TITUS
Mahabharata
Part No. 74
Chapter: 74
Adhyāya
74
Verse: 1
{Śukra
uvāca}
Halfverse: a
yaḥ
pareṣāṃ
naro
nityam
ativādāṃs
titikṣati
yaḥ
pareṣāṃ
naro
nityam
ativādāṃs
titikṣati
/
Halfverse: c
deva
yāni
vijānīhi
tena
sarvam
idaṃ
jitam
deva
yāni
vijānīhi
tena
sarvam
idaṃ
jitam
/1/
Verse: 2
Halfverse: a
yaḥ
samutpatitaṃ
krodʰaṃ
nigr̥hṇāti
hayaṃ
yatʰā
yaḥ
samutpatitaṃ
krodʰaṃ
nigr̥hṇāti
hayaṃ
yatʰā
/
Halfverse: c
sa
yantety
ucyate
sadbʰir
na
yo
raśmiṣu
lambate
sa
yantā
_ity
ucyate
sadbʰir
na
yo
raśmiṣu
lambate
/2/
Verse: 3
Halfverse: a
yaḥ
samutpatitaṃ
krodʰam
akrodʰena
nirasyati
yaḥ
samutpatitaṃ
krodʰam
akrodʰena
nirasyati
/
Halfverse: c
deva
yāni
vijānīhi
tena
sarvam
idaṃ
jitam
deva
yāni
vijānīhi
tena
sarvam
idaṃ
jitam
/3/
Verse: 4
Halfverse: a
yaḥ
samutpatitaṃ
krodʰaṃ
kṣamayeha
nirasyati
yaḥ
samutpatitaṃ
krodʰaṃ
kṣamayā
_iha
nirasyati
/
Halfverse: c
yatʰoragas
tvacaṃ
jīrṇāṃ
sa
vai
puruṣa
ucyate
yatʰā
_uragas
tvacaṃ
jīrṇāṃ
sa
vai
puruṣa\
ucyate
/4/
ՙ
Verse: 5
Halfverse: a
yaḥ
saṃdʰārayate
manyuṃ
yo
'tivādāṃs
titikṣati
yaḥ
saṃdʰārayate
manyuṃ
yo
_ativādāṃs
titikṣati
/
Halfverse: c
yaś
ca
tapto
na
tapati
dr̥ḍʰaṃ
so
'rtʰasya
bʰājanam
yaś
ca
tapto
na
tapati
dr̥ḍʰaṃ
so
_artʰasya
bʰājanam
/5/
Verse: 6
Halfverse: a
yo
yajed
apariśrānto
māsi
māsi
śataṃ
samāḥ
yo
yajed
apariśrānto
māsi
māsi
śataṃ
samāḥ
/
Halfverse: c
na
krudʰyed
yaś
ca
sarvasya
tayor
akrodʰano
'dʰikaḥ
na
krudʰyed
yaś
ca
sarvasya
tayor
akrodʰano
_adʰikaḥ
/6/
Verse: 7
Halfverse: a
yat
kumārā
kumāryaś
ca
vairaṃ
kuryur
acetasaḥ
yat
kumārā
kumāryaś
ca
vairaṃ
kuryur
acetasaḥ
/
Halfverse: c
na
tat
prājño
'nukurvīta
vidus
te
na
balābalam
na
tat
prājño
_anukurvīta
vidus
te
na
bala
_abalam
/7/
Verse: 8
{Devayāny
uvāca}
Halfverse: a
vedāhaṃ
tāta
bālāpi
dʰarmāṇāṃ
yad
ihāntaram
veda
_ahaṃ
tāta
bālā
_api
dʰarmāṇāṃ
yad
iha
_antaram
/
q
Halfverse: c
akrodʰe
cātivāde
ca
veda
cāpi
balābalam
akrodʰe
ca
_ativāde
ca
veda
ca
_api
bala
_abalam
/8/
Verse: 9
Halfverse: a
śiṣyasyāśiṣya
vr̥tter
hi
na
kṣantavyaṃ
bubʰūṣatā
śiṣyasya
_aśiṣya
vr̥tter
hi
na
kṣantavyaṃ
bubʰūṣatā
/
Halfverse: c
tasmāt
saṃkīrṇa
vr̥tteṣu
vāso
mama
na
rocate
tasmāt
saṃkīrṇa
vr̥tteṣu
vāso
mama
na
rocate
/9/
Verse: 10
Halfverse: a
pumāṃso
ye
hi
nindanti
vr̥ttenābʰijanena
ca
pumāṃso
ye
hi
nindanti
vr̥ttena
_abʰijanena
ca
/
Halfverse: c
na
teṣu
nivaset
prājñaḥ
śreyo
'rtʰī
pāpabuddʰiṣu
na
teṣu
nivaset
prājñaḥ
śreyo
_artʰī
pāpa-buddʰiṣu
/10/
Verse: 11
Halfverse: a
ye
tv
enam
abʰijānanti
vr̥ttenābʰijanena
ca
ye
tv
enam
abʰijānanti
vr̥ttena
_abʰijanena
ca
/
Halfverse: c
teṣu
sādʰuṣu
vastavyaṃ
sa
vāsaḥ
śreṣṭʰa
ucyate
teṣu
sādʰuṣu
vastavyaṃ
sa
vāsaḥ
śreṣṭʰa\
ucyate
/11/
Verse: 12
Halfverse: a
vāg
duruktaṃ
mahāgʰoraṃ
duhitur
vr̥ṣaparvaṇaḥ
vāg
duruktaṃ
mahā-gʰoraṃ
duhitur
vr̥ṣa-parvaṇaḥ
/
Halfverse: c
na
hy
ato
duṣkarataraṃ
manye
lokeṣv
api
triṣu
na
hy
ato
duṣkarataraṃ
manye
lokeṣv
api
triṣu
/
Halfverse: e
yaḥ
sapatnaśriyaṃ
dīptāṃ
hīnaśrīḥ
paryupāsate
yaḥ
sapatna-śriyaṃ
dīptāṃ
hīna-śrīḥ
paryupāsate
/12/
(E)12
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.