TITUS
Mahabharata
Part No. 76
Chapter: 76
Adhyāya
76
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
atʰa
dīrgʰasya
kālasya
deva
yānī
nr̥pottama
atʰa
dīrgʰasya
kālasya
deva
yānī
nr̥pa
_uttama
/
Halfverse: c
vanaṃ
tad
eva
niryātā
krīḍārtʰaṃ
varavarṇinī
vanaṃ
tad
eva
niryātā
krīḍā
_artʰaṃ
vara-varṇinī
/1/
Verse: 2
Halfverse: a
tena
dāsī
sahasreṇa
sārdʰaṃ
śarmiṣṭʰayā
tadā
tena
dāsī
sahasreṇa
sārdʰaṃ
śarmiṣṭʰayā
tadā
/
Halfverse: c
tam
eva
deśaṃ
saṃprāptā
yatʰākāmaṃ
cacāra
sā
tam
eva
deśaṃ
saṃprāptā
yatʰā-kāmaṃ
cacāra
sā
/
Halfverse: e
tābʰiḥ
sakʰībʰiḥ
sahitā
sarvābʰir
muditā
bʰr̥śam
tābʰiḥ
sakʰībʰiḥ
sahitā
sarvābʰir
muditā
bʰr̥śam
/2/
Verse: 3
Halfverse: a
krīḍantyo
'bʰiratāḥ
sarvāḥ
pibantyo
madʰumādʰavīm
krīḍantyo
_abʰiratāḥ
sarvāḥ
pibantyo
madʰu-mādʰavīm
/
Halfverse: c
kʰādantyo
vividʰān
bʰakṣyān
vidaśantyaḥ
pʰalāni
ca
kʰādantyo
vividʰān
bʰakṣyān
vidaśantyaḥ
pʰalāni
ca
/3/
Verse: 4
Halfverse: a
punaś
ca
nāhuṣo
rājā
mr̥galipsur
yadr̥ccʰayā
punaś
ca
nāhuṣo
rājā
mr̥ga-lipsur
yadr̥ccʰayā
/
Halfverse: c
tam
eva
deśaṃ
saṃprāpto
jalārtʰī
śramakarśitaḥ
tam
eva
deśaṃ
saṃprāpto
jala
_artʰī
śrama-karśitaḥ
/4/
Verse: 5
Halfverse: a
dadr̥śe
deva
yānīṃ
ca
śarmiṣṭʰāṃ
tāś
ca
yoṣitaḥ
dadr̥śe
deva
yānīṃ
ca
śarmiṣṭʰāṃ
tāś
ca
yoṣitaḥ
/
Halfverse: c
pibantīr
lalamānāś
ca
divyābʰaraṇabʰūṣitāḥ
pibantīr
lalamānāś
ca
divya
_ābʰaraṇa-bʰūṣitāḥ
/5/
Verse: 6
Halfverse: a
upaviṣṭāṃ
ca
dadr̥śe
deva
yānīṃ
śucismitām
upaviṣṭāṃ
ca
dadr̥śe
deva
yānīṃ
śuci-smitām
/
Halfverse: c
rūpeṇāpratimāṃ
tāsāṃ
strīṇāṃ
madʰye
varāṅganām
rūpeṇa
_apratimāṃ
tāsāṃ
strīṇāṃ
madʰye
vara
_aṅganām
/
Halfverse: e
śarmiṣṭʰayā
sevyamānāṃ
pādasaṃvāhanādibʰiḥ
śarmiṣṭʰayā
sevyamānāṃ
pāda-saṃvāhana
_ādibʰiḥ
/6/
Verse: 7
{Yayātir
uvāca}
Halfverse: a
dvābʰyāṃ
kanyā
sahasrābʰyāṃ
dve
kanye
parivārite
dvābʰyāṃ
kanyā
sahasrābʰyāṃ
dve
kanye
parivārite
/
Halfverse: c
gotre
ca
nāmanī
caiva
dvayoḥ
pr̥ccʰāmi
vām
aham
gotre
ca
nāmanī
caiva
dvayoḥ
pr̥ccʰāmi
vām
aham
/7/
Verse: 8
{Devayāny
uvāca}
Halfverse: a
ākʰyāsyāmy
aham
ādatsva
vacanaṃ
me
narādʰipa
ākʰyāsyāmy
aham
ādatsva
vacanaṃ
me
nara
_adʰipa
/
Halfverse: c
śukro
nāmāsuraguruḥ
sutāṃ
jānīhi
tasya
mām
śukro
nāma
_asura-guruḥ
sutāṃ
jānīhi
tasya
mām
/8/
Verse: 9
Halfverse: a
iyaṃ
ca
me
sakʰī
dāsī
yatrāhaṃ
tatra
gāminī
iyaṃ
ca
me
sakʰī
dāsī
yatra
_ahaṃ
tatra
gāminī
/
Halfverse: c
duhitā
dānavendrasya
śarmiṣṭʰā
vr̥ṣaparvaṇaḥ
duhitā
dānava
_indrasya
śarmiṣṭʰā
vr̥ṣa-parvaṇaḥ
/9/
Verse: 10
{Yayātir
uvāca}
Halfverse: a
katʰaṃ
nu
te
sakʰī
dāsī
kanyeyaṃ
varavarṇinī
katʰaṃ
nu
te
sakʰī
dāsī
kanyā
_iyaṃ
vara-varṇinī
/
Halfverse: c
asurendra
sutā
subʰru
paraṃ
kautūhalaṃ
hi
me
asura
_indra
sutā
subʰru
paraṃ
kautūhalaṃ
hi
me
/10/
Verse: 11
{Devayāny
uvāca}
Halfverse: a
sarva
eva
naravyāgʰra
vidʰānam
anuvartate
sarva\
eva
nara-vyāgʰra
vidʰānam
anuvartate
/
Halfverse: c
vidʰānavihitaṃ
matvā
mā
vicitrāḥ
katʰāḥ
kr̥tʰāḥ
vidʰāna-vihitaṃ
matvā
mā
vicitrāḥ
katʰāḥ
kr̥tʰāḥ
/11/
Verse: 12
Halfverse: a
rājavad
rūpaveṣau
te
brāhmīṃ
vācaṃ
bibʰarṣi
ca
rājavad
rūpa-veṣau
te
brāhmīṃ
vācaṃ
bibʰarṣi
ca
/
Halfverse: c
kiṃnāmā
tvaṃ
kutaś
cāsi
kasya
putraś
ca
śaṃsa
me
kiṃ-nāmā
tvaṃ
kutaś
ca
_asi
kasya
putraś
ca
śaṃsa
me
/12/
Verse: 13
{Yayātir
uvāca}
Halfverse: a
brahmacaryeṇa
kr̥tsno
me
vedaḥ
śrutipatʰaṃ
gataḥ
brahma-caryeṇa
kr̥tsno
me
vedaḥ
śruti-patʰaṃ
gataḥ
/
Halfverse: c
rājāhaṃ
rājaputraś
ca
yayātir
iti
viśrutaḥ
rājā
_ahaṃ
rāja-putraś
ca
yayātir
iti
viśrutaḥ
/13/
Verse: 14
{Devayāny
uvāca}
Halfverse: a
kenāsy
artʰena
nr̥pate
imaṃ
deśam
upāgataḥ
kena
_asy
artʰena
nr̥pate
imaṃ
deśam
upāgataḥ
/
Halfverse: c
jigʰr̥kṣur
vārijaṃ
kiṃ
cid
atʰavā
mr̥galipsayā
jigʰr̥kṣur
vārijaṃ
kiṃcid
atʰavā
mr̥ga-lipsayā
/14/
Verse: 15
{Yayātir
uvāca}
Halfverse: a
mr̥galipsur
ahaṃ
bʰadre
pānīyārtʰam
upāgataḥ
mr̥ga-lipsur
ahaṃ
bʰadre
pānīya
_artʰam
upāgataḥ
/
Halfverse: c
bahu
cāpy
anuyukto
'smi
tan
mānujñātum
arhasi
bahu
ca
_apy
anuyukto
_asmi
tan
mā
_anujñātum
arhasi
/15/
Verse: 16
{Devayāny
uvāca}
Halfverse: a
dvābʰyāṃ
kanyā
sahasrābʰyāṃ
dāsyā
śarmiṣṭʰayā
saha
dvābʰyāṃ
kanyā
sahasrābʰyāṃ
dāsyā
śarmiṣṭʰayā
saha
/
Halfverse: c
tvadadʰīnāsmi
bʰadraṃ
te
sakʰā
bʰartā
ca
me
bʰava
tvad-adʰīnā
_asmi
bʰadraṃ
te
sakʰā
bʰartā
ca
me
bʰava
/16/
Verse: 17
{Yayātir
uvāca}
Halfverse: a
viddʰy
auśanasi
bʰadraṃ
te
na
tvām
arho
'smi
bʰāmini
viddʰy
auśanasi
bʰadraṃ
te
na
tvām
arho
_asmi
bʰāmini
/
Halfverse: c
avivāhyā
hi
rājāno
deva
yāni
pitus
tava
avivāhyā
hi
rājāno
deva
yāni
pitus
tava
/17/
Verse: 18
{Devayāny
uvāca}
Halfverse: a
saṃsr̥ṣṭaṃ
brahmaṇā
kṣatraṃ
kṣatraṃ
ca
brahma
saṃhitam
saṃsr̥ṣṭaṃ
brahmaṇā
kṣatraṃ
kṣatraṃ
ca
brahma
saṃhitam
/
Halfverse: c
r̥ṣiś
ca
r̥ṣiputraś
ca
nāhuṣāṅga
vadasva
mām
r̥ṣiś
ca\
r̥ṣi-putraś
ca
nāhuṣa
_aṅga
vadasva
mām
/18/
Verse: 19
{Yayātir
uvāca}
Halfverse: a
ekadehodbʰavā
varṇāś
catvāro
'pi
varāṅgane
eka-deha
_udbʰavā
varṇāś
catvāro
_api
vara
_aṅgane
/
Halfverse: c
pr̥tʰag
dʰarmāḥ
pr̥tʰak
śaucās
teṣāṃ
tu
brāhmaṇo
varaḥ
pr̥tʰag
dʰarmāḥ
pr̥tʰak
śaucās
teṣāṃ
tu
brāhmaṇo
varaḥ
/19/
Verse: 20
{Devayāny
uvāca}
Halfverse: a
pāṇidʰarmo
nāhuṣāyaṃ
na
pumbʰiḥ
sevitaḥ
purā
pāṇi-dʰarmo
nāhuṣa
_ayaṃ
na
pumbʰiḥ
sevitaḥ
purā
/
Halfverse: c
taṃ
me
tvam
agrahīr
agre
vr̥ṇomi
tvām
ahaṃ
tataḥ
taṃ
me
tvam
agrahīr
agre
vr̥ṇomi
tvām
ahaṃ
tataḥ
/20/
Verse: 21
Halfverse: a
katʰaṃ
nu
me
manasvinyāḥ
pāṇim
anyaḥ
pumān
spr̥śet
katʰaṃ
nu
me
manasvinyāḥ
pāṇim
anyaḥ
pumān
spr̥śet
/
Halfverse: c
gr̥hītam
r̥ṣiputreṇa
svayaṃ
vāpy
r̥ṣiṇā
tvayā
gr̥hītam
r̥ṣi-putreṇa
svayaṃ
vā
_apy
r̥ṣiṇā
tvayā
/21/
Verse: 22
{Yayātir
uvāca}
Halfverse: a
kruddʰād
āśīviṣāt
sarpāj
jvalanāt
sarvato
mukʰāt
kruddʰād
āśī-viṣāt
sarpāj
jvalanāt
sarvato
mukʰāt
/
Halfverse: c
durādʰarṣataro
vipraḥ
puruṣeṇa
vijānatā
durādʰarṣataro
vipraḥ
puruṣeṇa
vijānatā
/22/
Verse: 23
{Devayāny
uvāca}
Halfverse: a
katʰam
āśīviṣāt
sarpāj
jvalanāt
sarvato
mukʰāt
katʰam
āśī-viṣāt
sarpāj
jvalanāt
sarvato
mukʰāt
/
Halfverse: c
durādʰarṣataro
vipra
ity
āttʰa
puruṣarṣabʰa
durādʰarṣataro
vipra
ity
āttʰa
puruṣa-r̥ṣabʰa
/23/
Verse: 24
{Yayātir
uvāca}
Halfverse: a
ekam
āśīviṣo
hanti
śastreṇaikaś
ca
vadʰyate
ekam
āśī-viṣo
hanti
śastreṇa
_ekaś
ca
vadʰyate
/
Halfverse: c
hanti
vipraḥ
sarāṣṭrāṇi
purāṇy
api
hi
kopitaḥ
hanti
vipraḥ
sarāṣṭrāṇi
purāṇy
api
hi
kopitaḥ
/24/
Verse: 25
Halfverse: a
durādʰarṣataro
vipras
tasmād
bʰīru
mato
mama
durādʰarṣataro
vipras
tasmād
bʰīru
mato
mama
/
Halfverse: c
ato
'dattāṃ
ca
pitrā
tvāṃ
bʰadre
na
vivahāmy
aham
ato
_adattāṃ
ca
pitrā
tvāṃ
bʰadre
na
vivahāmy
aham
/25/
Verse: 26
{Devayāny
uvāca}
Halfverse: a
dattāṃ
vahasva
pitrā
māṃ
tvaṃ
hi
rājan
vr̥to
mayā
dattāṃ
vahasva
pitrā
māṃ
tvaṃ
hi
rājan
vr̥to
mayā
/
Halfverse: c
ayācato
bʰayaṃ
nāsti
dattāṃ
ca
pratigr̥hṇataḥ
ayācato
bʰayaṃ
na
_asti
dattāṃ
ca
pratigr̥hṇataḥ
/26/
Verse: 27
{Vaiśampāyana
uvāca}
Halfverse: a
tvaritaṃ
deva
yānyātʰa
preṣitaṃ
pitur
ātmanaḥ
tvaritaṃ
deva
yānyā
_atʰa
preṣitaṃ
pitur
ātmanaḥ
/
Halfverse: c
śrutvaiva
ca
sa
rājānaṃ
darśayām
āsa
bʰārgavaḥ
śrutvā
_eva
ca
sa
rājānaṃ
darśayām
āsa
bʰārgavaḥ
/27/
Verse: 28
Halfverse: a
dr̥ṣṭvaiva
cāgataṃ
śukraṃ
yayātiḥ
pr̥tʰivīpatiḥ
dr̥ṣṭvā
_eva
ca
_āgataṃ
śukraṃ
yayātiḥ
pr̥tʰivī-patiḥ
/
Halfverse: c
vavande
brāhmaṇaṃ
kāvyaṃ
prāñjaliḥ
praṇataḥ
stʰitaḥ
vavande
brāhmaṇaṃ
kāvyaṃ
prāñjaliḥ
praṇataḥ
stʰitaḥ
/28/
Verse: 29
{Devayāny
uvāca}
Halfverse: a
rājāyaṃ
nāhuṣas
tāta
durge
me
pāṇim
agrahīt
rājā
_ayaṃ
nāhuṣas
tāta
durge
me
pāṇim
agrahīt
/
Halfverse: c
namas
te
dehi
mām
asmai
nānyaṃ
loke
patiṃ
vr̥ṇe
namas
te
dehi
mām
asmai
na
_anyaṃ
loke
patiṃ
vr̥ṇe
/29/
Verse: 30
{Śukra
uvāca}
Halfverse: a
vr̥to
'nayā
patir
vīra
sutayā
tvaṃ
mameṣṭayā
vr̥to
_anayā
patir
vīra
sutayā
tvaṃ
mama
_iṣṭayā
/
Halfverse: c
gr̥hāṇemāṃ
mayā
dattāṃ
mahiṣīṃ
nahuṣātmaja
gr̥hāṇa
_imāṃ
mayā
dattāṃ
mahiṣīṃ
nahuṣa
_ātmaja
/30/
Verse: 31
{Yayātir
uvāca}
Halfverse: a
adʰarmo
na
spr̥śed
evaṃ
mahān
mām
iha
bʰārgava
adʰarmo
na
spr̥śed
evaṃ
mahān
mām
iha
bʰārgava
/
Halfverse: c
varṇasaṃkarajo
brahmann
iti
tvāṃ
pravr̥ṇomy
aham
varṇa-saṃkarajo
brahmann
iti
tvāṃ
pravr̥ṇomy
aham
/31/
Verse: 32
{Śukra
uvāca}
Halfverse: a
adʰarmāt
tvāṃ
vimuñcāmi
varayasva
yatʰepṣitam
adʰarmāt
tvāṃ
vimuñcāmi
varayasva
yatʰā
_īpṣitam
/
Halfverse: c
asmin
vivāhe
mā
glāsīr
ahaṃ
pāpaṃ
nudāmi
te
asmin
vivāhe
mā
glāsīr
ahaṃ
pāpaṃ
nudāmi
te
/32/
Verse: 33
Halfverse: a
vahasva
bʰāryāṃ
dʰarmeṇa
deva
yānīṃ
sumadʰyamām
vahasva
bʰāryāṃ
dʰarmeṇa
deva
yānīṃ
sumadʰyamām
/
Halfverse: c
anayā
saha
saṃprītim
atulāṃ
samavāpsyasi
anayā
saha
saṃprītim
atulāṃ
samavāpsyasi
/33/
Verse: 34
Halfverse: a
iyaṃ
cāpi
kumārī
te
śarmiṣṭʰā
vārṣaparvaṇī
iyaṃ
ca
_api
kumārī
te
śarmiṣṭʰā
vārṣaparvaṇī
/
Halfverse: c
saṃpūjyā
satataṃ
rājan
mā
caināṃ
śayane
hvayeḥ
saṃpūjyā
satataṃ
rājan
mā
ca
_enāṃ
śayane
hvayeḥ
/34/
Verse: 35
{Vaiśampāyana
uvāca}
Halfverse: a
evam
ukto
yayātis
tu
śukraṃ
kr̥tvā
pradakṣiṇam
evam
ukto
yayātis
tu
śukraṃ
kr̥tvā
pradakṣiṇam
/
Halfverse: c
jagāma
svapuraṃ
hr̥ṣṭo
anujñāto
mahātmanā
jagāma
sva-puraṃ
hr̥ṣṭo
anujñāto
mahātmanā
/35/
(E)35
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.