TITUS
Mahabharata
Part No. 71
Previous part

Chapter: 71 
Adhyāya 71


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
yayātiḥ pūrvako 'smākaṃ   daśamo yaḥ prajāpateḥ
   
yayātiḥ pūrvako_asmākaṃ   daśamo yaḥ prajā-pateḥ / ՙ
Halfverse: c    
katʰaṃ sa śukratanayāṃ   lebʰe paramadurlabʰām
   
katʰaṃ sa śukra-tanayāṃ   lebʰe parama-durlabʰām /1/

Verse: 2 
Halfverse: a    
etad iccʰāmy ahaṃ śrotuṃ   vistareṇa dvijottama
   
etad iccʰāmy ahaṃ śrotuṃ   vistareṇa dvija_uttama /
Halfverse: c    
ānupūrvyā ca me śaṃsa   pūror vaṃśakarān pr̥tʰak
   
ānupūrvyā ca me śaṃsa   pūror vaṃśa-karān pr̥tʰak /2/

Verse: 3 
{Vaiśampāyana uvāca}
Halfverse: a    
yayātir āsīd rājarṣir   devarājasamadyutiḥ
   
yayātir āsīd rāja-r̥ṣir   deva-rāja-sama-dyutiḥ /
Halfverse: c    
taṃ śukravr̥ṣa parvāṇau   vavrāte vai yatʰā purā
   
taṃ śukra-vr̥ṣa parvāṇau   vavrāte vai yatʰā purā /3/

Verse: 4 
Halfverse: a    
tat te 'haṃ saṃpravakṣyāmi   pr̥ccʰato janamejaya
   
tat te_ahaṃ saṃpravakṣyāmi   pr̥ccʰato janamejaya /
Halfverse: c    
devayānyāś ca saṃyogaṃ   yayāter nāhuṣasya ca
   
devayānyāś ca saṃyogaṃ   yayāter nāhuṣasya ca /4/

Verse: 5 
Halfverse: a    
surāṇām asurāṇāṃ ca   samajāyata vai mitʰaḥ
   
surāṇām asurāṇāṃ ca   samajāyata vai mitʰaḥ /
Halfverse: c    
aiśvaryaṃ prati saṃgʰarṣas   trailokye sacarācare
   
aiśvaryaṃ prati saṃgʰarṣas   trailokye sacara_acare /5/

Verse: 6 
Halfverse: a    
jigīṣayā tato devā   vavrire ''ṅgirasaṃ munim
   
jigīṣayā tato devā   vavrire_āṅgirasaṃ muniṃm/
Halfverse: c    
paurohityena yājyārtʰe   kāvyaṃ tūśanasaṃ pare
   
paurohityena yājya_artʰe   kāvyaṃ tu_uśanasaṃ pare /
Halfverse: e    
brāhmaṇau tāv ubʰau nityam   anyonyaspardʰinau bʰr̥śam
   
brāhmaṇau tāv ubʰau nityam   anyonya-spardʰinau bʰr̥śam /6/

Verse: 7 
Halfverse: a    
tatra devā nijagʰnur yān   dānavān yudʰi saṃgatān
   
tatra devā nijagʰnur yān   dānavān yudʰi saṃgatān /
Halfverse: c    
tān punar jīvayām āsa   kāvyo vidyā balāśrayāt
   
tān punar jīvayām āsa   kāvyo vidyā bala_āśrayāt /
Halfverse: e    
tatas te punar uttʰāya   yodʰayāṃ cakrire surān
   
tatas te punar uttʰāya   yodʰayāṃ cakrire surān /7/

Verse: 8 
Halfverse: a    
asurās tu nijagʰnur yān   surān samaramūrdʰani
   
asurās tu nijagʰnur yān   surān samara-mūrdʰani /
Halfverse: c    
na tān saṃjīvayām āsa   br̥haspatir udāradʰīḥ
   
na tān saṃjīvayām āsa   br̥haspatir udāra-dʰīḥ /8/

Verse: 9 
Halfverse: a    
na hi veda sa tāṃ vidyāṃ   yāṃ kāvyo veda vīryavān
   
na hi veda sa tāṃ vidyāṃ   yāṃ kāvyo veda vīryavān /
Halfverse: c    
saṃjīvanīṃ tato devā   viṣādam agaman param
   
saṃjīvanīṃ tato devā   viṣādam agaman param /9/

Verse: 10 
Halfverse: a    
te tu devā bʰayodvignāḥ   kāvyād uśanasas tadā
   
te tu devā bʰaya_udvignāḥ   kāvyād uśanasas tadā /
Halfverse: c    
ūcuḥ kacam upāgamya   jyeṣṭʰaṃ putraṃ br̥haspateḥ
   
ūcuḥ kacam upāgamya   jyeṣṭʰaṃ putraṃ br̥haspateḥ /10/

Verse: 11 
Halfverse: a    
bʰajamānān bʰajasvāsmān   kuru naḥ sāhyam uttamam
   
bʰajamānān bʰajasva_asmān   kuru naḥ sāhyam uttamam /
Halfverse: c    
yāsau vidyā nivasati   brāhmaṇe 'mitatejasi
   
_asau vidyā nivasati   brāhmaṇe_amita-tejasi /
Halfverse: e    
śukre tām āhara kṣipraṃ   bʰāgabʰān no bʰaviṣyasi
   
śukre tām āhara kṣipraṃ   bʰāgabʰān no bʰaviṣyasi /11/

Verse: 12 
Halfverse: a    
vr̥ṣaparva samīpe sa   śakyo draṣṭuṃ tvayā dvijaḥ
   
vr̥ṣa-parva samīpe sa   śakyo draṣṭuṃ tvayā dvijaḥ /
Halfverse: c    
rakṣate dānavāṃs tatra   na sa rakṣaty adānavān
   
rakṣate dānavāṃs tatra   na sa rakṣaty adānavān /12/

Verse: 13 
Halfverse: a    
tam ārādʰayituṃ śakto   bʰavān pūrvavayāḥ kavim
   
tam ārādʰayituṃ śakto   bʰavān pūrva-vayāḥ kavim /
Halfverse: c    
deva yānīṃ ca dayitāṃ   sutāṃ tasya mahātmanaḥ
   
deva yānīṃ ca dayitāṃ   sutāṃ tasya mahātmanaḥ /13/

Verse: 14 
Halfverse: a    
tvam ārādʰayituṃ śakto   nānyaḥ kaś cana vidyate
   
tvam ārādʰayituṃ śakto   na_anyaḥ kaścana vidyate /
Halfverse: c    
śīladākṣiṇya mādʰuryair   ācāreṇa damena ca
   
śīla-dākṣiṇya mādʰuryair   ācāreṇa damena ca /
Halfverse: e    
deva yānyāṃ hi tuṣṭāyāṃ   vidyāṃ tāṃ prāpsyasi dʰruvam
   
deva yānyāṃ hi tuṣṭāyāṃ   vidyāṃ tāṃ prāpsyasi dʰruvam /14/

Verse: 15 
Halfverse: a    
tatʰety uktvā tataḥ prāyād   br̥haspatisutaḥ kacaḥ
   
tatʰā_ity uktvā tataḥ prāyād   br̥haspati-sutaḥ kacaḥ /
Halfverse: c    
tadābʰipūjito devaiḥ   samīpaṃ vr̥ṣaparvaṇaḥ
   
tadā_abʰipūjito devaiḥ   samīpaṃ vr̥ṣa-parvaṇaḥ /15/

Verse: 16 
Halfverse: a    
sa gatvā tvarito rājan   devaiḥ saṃpreṣitaḥ kacaḥ
   
sa gatvā tvarito rājan   devaiḥ saṃpreṣitaḥ kacaḥ /
Halfverse: c    
asurendra pure śukraṃ   dr̥ṣṭvā vākyam uvāca ha
   
asura_indra pure śukraṃ   dr̥ṣṭvā vākyam uvāca ha /16/

Verse: 17 
Halfverse: a    
r̥ṣer aṅgirasaḥ pautraṃ   putraṃ sākṣād br̥haspateḥ
   
r̥ṣer aṅgirasaḥ pautraṃ   putraṃ sākṣād br̥haspateḥ /
Halfverse: c    
nāmnā kaca iti kʰyātaṃ   śiṣyaṃ gr̥hṇātu māṃ bʰavān
   
nāmnā kaca\ iti kʰyātaṃ   śiṣyaṃ gr̥hṇātu māṃ bʰavān /17/

Verse: 18 
Halfverse: a    
brahmacaryaṃ cariṣyāmi   tvayy ahaṃ paramaṃ gurau
   
brahma-caryaṃ cariṣyāmi   tvayy ahaṃ paramaṃ gurau /
Halfverse: c    
anumanyasva māṃ brahman   sahasraṃ parivatsarān
   
anumanyasva māṃ brahman   sahasraṃ parivatsarān /18/

Verse: 19 
{Śukra uvāca}
Halfverse: a    
kaca susvāgataṃ te 'stu   pratigr̥hṇāmi te vacaḥ
   
kaca susvāgataṃ te_astu   pratigr̥hṇāmi te vacaḥ /
Halfverse: c    
arcayiṣye 'ham arcyaṃ tvām   arcito 'stu br̥haspatiḥ
   
arcayiṣye_aham arcyaṃ tvām   arcito_astu br̥haspatiḥ /19/

Verse: 20 
{Vaiśampāyana uvāca}
Halfverse: a    
kacas tu taṃ tatʰety uktvā   pratijagrāha tad vratam
   
kacas tu taṃ tatʰā_ity uktvā   pratijagrāha tad vratam /
Halfverse: c    
ādiṣṭaṃ kavi putreṇa   śukreṇośanasā svayam
   
ādiṣṭaṃ kavi putreṇa   śukreṇa_uśanasā svayam /20/

Verse: 21 
Halfverse: a    
vratasya vratakālaṃ sa   yatʰoktaṃ pratyagr̥hṇata
   
vratasya vrata-kālaṃ sa   yatʰā_uktaṃ pratyagr̥hṇata /
Halfverse: c    
ārādʰayann upādʰyāyaṃ   deva yānīṃ ca bʰārata
   
ārādʰayann upādʰyāyaṃ   deva yānīṃ ca bʰārata /21/

Verse: 22 
Halfverse: a    
nityam ārādʰayiṣyaṃs tāṃ   yuvā yauvanago ''mukʰe
   
nityam ārādʰayiṣyaṃs tāṃ   yuvā yauvanago_āmukʰe /
Halfverse: c    
gāyan nr̥tyan vādayaṃś ca   deva yānīm atoṣayat
   
gāyan nr̥tyan vādayaṃś ca   deva yānīm atoṣayat /22/

Verse: 23 
Halfverse: a    
saṃśīlayan deva yānīṃ   kanyāṃ saṃprāptayauvanām
   
saṃśīlayan deva yānīṃ   kanyāṃ saṃprāpta-yauvanām /
Halfverse: c    
puṣpaiḥ pʰalaiḥ preṣaṇaiś ca   toṣayām āsa bʰārata
   
puṣpaiḥ pʰalaiḥ preṣaṇaiś ca   toṣayām āsa bʰārata /23/

Verse: 24 
Halfverse: a    
deva yāny api taṃ vipraṃ   niyamavratacāriṇam
   
deva yāny api taṃ vipraṃ   niyama-vrata-cāriṇam /
Halfverse: c    
anugāyamānā lalanā   rahaḥ paryacarat tadā
   
anugāyamānā lalanā   rahaḥ paryacarat tadā /24/ q

Verse: 25 
Halfverse: a    
pañcavarṣaśatāny evaṃ   kacasya carato vratam
   
pañca-varṣa-śatāny evaṃ   kacasya carato vratam /
Halfverse: c    
tatrātīyur atʰo buddʰvā   dānavās taṃ tataḥ kacam
   
tatra_atīyur atʰo buddʰvā   dānavās taṃ tataḥ kacam /25/

Verse: 26 
Halfverse: a    
rakṣantaṃ vane dr̥ṣṭvā   rahasy ekam amarṣitāḥ
   
rakṣantaṃ vane dr̥ṣṭvā   rahasy ekam amarṣitāḥ /
Halfverse: c    
jagʰnur br̥haspater dveṣād   vidyā rakṣārtʰam eva ca
   
jagʰnur br̥haspater dveṣād   vidyā rakṣā_artʰam eva ca /
Halfverse: e    
hatvā śālā vr̥kebʰyaś ca   prāyaccʰaṃs tilaśaḥ kr̥tam
   
hatvā śālā vr̥kebʰyaś ca   prāyaccʰaṃs tilaśaḥ kr̥tam /26/

Verse: 27 
Halfverse: a    
tato gāvo nivr̥ttās    agopāḥ svaṃ niveśanam
   
tato gāvo nivr̥ttās agopāḥ svaṃ niveśanam / ՙ
Halfverse: c    
dr̥ṣṭvā rahitā gās tu   kacenābʰyāgatā vanāt
   
dr̥ṣṭvā rahitā gās tu   kacena_abʰyāgatā vanāt /
Halfverse: e    
uvāca vacanaṃ kāle   deva yāny atʰa bʰārata
   
uvāca vacanaṃ kāle   deva yāny atʰa bʰārata /27/

Verse: 28 
Halfverse: a    
ahutaṃ cāgnihotraṃ te   sūryaś cāstaṃ gataḥ prabʰo
   
ahutaṃ ca_agni-hotraṃ te   sūryaś ca_astaṃ gataḥ prabʰo /
Halfverse: c    
agopāś cāgatā gāvaḥ   kacas tāta na dr̥śyate
   
agopāś ca_āgatā gāvaḥ   kacas tāta na dr̥śyate /28/

Verse: 29 
Halfverse: a    
vyaktaṃ hato mr̥to vāpi   kacas tāta bʰaviṣyati
   
vyaktaṃ hato mr̥to _api   kacas tāta bʰaviṣyati /
Halfverse: c    
taṃ vinā na ca jīveyaṃ   kacaṃ satyaṃ bravīmi te
   
taṃ vinā na ca jīveyaṃ   kacaṃ satyaṃ bravīmi te /29/

Verse: 30 
{Śukra uvāca}
Halfverse: a    
ayam ehīti śabdena   mr̥taṃ saṃjīvayāmy aham
   
ayam ehi_iti śabdena   mr̥taṃ saṃjīvayāmy aham /30/

Verse: 31 
{Vaiśampāyana uvāca}
Halfverse: a    
tataḥ saṃjīvanīṃ vidyāṃ   prayujya kacam āhvayat
   
tataḥ saṃjīvanīṃ vidyāṃ   prayujya kacam āhvayat /
Halfverse: c    
āhūtaḥ prādur abʰavat   kaco 'riṣṭo 'tʰa vidyayā
   
āhūtaḥ prādur abʰavat   kaco_ariṣṭo_atʰa vidyayā /
Halfverse: e    
hato 'ham iti cācakʰyau   pr̥ṣṭo brāhmaṇa kanyayā
   
hato_aham iti ca_ācakʰyau   pr̥ṣṭo brāhmaṇa kanyayā /31/

Verse: 32 
Halfverse: a    
sa punar deva yānyoktaḥ   puṣpāhāro yadr̥ccʰayā
   
sa punar deva yānyā_uktaḥ   puṣpa_āhāro yadr̥ccʰayā /
Halfverse: c    
vanaṃ yayau tato vipra   dadr̥śur dānavāś ca tam
   
vanaṃ yayau tato vipra   dadr̥śur dānavāś ca tam /32/

Verse: 33 
Halfverse: a    
tato dvitīyaṃ hatvā taṃ   dagdʰvā kr̥tvā ca cūrṇaśaḥ
   
tato dvitīyaṃ hatvā taṃ   dagdʰvā kr̥tvā ca cūrṇaśaḥ /
Halfverse: c    
prāyaccʰan brāhmaṇāyaiva   surāyām asurās tadā
   
prāyaccʰan brāhmaṇāya_eva   surāyām asurās tadā /33/

Verse: 34 
Halfverse: a    
deva yāny atʰa bʰūyo 'pi   vākyaṃ pitaram abravīt
   
deva yāny atʰa bʰūyo_api   vākyaṃ pitaram abravīt /
Halfverse: c    
puṣpāhāraḥ preṣaṇakr̥t   kacas tāta na dr̥śyate
   
puṣpa_āhāraḥ preṣaṇakr̥t   kacas tāta na dr̥śyate /34/

Verse: 35 
{Śukra uvāca}
Halfverse: a    
br̥haspateḥ sutaḥ putri   kacaḥ pretagatiṃ gataḥ
   
br̥haspateḥ sutaḥ putri   kacaḥ preta-gatiṃ gataḥ /
Halfverse: c    
vidyayā jīvito 'py evaṃ   hanyate karavāṇi kim
   
vidyayā jīvito_apy evaṃ   hanyate karavāṇi kim /35/


Verse: 36 
Halfverse: a    
maivaṃ śuco ruda deva yāni; na tvādr̥śī martyam anupraśocet
   
_evaṃ śuco ruda deva yāni   na tvādr̥śī martyam anupraśocet /
Halfverse: c    
surāś ca viśve ca jagac ca sarvam; upatʰitāṃ vaikr̥tim ānamanti
   
surāś ca viśve ca jagac ca sarvam   upatʰitāṃ vaikr̥tim ānamanti /36/

Verse: 37 
{Devayāny uvāca}
Halfverse: a    
yasyāṅgirā vr̥ddʰatamaḥ pitāmaho; br̥haspatiś cāpi pitā tapodʰanaḥ
   
yasya_aṅgirā vr̥ddʰatamaḥ pitāmaho   br̥haspatiś ca_api pitā tapo-dʰanaḥ /
Halfverse: c    
r̥ṣeḥ putraṃ tam atʰo vāpi pautraṃ; katʰaṃ na śoceyam ahaṃ na rudyām
   
r̥ṣeḥ putraṃ tam atʰo _api pautraṃ   katʰaṃ na śoceyam ahaṃ na rudyām /37/

Verse: 38 
Halfverse: a    
sa brahma cārī ca tapodʰanaś ca; sadottʰitaḥ karmasu caiva dakṣaḥ
   
sa brahma cārī ca tapo-dʰanaś ca   sadā_uttʰitaḥ karmasu caiva dakṣaḥ /
Halfverse: c    
kacasya mārgaṃ pratipatsye na bʰokṣye; priyo hi me tāta kaco 'bʰirūpaḥ
   
kacasya mārgaṃ pratipatsye na bʰokṣye   priyo hi me tāta kaco_abʰirūpaḥ /38/ q

Verse: 39 
{Śukra uvāca}
Halfverse: a    
asaṃśayaṃ mām asurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti
   
asaṃśayaṃ mām asurā dviṣanti   ye me śiṣyaṃ nāgasaṃ sūdayanti /
Halfverse: c    
abrāhmaṇaṃ kartum iccʰanti raudrās; te māṃ yatʰā prastutaṃ dānavair hi
   
abrāhmaṇaṃ kartum iccʰanti raudrās   te māṃ yatʰā prastutaṃ dānavair hi /
Halfverse: e    
apy asya pāpasya bʰaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram
   
apy asya pāpasya bʰaved iha_antaḥ   kaṃ brahma-hatyā na dahed api_indram /39/


Verse: 40 
{Vaiśampāyana uvāca}
Halfverse: a    
saṃcodito deva yānyā   maharṣiḥ punar āhvayat
   
saṃcodito deva yānyā   maharṣiḥ punar āhvayat /
Halfverse: c    
saṃrambʰeṇaiva kāvyo hi   br̥haspatisutaṃ kacam
   
saṃrambʰeṇa_eva kāvyo hi   br̥haspati-sutaṃ kacam /40/


Verse: 41 
Halfverse: a    
guror bʰīto vidyayā copahūtaḥ; śanair vācaṃ jaṭʰare vyājagāra
   
guror bʰīto vidyayā ca_upahūtaḥ   śanair vācaṃ jaṭʰare vyājagāra /
Halfverse: c    
tam abravīt kena patʰopanīto; mamodare tiṣṭʰasi brūhi vipra
   
tam abravīt kena patʰā_upanīto   mama_udare tiṣṭʰasi brūhi vipra /41/

Verse: 42 
{Kr̥śa uvāca}
Halfverse: a    
bʰavatprasādān na jahāti māṃ smr̥tiḥ; smare ca sarvaṃ yac ca yatʰā ca vr̥ttam
   
bʰavat-prasādān na jahāti māṃ smr̥tiḥ   smare ca sarvaṃ yac ca yatʰā ca vr̥ttam / q
Halfverse: c    
na tv evaṃ syāt tapaso vyayo me; tataḥ kleśaṃ gʰoram imaṃ sahāmi
   
na tv evaṃ syāt tapaso vyayo me   tataḥ kleśaṃ gʰoram imaṃ sahāmi /42/ q

Verse: 43 
Halfverse: a    
asuraiḥ surāyāṃ bʰavato 'smi datto; hatvā dagdʰvā cūrṇayitvā ca kāvya
   
asuraiḥ surāyāṃ bʰavato_asmi datto   hatvā dagdʰvā cūrṇayitvā ca kāvya / q
Halfverse: c    
brāhmīṃ māyām āsurī caiva māyā; tvayi stʰite katʰam evātivartet
   
brāhmīṃ māyām āsurī caiva māyā   tvayi stʰite katʰam eva_ativartet /43/

Verse: 44 
{Śaunaka uvāca}
Halfverse: a    
kiṃ te priyaṃ karavāṇy adya vatse; vadʰena me jīvitaṃ syāt kacasya
   
kiṃ te priyaṃ karavāṇy adya vatse   vadʰena me jīvitaṃ syāt kacasya /
Halfverse: c    
nānyatra kukṣer mama bʰedanena; dr̥śyet kaco madgato deva yāni
   
na_anyatra kukṣer mama bʰedanena   dr̥śyet kaco madgato deva yāni /44/

Verse: 45 
{Devayāny uvāca}
Halfverse: a    
dvau māṃ śokāv agnikalpau dahetāṃ; kacasya nāśas tava caivopagʰātaḥ
   
dvau māṃ śokāv agni-kalpau dahetāṃ   kacasya nāśas tava caiva_upagʰātaḥ /
Halfverse: c    
kacasya nāśe mama nāsti śarma; tavopagʰāte jīvituṃ nāsmi śaktā
   
kacasya nāśe mama na_asti śarma   tava_upagʰāte jīvituṃ na_asmi śaktā /45/ q

Verse: 46 
{Śaunaka uvāca}
Halfverse: a    
saṃsiddʰa rūpo 'si br̥haspateḥ suta; yat tvāṃ bʰaktaṃ bʰajate deva yānī
   
saṃsiddʰa rūpo_asi br̥haspateḥ suta   yat tvāṃ bʰaktaṃ bʰajate deva yānī / q
Halfverse: c    
vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kaca rūpī tvam adya
   
vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ   na ced indraḥ kaca rūpī tvam adya /46/


Verse: 47 
Halfverse: a    
na nivartet punar jīvan   kaś cid anyo mamodarāt
   
na nivartet punar jīvan   kaścid anyo mama_udarāt /
Halfverse: c    
brāhmaṇaṃ varjayitvaikaṃ   tasmād vidyām avāpnuhi
   
brāhmaṇaṃ varjayitvā_ekaṃ   tasmād vidyām avāpnuhi /47/


Verse: 48 
Halfverse: a    
putro bʰūtvā bʰāvaya bʰāvito mām; asmād dehād upaniṣkramya tāta
   
putro bʰūtvā bʰāvaya bʰāvito mām   asmād dehād upaniṣkramya tāta /
Halfverse: c    
samīkṣetʰā dʰarmavatīm avekṣāṃ; guroḥ sakāśāt prāpya vidyāṃ savidyaḥ
   
samīkṣetʰā dʰarmavatīm avekṣāṃ   guroḥ sakāśāt prāpya vidyāṃ savidyaḥ /48/ q

Verse: 49 
{Vaiśampāyana uvāca}
Halfverse: a    
guroḥ sakāśāt samavāpya vidyāṃ; bʰittvā kukṣiṃ nirvicakrāma vipraḥ
   
guroḥ sakāśāt samavāpya vidyāṃ   bʰittvā kukṣiṃ nirvicakrāma vipraḥ /
Halfverse: c    
kaco 'bʰirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyām ivenduḥ
   
kaco_abʰirūpo dakṣiṇaṃ brāhmaṇasya   śukla_atyaye paurṇamāsyām iva_induḥ /49/ q

Verse: 50 
Halfverse: a    
dr̥ṣṭvā ca taṃ patitaṃ brahmarāśim; uttʰāpayām āsa mr̥taṃ kaco 'pi
   
dr̥ṣṭvā ca taṃ patitaṃ brahma-rāśim   uttʰāpayām āsa mr̥taṃ kaco_api /
Halfverse: c    
vidyāṃ siddʰāṃ tām avāpyābʰivādya; tataḥ kacas taṃ gurum ity uvāca
   
vidyāṃ siddʰāṃ tām avāpya_abʰivādya   tataḥ kacas taṃ gurum ity uvāca /50/ q

Verse: 51 
Halfverse: a    
r̥tasya dātāram anuttamasya; nidʰiṃ nidʰīnāṃ caturanvayānām
   
r̥tasya dātāram anuttamasya   nidʰiṃ nidʰīnāṃ catur-anvayānām /
Halfverse: c    
ye nādriyante gurum arcanīyaṃ; pālām̐l lokāṃs te vrajanty apratiṣṭʰān
   
ye na_ādriyante gurum arcanīyaṃ   pālām̐l lokāṃs te vrajanty apratiṣṭʰān /51/

Verse: 52 
{Vaiśampāyana uvāca}
Halfverse: a    
surā pānād vañcanāṃ prāpayitvā; saṃjñā nāśaṃ caiva tatʰātigʰoram
   
surā pānād vañcanāṃ prāpayitvā   saṃjñā nāśaṃ caiva tatʰā_atigʰoram /
Halfverse: c    
dr̥ṣṭvā kacaṃ cāpi tatʰābʰirūpaṃ; pītaṃ tadā surayā mohitena
   
dr̥ṣṭvā kacaṃ ca_api tatʰā_abʰirūpaṃ   pītaṃ tadā surayā mohitena /52/

Verse: 53 
Halfverse: a    
samanyur uttʰāya mahānubʰāvas; tadośanā viprahitaṃ cikīrṣuḥ
   
samanyur uttʰāya mahā_anubʰāvas   tadā_uśanā viprahitaṃ cikīrṣuḥ /
Halfverse: c    
kāvyaḥ svayaṃ vākyam idaṃ jagāda; surā pānaṃ prati vai jātaśaṅkaḥ
   
kāvyaḥ svayaṃ vākyam idaṃ jagāda   surā pānaṃ prati vai jāta-śaṅkaḥ /53/

Verse: 54 
Halfverse: a    
yo brāhmaṇo 'dya prabʰr̥tīha kaś cin; mohāt surāṃ pāsyati mandabuddʰiḥ
   
yo brāhmaṇo_adya prabʰr̥ti_iha kaścin   mohāt surāṃ pāsyati manda-buddʰiḥ /
Halfverse: c    
apetadʰarmo brahmahā caiva sa syād; asmim̐l loke garhitaḥ syāt pare ca
   
apeta-dʰarmo brahmahā caiva sa syād   asmim̐l loke garhitaḥ syāt pare ca /54/ q

Verse: 55 
Halfverse: a    
mayā cemāṃ vipra dʰarmokti sīmāṃ; maryādāṃ vai stʰāpitāṃ sarvaloke
   
mayā ca_imāṃ vipra dʰarma_ukti sīmāṃ   maryādāṃ vai stʰāpitāṃ sarva-loke /
Halfverse: c    
santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāś copaśr̥ṇvantu sarve
   
santo viprāḥ śuśruvāṃso gurūṇāṃ   devā lokāś ca_upaśr̥ṇvantu sarve /55/

Verse: 56 
Halfverse: a    
itīdam uktvā sa mahānubʰāvas; tapo nidʰīnāṃ nidʰir aprameyaḥ
   
iti_idam uktvā sa mahā_anubʰāvas   tapo nidʰīnāṃ nidʰir aprameyaḥ /
Halfverse: c    
tān dānavān daivavimūḍʰabuddʰīn; idaṃ samāhūya vaco 'bʰyuvāca
   
tān dānavān daiva-vimūḍʰa-buddʰīn   idaṃ samāhūya vaco_abʰyuvāca /56/

Verse: 57 
Halfverse: a    
ācakṣe vo dānavā bāliśāḥ stʰa; siddʰaḥ kaco vatsyati matsakāśe
   
ācakṣe vo dānavā bāliśāḥ stʰa   siddʰaḥ kaco vatsyati mat-sakāśe / q
Halfverse: c    
saṃjīvanīṃ prāpya vidyāṃ mahārtʰāṃ; tulyaprabʰāvo brahmaṇā brahmabʰūtaḥ
   
saṃjīvanīṃ prāpya vidyāṃ mahā_artʰāṃ   tulya-prabʰāvo brahmaṇā brahma-bʰūtaḥ /57/


Verse: 58 
Halfverse: a    
guror uṣya sakāśe tu   daśavarṣaśatāni saḥ
   
guror uṣya sakāśe tu   daśa-varṣa-śatāni saḥ /
Halfverse: c    
anujñātaḥ kaco gantum   iyeṣa tridaśālayam
   
anujñātaḥ kaco gantum   iyeṣa tridaśa_ālayam /58/ (E)58



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.