TITUS
Mahabharata
Part No. 75
Chapter: 75
Adhyāya
75
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
tataḥ
kāvyo
bʰr̥guśreṣṭʰaḥ
samanyur
upagamya
ha
tataḥ
kāvyo
bʰr̥gu-śreṣṭʰaḥ
samanyur
upagamya
ha
/
Halfverse: c
vr̥ṣaparvāṇam
āsīnam
ity
uvācāvicārayan
vr̥ṣa-parvāṇam
āsīnam
ity
uvāca
_avicārayan
/1/
Verse: 2
Halfverse: a
nādʰarmaś
carito
rājan
sadyaḥ
pʰalati
gaur
iva
na
_adʰarmaś
carito
rājan
sadyaḥ
pʰalati
gaur
iva
/
Halfverse: c
putreṣu
vā
naptr̥ṣu
vā
na
ced
ātmani
paśyati
putreṣu
vā
naptr̥ṣu
vā
na
ced
ātmani
paśyati
/
Halfverse: e
pʰalaty
eva
dʰruvaṃ
pāpaṃ
guru
bʰuktam
ivodare
pʰalaty
eva
dʰruvaṃ
pāpaṃ
guru
bʰuktam
iva
_udare
/2/
Verse: 3
Halfverse: a
yad
agʰātayatʰā
vipraṃ
kacam
āṅgirasaṃ
tadā
yad
agʰātayatʰā
vipraṃ
kacam
āṅgirasaṃ
tadā
/
Halfverse: c
apāpaśīlaṃ
dʰarmajñaṃ
śuśrūṣaṃ
madgr̥he
ratam
apāpa-śīlaṃ
dʰarmajñaṃ
śuśrūṣaṃ
mad-gr̥he
ratam
/3/
Verse: 4
Halfverse: a
vadʰād
anarhatas
tasya
vadʰāc
ca
duhitur
mama
vadʰād
anarhatas
tasya
vadʰāc
ca
duhitur
mama
/
Halfverse: c
vr̥ṣaparvan
nibodʰedaṃ
tyakṣyāmi
tvāṃ
sabāndʰavam
vr̥ṣa-parvan
nibodʰa
_idaṃ
tyakṣyāmi
tvāṃ
sabāndʰavam
/
Halfverse: e
stʰātuṃ
tvad
viṣaye
rājan
na
śakṣyāmi
tvayā
saha
stʰātuṃ
tvad
viṣaye
rājan
na
śakṣyāmi
tvayā
saha
/4/
Verse: 5
Halfverse: a
aho
mām
abʰijānāsi
daitya
mitʰyā
pralāpinam
aho
mām
abʰijānāsi
daitya
mitʰyā
pralāpinam
/
Halfverse: c
yatʰemam
ātmano
doṣaṃ
na
niyaccʰasy
upekṣase
yatʰā
_imam
ātmano
doṣaṃ
na
niyaccʰasy
upekṣase
/5/
Verse: 6
{Vr̥ṣaparvovāca}
Halfverse: a
nādʰarmaṃ
na
mr̥ṣāvādaṃ
tvayi
jānāmi
bʰārgava
na
_adʰarmaṃ
na
mr̥ṣā-vādaṃ
tvayi
jānāmi
bʰārgava
/
Halfverse: c
tvayi
dʰarmaś
ca
satyaṃ
ca
tat
prasīdatu
no
bʰavān
tvayi
dʰarmaś
ca
satyaṃ
ca
tat
prasīdatu
no
bʰavān
/6/
Verse: 7
Halfverse: a
yady
asmān
apahāya
tvam
ito
gaccʰasi
bʰārgava
yady
asmān
apahāya
tvam
ito
gaccʰasi
bʰārgava
/
Halfverse: c
samudraṃ
saṃpraveṣkyāmo
nānyad
asti
parāyaṇam
samudraṃ
saṃpraveṣkyāmo
na
_anyad
asti
parāyaṇam
/7/
Verse: 8
{Śukra
uvāca}
Halfverse: a
samudraṃ
praviśadʰvaṃ
vā
diśo
vā
dravatāsurāḥ
samudraṃ
praviśadʰvaṃ
vā
diśo
vā
dravata
_asurāḥ
/
Halfverse: c
duhitur
nāpriyaṃ
soḍʰuṃ
śakto
'haṃ
dayitā
hi
me
duhitur
na
_apriyaṃ
soḍʰuṃ
śakto
_ahaṃ
dayitā
hi
me
/8/
Verse: 9
Halfverse: a
prasādyatāṃ
deva
yānī
jīvitaṃ
hy
atra
me
stʰitam
prasādyatāṃ
deva
yānī
jīvitaṃ
hy
atra
me
stʰitam
/
Halfverse: c
yogakṣema
karas
te
'ham
indrasyeva
br̥haspatiḥ
yoga-kṣema
karas
te
_aham
indrasya
_iva
br̥haspatiḥ
/9/
Verse: 10
{Vr̥ṣaparvovāca}
Halfverse: a
yat
kiṃ
cid
asurendrāṇāṃ
vidyate
vasu
bʰārgava
yat
kiṃcid
asura
_indrāṇāṃ
vidyate
vasu
bʰārgava
/
Halfverse: c
bʰuvi
hastigavāśvaṃ
vā
tasya
tvaṃ
mama
ceśvaraḥ
bʰuvi
hasti-gava
_aśvaṃ
vā
tasya
tvaṃ
mama
ca
_īśvaraḥ
/10/
Verse: 11
{Śukra
uvāca}
Halfverse: a
yat
kiṃ
cid
asti
draviṇaṃ
daityendrāṇāṃ
mahāsura
yat
kiṃcid
asti
draviṇaṃ
daitya
_indrāṇāṃ
mahā
_asura
/
Halfverse: c
tasyeśvaro
'smi
yadi
te
deva
yānī
prasādyatām
tasya
_īśvaro
_asmi
yadi
te
deva
yānī
prasādyatām
/11/
Verse: 12
{Devayāny
uvāca}
Halfverse: a
yadi
tvam
īśvaras
tāta
rājño
vittasya
bʰārgava
yadi
tvam
īśvaras
tāta
rājño
vittasya
bʰārgava
/
Halfverse: c
nābʰijānāmi
tat
te
'haṃ
rājā
tu
vadatu
svayam
na
_abʰijānāmi
tat
te
_ahaṃ
rājā
tu
vadatu
svayam
/12/
Verse: 13
{Vr̥ṣaparvovāca}
Halfverse: a
yaṃ
kāmam
abʰikāmāsi
deva
yāni
śucismite
yaṃ
kāmam
abʰikāmā
_asi
deva
yāni
śuci-smite
/
Halfverse: c
tat
te
'haṃ
saṃpradāsyāmi
yadi
ced
api
durlabʰam
tat
te
_ahaṃ
saṃpradāsyāmi
yadi
ced
api
durlabʰam
/13/
Verse: 14
{Devayāny
uvāca}
Halfverse: a
dāsīṃ
kanyā
sahasreṇa
śarmiṣṭʰām
abʰikāmaye
dāsīṃ
kanyā
sahasreṇa
śarmiṣṭʰām
abʰikāmaye
/
Halfverse: c
anu
māṃ
tatra
gaccʰet
sā
yatra
dāsyati
me
pitā
anu
māṃ
tatra
gaccʰet
sā
yatra
dāsyati
me
pitā
/14/
Verse: 15
{Vr̥ṣaparvovāca}
Halfverse: a
uttiṣṭʰa
he
saṃgrahītri
śarmiṣṭʰāṃ
śīgʰram
ānaya
uttiṣṭʰa
he
saṃgrahītri
śarmiṣṭʰāṃ
śīgʰram
ānaya
/
Halfverse: c
yaṃ
ca
kāmayate
kāmaṃ
deva
yānī
karotu
tam
yaṃ
ca
kāmayate
kāmaṃ
deva
yānī
karotu
tam
/15/
Verse: 16
{Vaiśampāyana
uvāca}
Halfverse: a
tato
dʰātrī
tatra
gatvā
śarmiṣṭʰāṃ
vākyam
abravīt
tato
dʰātrī
tatra
gatvā
śarmiṣṭʰāṃ
vākyam
abravīt
/
Halfverse: c
uttiṣṭʰa
bʰadre
śarmiṣṭʰe
jñātīnāṃ
sukʰam
āvaha
uttiṣṭʰa
bʰadre
śarmiṣṭʰe
jñātīnāṃ
sukʰam
āvaha
/16/
Verse: 17
Halfverse: a
tyajati
brāhmaṇaḥ
śiṣyān
deva
yānyā
pracoditaḥ
tyajati
brāhmaṇaḥ
śiṣyān
deva
yānyā
pracoditaḥ
/
Halfverse: c
sā
yaṃ
kāmayate
kāmaṃ
sa
kāryo
'dya
tvayānagʰe
sā
yaṃ
kāmayate
kāmaṃ
sa
kāryo
_adya
tvayā
_anagʰe
/17/
Verse: 18
{Śarmiṣṭʰovāca}
Halfverse: a
sā
yaṃ
kāmayate
kāmaṃ
karavāṇy
aham
adya
tam
sā
yaṃ
kāmayate
kāmaṃ
karavāṇy
aham
adya
tam
/
Halfverse: c
mā
tv
evāpagamac
cʰukro
deva
yānī
ca
matkr̥te
mā
tv
eva
_apagamat
śukro
deva
yānī
ca
mat-kr̥te
/18/
Verse: 19
{Vaiśampāyana
uvāca}
Halfverse: a
tataḥ
kanyā
sahasreṇa
vr̥tā
śibikayā
tadā
tataḥ
kanyā
sahasreṇa
vr̥tā
śibikayā
tadā
/
Halfverse: c
pitur
niyogāt
tvaritā
niścakrāma
purottamāt
pitur
niyogāt
tvaritā
niścakrāma
pura
_uttamāt
/19/
Verse: 20
{Śarmiṣṭʰovāca}
Halfverse: a
ahaṃ
kanyā
sahasreṇa
dāsī
te
paricārikā
ahaṃ
kanyā
sahasreṇa
dāsī
te
paricārikā
/
Halfverse: c
anu
tvāṃ
tatra
yāsyāmi
yatra
dāsyati
te
pitā
anu
tvāṃ
tatra
yāsyāmi
yatra
dāsyati
te
pitā
/20/
Verse: 21
{Devayāny
uvāca}
Halfverse: a
stuvato
duhitā
te
'haṃ
bandinaḥ
pratigr̥hṇataḥ
stuvato
duhitā
te
_ahaṃ
bandinaḥ
pratigr̥hṇataḥ
/
Halfverse: c
stūyamānasya
duhitā
katʰaṃ
dāsī
bʰaviṣyasi
stūyamānasya
duhitā
katʰaṃ
dāsī
bʰaviṣyasi
/21/
Verse: 22
{Śarmiṣṭʰovāca}
Halfverse: a
yena
kena
cid
ārtānāṃ
jñātīnāṃ
sukʰam
āvahet
yena
kenacid
ārtānāṃ
jñātīnāṃ
sukʰam
āvahet
/
Halfverse: c
atas
tvām
anuyāsyāmi
yatra
dāsyati
te
pitā
atas
tvām
anuyāsyāmi
yatra
dāsyati
te
pitā
/22/
Verse: 23
{Vaiśampāyana
uvāca}
Halfverse: a
pratiśrute
dāsabʰāve
duhitrā
vr̥ṣaparvaṇaḥ
pratiśrute
dāsa-bʰāve
duhitrā
vr̥ṣa-parvaṇaḥ
/
Halfverse: c
deva
yānī
nr̥paśreṣṭʰa
pitaraṃ
vākyam
abravīt
deva
yānī
nr̥pa-śreṣṭʰa
pitaraṃ
vākyam
abravīt
/23/
Verse: 24
Halfverse: a
praviśāmi
puraṃ
tāta
tuṣṭāsmi
dvijasattama
praviśāmi
puraṃ
tāta
tuṣṭā
_asmi
dvija-sattama
/
Halfverse: c
amogʰaṃ
tava
vijñānam
asti
vidyā
balaṃ
ca
te
amogʰaṃ
tava
vijñānam
asti
vidyā
balaṃ
ca
te
/24/
Verse: 25
Halfverse: a
evam
ukto
duhitrā
sa
dvijaśreṣṭʰo
mahāyaśāḥ
evam
ukto
duhitrā
sa
dvija-śreṣṭʰo
mahā-yaśāḥ
/
Halfverse: c
praviveśa
puraṃ
hr̥ṣṭaḥ
pūjitaḥ
sarvadānavaiḥ
praviveśa
puraṃ
hr̥ṣṭaḥ
pūjitaḥ
sarva-dānavaiḥ
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.