TITUS
Mahabharata
Part No. 73
Chapter: 73
Adhyāya
73
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
kr̥tavidye
kace
prāpte
hr̥ṣṭarūpā
divaukasaḥ
kr̥ta-vidye
kace
prāpte
hr̥ṣṭa-rūpā
diva
_okasaḥ
/
Halfverse: c
kacād
adʰītya
tāṃ
vidyāṃ
kr̥tārtʰā
bʰaratarṣabʰa
kacād
adʰītya
tāṃ
vidyāṃ
kr̥ta
_artʰā
bʰarata-r̥ṣabʰa
/1/
Verse: 2
Halfverse: a
sarva
eva
samāgamya
śatakratum
atʰābruvan
sarva\
eva
samāgamya
śata-kratum
atʰa
_abruvan
/
Halfverse: c
kālas
te
vikramasyādya
jahi
śatrūn
puraṃdara
kālas
te
vikramasya
_adya
jahi
śatrūn
puraṃ-dara
/2/
Verse: 3
Halfverse: a
evam
uktas
tu
sahitais
tridaśair
magʰavāṃs
tadā
evam
uktas
tu
sahitais
tridaśair
magʰavāṃs
tadā
/
Halfverse: c
tatʰety
uktvopacakrāma
so
'paśyata
vane
striyaḥ
tatʰā
_ity
uktvā
_upacakrāma
so
_apaśyata
vane
striyaḥ
/3/
Verse: 4
Halfverse: a
krīḍantīnāṃ
tu
kanyānāṃ
vane
caitraratʰopame
krīḍantīnāṃ
tu
kanyānāṃ
vane
caitra-ratʰa
_upame
/
Halfverse: c
vāyubʰūtaḥ
sa
vastrāṇi
sarvāṇy
eva
vyamiśrayat
vāyu-bʰūtaḥ
sa
vastrāṇi
sarvāṇy
eva
vyamiśrayat
/4/
Verse: 5
Halfverse: a
tato
jalāt
samuttīrya
kanyās
tāḥ
sahitās
tadā
tato
jalāt
samuttīrya
kanyās
tāḥ
sahitās
tadā
/
Halfverse: c
vastrāṇi
jagr̥hus
tāni
yatʰāsannāny
anekaśaḥ
vastrāṇi
jagr̥hus
tāni
yatʰā
_āsannāny
anekaśaḥ
/5/
Verse: 6
Halfverse: a
tatra
vāso
deva
yānyāḥ
śarmiṣṭʰā
jagr̥he
tadā
tatra
vāso
deva
yānyāḥ
śarmiṣṭʰā
jagr̥he
tadā
/
Halfverse: c
vyatimiśram
ajānantī
duhitā
vr̥ṣaparvaṇaḥ
vyatimiśram
ajānantī
duhitā
vr̥ṣa-parvaṇaḥ
/6/
Verse: 7
Halfverse: a
tatas
tayor
mitʰas
tatra
virodʰaḥ
samajāyata
tatas
tayor
mitʰas
tatra
virodʰaḥ
samajāyata
/
Halfverse: c
deva
yānyāś
ca
rājendra
śarmiṣṭʰāyāś
ca
tat
kr̥te
deva
yānyāś
ca
rāja
_indra
śarmiṣṭʰāyāś
ca
tat
kr̥te
/7/
Verse: 8
{Devayāny
uvāca}
Halfverse: a
kasmād
gr̥hṇāsi
me
vastraṃ
śiṣyā
bʰūtvā
mamāsuri
kasmād
gr̥hṇāsi
me
vastraṃ
śiṣyā
bʰūtvā
mama
_āsuri
/
Halfverse: c
samudācāra
hīnāyā
na
te
śreyo
bʰaviṣyati
samudācāra
hīnāyā
na
te
śreyo
bʰaviṣyati
/8/
Verse: 9
{Śarmiṣṭʰovāca}
Halfverse: a
āsīnaṃ
ca
śayānaṃ
ca
pitā
te
pitaraṃ
mama
āsīnaṃ
ca
śayānaṃ
ca
pitā
te
pitaraṃ
mama
/
Halfverse: c
stauti
vandati
cābʰīkṣṇaṃ
nīcaiḥ
stʰitvā
vinītavat
stauti
vandati
ca
_abʰīkṣṇaṃ
nīcaiḥ
stʰitvā
vinītavat
/9/
Verse: 10
Halfverse: a
yācatas
tvaṃ
hi
duhitā
stuvataḥ
pratigr̥hṇataḥ
yācatas
tvaṃ
hi
duhitā
stuvataḥ
pratigr̥hṇataḥ
/
Halfverse: c
sutāhaṃ
stūyamānasya
dadato
'pratigr̥hṇataḥ
sutā
_ahaṃ
stūyamānasya
dadato
_apratigr̥hṇataḥ
/10/
Verse: 11
Halfverse: a
anāyudʰā
sāyudʰāyā
riktā
kṣubʰyasi
bʰikṣuki
anāyudʰā
sāyudʰāyā
riktā
kṣubʰyasi
bʰikṣuki
/
Halfverse: c
lapsyase
pratiyoddʰāraṃ
na
hi
tvāṃ
gaṇayāmy
aham
lapsyase
pratiyoddʰāraṃ
na
hi
tvāṃ
gaṇayāmy
aham
/11/
Verse: 12
{Vaiśampāyana
uvāca}
Halfverse: a
samuccʰrayaṃ
deva
yānīṃ
gatāṃ
saktāṃ
ca
vāsasi
samuccʰrayaṃ
deva
yānīṃ
gatāṃ
saktāṃ
ca
vāsasi
/
Halfverse: c
śarmiṣṭʰā
prākṣipat
kūpe
tataḥ
svapuram
āvrajat
śarmiṣṭʰā
prākṣipat
kūpe
tataḥ
sva-puram
āvrajat
/12/
Verse: 13
Halfverse: a
hateyam
iti
vijñāya
śarmiṣṭʰā
pāpaniścayā
hatā
_iyam
iti
vijñāya
śarmiṣṭʰā
pāpa-niścayā
/
Halfverse: c
anavekṣya
yayau
veśma
krodʰavegaparāyaṇāḥ
anavekṣya
yayau
veśma
krodʰa-vega-parāyaṇāḥ
/13/
Verse: 14
Halfverse: a
atʰa
taṃ
deśam
abʰyāgād
yayātir
nahuṣātmajaḥ
atʰa
taṃ
deśam
abʰyāgād
yayātir
nahuṣa
_ātmajaḥ
/
Halfverse: c
śrāntayugyaḥ
śrāntahayo
mr̥galipsuḥ
pipāsitaḥ
śrānta-yugyaḥ
śrānta-hayo
mr̥ga-lipsuḥ
pipāsitaḥ
/14/
Verse: 15
Halfverse: a
sa
nāhuṣaḥ
prekṣamāṇa
udapānaṃ
gatodakam
sa
nāhuṣaḥ
prekṣamāṇa
uda-pānaṃ
gata
_udakam
/
Halfverse: c
dadarśa
kanyāṃ
tāṃ
tatra
dīptām
agniśikʰām
iva
dadarśa
kanyāṃ
tāṃ
tatra
dīptām
agni-śikʰām
iva
/15/
Verse: 16
Halfverse: a
tām
apr̥ccʰat
sa
dr̥ṣṭvaiva
kanyām
amara
varṇinīm
tām
apr̥ccʰat
sa
dr̥ṣṭvā
_eva
kanyām
amara
varṇinīm
/
Halfverse: c
sāntvayitvā
nr̥paśreṣṭʰaḥ
sāmnā
paramavalgunā
sāntvayitvā
nr̥pa-śreṣṭʰaḥ
sāmnā
parama-valgunā
/16/
Verse: 17
Halfverse: a
kā
tvaṃ
tāmranakʰī
śyāmā
sumr̥ṣṭamaṇikuṇḍalā
kā
tvaṃ
tāmra-nakʰī
śyāmā
sumr̥ṣṭa-maṇi-kuṇḍalā
/
Halfverse: c
dīrgʰaṃ
dʰyāyasi
cātyartʰaṃ
kasmāc
cʰvasiṣi
cāturā
dīrgʰaṃ
dʰyāyasi
ca
_atyartʰaṃ
kasmāt
śvasiṣi
ca
_āturā
/17/
Verse: 18
Halfverse: a
katʰaṃ
ca
patitāsy
asmin
kūpe
vīrut
tr̥ṇāvr̥te
katʰaṃ
ca
patitā
_asy
asmin
kūpe
vīrut
tr̥ṇa
_āvr̥te
/
Halfverse: c
duhitā
caiva
kasya
tvaṃ
vada
sarvaṃ
sumadʰyame
duhitā
caiva
kasya
tvaṃ
vada
sarvaṃ
sumadʰyame
/18/
Verse: 19
{Devayāny
uvāca}
Halfverse: a
yo
'sau
devair
hatān
daityān
uttʰāpayati
vidyayā
yo
_asau
devair
hatān
daityān
uttʰāpayati
vidyayā
/
Halfverse: c
tasya
śukrasya
kanyāhaṃ
sa
māṃ
nūnaṃ
na
budʰyate
tasya
śukrasya
kanyā
_ahaṃ
sa
māṃ
nūnaṃ
na
budʰyate
/19/
Verse: 20
Halfverse: a
eṣa
me
dakṣiṇo
rājan
pāṇis
tāmranakʰāṅguliḥ
eṣa
me
dakṣiṇo
rājan
pāṇis
tāmra-nakʰa
_aṅguliḥ
/
Halfverse: c
samuddʰara
gr̥hītvā
māṃ
kulīnas
tvaṃ
hi
me
mataḥ
samuddʰara
gr̥hītvā
māṃ
kulīnas
tvaṃ
hi
me
mataḥ
/20/
Verse: 21
Halfverse: a
jānāmi
hi
tvāṃ
saṃśāntaṃ
vīryavantaṃ
yaśasvinam
jānāmi
hi
tvāṃ
saṃśāntaṃ
vīryavantaṃ
yaśasvinam
/
Halfverse: c
tasmān
māṃ
patitām
asmāt
kūpād
uddʰartum
arhasi
tasmān
māṃ
patitām
asmāt
kūpād
uddʰartum
arhasi
/21/
Verse: 22
{Vaiśampāyana
uvāca}
Halfverse: a
tām
atʰa
brāhmaṇīṃ
strīṃ
ca
vijñāya
nahuṣātmajaḥ
tām
atʰa
brāhmaṇīṃ
strīṃ
ca
vijñāya
nahuṣa
_ātmajaḥ
/
Halfverse: c
gr̥hītvā
dakṣiṇe
pāṇāv
ujjahāra
tato
'vaṭāt
gr̥hītvā
dakṣiṇe
pāṇāv
ujjahāra
tato
_avaṭāt
/22/
Verse: 23
Halfverse: a
uddʰr̥tya
caināṃ
tarasā
tasmāt
kūpān
narādʰipaḥ
uddʰr̥tya
ca
_enāṃ
tarasā
tasmāt
kūpān
nara
_adʰipaḥ
/
Halfverse: c
āmantrayitvā
suśroṇīṃ
yayātiḥ
svapuraṃ
yayau
āmantrayitvā
suśroṇīṃ
yayātiḥ
sva-puraṃ
yayau
/23/
Verse: 24
{Devayāny
uvāca}
Halfverse: a
tvaritaṃ
gʰūrṇike
gaccʰa
sarvam
ācakṣva
me
pituḥ
tvaritaṃ
gʰūrṇike
gaccʰa
sarvam
ācakṣva
me
pituḥ
/
Halfverse: c
nedānīṃ
hi
pravekyāmi
nagaraṃ
vr̥ṣaparvaṇaḥ
na
_idānīṃ
hi
pravekyāmi
nagaraṃ
vr̥ṣa-parvaṇaḥ
/24/
Verse: 25
{Vaiśampāyana
uvāca}
Halfverse: a
sā
tu
vai
tvaritaṃ
gatvā
gʰūrṇikāsuramandiram
sā
tu
vai
tvaritaṃ
gatvā
gʰūrṇikā
_asura-mandiram
/
Halfverse: c
dr̥ṣṭvā
kāvyam
uvācedaṃ
saṃbʰramāviṣṭacetanā
dr̥ṣṭvā
kāvyam
uvāca
_idaṃ
saṃbʰrama
_āviṣṭa-cetanā
/25/
Verse: 26
Halfverse: a
ācakṣe
te
mahāprājña
deva
yānī
vane
hatā
ācakṣe
te
mahā-prājña
deva
yānī
vane
hatā
/
Halfverse: c
śarmiṣṭʰayā
mahābʰāga
duhitrā
vr̥ṣaparvaṇaḥ
śarmiṣṭʰayā
mahā-bʰāga
duhitrā
vr̥ṣa-parvaṇaḥ
/26/
Verse: 27
Halfverse: a
śrutvā
duhitaraṃ
kāvyas
tatra
śarmiṣṭʰayā
hatām
śrutvā
duhitaraṃ
kāvyas
tatra
śarmiṣṭʰayā
hatām
/
Halfverse: c
tvarayā
niryayau
duḥkʰān
mārgamāṇaḥ
sutāṃ
vane
tvarayā
niryayau
duḥkʰān
mārgamāṇaḥ
sutāṃ
vane
/27/
Verse: 28
Halfverse: a
dr̥ṣṭvā
duhitaraṃ
kāvyo
deva
yānīṃ
tato
vane
dr̥ṣṭvā
duhitaraṃ
kāvyo
deva
yānīṃ
tato
vane
/
Halfverse: c
bāhubʰyāṃ
saṃpariṣvajya
duḥkʰito
vākyam
abravīt
bāhubʰyāṃ
saṃpariṣvajya
duḥkʰito
vākyam
abravīt
/28/
Verse: 29
Halfverse: a
ātmadoṣair
niyaccʰanti
sarve
duḥkʰasukʰe
janāḥ
ātma-doṣair
niyaccʰanti
sarve
duḥkʰa-sukʰe
janāḥ
/
Halfverse: c
manye
duścaritaṃ
te
'sti
yasyeyaṃ
niṣkr̥tiḥ
kr̥tā
manye
duścaritaṃ
te
_asti
yasya
_iyaṃ
niṣkr̥tiḥ
kr̥tā
/29/
Verse: 30
{Devayāny
uvāca}
Halfverse: a
niṣkr̥tir
me
'stu
vā
māstu
śr̥ṇuṣvāvahito
mama
niṣkr̥tir
me
_astu
vā
mā
_astu
śr̥ṇuṣva
_avahito
mama
/
Halfverse: c
śarmiṣṭʰayā
yad
uktāsmi
duhitrā
vr̥ṣaparvaṇaḥ
śarmiṣṭʰayā
yad
uktā
_asmi
duhitrā
vr̥ṣa-parvaṇaḥ
/
Halfverse: e
satyaṃ
kilaitat
sā
prāha
daityānām
asi
gāyanaḥ
satyaṃ
kila
_etat
sā
prāha
daityānām
asi
gāyanaḥ
/30/
Verse: 31
Halfverse: a
evaṃ
hi
me
katʰayati
śarmiṣṭʰā
vārṣaparvaṇī
evaṃ
hi
me
katʰayati
śarmiṣṭʰā
vārṣaparvaṇī
/
Halfverse: c
vacanaṃ
tīkṣṇaparuṣaṃ
krodʰaraktekṣaṇā
bʰr̥śam
vacanaṃ
tīkṣṇa-paruṣaṃ
krodʰa-rakta
_īkṣaṇā
bʰr̥śam
/31/
Verse: 32
Halfverse: a
stuvato
duhitā
hi
tvaṃ
yācataḥ
pratigr̥hṇataḥ
stuvato
duhitā
hi
tvaṃ
yācataḥ
pratigr̥hṇataḥ
/
Halfverse: c
sutāhaṃ
stūyamānasya
dadato
'pratigr̥hṇataḥ
sutā
_ahaṃ
stūyamānasya
dadato
_apratigr̥hṇataḥ
/32/
Verse: 33
Halfverse: a
iti
mām
āha
śarmiṣṭʰā
duhitā
vr̥ṣaparvaṇaḥ
iti
mām
āha
śarmiṣṭʰā
duhitā
vr̥ṣa-parvaṇaḥ
/
Halfverse: c
krodʰasaṃraktanayanā
darpapūrṇā
punaḥ
punaḥ
krodʰa-saṃrakta-nayanā
darpa-pūrṇā
punaḥ
punaḥ
/33/
Verse: 34
Halfverse: a
yady
ahaṃ
stuvatas
tāta
duhitā
pratigr̥hṇataḥ
yady
ahaṃ
stuvatas
tāta
duhitā
pratigr̥hṇataḥ
/
Halfverse: c
prasādayiṣye
śarmiṣṭʰām
ity
uktā
hi
sakʰī
mayā
prasādayiṣye
śarmiṣṭʰām
ity
uktā
hi
sakʰī
mayā
/34/
Verse: 35
{Śukra
uvāca}
Halfverse: a
stuvato
duhitā
na
tvaṃ
bʰadre
na
pratigr̥hṇataḥ
stuvato
duhitā
na
tvaṃ
bʰadre
na
pratigr̥hṇataḥ
/
Halfverse: c
astotuḥ
stuyamānasya
duhitā
deva
yāny
asi
astotuḥ
stuyamānasya
duhitā
deva
yāny
asi
/35/
Verse: 36
Halfverse: a
vr̥ṣaparvaiva
tad
veda
śakro
rājā
ca
nāhuṣaḥ
vr̥ṣa-parvā
_eva
tad
veda
śakro
rājā
ca
nāhuṣaḥ
/
Halfverse: c
acintyaṃ
brahma
nirdvandvam
aiśvaraṃ
hi
balaṃ
mama
acintyaṃ
brahma
nirdvandvam
aiśvaraṃ
hi
balaṃ
mama
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.