TITUS
Mahabharata
Part No. 72
Chapter: 72
Adhyāya
72
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
samāvr̥tta
vrataṃ
taṃ
tu
visr̥ṣṭaṃ
guruṇā
tadā
samāvr̥tta
vrataṃ
taṃ
tu
visr̥ṣṭaṃ
guruṇā
tadā
/
Halfverse: c
prastʰitaṃ
tridaśāvāsaṃ
deva
yāny
abravīd
idam
prastʰitaṃ
tridaśa
_āvāsaṃ
deva
yāny
abravīd
idam
/1/
Verse: 2
Halfverse: a
r̥ṣer
aṅgirasaḥ
pautra
vr̥ttenābʰijanena
ca
r̥ṣer
aṅgirasaḥ
pautra
vr̥ttena
_abʰijanena
ca
/
Halfverse: c
bʰrājase
vidyayā
caiva
tapasā
ca
damena
ca
bʰrājase
vidyayā
caiva
tapasā
ca
damena
ca
/2/
Verse: 3
Halfverse: a
r̥ṣir
yatʰāṅgirā
mānyaḥ
pitur
mama
mahāyaśāḥ
r̥ṣir
yatʰā
_aṅgirā
mānyaḥ
pitur
mama
mahā-yaśāḥ
/
Halfverse: c
tatʰā
mānyaś
ca
pūjyaś
ca
bʰūyo
mama
br̥haspatiḥ
tatʰā
mānyaś
ca
pūjyaś
ca
bʰūyo
mama
br̥haspatiḥ
/3/
Verse: 4
Halfverse: a
evaṃ
jñātvā
vijānīhi
yad
bravīmi
tapodʰana
evaṃ
jñātvā
vijānīhi
yad
bravīmi
tapo-dʰana
/
Halfverse: c
vratastʰe
niyamopete
yatʰā
vartāmy
ahaṃ
tvayi
vratastʰe
niyama
_upete
yatʰā
vartāmy
ahaṃ
tvayi
/4/
Verse: 5
Halfverse: a
sa
samāvr̥tta
vidyo
māṃ
bʰaktāṃ
bʰajitum
arhasi
sa
samāvr̥tta
vidyo
māṃ
bʰaktāṃ
bʰajitum
arhasi
/
Halfverse: c
gr̥hāṇa
pāṇiṃ
vidʰivan
mama
mantrapuraskr̥tam
gr̥hāṇa
pāṇiṃ
vidʰivan
mama
mantra-puraskr̥tam
/5/
Verse: 6
{Kaca
uvāca}
Halfverse: a
pūjyo
mānyaś
ca
bʰagavān
yatʰā
tava
pitā
mama
pūjyo
mānyaś
ca
bʰagavān
yatʰā
tava
pitā
mama
/
Halfverse: c
tatʰā
tvam
anavadyāṅgi
pūjanīyatarā
mama
tatʰā
tvam
anavadya
_aṅgi
pūjanīyatarā
mama
/6/
Verse: 7
Halfverse: a
ātmaprāṇaiḥ
priyatamā
bʰārgavasya
mahātmanaḥ
ātma-prāṇaiḥ
priyatamā
bʰārgavasya
mahātmanaḥ
/
Halfverse: c
tvaṃ
bʰadre
dʰarmataḥ
pūjyā
guruputrī
sadā
mama
tvaṃ
bʰadre
dʰarmataḥ
pūjyā
guru-putrī
sadā
mama
/7/
Verse: 8
Halfverse: a
yatʰā
mama
gurur
nityaṃ
mānyaḥ
śukraḥ
pitā
tava
yatʰā
mama
gurur
nityaṃ
mānyaḥ
śukraḥ
pitā
tava
/
Halfverse: c
deva
yāni
tatʰaiva
tvaṃ
naivaṃ
māṃ
vaktum
arhasi
deva
yāni
tatʰaiva
tvaṃ
na
_evaṃ
māṃ
vaktum
arhasi
/8/
Verse: 9
{Devayāny
uvāca}
Halfverse: a
guruputrasya
putro
vai
na
tu
tvam
asi
me
pituḥ
guru-putrasya
putro
vai
na
tu
tvam
asi
me
pituḥ
/
Halfverse: c
tasmān
mānyaś
ca
pūjyaś
ca
mamāpi
tvaṃ
dvijottama
tasmān
mānyaś
ca
pūjyaś
ca
mama
_api
tvaṃ
dvija
_uttama
/9/
Verse: 10
Halfverse: a
asurair
hanyamāne
ca
kaca
tvayi
punaḥ
punaḥ
asurair
hanyamāne
ca
kaca
tvayi
punaḥ
punaḥ
/
Halfverse: c
tadā
prabʰr̥ti
yā
prītis
tāṃ
tvam
eva
smarasva
me
tadā
prabʰr̥ti
yā
prītis
tāṃ
tvam
eva
smarasva
me
/10/
Verse: 11
Halfverse: a
sauhārde
cānurāge
ca
vettʰa
me
bʰaktim
uttamām
sauhārde
ca
_anurāge
ca
vettʰa
me
bʰaktim
uttamām
/
Halfverse: c
na
mām
arhasi
dʰarmajña
tyaktuṃ
bʰaktām
anāgasam
na
mām
arhasi
dʰarmajña
tyaktuṃ
bʰaktām
anāgasam
/11/
Verse: 12
{Kr̥śa
uvāca}
Halfverse: a
aniyojye
niyoge
māṃ
niyunakṣi
śubʰavrate
aniyojye
niyoge
māṃ
niyunakṣi
śubʰa-vrate
/
Halfverse: c
prasīda
subʰru
tvaṃ
mahyaṃ
guror
gurutarī
śubʰe
prasīda
subʰru
tvaṃ
mahyaṃ
guror
gurutarī
śubʰe
/12/
Verse: 13
Halfverse: a
yatroṣitaṃ
viśālākṣi
tvayā
candranibʰānane
yatra
_uṣitaṃ
viśāla
_akṣi
tvayā
candra-nibʰa
_ānane
/
Halfverse: c
tatrāham
uṣito
bʰadre
kukṣau
kāvyasya
bʰāmini
tatra
_aham
uṣito
bʰadre
kukṣau
kāvyasya
bʰāmini
/13/
Verse: 14
Halfverse: a
bʰaginī
dʰarmato
me
tvaṃ
maivaṃ
vocaḥ
śubʰānane
bʰaginī
dʰarmato
me
tvaṃ
mā
_evaṃ
vocaḥ
śubʰa
_ānane
/
Halfverse: c
sukʰam
asmy
uṣito
bʰadre
na
manyur
vidyate
mama
sukʰam
asmy
uṣito
bʰadre
na
manyur
vidyate
mama
/14/
Verse: 15
Halfverse: a
āpr̥ccʰe
tvāṃ
gamiṣyāmi
śivam
āśaṃsa
me
patʰi
āpr̥ccʰe
tvāṃ
gamiṣyāmi
śivam
āśaṃsa
me
patʰi
/
Halfverse: c
avirodʰena
dʰarmasya
smartavyo
'smi
katʰāntare
avirodʰena
dʰarmasya
smartavyo
_asmi
katʰā
_antare
/
Halfverse: e
apramattottʰitā
nityam
ārādʰaya
guruṃ
mama
apramatta
_uttʰitā
nityam
ārādʰaya
guruṃ
mama
/15/
Verse: 16
{Devayāny
uvāca}
Halfverse: a
yadi
māṃ
dʰarmakāmārtʰe
pratyākʰyāsyasi
coditaḥ
yadi
māṃ
dʰarma-kāma
_artʰe
pratyākʰyāsyasi
coditaḥ
/
Halfverse: c
tataḥ
kaca
na
te
vidyā
siddʰim
eṣā
gamiṣyati
tataḥ
kaca
na
te
vidyā
siddʰim
eṣā
gamiṣyati
/16/
Verse: 17
{Kr̥śa
uvāca}
Halfverse: a
guruputrīti
kr̥tvāhaṃ
pratyācakṣe
na
doṣataḥ
guru-putrī
_iti
kr̥tvā
_ahaṃ
pratyācakṣe
na
doṣataḥ
/
Halfverse: c
guruṇā
cābʰyanujñātaḥ
kāmam
evaṃ
śapasva
mām
guruṇā
ca
_abʰyanujñātaḥ
kāmam
evaṃ
śapasva
mām
/17/
Verse: 18
Halfverse: a
ārṣaṃ
dʰarmaṃ
bruvāṇo
'haṃ
deva
yāni
yatʰā
tvayā
ārṣaṃ
dʰarmaṃ
bruvāṇo
_ahaṃ
deva
yāni
yatʰā
tvayā
/
Halfverse: c
śapto
nārho
'smi
śāpasya
kāmato
'dya
na
dʰarmataḥ
śapto
na
_arho
_asmi
śāpasya
kāmato
_adya
na
dʰarmataḥ
/18/
Verse: 19
Halfverse: a
tasmād
bʰavatyā
yaḥ
kāmo
na
tatʰā
sa
bʰaviṣyati
tasmād
bʰavatyā
yaḥ
kāmo
na
tatʰā
sa
bʰaviṣyati
/
Halfverse: c
r̥ṣiputro
na
te
kaś
cij
jātu
pāṇiṃ
grahīṣyati
r̥ṣi-putro
na
te
kaścid
jātu
pāṇiṃ
grahīṣyati
/19/
Verse: 20
Halfverse: a
pʰaliṣyati
na
te
vidyā
yat
tvaṃ
mām
āttʰa
tat
tatʰā
pʰaliṣyati
na
te
vidyā
yat
tvaṃ
mām
āttʰa
tat
tatʰā
/
Halfverse: c
adʰyāpayiṣyāmi
tu
yaṃ
tasya
vidyā
pʰaliṣyati
adʰyāpayiṣyāmi
tu
yaṃ
tasya
vidyā
pʰaliṣyati
/20/
Verse: 21
{Vaiśampāyana
uvāca}
Halfverse: a
evam
uktvā
dvijaśreṣṭʰo
deva
yānīṃ
kacas
tadā
evam
uktvā
dvija-śreṣṭʰo
deva
yānīṃ
kacas
tadā
/
Halfverse: c
tridaśeśālayaṃ
śīgʰraṃ
jagāma
dvijasattamaḥ
tridaśa
_īśa
_ālayaṃ
śīgʰraṃ
jagāma
dvija-sattamaḥ
/21/
Verse: 22
Halfverse: a
tam
āgatam
abʰiprekṣya
devā
indrapurogamāḥ
tam
āgatam
abʰiprekṣya
devā\
indra-purogamāḥ
/
Halfverse: c
br̥haspatiṃ
sabʰājyedaṃ
kacam
āhur
mudānvitāḥ
br̥haspatiṃ
sabʰājya
_idaṃ
kacam
āhur
mudā
_anvitāḥ
/22/
Verse: 23
Halfverse: a
yat
tvam
asmaddʰitaṃ
karma
cakartʰa
paramādbʰutam
yat
tvam
asmadd-hitaṃ
karma
cakartʰa
parama
_adbʰutam
/
Halfverse: c
na
te
yaśaḥ
praṇaśitā
bʰāgabʰān
no
bʰaviṣyasi
na
te
yaśaḥ
praṇaśitā
bʰāgabʰān
no
bʰaviṣyasi
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.