TITUS
Mahabharata
Part No. 73
Previous part

Chapter: 73 
Adhyāya 73


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
kr̥tavidye kace prāpte   hr̥ṣṭarūpā divaukasaḥ
   
kr̥ta-vidye kace prāpte   hr̥ṣṭa-rūpā diva_okasaḥ /
Halfverse: c    
kacād adʰītya tāṃ vidyāṃ   kr̥tārtʰā bʰaratarṣabʰa
   
kacād adʰītya tāṃ vidyāṃ   kr̥ta_artʰā bʰarata-r̥ṣabʰa /1/

Verse: 2 
Halfverse: a    
sarva eva samāgamya   śatakratum atʰābruvan
   
sarva\ eva samāgamya   śata-kratum atʰa_abruvan /
Halfverse: c    
kālas te vikramasyādya   jahi śatrūn puraṃdara
   
kālas te vikramasya_adya   jahi śatrūn puraṃ-dara /2/

Verse: 3 
Halfverse: a    
evam uktas tu sahitais   tridaśair magʰavāṃs tadā
   
evam uktas tu sahitais   tridaśair magʰavāṃs tadā /
Halfverse: c    
tatʰety uktvopacakrāma   so 'paśyata vane striyaḥ
   
tatʰā_ity uktvā_upacakrāma   so_apaśyata vane striyaḥ /3/

Verse: 4 
Halfverse: a    
krīḍantīnāṃ tu kanyānāṃ   vane caitraratʰopame
   
krīḍantīnāṃ tu kanyānāṃ   vane caitra-ratʰa_upame /
Halfverse: c    
vāyubʰūtaḥ sa vastrāṇi   sarvāṇy eva vyamiśrayat
   
vāyu-bʰūtaḥ sa vastrāṇi   sarvāṇy eva vyamiśrayat /4/

Verse: 5 
Halfverse: a    
tato jalāt samuttīrya   kanyās tāḥ sahitās tadā
   
tato jalāt samuttīrya   kanyās tāḥ sahitās tadā /
Halfverse: c    
vastrāṇi jagr̥hus tāni   yatʰāsannāny anekaśaḥ
   
vastrāṇi jagr̥hus tāni   yatʰā_āsannāny anekaśaḥ /5/

Verse: 6 
Halfverse: a    
tatra vāso deva yānyāḥ   śarmiṣṭʰā jagr̥he tadā
   
tatra vāso deva yānyāḥ   śarmiṣṭʰā jagr̥he tadā /
Halfverse: c    
vyatimiśram ajānantī   duhitā vr̥ṣaparvaṇaḥ
   
vyatimiśram ajānantī   duhitā vr̥ṣa-parvaṇaḥ /6/

Verse: 7 
Halfverse: a    
tatas tayor mitʰas tatra   virodʰaḥ samajāyata
   
tatas tayor mitʰas tatra   virodʰaḥ samajāyata /
Halfverse: c    
deva yānyāś ca rājendra   śarmiṣṭʰāyāś ca tat kr̥te
   
deva yānyāś ca rāja_indra   śarmiṣṭʰāyāś ca tat kr̥te /7/

Verse: 8 
{Devayāny uvāca}
Halfverse: a    
kasmād gr̥hṇāsi me vastraṃ   śiṣyā bʰūtvā mamāsuri
   
kasmād gr̥hṇāsi me vastraṃ   śiṣyā bʰūtvā mama_āsuri /
Halfverse: c    
samudācāra hīnāyā   na te śreyo bʰaviṣyati
   
samudācāra hīnāyā   na te śreyo bʰaviṣyati /8/

Verse: 9 
{Śarmiṣṭʰovāca}
Halfverse: a    
āsīnaṃ ca śayānaṃ ca   pitā te pitaraṃ mama
   
āsīnaṃ ca śayānaṃ ca   pitā te pitaraṃ mama /
Halfverse: c    
stauti vandati cābʰīkṣṇaṃ   nīcaiḥ stʰitvā vinītavat
   
stauti vandati ca_abʰīkṣṇaṃ   nīcaiḥ stʰitvā vinītavat /9/

Verse: 10 
Halfverse: a    
yācatas tvaṃ hi duhitā   stuvataḥ pratigr̥hṇataḥ
   
yācatas tvaṃ hi duhitā   stuvataḥ pratigr̥hṇataḥ /
Halfverse: c    
sutāhaṃ stūyamānasya   dadato 'pratigr̥hṇataḥ
   
sutā_ahaṃ stūyamānasya   dadato_apratigr̥hṇataḥ /10/

Verse: 11 
Halfverse: a    
anāyudʰā sāyudʰāyā   riktā kṣubʰyasi bʰikṣuki
   
anāyudʰā sāyudʰāyā   riktā kṣubʰyasi bʰikṣuki /
Halfverse: c    
lapsyase pratiyoddʰāraṃ   na hi tvāṃ gaṇayāmy aham
   
lapsyase pratiyoddʰāraṃ   na hi tvāṃ gaṇayāmy aham /11/

Verse: 12 
{Vaiśampāyana uvāca}
Halfverse: a    
samuccʰrayaṃ deva yānīṃ   gatāṃ saktāṃ ca vāsasi
   
samuccʰrayaṃ deva yānīṃ   gatāṃ saktāṃ ca vāsasi /
Halfverse: c    
śarmiṣṭʰā prākṣipat kūpe   tataḥ svapuram āvrajat
   
śarmiṣṭʰā prākṣipat kūpe   tataḥ sva-puram āvrajat /12/

Verse: 13 
Halfverse: a    
hateyam iti vijñāya   śarmiṣṭʰā pāpaniścayā
   
hatā_iyam iti vijñāya   śarmiṣṭʰā pāpa-niścayā /
Halfverse: c    
anavekṣya yayau veśma   krodʰavegaparāyaṇāḥ
   
anavekṣya yayau veśma   krodʰa-vega-parāyaṇāḥ /13/

Verse: 14 
Halfverse: a    
atʰa taṃ deśam abʰyāgād   yayātir nahuṣātmajaḥ
   
atʰa taṃ deśam abʰyāgād   yayātir nahuṣa_ātmajaḥ /
Halfverse: c    
śrāntayugyaḥ śrāntahayo   mr̥galipsuḥ pipāsitaḥ
   
śrānta-yugyaḥ śrānta-hayo   mr̥ga-lipsuḥ pipāsitaḥ /14/

Verse: 15 
Halfverse: a    
sa nāhuṣaḥ prekṣamāṇa   udapānaṃ gatodakam
   
sa nāhuṣaḥ prekṣamāṇa uda-pānaṃ gata_udakam /
Halfverse: c    
dadarśa kanyāṃ tāṃ tatra   dīptām agniśikʰām iva
   
dadarśa kanyāṃ tāṃ tatra   dīptām agni-śikʰām iva /15/

Verse: 16 
Halfverse: a    
tām apr̥ccʰat sa dr̥ṣṭvaiva   kanyām amara varṇinīm
   
tām apr̥ccʰat sa dr̥ṣṭvā_eva   kanyām amara varṇinīm /
Halfverse: c    
sāntvayitvā nr̥paśreṣṭʰaḥ   sāmnā paramavalgunā
   
sāntvayitvā nr̥pa-śreṣṭʰaḥ   sāmnā parama-valgunā /16/

Verse: 17 
Halfverse: a    
tvaṃ tāmranakʰī śyāmā   sumr̥ṣṭamaṇikuṇḍalā
   
tvaṃ tāmra-nakʰī śyāmā   sumr̥ṣṭa-maṇi-kuṇḍalā /
Halfverse: c    
dīrgʰaṃ dʰyāyasi cātyartʰaṃ   kasmāc cʰvasiṣi cāturā
   
dīrgʰaṃ dʰyāyasi ca_atyartʰaṃ   kasmāt śvasiṣi ca_āturā /17/

Verse: 18 
Halfverse: a    
katʰaṃ ca patitāsy asmin   kūpe vīrut tr̥ṇāvr̥te
   
katʰaṃ ca patitā_asy asmin   kūpe vīrut tr̥ṇa_āvr̥te /
Halfverse: c    
duhitā caiva kasya tvaṃ   vada sarvaṃ sumadʰyame
   
duhitā caiva kasya tvaṃ   vada sarvaṃ sumadʰyame /18/

Verse: 19 
{Devayāny uvāca}
Halfverse: a    
yo 'sau devair hatān daityān   uttʰāpayati vidyayā
   
yo_asau devair hatān daityān   uttʰāpayati vidyayā /
Halfverse: c    
tasya śukrasya kanyāhaṃ   sa māṃ nūnaṃ na budʰyate
   
tasya śukrasya kanyā_ahaṃ   sa māṃ nūnaṃ na budʰyate /19/

Verse: 20 
Halfverse: a    
eṣa me dakṣiṇo rājan   pāṇis tāmranakʰāṅguliḥ
   
eṣa me dakṣiṇo rājan   pāṇis tāmra-nakʰa_aṅguliḥ /
Halfverse: c    
samuddʰara gr̥hītvā māṃ   kulīnas tvaṃ hi me mataḥ
   
samuddʰara gr̥hītvā māṃ   kulīnas tvaṃ hi me mataḥ /20/

Verse: 21 
Halfverse: a    
jānāmi hi tvāṃ saṃśāntaṃ   vīryavantaṃ yaśasvinam
   
jānāmi hi tvāṃ saṃśāntaṃ   vīryavantaṃ yaśasvinam /
Halfverse: c    
tasmān māṃ patitām asmāt   kūpād uddʰartum arhasi
   
tasmān māṃ patitām asmāt   kūpād uddʰartum arhasi /21/

Verse: 22 
{Vaiśampāyana uvāca}
Halfverse: a    
tām atʰa brāhmaṇīṃ strīṃ ca   vijñāya nahuṣātmajaḥ
   
tām atʰa brāhmaṇīṃ strīṃ ca   vijñāya nahuṣa_ātmajaḥ /
Halfverse: c    
gr̥hītvā dakṣiṇe pāṇāv   ujjahāra tato 'vaṭāt
   
gr̥hītvā dakṣiṇe pāṇāv   ujjahāra tato_avaṭāt /22/

Verse: 23 
Halfverse: a    
uddʰr̥tya caināṃ tarasā   tasmāt kūpān narādʰipaḥ
   
uddʰr̥tya ca_enāṃ tarasā   tasmāt kūpān nara_adʰipaḥ /
Halfverse: c    
āmantrayitvā suśroṇīṃ   yayātiḥ svapuraṃ yayau
   
āmantrayitvā suśroṇīṃ   yayātiḥ sva-puraṃ yayau /23/

Verse: 24 
{Devayāny uvāca}
Halfverse: a    
tvaritaṃ gʰūrṇike gaccʰa   sarvam ācakṣva me pituḥ
   
tvaritaṃ gʰūrṇike gaccʰa   sarvam ācakṣva me pituḥ /
Halfverse: c    
nedānīṃ hi pravekyāmi   nagaraṃ vr̥ṣaparvaṇaḥ
   
na_idānīṃ hi pravekyāmi   nagaraṃ vr̥ṣa-parvaṇaḥ /24/

Verse: 25 
{Vaiśampāyana uvāca}
Halfverse: a    
tu vai tvaritaṃ gatvā   gʰūrṇikāsuramandiram
   
tu vai tvaritaṃ gatvā   gʰūrṇikā_asura-mandiram /
Halfverse: c    
dr̥ṣṭvā kāvyam uvācedaṃ   saṃbʰramāviṣṭacetanā
   
dr̥ṣṭvā kāvyam uvāca_idaṃ   saṃbʰrama_āviṣṭa-cetanā /25/

Verse: 26 
Halfverse: a    
ācakṣe te mahāprājña   deva yānī vane hatā
   
ācakṣe te mahā-prājña   deva yānī vane hatā /
Halfverse: c    
śarmiṣṭʰayā mahābʰāga   duhitrā vr̥ṣaparvaṇaḥ
   
śarmiṣṭʰayā mahā-bʰāga   duhitrā vr̥ṣa-parvaṇaḥ /26/

Verse: 27 
Halfverse: a    
śrutvā duhitaraṃ kāvyas   tatra śarmiṣṭʰayā hatām
   
śrutvā duhitaraṃ kāvyas   tatra śarmiṣṭʰayā hatām /
Halfverse: c    
tvarayā niryayau duḥkʰān   mārgamāṇaḥ sutāṃ vane
   
tvarayā niryayau duḥkʰān   mārgamāṇaḥ sutāṃ vane /27/

Verse: 28 
Halfverse: a    
dr̥ṣṭvā duhitaraṃ kāvyo   deva yānīṃ tato vane
   
dr̥ṣṭvā duhitaraṃ kāvyo   deva yānīṃ tato vane /
Halfverse: c    
bāhubʰyāṃ saṃpariṣvajya   duḥkʰito vākyam abravīt
   
bāhubʰyāṃ saṃpariṣvajya   duḥkʰito vākyam abravīt /28/

Verse: 29 
Halfverse: a    
ātmadoṣair niyaccʰanti   sarve duḥkʰasukʰe janāḥ
   
ātma-doṣair niyaccʰanti   sarve duḥkʰa-sukʰe janāḥ /
Halfverse: c    
manye duścaritaṃ te 'sti   yasyeyaṃ niṣkr̥tiḥ kr̥tā
   
manye duścaritaṃ te_asti   yasya_iyaṃ niṣkr̥tiḥ kr̥tā /29/

Verse: 30 
{Devayāny uvāca}
Halfverse: a    
niṣkr̥tir me 'stu māstu   śr̥ṇuṣvāvahito mama
   
niṣkr̥tir me_astu _astu   śr̥ṇuṣva_avahito mama /
Halfverse: c    
śarmiṣṭʰayā yad uktāsmi   duhitrā vr̥ṣaparvaṇaḥ
   
śarmiṣṭʰayā yad uktā_asmi   duhitrā vr̥ṣa-parvaṇaḥ /
Halfverse: e    
satyaṃ kilaitat prāha   daityānām asi gāyanaḥ
   
satyaṃ kila_etat prāha   daityānām asi gāyanaḥ /30/

Verse: 31 
Halfverse: a    
evaṃ hi me katʰayati   śarmiṣṭʰā vārṣaparvaṇī
   
evaṃ hi me katʰayati   śarmiṣṭʰā vārṣaparvaṇī /
Halfverse: c    
vacanaṃ tīkṣṇaparuṣaṃ   krodʰaraktekṣaṇā bʰr̥śam
   
vacanaṃ tīkṣṇa-paruṣaṃ   krodʰa-rakta_īkṣaṇā bʰr̥śam /31/

Verse: 32 
Halfverse: a    
stuvato duhitā hi tvaṃ   yācataḥ pratigr̥hṇataḥ
   
stuvato duhitā hi tvaṃ   yācataḥ pratigr̥hṇataḥ /
Halfverse: c    
sutāhaṃ stūyamānasya   dadato 'pratigr̥hṇataḥ
   
sutā_ahaṃ stūyamānasya   dadato_apratigr̥hṇataḥ /32/

Verse: 33 
Halfverse: a    
iti mām āha śarmiṣṭʰā   duhitā vr̥ṣaparvaṇaḥ
   
iti mām āha śarmiṣṭʰā   duhitā vr̥ṣa-parvaṇaḥ /
Halfverse: c    
krodʰasaṃraktanayanā   darpapūrṇā punaḥ punaḥ
   
krodʰa-saṃrakta-nayanā   darpa-pūrṇā punaḥ punaḥ /33/

Verse: 34 
Halfverse: a    
yady ahaṃ stuvatas tāta   duhitā pratigr̥hṇataḥ
   
yady ahaṃ stuvatas tāta   duhitā pratigr̥hṇataḥ /
Halfverse: c    
prasādayiṣye śarmiṣṭʰām   ity uktā hi sakʰī mayā
   
prasādayiṣye śarmiṣṭʰām   ity uktā hi sakʰī mayā /34/

Verse: 35 
{Śukra uvāca}
Halfverse: a    
stuvato duhitā na tvaṃ   bʰadre na pratigr̥hṇataḥ
   
stuvato duhitā na tvaṃ   bʰadre na pratigr̥hṇataḥ /
Halfverse: c    
astotuḥ stuyamānasya   duhitā deva yāny asi
   
astotuḥ stuyamānasya   duhitā deva yāny asi /35/

Verse: 36 
Halfverse: a    
vr̥ṣaparvaiva tad veda   śakro rājā ca nāhuṣaḥ
   
vr̥ṣa-parvā_eva tad veda   śakro rājā ca nāhuṣaḥ /
Halfverse: c    
acintyaṃ brahma nirdvandvam   aiśvaraṃ hi balaṃ mama
   
acintyaṃ brahma nirdvandvam   aiśvaraṃ hi balaṃ mama /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.