TITUS
Mahabharata
Part No. 75
Previous part

Chapter: 75 
Adhyāya 75


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
tataḥ kāvyo bʰr̥guśreṣṭʰaḥ   samanyur upagamya ha
   
tataḥ kāvyo bʰr̥gu-śreṣṭʰaḥ   samanyur upagamya ha /
Halfverse: c    
vr̥ṣaparvāṇam āsīnam   ity uvācāvicārayan
   
vr̥ṣa-parvāṇam āsīnam   ity uvāca_avicārayan /1/

Verse: 2 
Halfverse: a    
nādʰarmaś carito rājan   sadyaḥ pʰalati gaur iva
   
na_adʰarmaś carito rājan   sadyaḥ pʰalati gaur iva /
Halfverse: c    
putreṣu naptr̥ṣu    na ced ātmani paśyati
   
putreṣu naptr̥ṣu    na ced ātmani paśyati /
Halfverse: e    
pʰalaty eva dʰruvaṃ pāpaṃ   guru bʰuktam ivodare
   
pʰalaty eva dʰruvaṃ pāpaṃ   guru bʰuktam iva_udare /2/

Verse: 3 
Halfverse: a    
yad agʰātayatʰā vipraṃ   kacam āṅgirasaṃ tadā
   
yad agʰātayatʰā vipraṃ   kacam āṅgirasaṃ tadā /
Halfverse: c    
apāpaśīlaṃ dʰarmajñaṃ   śuśrūṣaṃ madgr̥he ratam
   
apāpa-śīlaṃ dʰarmajñaṃ   śuśrūṣaṃ mad-gr̥he ratam /3/

Verse: 4 
Halfverse: a    
vadʰād anarhatas tasya   vadʰāc ca duhitur mama
   
vadʰād anarhatas tasya   vadʰāc ca duhitur mama /
Halfverse: c    
vr̥ṣaparvan nibodʰedaṃ   tyakṣyāmi tvāṃ sabāndʰavam
   
vr̥ṣa-parvan nibodʰa_idaṃ   tyakṣyāmi tvāṃ sabāndʰavam /
Halfverse: e    
stʰātuṃ tvad viṣaye rājan   na śakṣyāmi tvayā saha
   
stʰātuṃ tvad viṣaye rājan   na śakṣyāmi tvayā saha /4/

Verse: 5 
Halfverse: a    
aho mām abʰijānāsi   daitya mitʰyā pralāpinam
   
aho mām abʰijānāsi   daitya mitʰyā pralāpinam /
Halfverse: c    
yatʰemam ātmano doṣaṃ   na niyaccʰasy upekṣase
   
yatʰā_imam ātmano doṣaṃ   na niyaccʰasy upekṣase /5/

Verse: 6 
{Vr̥ṣaparvovāca}
Halfverse: a    
nādʰarmaṃ na mr̥ṣāvādaṃ   tvayi jānāmi bʰārgava
   
na_adʰarmaṃ na mr̥ṣā-vādaṃ   tvayi jānāmi bʰārgava /
Halfverse: c    
tvayi dʰarmaś ca satyaṃ ca   tat prasīdatu no bʰavān
   
tvayi dʰarmaś ca satyaṃ ca   tat prasīdatu no bʰavān /6/

Verse: 7 
Halfverse: a    
yady asmān apahāya tvam   ito gaccʰasi bʰārgava
   
yady asmān apahāya tvam   ito gaccʰasi bʰārgava /
Halfverse: c    
samudraṃ saṃpraveṣkyāmo   nānyad asti parāyaṇam
   
samudraṃ saṃpraveṣkyāmo   na_anyad asti parāyaṇam /7/

Verse: 8 
{Śukra uvāca}
Halfverse: a    
samudraṃ praviśadʰvaṃ    diśo dravatāsurāḥ
   
samudraṃ praviśadʰvaṃ    diśo dravata_asurāḥ /
Halfverse: c    
duhitur nāpriyaṃ soḍʰuṃ   śakto 'haṃ dayitā hi me
   
duhitur na_apriyaṃ soḍʰuṃ   śakto_ahaṃ dayitā hi me /8/

Verse: 9 
Halfverse: a    
prasādyatāṃ deva yānī   jīvitaṃ hy atra me stʰitam
   
prasādyatāṃ deva yānī   jīvitaṃ hy atra me stʰitam /
Halfverse: c    
yogakṣema karas te 'ham   indrasyeva br̥haspatiḥ
   
yoga-kṣema karas te_aham   indrasya_iva br̥haspatiḥ /9/

Verse: 10 
{Vr̥ṣaparvovāca}
Halfverse: a    
yat kiṃ cid asurendrāṇāṃ   vidyate vasu bʰārgava
   
yat kiṃcid asura_indrāṇāṃ   vidyate vasu bʰārgava /
Halfverse: c    
bʰuvi hastigavāśvaṃ    tasya tvaṃ mama ceśvaraḥ
   
bʰuvi hasti-gava_aśvaṃ    tasya tvaṃ mama ca_īśvaraḥ /10/

Verse: 11 
{Śukra uvāca}
Halfverse: a    
yat kiṃ cid asti draviṇaṃ   daityendrāṇāṃ mahāsura
   
yat kiṃcid asti draviṇaṃ   daitya_indrāṇāṃ mahā_asura /
Halfverse: c    
tasyeśvaro 'smi yadi te   deva yānī prasādyatām
   
tasya_īśvaro_asmi yadi te   deva yānī prasādyatām /11/

Verse: 12 
{Devayāny uvāca}
Halfverse: a    
yadi tvam īśvaras tāta   rājño vittasya bʰārgava
   
yadi tvam īśvaras tāta   rājño vittasya bʰārgava /
Halfverse: c    
nābʰijānāmi tat te 'haṃ   rājā tu vadatu svayam
   
na_abʰijānāmi tat te_ahaṃ   rājā tu vadatu svayam /12/

Verse: 13 
{Vr̥ṣaparvovāca}
Halfverse: a    
yaṃ kāmam abʰikāmāsi   deva yāni śucismite
   
yaṃ kāmam abʰikāmā_asi   deva yāni śuci-smite /
Halfverse: c    
tat te 'haṃ saṃpradāsyāmi   yadi ced api durlabʰam
   
tat te_ahaṃ saṃpradāsyāmi   yadi ced api durlabʰam /13/

Verse: 14 
{Devayāny uvāca}
Halfverse: a    
dāsīṃ kanyā sahasreṇa   śarmiṣṭʰām abʰikāmaye
   
dāsīṃ kanyā sahasreṇa   śarmiṣṭʰām abʰikāmaye /
Halfverse: c    
anu māṃ tatra gaccʰet    yatra dāsyati me pitā
   
anu māṃ tatra gaccʰet    yatra dāsyati me pitā /14/

Verse: 15 
{Vr̥ṣaparvovāca}
Halfverse: a    
uttiṣṭʰa he saṃgrahītri   śarmiṣṭʰāṃ śīgʰram ānaya
   
uttiṣṭʰa he saṃgrahītri   śarmiṣṭʰāṃ śīgʰram ānaya /
Halfverse: c    
yaṃ ca kāmayate kāmaṃ   deva yānī karotu tam
   
yaṃ ca kāmayate kāmaṃ   deva yānī karotu tam /15/

Verse: 16 
{Vaiśampāyana uvāca}
Halfverse: a    
tato dʰātrī tatra gatvā   śarmiṣṭʰāṃ vākyam abravīt
   
tato dʰātrī tatra gatvā   śarmiṣṭʰāṃ vākyam abravīt /
Halfverse: c    
uttiṣṭʰa bʰadre śarmiṣṭʰe   jñātīnāṃ sukʰam āvaha
   
uttiṣṭʰa bʰadre śarmiṣṭʰe   jñātīnāṃ sukʰam āvaha /16/

Verse: 17 
Halfverse: a    
tyajati brāhmaṇaḥ śiṣyān   deva yānyā pracoditaḥ
   
tyajati brāhmaṇaḥ śiṣyān   deva yānyā pracoditaḥ /
Halfverse: c    
yaṃ kāmayate kāmaṃ   sa kāryo 'dya tvayānagʰe
   
yaṃ kāmayate kāmaṃ   sa kāryo_adya tvayā_anagʰe /17/

Verse: 18 
{Śarmiṣṭʰovāca}
Halfverse: a    
yaṃ kāmayate kāmaṃ   karavāṇy aham adya tam
   
yaṃ kāmayate kāmaṃ   karavāṇy aham adya tam /
Halfverse: c    
tv evāpagamac cʰukro   deva yānī ca matkr̥te
   
tv eva_apagamat śukro   deva yānī ca mat-kr̥te /18/

Verse: 19 
{Vaiśampāyana uvāca}
Halfverse: a    
tataḥ kanyā sahasreṇa   vr̥tā śibikayā tadā
   
tataḥ kanyā sahasreṇa   vr̥tā śibikayā tadā /
Halfverse: c    
pitur niyogāt tvaritā   niścakrāma purottamāt
   
pitur niyogāt tvaritā   niścakrāma pura_uttamāt /19/

Verse: 20 
{Śarmiṣṭʰovāca}
Halfverse: a    
ahaṃ kanyā sahasreṇa   dāsī te paricārikā
   
ahaṃ kanyā sahasreṇa   dāsī te paricārikā /
Halfverse: c    
anu tvāṃ tatra yāsyāmi   yatra dāsyati te pitā
   
anu tvāṃ tatra yāsyāmi   yatra dāsyati te pitā /20/

Verse: 21 
{Devayāny uvāca}
Halfverse: a    
stuvato duhitā te 'haṃ   bandinaḥ pratigr̥hṇataḥ
   
stuvato duhitā te_ahaṃ   bandinaḥ pratigr̥hṇataḥ /
Halfverse: c    
stūyamānasya duhitā   katʰaṃ dāsī bʰaviṣyasi
   
stūyamānasya duhitā   katʰaṃ dāsī bʰaviṣyasi /21/

Verse: 22 
{Śarmiṣṭʰovāca}
Halfverse: a    
yena kena cid ārtānāṃ   jñātīnāṃ sukʰam āvahet
   
yena kenacid ārtānāṃ   jñātīnāṃ sukʰam āvahet /
Halfverse: c    
atas tvām anuyāsyāmi   yatra dāsyati te pitā
   
atas tvām anuyāsyāmi   yatra dāsyati te pitā /22/

Verse: 23 
{Vaiśampāyana uvāca}
Halfverse: a    
pratiśrute dāsabʰāve   duhitrā vr̥ṣaparvaṇaḥ
   
pratiśrute dāsa-bʰāve   duhitrā vr̥ṣa-parvaṇaḥ /
Halfverse: c    
deva yānī nr̥paśreṣṭʰa   pitaraṃ vākyam abravīt
   
deva yānī nr̥pa-śreṣṭʰa   pitaraṃ vākyam abravīt /23/

Verse: 24 
Halfverse: a    
praviśāmi puraṃ tāta   tuṣṭāsmi dvijasattama
   
praviśāmi puraṃ tāta   tuṣṭā_asmi dvija-sattama /
Halfverse: c    
amogʰaṃ tava vijñānam   asti vidyā balaṃ ca te
   
amogʰaṃ tava vijñānam   asti vidyā balaṃ ca te /24/

Verse: 25 
Halfverse: a    
evam ukto duhitrā sa   dvijaśreṣṭʰo mahāyaśāḥ
   
evam ukto duhitrā sa   dvija-śreṣṭʰo mahā-yaśāḥ /
Halfverse: c    
praviveśa puraṃ hr̥ṣṭaḥ   pūjitaḥ sarvadānavaiḥ
   
praviveśa puraṃ hr̥ṣṭaḥ   pūjitaḥ sarva-dānavaiḥ /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.