyonya-spardʰinau
bʰr̥śam
/6/
Verse: 7
Halfverse: a
tatra
devā
nijagʰnur
yān
dānavān
yudʰi
saṃgatān
tatra
devā
nijagʰnur
yān
dānavān
yudʰi
saṃgatān
/
Halfverse: c
tān
punar
jīvayām
āsa
kāvyo
vidyā
balāśrayāt
tān
punar
jīvayām
āsa
kāvyo
vidyā
bala
_āśrayāt
/
Halfverse: e
tatas
te
punar
uttʰāya
yodʰayāṃ
cakrire
surān
tatas
te
punar
uttʰāya
yodʰayāṃ
cakrire
surān
/7/
Verse: 8
Halfverse: a
asurās
tu
nijagʰnur
yān
surān
samaramūrdʰani
asurās
tu
nijagʰnur
yān
surān
samara-mūrdʰani
/
Halfverse: c
na
tān
saṃjīvayām
āsa
br̥haspatir
udāradʰīḥ
na
tān
saṃjīvayām
āsa
br̥haspatir
udāra-dʰīḥ
/8/
Verse: 9
Halfverse: a
na
hi
veda
sa
tāṃ
vidyāṃ
yāṃ
kāvyo
veda
vīryavān
na
hi
veda
sa
tāṃ
vidyāṃ
yāṃ
kāvyo
veda
vīryavān
/
Halfverse: c
saṃjīvanīṃ
tato
devā
viṣādam
agaman
param
saṃjīvanīṃ
tato
devā
viṣādam
agaman
param
/9/
Verse: 10
Halfverse: a
te
tu
devā
bʰayodvignāḥ
kāvyād
uśanasas
tadā
te
tu
devā
bʰaya
_udvignāḥ
kāvyād
uśanasas
tadā
/
Halfverse: c
ūcuḥ
kacam
upāgamya
jyeṣṭʰaṃ
putraṃ
br̥haspateḥ
ūcuḥ
kacam
upāgamya
jyeṣṭʰaṃ
putraṃ
br̥haspateḥ
/10/
Verse: 11
Halfverse: a
bʰajamānān
bʰajasvāsmān
kuru
naḥ
sāhyam
uttamam
bʰajamānān
bʰajasva
_asmān
kuru
naḥ
sāhyam
uttamam
/
Halfverse: c
yāsau
vidyā
nivasati
brāhmaṇe
'mitatejasi
yā
_asau
vidyā
nivasati
brāhmaṇe
_amita-tejasi
/
Halfverse: e
śukre
tām
āhara
kṣipraṃ
bʰāgabʰān
no
bʰaviṣyasi
śukre
tām
āhara
kṣipraṃ
bʰāgabʰān
no
bʰaviṣyasi
/11/
Verse: 12
Halfverse: a
vr̥ṣaparva
samīpe
sa
śakyo
draṣṭuṃ
tvayā
dvijaḥ
vr̥ṣa-parva
samīpe
sa
śakyo
draṣṭuṃ
tvayā
dvijaḥ
/
Halfverse: c
rakṣate
dānavāṃs
tatra
na
sa
rakṣaty
adānavān
rakṣate
dānavāṃs
tatra
na
sa
rakṣaty
adānavān
/12/
Verse: 13
Halfverse: a
tam
ārādʰayituṃ
śakto
bʰavān
pūrvavayāḥ
kavim
tam
ārādʰayituṃ
śakto
bʰavān
pūrva-vayāḥ
kavim
/
Halfverse: c
deva
yānīṃ
ca
dayitāṃ
sutāṃ
tasya
mahātmanaḥ
deva
yānīṃ
ca
dayitāṃ
sutāṃ
tasya
mahātmanaḥ
/13/
Verse: 14
Halfverse: a
tvam
ārādʰayituṃ
śakto
nānyaḥ
kaś
cana
vidyate
tvam
ārādʰayituṃ
śakto
na
_anyaḥ
kaścana
vidyate
/
Halfverse: c
śīladākṣiṇya
mādʰuryair
ācāreṇa
damena
ca
śīla-dākṣiṇya
mādʰuryair
ācāreṇa
damena
ca
/
Halfverse: e
deva
yānyāṃ
hi
tuṣṭāyāṃ
vidyāṃ
tāṃ
prāpsyasi
dʰruvam
deva
yānyāṃ
hi
tuṣṭāyāṃ
vidyāṃ
tāṃ
prāpsyasi
dʰruvam
/14/
Verse: 15
Halfverse: a
tatʰety
uktvā
tataḥ
prāyād
br̥haspatisutaḥ
kacaḥ
tatʰā
_ity
uktvā
tataḥ
prāyād
br̥haspati-sutaḥ
kacaḥ
/
Halfverse: c
tadābʰipūjito
devaiḥ
samīpaṃ
vr̥ṣaparvaṇaḥ
tadā
_abʰipūjito
devaiḥ
samīpaṃ
vr̥ṣa-parvaṇaḥ
/15/
Verse: 16
Halfverse: a
sa
gatvā
tvarito
rājan
devaiḥ
saṃpreṣitaḥ
kacaḥ
sa
gatvā
tvarito
rājan
devaiḥ
saṃpreṣitaḥ
kacaḥ
/
Halfverse: c
asurendra
pure
śukraṃ
dr̥ṣṭvā
vākyam
uvāca
ha
asura
_indra
pure
śukraṃ
dr̥ṣṭvā
vākyam
uvāca
ha
/16/
Verse: 17
Halfverse: a
r̥ṣer
aṅgirasaḥ
pautraṃ
putraṃ
sākṣād
br̥haspateḥ
r̥ṣer
aṅgirasaḥ
pautraṃ
putraṃ
sākṣād
br̥haspateḥ
/
Halfverse: c
nāmnā
kaca
iti
kʰyātaṃ
śiṣyaṃ
gr̥hṇātu
māṃ
bʰavān
nāmnā
kaca\
iti
kʰyātaṃ
śiṣyaṃ
gr̥hṇātu
māṃ
bʰavān
/17/
Verse: 18
Halfverse: a
brahmacaryaṃ
cariṣyāmi
tvayy
ahaṃ
paramaṃ
gurau
brahma-caryaṃ
cariṣyāmi
tvayy
ahaṃ
paramaṃ
gurau
/
Halfverse: c
anumanyasva
māṃ
brahman
sahasraṃ
parivatsarān
anumanyasva
māṃ
brahman
sahasraṃ
parivatsarān
/18/
Verse: 19
{Śukra
uvāca}
Halfverse: a
kaca
susvāgataṃ
te
'stu
pratigr̥hṇāmi
te
vacaḥ
kaca
susvāgataṃ
te
_astu
pratigr̥hṇāmi
te
vacaḥ
/
Halfverse: c
arcayiṣye
'ham
arcyaṃ
tvām
arcito
'stu
br̥haspatiḥ
arcayiṣye
_aham
arcyaṃ
tvām
arcito
_astu
br̥haspatiḥ
/19/
Verse: 20
{Vaiśampāyana
uvāca}
Halfverse: a
kacas
tu
taṃ
tatʰety
uktvā
pratijagrāha
tad
vratam
kacas
tu
taṃ
tatʰā
_ity
uktvā
pratijagrāha
tad
vratam
/
Halfverse: c
ādiṣṭaṃ
kavi
putreṇa
śukreṇośanasā
svayam
ādiṣṭaṃ
kavi
putreṇa
śukreṇa
_uśanasā
svayam
/20/
Verse: 21
Halfverse: a
vratasya
vratakālaṃ
sa
yatʰoktaṃ
pratyagr̥hṇata
vratasya
vrata-kālaṃ
sa
yatʰā
_uktaṃ
pratyagr̥hṇata
/
Halfverse: c
ārādʰayann
upādʰyāyaṃ
deva
yānīṃ
ca
bʰārata
ārādʰayann
upādʰyāyaṃ
deva
yānīṃ
ca
bʰārata
/21/
Verse: 22
Halfverse: a
nityam
ārādʰayiṣyaṃs
tāṃ
yuvā
yauvanago
''mukʰe
nityam
ārādʰayiṣyaṃs
tāṃ
yuvā
yauvanago
_āmukʰe
/
Halfverse: c
gāyan
nr̥tyan
vādayaṃś
ca
deva
yānīm
atoṣayat
gāyan
nr̥tyan
vādayaṃś
ca
deva
yānīm
atoṣayat
/22/
Verse: 23
Halfverse: a
saṃśīlayan
deva
yānīṃ
kanyāṃ
saṃprāptayauvanām
saṃśīlayan
deva
yānīṃ
kanyāṃ
saṃprāpta-yauvanām
/
Halfverse: c
puṣpaiḥ
pʰalaiḥ
preṣaṇaiś
ca
toṣayām
āsa
bʰārata
puṣpaiḥ
pʰalaiḥ
preṣaṇaiś
ca
toṣayām
āsa
bʰārata
/23/
Verse: 24
Halfverse: a
deva
yāny
api
taṃ
vipraṃ
niyamavratacāriṇam
deva
yāny
api
taṃ
vipraṃ
niyama-vrata-cāriṇam
/
Halfverse: c
anugāyamānā
lalanā
rahaḥ
paryacarat
tadā
anugāyamānā
lalanā
rahaḥ
paryacarat
tadā
/24/
q
Verse: 25
Halfverse: a
pañcavarṣaśatāny
evaṃ
kacasya
carato
vratam
pañca-varṣa-śatāny
evaṃ
kacasya
carato
vratam
/
Halfverse: c
tatrātīyur
atʰo
buddʰvā
dānavās
taṃ
tataḥ
kacam
tatra
_atīyur
atʰo
buddʰvā
dānavās
taṃ
tataḥ
kacam
/25/
Verse: 26
Halfverse: a
gā
rakṣantaṃ
vane
dr̥ṣṭvā
rahasy
ekam
amarṣitāḥ
gā
rakṣantaṃ
vane
dr̥ṣṭvā
rahasy
ekam
amarṣitāḥ
/
Halfverse: c
jagʰnur
br̥haspater
dveṣād
vidyā
rakṣārtʰam
eva
ca
jagʰnur
br̥haspater
dveṣād
vidyā
rakṣā
_artʰam
eva
ca
/
Halfverse: e
hatvā
śālā
vr̥kebʰyaś
ca
prāyaccʰaṃs
tilaśaḥ
kr̥tam
hatvā
śālā
vr̥kebʰyaś
ca
prāyaccʰaṃs
tilaśaḥ
kr̥tam
/26/
Verse: 27
Halfverse: a
tato
gāvo
nivr̥ttās
tā
agopāḥ
svaṃ
niveśanam
tato
gāvo
nivr̥ttās
tā
agopāḥ
svaṃ
niveśanam
/
ՙ
Halfverse: c
tā
dr̥ṣṭvā
rahitā
gās
tu
kacenābʰyāgatā
vanāt
tā
dr̥ṣṭvā
rahitā
gās
tu
kacena
_abʰyāgatā
vanāt
/
Halfverse: e
uvāca
vacanaṃ
kāle
deva
yāny
atʰa
bʰārata
uvāca
vacanaṃ
kāle
deva
yāny
atʰa
bʰārata
/27/
Verse: 28
Halfverse: a
ahutaṃ
cāgnihotraṃ
te
sūryaś
cāstaṃ
gataḥ
prabʰo
ahutaṃ
ca
_agni-hotraṃ
te
sūryaś
ca
_astaṃ
gataḥ
prabʰo
/
Halfverse: c
agopāś
cāgatā
gāvaḥ
kacas
tāta
na
dr̥śyate
agopāś
ca
_āgatā
gāvaḥ
kacas
tāta
na
dr̥śyate
/28/
Verse: 29
Halfverse: a
vyaktaṃ
hato
mr̥to
vāpi
kacas
tāta
bʰaviṣyati
vyaktaṃ
hato
mr̥to
vā
_api
kacas
tāta
bʰaviṣyati
/
Halfverse: c
taṃ
vinā
na
ca
jīveyaṃ
kacaṃ
satyaṃ
bravīmi
te
taṃ
vinā
na
ca
jīveyaṃ
kacaṃ
satyaṃ
bravīmi
te
/29/
Verse: 30
{Śukra
uvāca}
Halfverse: a
ayam
ehīti
śabdena
mr̥taṃ
saṃjīvayāmy
aham
ayam
ehi
_iti
śabdena
mr̥taṃ
saṃjīvayāmy
aham
/30/
Verse: 31
{Vaiśampāyana
uvāca}
Halfverse: a
tataḥ
saṃjīvanīṃ
vidyāṃ
prayujya
kacam
āhvayat
tataḥ
saṃjīvanīṃ
vidyāṃ
prayujya
kacam
āhvayat
/
Halfverse: c
āhūtaḥ
prādur
abʰavat
kaco
'riṣṭo
'tʰa
vidyayā
āhūtaḥ
prādur
abʰavat
kaco
_ariṣṭo
_atʰa
vidyayā
/
Halfverse: e
hato
'ham
iti
cācakʰyau
pr̥ṣṭo
brāhmaṇa
kanyayā
hato
_aham
iti
ca
_ācakʰyau
pr̥ṣṭo
brāhmaṇa
kanyayā
/31/
Verse: 32
Halfverse: a
sa
punar
deva
yānyoktaḥ
puṣpāhāro
yadr̥ccʰayā
sa
punar
deva
yānyā
_uktaḥ
puṣpa
_āhāro
yadr̥ccʰayā
/
Halfverse: c
vanaṃ
yayau
tato
vipra
dadr̥śur
dānavāś
ca
tam
vanaṃ
yayau
tato
vipra
dadr̥śur
dānavāś
ca
tam
/32/
Verse: 33
Halfverse: a
tato
dvitīyaṃ
hatvā
taṃ
dagdʰvā
kr̥tvā
ca
cūrṇaśaḥ
tato
dvitīyaṃ
hatvā
taṃ
dagdʰvā
kr̥tvā
ca
cūrṇaśaḥ
/
Halfverse: c
prāyaccʰan
brāhmaṇāyaiva
surāyām
asurās
tadā
prāyaccʰan
brāhmaṇāya
_eva
surāyām
asurās
tadā
/33/
Verse: 34
Halfverse: a
deva
yāny
atʰa
bʰūyo
'pi
vākyaṃ
pitaram
abravīt
deva
yāny
atʰa
bʰūyo
_api
vākyaṃ
pitaram
abravīt
/
Halfverse: c
puṣpāhāraḥ
preṣaṇakr̥t
kacas
tāta
na
dr̥śyate
puṣpa
_āhāraḥ
preṣaṇakr̥t
kacas
tāta
na
dr̥śyate
/34/
Verse: 35
{Śukra
uvāca}
Halfverse: a
br̥haspateḥ
sutaḥ
putri
kacaḥ
pretagatiṃ
gataḥ
br̥haspateḥ
sutaḥ
putri
kacaḥ
preta-gatiṃ
gataḥ
/
Halfverse: c
vidyayā
jīvito
'py
evaṃ
hanyate
karavāṇi
kim
vidyayā
jīvito
_apy
evaṃ
hanyate
karavāṇi
kim
/35/
Verse: 36
Halfverse: a
maivaṃ
śuco
mā
ruda
deva
yāni
;
na
tvādr̥śī
martyam
anupraśocet
mā
_evaṃ
śuco
mā
ruda
deva
yāni
na
tvādr̥śī
martyam
anupraśocet
/
Halfverse: c
surāś
ca
viśve
ca
jagac
ca
sarvam
;
upatʰitāṃ
vaikr̥tim
ānamanti
surāś
ca
viśve
ca
jagac
ca
sarvam
upatʰitāṃ
vaikr̥tim
ānamanti
/36/
Verse: 37
{Devayāny
uvāca}
Halfverse: a
yasyāṅgirā
vr̥ddʰatamaḥ
pitāmaho
;
br̥haspatiś
cāpi
pitā
tapodʰanaḥ
yasya
_aṅgirā
vr̥ddʰatamaḥ
pitāmaho
br̥haspatiś
ca
_api
pitā
tapo-dʰanaḥ
/
Halfverse: c
r̥ṣeḥ
putraṃ
tam
atʰo
vāpi
pautraṃ
;
katʰaṃ
na
śoceyam
ahaṃ
na
rudyām
r̥ṣeḥ
putraṃ
tam
atʰo
vā
_api
pautraṃ
katʰaṃ
na
śoceyam
ahaṃ
na
rudyām
/37/
Verse: 38
Halfverse: a
sa
brahma
cārī
ca
tapodʰanaś
ca
;
sadottʰitaḥ
karmasu
caiva
dakṣaḥ
sa
brahma
cārī
ca
tapo-dʰanaś
ca
sadā
_uttʰitaḥ
karmasu
caiva
dakṣaḥ
/
Halfverse: c
kacasya
mārgaṃ
pratipatsye
na
bʰokṣye
;
priyo
hi
me
tāta
kaco
'bʰirūpaḥ
kacasya
mārgaṃ
pratipatsye
na
bʰokṣye
priyo
hi
me
tāta
kaco
_abʰirūpaḥ
/38/
q
Verse: 39
{Śukra
uvāca}
Halfverse: a
asaṃśayaṃ
mām
asurā
dviṣanti
;
ye
me
śiṣyaṃ
nāgasaṃ
sūdayanti
asaṃśayaṃ
mām
asurā
dviṣanti
ye
me
śiṣyaṃ
nāgasaṃ
sūdayanti
/
Halfverse: c
abrāhmaṇaṃ
kartum
iccʰanti
raudrās
;
te
māṃ
yatʰā
prastutaṃ
dānavair
hi
abrāhmaṇaṃ
kartum
iccʰanti
raudrās
te
māṃ
yatʰā
prastutaṃ
dānavair
hi
/
Halfverse: e
apy
asya
pāpasya
bʰaved
ihāntaḥ
;
kaṃ
brahmahatyā
na
dahed
apīndram
apy
asya
pāpasya
bʰaved
iha
_antaḥ
kaṃ
brahma-hatyā
na
dahed
api
_indram
/39/
Verse: 40
{Vaiśampāyana
uvāca}
Halfverse: a
saṃcodito
deva
yānyā
maharṣiḥ
punar
āhvayat
saṃcodito
deva
yānyā
maharṣiḥ
punar
āhvayat
/
Halfverse: c
saṃrambʰeṇaiva
kāvyo
hi
br̥haspatisutaṃ
kacam
saṃrambʰeṇa
_eva
kāvyo
hi
br̥haspati-sutaṃ
kacam
/40/
Verse: 41
Halfverse: a
guror
bʰīto
vidyayā
copahūtaḥ
;
śanair
vācaṃ
jaṭʰare
vyājagāra
guror
bʰīto
vidyayā
ca
_upahūtaḥ
śanair
vācaṃ
jaṭʰare
vyājagāra
/
Halfverse: c
tam
abravīt
kena
patʰopanīto
;
mamodare
tiṣṭʰasi
brūhi
vipra
tam
abravīt
kena
patʰā
_upanīto
mama
_udare
tiṣṭʰasi
brūhi
vipra
/41/
Verse: 42
{Kr̥śa
uvāca}
Halfverse: a
bʰavatprasādān
na
jahāti
māṃ
smr̥tiḥ
;
smare
ca
sarvaṃ
yac
ca
yatʰā
ca
vr̥ttam
bʰavat-prasādān
na
jahāti
māṃ
smr̥tiḥ
smare
ca
sarvaṃ
yac
ca
yatʰā
ca
vr̥ttam
/
q
Halfverse: c
na
tv
evaṃ
syāt
tapaso
vyayo
me
;
tataḥ
kleśaṃ
gʰoram
imaṃ
sahāmi
na
tv
evaṃ
syāt
tapaso
vyayo
me
tataḥ
kleśaṃ
gʰoram
imaṃ
sahāmi
/42/
q
Verse: 43
Halfverse: a
asuraiḥ
surāyāṃ
bʰavato
'smi
datto
;
hatvā
dagdʰvā
cūrṇayitvā
ca
kāvya
asuraiḥ
surāyāṃ
bʰavato
_asmi
datto
hatvā
dagdʰvā
cūrṇayitvā
ca
kāvya
/
q
Halfverse: c
brāhmīṃ
māyām
āsurī
caiva
māyā
;
tvayi
stʰite
katʰam
evātivartet
brāhmīṃ
māyām
āsurī
caiva
māyā
tvayi
stʰite
katʰam
eva
_ativartet
/43/
Verse: 44
{Śaunaka
uvāca}
Halfverse: a
kiṃ
te
priyaṃ
karavāṇy
adya
vatse
;
vadʰena
me
jīvitaṃ
syāt
kacasya
kiṃ
te
priyaṃ
karavāṇy
adya
vatse
vadʰena
me
jīvitaṃ
syāt
kacasya
/
Halfverse: c
nānyatra
kukṣer
mama
bʰedanena
;
dr̥śyet
kaco
madgato
deva
yāni
na
_anyatra
kukṣer
mama
bʰedanena
dr̥śyet
kaco
madgato
deva
yāni
/44/
Verse: 45
{Devayāny
uvāca}
Halfverse: a
dvau
māṃ
śokāv
agnikalpau
dahetāṃ
;
kacasya
nāśas
tava
caivopagʰātaḥ
dvau
māṃ
śokāv
agni-kalpau
dahetāṃ
kacasya
nāśas
tava
caiva
_upagʰātaḥ
/
Halfverse: c
kacasya
nāśe
mama
nāsti
śarma
;
tavopagʰāte
jīvituṃ
nāsmi
śaktā
kacasya
nāśe
mama
na
_asti
śarma
tava
_upagʰāte
jīvituṃ
na
_asmi
śaktā
/45/
q
Verse: 46
{Śaunaka
uvāca}
Halfverse: a
saṃsiddʰa
rūpo
'si
br̥haspateḥ
suta
;
yat
tvāṃ
bʰaktaṃ
bʰajate
deva
yānī
saṃsiddʰa
rūpo
_asi
br̥haspateḥ
suta
yat
tvāṃ
bʰaktaṃ
bʰajate
deva
yānī
/
q
Halfverse: c
vidyām
imāṃ
prāpnuhi
jīvanīṃ
tvaṃ
;
na
ced
indraḥ
kaca
rūpī
tvam
adya
vidyām
imāṃ
prāpnuhi
jīvanīṃ
tvaṃ
na
ced
indraḥ
kaca
rūpī
tvam
adya
/46/
Verse: 47
Halfverse: a
na
nivartet
punar
jīvan
kaś
cid
anyo
mamodarāt
na
nivartet
punar
jīvan
kaścid
anyo
mama
_udarāt
/
Halfverse: c
brāhmaṇaṃ
varjayitvaikaṃ
tasmād
vidyām
avāpnuhi
brāhmaṇaṃ
varjayitvā
_ekaṃ
tasmād
vidyām
avāpnuhi
/47/
Verse: 48
Halfverse: a
putro
bʰūtvā
bʰāvaya
bʰāvito
mām
;
asmād
dehād
upaniṣkramya
tāta
putro
bʰūtvā
bʰāvaya
bʰāvito
mām
asmād
dehād
upaniṣkramya
tāta
/
Halfverse: c
samīkṣetʰā
dʰarmavatīm
avekṣāṃ
;
guroḥ
sakāśāt
prāpya
vidyāṃ
savidyaḥ
samīkṣetʰā
dʰarmavatīm
avekṣāṃ
guroḥ
sakāśāt
prāpya
vidyāṃ
savidyaḥ
/48/
q
Verse: 49
{Vaiśampāyana
uvāca}
Halfverse: a
guroḥ
sakāśāt
samavāpya
vidyāṃ
;
bʰittvā
kukṣiṃ
nirvicakrāma
vipraḥ
guroḥ
sakāśāt
samavāpya
vidyāṃ
bʰittvā
kukṣiṃ
nirvicakrāma
vipraḥ
/
Halfverse: c
kaco
'bʰirūpo
dakṣiṇaṃ
brāhmaṇasya
;
śuklātyaye
paurṇamāsyām
ivenduḥ
kaco
_abʰirūpo
dakṣiṇaṃ
brāhmaṇasya
śukla
_atyaye
paurṇamāsyām
iva
_induḥ
/49/
q
Verse: 50
Halfverse: a
dr̥ṣṭvā
ca
taṃ
patitaṃ
brahmarāśim
;
uttʰāpayām
āsa
mr̥taṃ
kaco
'pi
dr̥ṣṭvā
ca
taṃ
patitaṃ
brahma-rāśim
uttʰāpayām
āsa
mr̥taṃ
kaco
_api
/
Halfverse: c
vidyāṃ
siddʰāṃ
tām
avāpyābʰivādya
;
tataḥ
kacas
taṃ
gurum
ity
uvāca
vidyāṃ
siddʰāṃ
tām
avāpya
_abʰivādya
tataḥ
kacas
taṃ
gurum
ity
uvāca
/50/
q
Verse: 51
Halfverse: a
r̥tasya
dātāram
anuttamasya
;
nidʰiṃ
nidʰīnāṃ
caturanvayānām
r̥tasya
dātāram
anuttamasya
nidʰiṃ
nidʰīnāṃ
catur-anvayānām
/
Halfverse: c
ye
nādriyante
gurum
arcanīyaṃ
;
pālām̐l
lokāṃs
te
vrajanty
apratiṣṭʰān
ye
na
_ādriyante
gurum
arcanīyaṃ
pālām̐l
lokāṃs
te
vrajanty
apratiṣṭʰān
/51/
Verse: 52
{Vaiśampāyana
uvāca}
Halfverse: a
surā
pānād
vañcanāṃ
prāpayitvā
;
saṃjñā
nāśaṃ
caiva
tatʰātigʰoram
surā
pānād
vañcanāṃ
prāpayitvā
saṃjñā
nāśaṃ
caiva
tatʰā
_atigʰoram
/
Halfverse: c
dr̥ṣṭvā
kacaṃ
cāpi
tatʰābʰirūpaṃ
;
pītaṃ
tadā
surayā
mohitena
dr̥ṣṭvā
kacaṃ
ca
_api
tatʰā
_abʰirūpaṃ
pītaṃ
tadā
surayā
mohitena
/52/
Verse: 53
Halfverse: a
samanyur
uttʰāya
mahānubʰāvas
;
tadośanā
viprahitaṃ
cikīrṣuḥ
samanyur
uttʰāya
mahā
_anubʰāvas
tadā
_uśanā
viprahitaṃ
cikīrṣuḥ
/
Halfverse: c
kāvyaḥ
svayaṃ
vākyam
idaṃ
jagāda
;
surā
pānaṃ
prati
vai
jātaśaṅkaḥ
kāvyaḥ
svayaṃ
vākyam
idaṃ
jagāda
surā
pānaṃ
prati
vai
jāta-śaṅkaḥ
/53/
Verse: 54
Halfverse: a
yo
brāhmaṇo
'dya
prabʰr̥tīha
kaś
cin
;
mohāt
surāṃ
pāsyati
mandabuddʰiḥ
yo
brāhmaṇo
_adya
prabʰr̥ti
_iha
kaścin
mohāt
surāṃ
pāsyati
manda-buddʰiḥ
/
Halfverse: c
apetadʰarmo
brahmahā
caiva
sa
syād
;
asmim̐l
loke
garhitaḥ
syāt
pare
ca
apeta-dʰarmo
brahmahā
caiva
sa
syād
asmim̐l
loke
garhitaḥ
syāt
pare
ca
/54/
q
Verse: 55
Halfverse: a
mayā
cemāṃ
vipra
dʰarmokti
sīmāṃ
;
maryādāṃ
vai
stʰāpitāṃ
sarvaloke
mayā
ca
_imāṃ
vipra
dʰarma
_ukti
sīmāṃ
maryādāṃ
vai
stʰāpitāṃ
sarva-loke
/
Halfverse: c
santo
viprāḥ
śuśruvāṃso
gurūṇāṃ
;
devā
lokāś
copaśr̥ṇvantu
sarve
santo
viprāḥ
śuśruvāṃso
gurūṇāṃ
devā
lokāś
ca
_upaśr̥ṇvantu
sarve
/55/
Verse: 56
Halfverse: a
itīdam
uktvā
sa
mahānubʰāvas
;
tapo
nidʰīnāṃ
nidʰir
aprameyaḥ
iti
_idam
uktvā
sa
mahā
_anubʰāvas
tapo
nidʰīnāṃ
nidʰir
aprameyaḥ
/
Halfverse: c
tān
dānavān
daivavimūḍʰabuddʰīn
;
idaṃ
samāhūya
vaco
'bʰyuvāca
tān
dānavān
daiva-vimūḍʰa-buddʰīn
idaṃ
samāhūya
vaco
_abʰyuvāca
/56/
Verse: 57
Halfverse: a
ācakṣe
vo
dānavā
bāliśāḥ
stʰa
;
siddʰaḥ
kaco
vatsyati
matsakāśe
ācakṣe
vo
dānavā
bāliśāḥ
stʰa
siddʰaḥ
kaco
vatsyati
mat-sakāśe
/
q
Halfverse: c
saṃjīvanīṃ
prāpya
vidyāṃ
mahārtʰāṃ
;
tulyaprabʰāvo
brahmaṇā
brahmabʰūtaḥ
saṃjīvanīṃ
prāpya
vidyāṃ
mahā
_artʰāṃ
tulya-prabʰāvo
brahmaṇā
brahma-bʰūtaḥ
/57/
Verse: 58
Halfverse: a
guror
uṣya
sakāśe
tu
daśavarṣaśatāni
saḥ
guror
uṣya
sakāśe
tu
daśa-varṣa-śatāni
saḥ
/
Halfverse: c
anujñātaḥ
kaco
gantum
iyeṣa
tridaśālayam
anujñātaḥ
kaco
gantum
iyeṣa
tridaśa
_ālayam
/58/
(E)58
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.