TITUS
Mahabharata
Part No. 72
Previous part

Chapter: 72 
Adhyāya 72


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
samāvr̥tta vrataṃ taṃ tu   visr̥ṣṭaṃ guruṇā tadā
   
samāvr̥tta vrataṃ taṃ tu   visr̥ṣṭaṃ guruṇā tadā /
Halfverse: c    
prastʰitaṃ tridaśāvāsaṃ   deva yāny abravīd idam
   
prastʰitaṃ tridaśa_āvāsaṃ   deva yāny abravīd idam /1/

Verse: 2 
Halfverse: a    
r̥ṣer aṅgirasaḥ pautra   vr̥ttenābʰijanena ca
   
r̥ṣer aṅgirasaḥ pautra   vr̥ttena_abʰijanena ca /
Halfverse: c    
bʰrājase vidyayā caiva   tapasā ca damena ca
   
bʰrājase vidyayā caiva   tapasā ca damena ca /2/

Verse: 3 
Halfverse: a    
r̥ṣir yatʰāṅgirā mānyaḥ   pitur mama mahāyaśāḥ
   
r̥ṣir yatʰā_aṅgirā mānyaḥ   pitur mama mahā-yaśāḥ /
Halfverse: c    
tatʰā mānyaś ca pūjyaś ca   bʰūyo mama br̥haspatiḥ
   
tatʰā mānyaś ca pūjyaś ca   bʰūyo mama br̥haspatiḥ /3/

Verse: 4 
Halfverse: a    
evaṃ jñātvā vijānīhi   yad bravīmi tapodʰana
   
evaṃ jñātvā vijānīhi   yad bravīmi tapo-dʰana /
Halfverse: c    
vratastʰe niyamopete   yatʰā vartāmy ahaṃ tvayi
   
vratastʰe niyama_upete   yatʰā vartāmy ahaṃ tvayi /4/

Verse: 5 
Halfverse: a    
sa samāvr̥tta vidyo māṃ   bʰaktāṃ bʰajitum arhasi
   
sa samāvr̥tta vidyo māṃ   bʰaktāṃ bʰajitum arhasi /
Halfverse: c    
gr̥hāṇa pāṇiṃ vidʰivan   mama mantrapuraskr̥tam
   
gr̥hāṇa pāṇiṃ vidʰivan   mama mantra-puraskr̥tam /5/

Verse: 6 
{Kaca uvāca}
Halfverse: a    
pūjyo mānyaś ca bʰagavān   yatʰā tava pitā mama
   
pūjyo mānyaś ca bʰagavān   yatʰā tava pitā mama /
Halfverse: c    
tatʰā tvam anavadyāṅgi   pūjanīyatarā mama
   
tatʰā tvam anavadya_aṅgi   pūjanīyatarā mama /6/

Verse: 7 
Halfverse: a    
ātmaprāṇaiḥ priyatamā   bʰārgavasya mahātmanaḥ
   
ātma-prāṇaiḥ priyatamā   bʰārgavasya mahātmanaḥ /
Halfverse: c    
tvaṃ bʰadre dʰarmataḥ pūjyā   guruputrī sadā mama
   
tvaṃ bʰadre dʰarmataḥ pūjyā   guru-putrī sadā mama /7/

Verse: 8 
Halfverse: a    
yatʰā mama gurur nityaṃ   mānyaḥ śukraḥ pitā tava
   
yatʰā mama gurur nityaṃ   mānyaḥ śukraḥ pitā tava /
Halfverse: c    
deva yāni tatʰaiva tvaṃ   naivaṃ māṃ vaktum arhasi
   
deva yāni tatʰaiva tvaṃ   na_evaṃ māṃ vaktum arhasi /8/

Verse: 9 
{Devayāny uvāca}
Halfverse: a    
guruputrasya putro vai   na tu tvam asi me pituḥ
   
guru-putrasya putro vai   na tu tvam asi me pituḥ /
Halfverse: c    
tasmān mānyaś ca pūjyaś ca   mamāpi tvaṃ dvijottama
   
tasmān mānyaś ca pūjyaś ca   mama_api tvaṃ dvija_uttama /9/

Verse: 10 
Halfverse: a    
asurair hanyamāne ca   kaca tvayi punaḥ punaḥ
   
asurair hanyamāne ca   kaca tvayi punaḥ punaḥ /
Halfverse: c    
tadā prabʰr̥ti prītis   tāṃ tvam eva smarasva me
   
tadā prabʰr̥ti prītis   tāṃ tvam eva smarasva me /10/

Verse: 11 
Halfverse: a    
sauhārde cānurāge ca   vettʰa me bʰaktim uttamām
   
sauhārde ca_anurāge ca   vettʰa me bʰaktim uttamām /
Halfverse: c    
na mām arhasi dʰarmajña   tyaktuṃ bʰaktām anāgasam
   
na mām arhasi dʰarmajña   tyaktuṃ bʰaktām anāgasam /11/

Verse: 12 
{Kr̥śa uvāca}
Halfverse: a    
aniyojye niyoge māṃ   niyunakṣi śubʰavrate
   
aniyojye niyoge māṃ   niyunakṣi śubʰa-vrate /
Halfverse: c    
prasīda subʰru tvaṃ mahyaṃ   guror gurutarī śubʰe
   
prasīda subʰru tvaṃ mahyaṃ   guror gurutarī śubʰe /12/

Verse: 13 
Halfverse: a    
yatroṣitaṃ viśālākṣi   tvayā candranibʰānane
   
yatra_uṣitaṃ viśāla_akṣi   tvayā candra-nibʰa_ānane /
Halfverse: c    
tatrāham uṣito bʰadre   kukṣau kāvyasya bʰāmini
   
tatra_aham uṣito bʰadre   kukṣau kāvyasya bʰāmini /13/

Verse: 14 
Halfverse: a    
bʰaginī dʰarmato me tvaṃ   maivaṃ vocaḥ śubʰānane
   
bʰaginī dʰarmato me tvaṃ   _evaṃ vocaḥ śubʰa_ānane /
Halfverse: c    
sukʰam asmy uṣito bʰadre   na manyur vidyate mama
   
sukʰam asmy uṣito bʰadre   na manyur vidyate mama /14/

Verse: 15 
Halfverse: a    
āpr̥ccʰe tvāṃ gamiṣyāmi   śivam āśaṃsa me patʰi
   
āpr̥ccʰe tvāṃ gamiṣyāmi   śivam āśaṃsa me patʰi /
Halfverse: c    
avirodʰena dʰarmasya   smartavyo 'smi katʰāntare
   
avirodʰena dʰarmasya   smartavyo_asmi katʰā_antare /
Halfverse: e    
apramattottʰitā nityam   ārādʰaya guruṃ mama
   
apramatta_uttʰitā nityam   ārādʰaya guruṃ mama /15/

Verse: 16 
{Devayāny uvāca}
Halfverse: a    
yadi māṃ dʰarmakāmārtʰe   pratyākʰyāsyasi coditaḥ
   
yadi māṃ dʰarma-kāma_artʰe   pratyākʰyāsyasi coditaḥ /
Halfverse: c    
tataḥ kaca na te vidyā   siddʰim eṣā gamiṣyati
   
tataḥ kaca na te vidyā   siddʰim eṣā gamiṣyati /16/

Verse: 17 
{Kr̥śa uvāca}
Halfverse: a    
guruputrīti kr̥tvāhaṃ   pratyācakṣe na doṣataḥ
   
guru-putrī_iti kr̥tvā_ahaṃ   pratyācakṣe na doṣataḥ /
Halfverse: c    
guruṇā cābʰyanujñātaḥ   kāmam evaṃ śapasva mām
   
guruṇā ca_abʰyanujñātaḥ   kāmam evaṃ śapasva mām /17/

Verse: 18 
Halfverse: a    
ārṣaṃ dʰarmaṃ bruvāṇo 'haṃ   deva yāni yatʰā tvayā
   
ārṣaṃ dʰarmaṃ bruvāṇo_ahaṃ   deva yāni yatʰā tvayā /
Halfverse: c    
śapto nārho 'smi śāpasya   kāmato 'dya na dʰarmataḥ
   
śapto na_arho_asmi śāpasya   kāmato_adya na dʰarmataḥ /18/

Verse: 19 
Halfverse: a    
tasmād bʰavatyā yaḥ kāmo   na tatʰā sa bʰaviṣyati
   
tasmād bʰavatyā yaḥ kāmo   na tatʰā sa bʰaviṣyati /
Halfverse: c    
r̥ṣiputro na te kaś cij   jātu pāṇiṃ grahīṣyati
   
r̥ṣi-putro na te kaścid   jātu pāṇiṃ grahīṣyati /19/

Verse: 20 
Halfverse: a    
pʰaliṣyati na te vidyā   yat tvaṃ mām āttʰa tat tatʰā
   
pʰaliṣyati na te vidyā   yat tvaṃ mām āttʰa tat tatʰā /
Halfverse: c    
adʰyāpayiṣyāmi tu yaṃ   tasya vidyā pʰaliṣyati
   
adʰyāpayiṣyāmi tu yaṃ   tasya vidyā pʰaliṣyati /20/

Verse: 21 
{Vaiśampāyana uvāca}
Halfverse: a    
evam uktvā dvijaśreṣṭʰo   deva yānīṃ kacas tadā
   
evam uktvā dvija-śreṣṭʰo   deva yānīṃ kacas tadā /
Halfverse: c    
tridaśeśālayaṃ śīgʰraṃ   jagāma dvijasattamaḥ
   
tridaśa_īśa_ālayaṃ śīgʰraṃ   jagāma dvija-sattamaḥ /21/

Verse: 22 
Halfverse: a    
tam āgatam abʰiprekṣya   devā indrapurogamāḥ
   
tam āgatam abʰiprekṣya   devā\ indra-purogamāḥ /
Halfverse: c    
br̥haspatiṃ sabʰājyedaṃ   kacam āhur mudānvitāḥ
   
br̥haspatiṃ sabʰājya_idaṃ   kacam āhur mudā_anvitāḥ /22/

Verse: 23 
Halfverse: a    
yat tvam asmaddʰitaṃ karma   cakartʰa paramādbʰutam
   
yat tvam asmadd-hitaṃ karma   cakartʰa parama_adbʰutam /
Halfverse: c    
na te yaśaḥ praṇaśitā   bʰāgabʰān no bʰaviṣyasi
   
na te yaśaḥ praṇaśitā   bʰāgabʰān no bʰaviṣyasi /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.