TITUS
Mahabharata
Part No. 76
Previous part

Chapter: 76 
Adhyāya 76


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
atʰa dīrgʰasya kālasya   deva yānī nr̥pottama
   
atʰa dīrgʰasya kālasya   deva yānī nr̥pa_uttama /
Halfverse: c    
vanaṃ tad eva niryātā   krīḍārtʰaṃ varavarṇinī
   
vanaṃ tad eva niryātā   krīḍā_artʰaṃ vara-varṇinī /1/

Verse: 2 
Halfverse: a    
tena dāsī sahasreṇa   sārdʰaṃ śarmiṣṭʰayā tadā
   
tena dāsī sahasreṇa   sārdʰaṃ śarmiṣṭʰayā tadā /
Halfverse: c    
tam eva deśaṃ saṃprāptā   yatʰākāmaṃ cacāra
   
tam eva deśaṃ saṃprāptā   yatʰā-kāmaṃ cacāra /
Halfverse: e    
tābʰiḥ sakʰībʰiḥ sahitā   sarvābʰir muditā bʰr̥śam
   
tābʰiḥ sakʰībʰiḥ sahitā   sarvābʰir muditā bʰr̥śam /2/

Verse: 3 
Halfverse: a    
krīḍantyo 'bʰiratāḥ sarvāḥ   pibantyo madʰumādʰavīm
   
krīḍantyo_abʰiratāḥ sarvāḥ   pibantyo madʰu-mādʰavīm /
Halfverse: c    
kʰādantyo vividʰān bʰakṣyān   vidaśantyaḥ pʰalāni ca
   
kʰādantyo vividʰān bʰakṣyān   vidaśantyaḥ pʰalāni ca /3/

Verse: 4 
Halfverse: a    
punaś ca nāhuṣo rājā   mr̥galipsur yadr̥ccʰayā
   
punaś ca nāhuṣo rājā   mr̥ga-lipsur yadr̥ccʰayā /
Halfverse: c    
tam eva deśaṃ saṃprāpto   jalārtʰī śramakarśitaḥ
   
tam eva deśaṃ saṃprāpto   jala_artʰī śrama-karśitaḥ /4/

Verse: 5 
Halfverse: a    
dadr̥śe deva yānīṃ ca   śarmiṣṭʰāṃ tāś ca yoṣitaḥ
   
dadr̥śe deva yānīṃ ca   śarmiṣṭʰāṃ tāś ca yoṣitaḥ /
Halfverse: c    
pibantīr lalamānāś ca   divyābʰaraṇabʰūṣitāḥ
   
pibantīr lalamānāś ca   divya_ābʰaraṇa-bʰūṣitāḥ /5/

Verse: 6 
Halfverse: a    
upaviṣṭāṃ ca dadr̥śe   deva yānīṃ śucismitām
   
upaviṣṭāṃ ca dadr̥śe   deva yānīṃ śuci-smitām /
Halfverse: c    
rūpeṇāpratimāṃ tāsāṃ   strīṇāṃ madʰye varāṅganām
   
rūpeṇa_apratimāṃ tāsāṃ   strīṇāṃ madʰye vara_aṅganām /
Halfverse: e    
śarmiṣṭʰayā sevyamānāṃ   pādasaṃvāhanādibʰiḥ
   
śarmiṣṭʰayā sevyamānāṃ   pāda-saṃvāhana_ādibʰiḥ /6/

Verse: 7 
{Yayātir uvāca}
Halfverse: a    
dvābʰyāṃ kanyā sahasrābʰyāṃ   dve kanye parivārite
   
dvābʰyāṃ kanyā sahasrābʰyāṃ   dve kanye parivārite /
Halfverse: c    
gotre ca nāmanī caiva   dvayoḥ pr̥ccʰāmi vām aham
   
gotre ca nāmanī caiva   dvayoḥ pr̥ccʰāmi vām aham /7/

Verse: 8 
{Devayāny uvāca}
Halfverse: a    
ākʰyāsyāmy aham ādatsva   vacanaṃ me narādʰipa
   
ākʰyāsyāmy aham ādatsva   vacanaṃ me nara_adʰipa /
Halfverse: c    
śukro nāmāsuraguruḥ   sutāṃ jānīhi tasya mām
   
śukro nāma_asura-guruḥ   sutāṃ jānīhi tasya mām /8/

Verse: 9 
Halfverse: a    
iyaṃ ca me sakʰī dāsī   yatrāhaṃ tatra gāminī
   
iyaṃ ca me sakʰī dāsī   yatra_ahaṃ tatra gāminī /
Halfverse: c    
duhitā dānavendrasya   śarmiṣṭʰā vr̥ṣaparvaṇaḥ
   
duhitā dānava_indrasya   śarmiṣṭʰā vr̥ṣa-parvaṇaḥ /9/

Verse: 10 
{Yayātir uvāca}
Halfverse: a    
katʰaṃ nu te sakʰī dāsī   kanyeyaṃ varavarṇinī
   
katʰaṃ nu te sakʰī dāsī   kanyā_iyaṃ vara-varṇinī /
Halfverse: c    
asurendra sutā subʰru   paraṃ kautūhalaṃ hi me
   
asura_indra sutā subʰru   paraṃ kautūhalaṃ hi me /10/

Verse: 11 
{Devayāny uvāca}
Halfverse: a    
sarva eva naravyāgʰra   vidʰānam anuvartate
   
sarva\ eva nara-vyāgʰra   vidʰānam anuvartate /
Halfverse: c    
vidʰānavihitaṃ matvā    vicitrāḥ katʰāḥ kr̥tʰāḥ
   
vidʰāna-vihitaṃ matvā    vicitrāḥ katʰāḥ kr̥tʰāḥ /11/

Verse: 12 
Halfverse: a    
rājavad rūpaveṣau te   brāhmīṃ vācaṃ bibʰarṣi ca
   
rājavad rūpa-veṣau te   brāhmīṃ vācaṃ bibʰarṣi ca /
Halfverse: c    
kiṃnāmā tvaṃ kutaś cāsi   kasya putraś ca śaṃsa me
   
kiṃ-nāmā tvaṃ kutaś ca_asi   kasya putraś ca śaṃsa me /12/

Verse: 13 
{Yayātir uvāca}
Halfverse: a    
brahmacaryeṇa kr̥tsno me   vedaḥ śrutipatʰaṃ gataḥ
   
brahma-caryeṇa kr̥tsno me   vedaḥ śruti-patʰaṃ gataḥ /
Halfverse: c    
rājāhaṃ rājaputraś ca   yayātir iti viśrutaḥ
   
rājā_ahaṃ rāja-putraś ca   yayātir iti viśrutaḥ /13/

Verse: 14 
{Devayāny uvāca}
Halfverse: a    
kenāsy artʰena nr̥pate   imaṃ deśam upāgataḥ
   
kena_asy artʰena nr̥pate imaṃ deśam upāgataḥ /
Halfverse: c    
jigʰr̥kṣur vārijaṃ kiṃ cid   atʰavā mr̥galipsayā
   
jigʰr̥kṣur vārijaṃ kiṃcid   atʰavā mr̥ga-lipsayā /14/

Verse: 15 
{Yayātir uvāca}
Halfverse: a    
mr̥galipsur ahaṃ bʰadre   pānīyārtʰam upāgataḥ
   
mr̥ga-lipsur ahaṃ bʰadre   pānīya_artʰam upāgataḥ /
Halfverse: c    
bahu cāpy anuyukto 'smi   tan mānujñātum arhasi
   
bahu ca_apy anuyukto_asmi   tan _anujñātum arhasi /15/

Verse: 16 
{Devayāny uvāca}
Halfverse: a    
dvābʰyāṃ kanyā sahasrābʰyāṃ   dāsyā śarmiṣṭʰayā saha
   
dvābʰyāṃ kanyā sahasrābʰyāṃ   dāsyā śarmiṣṭʰayā saha /
Halfverse: c    
tvadadʰīnāsmi bʰadraṃ te   sakʰā bʰartā ca me bʰava
   
tvad-adʰīnā_asmi bʰadraṃ te   sakʰā bʰartā ca me bʰava /16/

Verse: 17 
{Yayātir uvāca}
Halfverse: a    
viddʰy auśanasi bʰadraṃ te   na tvām arho 'smi bʰāmini
   
viddʰy auśanasi bʰadraṃ te   na tvām arho_asmi bʰāmini /
Halfverse: c    
avivāhyā hi rājāno   deva yāni pitus tava
   
avivāhyā hi rājāno   deva yāni pitus tava /17/

Verse: 18 
{Devayāny uvāca}
Halfverse: a    
saṃsr̥ṣṭaṃ brahmaṇā kṣatraṃ   kṣatraṃ ca brahma saṃhitam
   
saṃsr̥ṣṭaṃ brahmaṇā kṣatraṃ   kṣatraṃ ca brahma saṃhitam /
Halfverse: c    
r̥ṣiś ca r̥ṣiputraś ca   nāhuṣāṅga vadasva mām
   
r̥ṣiś ca\ r̥ṣi-putraś ca   nāhuṣa_aṅga vadasva mām /18/

Verse: 19 
{Yayātir uvāca}
Halfverse: a    
ekadehodbʰavā varṇāś   catvāro 'pi varāṅgane
   
eka-deha_udbʰavā varṇāś   catvāro_api vara_aṅgane /
Halfverse: c    
pr̥tʰag dʰarmāḥ pr̥tʰak śaucās   teṣāṃ tu brāhmaṇo varaḥ
   
pr̥tʰag dʰarmāḥ pr̥tʰak śaucās   teṣāṃ tu brāhmaṇo varaḥ /19/

Verse: 20 
{Devayāny uvāca}
Halfverse: a    
pāṇidʰarmo nāhuṣāyaṃ   na pumbʰiḥ sevitaḥ purā
   
pāṇi-dʰarmo nāhuṣa_ayaṃ   na pumbʰiḥ sevitaḥ purā /
Halfverse: c    
taṃ me tvam agrahīr agre   vr̥ṇomi tvām ahaṃ tataḥ
   
taṃ me tvam agrahīr agre   vr̥ṇomi tvām ahaṃ tataḥ /20/

Verse: 21 
Halfverse: a    
katʰaṃ nu me manasvinyāḥ   pāṇim anyaḥ pumān spr̥śet
   
katʰaṃ nu me manasvinyāḥ   pāṇim anyaḥ pumān spr̥śet /
Halfverse: c    
gr̥hītam r̥ṣiputreṇa   svayaṃ vāpy r̥ṣiṇā tvayā
   
gr̥hītam r̥ṣi-putreṇa   svayaṃ _apy r̥ṣiṇā tvayā /21/

Verse: 22 
{Yayātir uvāca}
Halfverse: a    
kruddʰād āśīviṣāt sarpāj   jvalanāt sarvato mukʰāt
   
kruddʰād āśī-viṣāt sarpāj   jvalanāt sarvato mukʰāt /
Halfverse: c    
durādʰarṣataro vipraḥ   puruṣeṇa vijānatā
   
durādʰarṣataro vipraḥ   puruṣeṇa vijānatā /22/

Verse: 23 
{Devayāny uvāca}
Halfverse: a    
katʰam āśīviṣāt sarpāj   jvalanāt sarvato mukʰāt
   
katʰam āśī-viṣāt sarpāj   jvalanāt sarvato mukʰāt /
Halfverse: c    
durādʰarṣataro vipra   ity āttʰa puruṣarṣabʰa
   
durādʰarṣataro vipra ity āttʰa puruṣa-r̥ṣabʰa /23/

Verse: 24 
{Yayātir uvāca}
Halfverse: a    
ekam āśīviṣo hanti   śastreṇaikaś ca vadʰyate
   
ekam āśī-viṣo hanti   śastreṇa_ekaś ca vadʰyate /
Halfverse: c    
hanti vipraḥ sarāṣṭrāṇi   purāṇy api hi kopitaḥ
   
hanti vipraḥ sarāṣṭrāṇi   purāṇy api hi kopitaḥ /24/

Verse: 25 
Halfverse: a    
durādʰarṣataro vipras   tasmād bʰīru mato mama
   
durādʰarṣataro vipras   tasmād bʰīru mato mama /
Halfverse: c    
ato 'dattāṃ ca pitrā tvāṃ   bʰadre na vivahāmy aham
   
ato_adattāṃ ca pitrā tvāṃ   bʰadre na vivahāmy aham /25/

Verse: 26 
{Devayāny uvāca}
Halfverse: a    
dattāṃ vahasva pitrā māṃ   tvaṃ hi rājan vr̥to mayā
   
dattāṃ vahasva pitrā māṃ   tvaṃ hi rājan vr̥to mayā /
Halfverse: c    
ayācato bʰayaṃ nāsti   dattāṃ ca pratigr̥hṇataḥ
   
ayācato bʰayaṃ na_asti   dattāṃ ca pratigr̥hṇataḥ /26/

Verse: 27 
{Vaiśampāyana uvāca}
Halfverse: a    
tvaritaṃ deva yānyātʰa   preṣitaṃ pitur ātmanaḥ
   
tvaritaṃ deva yānyā_atʰa   preṣitaṃ pitur ātmanaḥ /
Halfverse: c    
śrutvaiva ca sa rājānaṃ   darśayām āsa bʰārgavaḥ
   
śrutvā_eva ca sa rājānaṃ   darśayām āsa bʰārgavaḥ /27/

Verse: 28 
Halfverse: a    
dr̥ṣṭvaiva cāgataṃ śukraṃ   yayātiḥ pr̥tʰivīpatiḥ
   
dr̥ṣṭvā_eva ca_āgataṃ śukraṃ   yayātiḥ pr̥tʰivī-patiḥ /
Halfverse: c    
vavande brāhmaṇaṃ kāvyaṃ   prāñjaliḥ praṇataḥ stʰitaḥ
   
vavande brāhmaṇaṃ kāvyaṃ   prāñjaliḥ praṇataḥ stʰitaḥ /28/

Verse: 29 
{Devayāny uvāca}
Halfverse: a    
rājāyaṃ nāhuṣas tāta   durge me pāṇim agrahīt
   
rājā_ayaṃ nāhuṣas tāta   durge me pāṇim agrahīt /
Halfverse: c    
namas te dehi mām asmai   nānyaṃ loke patiṃ vr̥ṇe
   
namas te dehi mām asmai   na_anyaṃ loke patiṃ vr̥ṇe /29/

Verse: 30 
{Śukra uvāca}
Halfverse: a    
vr̥to 'nayā patir vīra   sutayā tvaṃ mameṣṭayā
   
vr̥to_anayā patir vīra   sutayā tvaṃ mama_iṣṭayā /
Halfverse: c    
gr̥hāṇemāṃ mayā dattāṃ   mahiṣīṃ nahuṣātmaja
   
gr̥hāṇa_imāṃ mayā dattāṃ   mahiṣīṃ nahuṣa_ātmaja /30/

Verse: 31 
{Yayātir uvāca}
Halfverse: a    
adʰarmo na spr̥śed evaṃ   mahān mām iha bʰārgava
   
adʰarmo na spr̥śed evaṃ   mahān mām iha bʰārgava /
Halfverse: c    
varṇasaṃkarajo brahmann   iti tvāṃ pravr̥ṇomy aham
   
varṇa-saṃkarajo brahmann   iti tvāṃ pravr̥ṇomy aham /31/

Verse: 32 
{Śukra uvāca}
Halfverse: a    
adʰarmāt tvāṃ vimuñcāmi   varayasva yatʰepṣitam
   
adʰarmāt tvāṃ vimuñcāmi   varayasva yatʰā_īpṣitam /
Halfverse: c    
asmin vivāhe glāsīr   ahaṃ pāpaṃ nudāmi te
   
asmin vivāhe glāsīr   ahaṃ pāpaṃ nudāmi te /32/

Verse: 33 
Halfverse: a    
vahasva bʰāryāṃ dʰarmeṇa   deva yānīṃ sumadʰyamām
   
vahasva bʰāryāṃ dʰarmeṇa   deva yānīṃ sumadʰyamām /
Halfverse: c    
anayā saha saṃprītim   atulāṃ samavāpsyasi
   
anayā saha saṃprītim   atulāṃ samavāpsyasi /33/

Verse: 34 
Halfverse: a    
iyaṃ cāpi kumārī te   śarmiṣṭʰā vārṣaparvaṇī
   
iyaṃ ca_api kumārī te   śarmiṣṭʰā vārṣaparvaṇī /
Halfverse: c    
saṃpūjyā satataṃ rājan    caināṃ śayane hvayeḥ
   
saṃpūjyā satataṃ rājan    ca_enāṃ śayane hvayeḥ /34/

Verse: 35 
{Vaiśampāyana uvāca}
Halfverse: a    
evam ukto yayātis tu   śukraṃ kr̥tvā pradakṣiṇam
   
evam ukto yayātis tu   śukraṃ kr̥tvā pradakṣiṇam /
Halfverse: c    
jagāma svapuraṃ hr̥ṣṭo   anujñāto mahātmanā
   
jagāma sva-puraṃ hr̥ṣṭo anujñāto mahātmanā /35/ (E)35



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.