TITUS
Mahabharata
Part No. 74
Previous part

Chapter: 74 
Adhyāya 74


Verse: 1  {Śukra uvāca}
Halfverse: a    
yaḥ pareṣāṃ naro nityam   ativādāṃs titikṣati
   
yaḥ pareṣāṃ naro nityam   ativādāṃs titikṣati /
Halfverse: c    
deva yāni vijānīhi   tena sarvam idaṃ jitam
   
deva yāni vijānīhi   tena sarvam idaṃ jitam /1/

Verse: 2 
Halfverse: a    
yaḥ samutpatitaṃ krodʰaṃ   nigr̥hṇāti hayaṃ yatʰā
   
yaḥ samutpatitaṃ krodʰaṃ   nigr̥hṇāti hayaṃ yatʰā /
Halfverse: c    
sa yantety ucyate sadbʰir   na yo raśmiṣu lambate
   
sa yantā_ity ucyate sadbʰir   na yo raśmiṣu lambate /2/

Verse: 3 
Halfverse: a    
yaḥ samutpatitaṃ krodʰam   akrodʰena nirasyati
   
yaḥ samutpatitaṃ krodʰam   akrodʰena nirasyati /
Halfverse: c    
deva yāni vijānīhi   tena sarvam idaṃ jitam
   
deva yāni vijānīhi   tena sarvam idaṃ jitam /3/

Verse: 4 
Halfverse: a    
yaḥ samutpatitaṃ krodʰaṃ   kṣamayeha nirasyati
   
yaḥ samutpatitaṃ krodʰaṃ   kṣamayā_iha nirasyati /
Halfverse: c    
yatʰoragas tvacaṃ jīrṇāṃ   sa vai puruṣa ucyate
   
yatʰā_uragas tvacaṃ jīrṇāṃ   sa vai puruṣa\ ucyate /4/ ՙ

Verse: 5 
Halfverse: a    
yaḥ saṃdʰārayate manyuṃ   yo 'tivādāṃs titikṣati
   
yaḥ saṃdʰārayate manyuṃ   yo_ativādāṃs titikṣati /
Halfverse: c    
yaś ca tapto na tapati   dr̥ḍʰaṃ so 'rtʰasya bʰājanam
   
yaś ca tapto na tapati   dr̥ḍʰaṃ so_artʰasya bʰājanam /5/

Verse: 6 
Halfverse: a    
yo yajed apariśrānto   māsi māsi śataṃ samāḥ
   
yo yajed apariśrānto   māsi māsi śataṃ samāḥ /
Halfverse: c    
na krudʰyed yaś ca sarvasya   tayor akrodʰano 'dʰikaḥ
   
na krudʰyed yaś ca sarvasya   tayor akrodʰano_adʰikaḥ /6/

Verse: 7 
Halfverse: a    
yat kumārā kumāryaś ca   vairaṃ kuryur acetasaḥ
   
yat kumārā kumāryaś ca   vairaṃ kuryur acetasaḥ /
Halfverse: c    
na tat prājño 'nukurvīta   vidus te na balābalam
   
na tat prājño_anukurvīta   vidus te na bala_abalam /7/

Verse: 8 
{Devayāny uvāca}
Halfverse: a    
vedāhaṃ tāta bālāpi   dʰarmāṇāṃ yad ihāntaram
   
veda_ahaṃ tāta bālā_api   dʰarmāṇāṃ yad iha_antaram / q
Halfverse: c    
akrodʰe cātivāde ca   veda cāpi balābalam
   
akrodʰe ca_ativāde ca   veda ca_api bala_abalam /8/

Verse: 9 
Halfverse: a    
śiṣyasyāśiṣya vr̥tter hi   na kṣantavyaṃ bubʰūṣatā
   
śiṣyasya_aśiṣya vr̥tter hi   na kṣantavyaṃ bubʰūṣatā /
Halfverse: c    
tasmāt saṃkīrṇa vr̥tteṣu   vāso mama na rocate
   
tasmāt saṃkīrṇa vr̥tteṣu   vāso mama na rocate /9/

Verse: 10 
Halfverse: a    
pumāṃso ye hi nindanti   vr̥ttenābʰijanena ca
   
pumāṃso ye hi nindanti   vr̥ttena_abʰijanena ca /
Halfverse: c    
na teṣu nivaset prājñaḥ   śreyo 'rtʰī pāpabuddʰiṣu
   
na teṣu nivaset prājñaḥ   śreyo_artʰī pāpa-buddʰiṣu /10/

Verse: 11 
Halfverse: a    
ye tv enam abʰijānanti   vr̥ttenābʰijanena ca
   
ye tv enam abʰijānanti   vr̥ttena_abʰijanena ca /
Halfverse: c    
teṣu sādʰuṣu vastavyaṃ   sa vāsaḥ śreṣṭʰa ucyate
   
teṣu sādʰuṣu vastavyaṃ   sa vāsaḥ śreṣṭʰa\ ucyate /11/

Verse: 12 
Halfverse: a    
vāg duruktaṃ mahāgʰoraṃ   duhitur vr̥ṣaparvaṇaḥ
   
vāg duruktaṃ mahā-gʰoraṃ   duhitur vr̥ṣa-parvaṇaḥ /
Halfverse: c    
na hy ato duṣkarataraṃ   manye lokeṣv api triṣu
   
na hy ato duṣkarataraṃ   manye lokeṣv api triṣu /
Halfverse: e    
yaḥ sapatnaśriyaṃ dīptāṃ   hīnaśrīḥ paryupāsate
   
yaḥ sapatna-śriyaṃ dīptāṃ   hīna-śrīḥ paryupāsate /12/ (E)12



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.