TITUS
Mahabharata
Part No. 77
Previous part

Chapter: 77 
Adhyāya 77


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
yayātiḥ svapuraṃ prāpya   mahendra purasaṃnibʰam
   
yayātiḥ sva-puraṃ prāpya   mahā_indra pura-saṃnibʰam /
Halfverse: c    
praviśyāntaḥpuraṃ tatra   deva yānīṃ nyaveśayat
   
praviśya_antaḥ-puraṃ tatra   deva yānīṃ nyaveśayat /1/

Verse: 2 
Halfverse: a    
deva yānyāś cānumate   tāṃ sutāṃ vr̥ṣaparvaṇaḥ
   
deva yānyāś ca_anumate   tāṃ sutāṃ vr̥ṣa-parvaṇaḥ /
Halfverse: c    
aśokavanikābʰyāśe   gr̥haṃ kr̥tvā nyaveśayat
   
aśoka-vanikā_abʰyāśe   gr̥haṃ kr̥tvā nyaveśayat /2/

Verse: 3 
Halfverse: a    
vr̥tāṃ dāsī sahasreṇa   śarmiṣṭʰām āsurāyaṇīm
   
vr̥tāṃ dāsī sahasreṇa   śarmiṣṭʰām āsurāyaṇīm /
Halfverse: c    
vāsobʰir annapānaiś ca   saṃvibʰajya susatkr̥tām
   
vāsobʰir anna-pānaiś ca   saṃvibʰajya susatkr̥tām /3/

Verse: 4 
Halfverse: a    
deva yānyā tu sahitaḥ   sa nr̥po nahuṣātmajaḥ
   
deva yānyā tu sahitaḥ   sa nr̥po nahuṣa_ātmajaḥ /
Halfverse: c    
vijahāra bahūn abdān   devavan mudito bʰr̥śam
   
vijahāra bahūn abdān   devavan mudito bʰr̥śam /4/

Verse: 5 
Halfverse: a    
r̥tukāle tu saṃprāpte   deva yānī varāṅganā
   
r̥tu-kāle tu saṃprāpte   deva yānī vara_aṅganā /
Halfverse: c    
lebʰe garbʰaṃ pratʰamataḥ   kumāraṃ ca vyajāyata
   
lebʰe garbʰaṃ pratʰamataḥ   kumāraṃ ca vyajāyata /5/

Verse: 6 
Halfverse: a    
gate varṣasahasre tu   śarmiṣṭʰā vārṣaparvaṇī
   
gate varṣa-sahasre tu   śarmiṣṭʰā vārṣaparvaṇī /
Halfverse: c    
dadarśa yauvanaṃ prāptā   r̥tuṃ cānvacintayat
   
dadarśa yauvanaṃ prāptā r̥tuṃ ca_anvacintayat /6/ q

Verse: 7 
Halfverse: a    
r̥tukālaś ca saṃprāpto   na ca me 'sti patir vr̥taḥ
   
r̥tu-kālaś ca saṃprāpto   na ca me_asti patir vr̥taḥ /
Halfverse: c    
kiṃ prāptaṃ kiṃ nu kartavyaṃ   kiṃ kr̥tvā kr̥taṃ bʰavet
   
kiṃ prāptaṃ kiṃ nu kartavyaṃ   kiṃ kr̥tvā kr̥taṃ bʰavet /7/

Verse: 8 
Halfverse: a    
deva yānī prajātāsau   vr̥tʰāhaṃ prāptayauvanā
   
deva yānī prajātā_asau   vr̥tʰā_ahaṃ prāpta-yauvanā /
Halfverse: c    
yatʰā tayā vr̥to bʰartā   tatʰaivāhaṃ vr̥ṇomi tam
   
yatʰā tayā vr̥to bʰartā   tatʰā_eva_ahaṃ vr̥ṇomi tam /8/

Verse: 9 
Halfverse: a    
rājñā putrapʰalaṃ deyam   iti me niścitā matiḥ
   
rājñā putra-pʰalaṃ deyam   iti me niścitā matiḥ /9/
Halfverse: c    
apīdānīṃ sa dʰarmātmā   iyān me darśanaṃ rahaḥ
   
api_idānīṃ sa dʰarma_ātmā iyān me darśanaṃ rahaḥ /9/ q

Verse: 10 
Halfverse: a    
atʰa niṣkramya rājāsau   tasmin kāle yadr̥ccʰayā
   
atʰa niṣkramya rājā_asau   tasmin kāle yadr̥ccʰayā /
Halfverse: c    
aśokavanikābʰyāśe   śarmiṣṭʰāṃ prāpya viṣṭʰitaḥ
   
aśoka-vanikā_abʰyāśe   śarmiṣṭʰāṃ prāpya viṣṭʰitaḥ /10/

Verse: 11 
Halfverse: a    
tam ekaṃ rahite dr̥ṣṭvā   śarmiṣṭʰā cāruhāsinī
   
tam ekaṃ rahite dr̥ṣṭvā   śarmiṣṭʰā cāru-hāsinī /
Halfverse: c    
pratyudgamyāñjaliṃ kr̥tvā   rājānaṃ vākyam abravīt
   
pratyudgamya_añjaliṃ kr̥tvā   rājānaṃ vākyam abravīt /11/

Verse: 12 
Halfverse: a    
somasyendrasya viṣṇor    yamasya varuṇasya
   
somasya_indrasya viṣṇor    yamasya varuṇasya /
Halfverse: c    
tava nāhuṣa kule   kaḥ striyaṃ spraṣṭum arhasi
   
tava nāhuṣa kule   kaḥ striyaṃ spraṣṭum arhasi /12/

Verse: 13 
Halfverse: a    
rūpābʰijana śīlair hi   tvaṃ rājan vettʰa māṃ sadā
   
rūpa_abʰijana śīlair hi   tvaṃ rājan vettʰa māṃ sadā /
Halfverse: c    
tvāṃ yāce prasādyāham   r̥tuṃ dehi narādʰipa
   
tvāṃ yāce prasādya_aham   r̥tuṃ dehi nara_adʰipa /13/

Verse: 14 
{Yayātir uvāca}
Halfverse: a    
vedmi tvāṃ śīlasaṃpannāṃ   daitya kanyām aninditām
   
vedmi tvāṃ śīla-saṃpannāṃ   daitya kanyām aninditām /
Halfverse: c    
rūpe ca te na paśyāmi   sūcy agram api ninditam
   
rūpe ca te na paśyāmi   sūcy agram api ninditam /14/

Verse: 15 
Halfverse: a    
abravīd uśanā kāvyo   deva yānīṃ yadāvaham
   
abravīd uśanā kāvyo   deva yānīṃ yadā_āvaham /
Halfverse: c    
na yam āhvayitavyā te   śayane vārṣaparvaṇī
   
na yam āhvayitavyā te   śayane vārṣaparvaṇī /15/


Verse: 16 
{Śarmiṣṭʰovāca}
Halfverse: a    
na narma yuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāha kāle
   
na narma yuktaṃ vacanaṃ hinasti   na strīṣu rājan na vivāha kāle /
Halfverse: c    
prāṇātyaye sarvadʰanāpahāre; pañcānr̥tāny āhur apātakāni
   
prāṇa_atyaye sarva-dʰana_apahāre   pañca_anr̥tāny āhur apātakāni /16/

Verse: 17 
Halfverse: a    
pr̥ṣṭaṃ tu sākṣye pravadantam anyatʰā; vadanti mitʰyopahitaṃ narendra
   
pr̥ṣṭaṃ tu sākṣye pravadantam anyatʰā   vadanti mitʰyā_upahitaṃ nara_indra / q
Halfverse: c    
ekārtʰatāyāṃ tu samāhitāyāṃ; mitʰyā vadantam anr̥taṃ hinasti
   
eka_artʰatāyāṃ tu samāhitāyāṃ   mitʰyā vadantam anr̥taṃ hinasti /17/


Verse: 18 
{Yayātir uvāca}
Halfverse: a    
rājā pramāṇaṃ bʰūtānāṃ   sa naśyeta mr̥ṣā vadan
   
rājā pramāṇaṃ bʰūtānāṃ   sa naśyeta mr̥ṣā vadan /
Halfverse: c    
artʰakr̥ccʰram api prāpya   na mitʰyā kartum utsahe
   
artʰa-kr̥ccʰram api prāpya   na mitʰyā kartum utsahe /18/

Verse: 19 
{Śarmiṣṭʰovāca}
Halfverse: a    
samāv etau matau rājan   patiḥ sakʰyāś ca yaḥ patiḥ
   
samāv etau matau rājan   patiḥ sakʰyāś ca yaḥ patiḥ /
Halfverse: c    
samaṃ vivāham ity āhuḥ   sakʰyā me 'si patir vr̥taḥ
   
samaṃ vivāham ity āhuḥ   sakʰyā me_asi patir vr̥taḥ /19/

Verse: 20 
{Yayātir uvāca}
Halfverse: a    
dātavyaṃ yācamānebʰya   iti me vratam āhitam
   
dātavyaṃ yācamānebʰya iti me vratam āhitam /
Halfverse: c    
tvaṃ ca yācasi māṃ kāmaṃ   brūhi kiṃ karavāṇi te
   
tvaṃ ca yācasi māṃ kāmaṃ   brūhi kiṃ karavāṇi te /20/

Verse: 21 
{Śarmiṣṭʰovāca}
Halfverse: a    
adʰarmāt trāhi māṃ rājan   dʰarmaṃ ca pratipādaya
   
adʰarmāt trāhi māṃ rājan   dʰarmaṃ ca pratipādaya /
Halfverse: c    
tvatto 'patyavatī loke   careyaṃ dʰarmam uttamam
   
tvatto_apatyavatī loke   careyaṃ dʰarmam uttamam /21/

Verse: 22 
Halfverse: a    
traya evādʰanā rājan   bʰāryā dāsas tatʰā sutaḥ
   
traya\ eva_adʰanā rājan   bʰāryā dāsas tatʰā sutaḥ /
Halfverse: c    
yat te samadʰipaccʰanti   yasya te tasya tad dʰanam
   
yat te samadʰipaccʰanti   yasya te tasya tad dʰanam /22/

Verse: 23 
Halfverse: a    
deva yānyā bʰujiṣyāsmi   vaśyā ca tava bʰārgavī
   
deva yānyā bʰujiṣyā_asmi   vaśyā ca tava bʰārgavī /
Halfverse: c    
cāhaṃ ca tvayā rājan   bʰaraṇīye bʰajasva mām
   
ca_ahaṃ ca tvayā rājan   bʰaraṇīye bʰajasva mām /23/

Verse: 24 
{Vaiśampāyana uvāca}
Halfverse: a    
evam uktas tu rājā sa   tatʰyam ity eva jajñivān
   
evam uktas tu rājā sa   tatʰyam ity eva jajñivān /
Halfverse: c    
pūjayām āsa śarmiṣṭʰāṃ   dʰarmaṃ ca pratyapādayat
   
pūjayām āsa śarmiṣṭʰāṃ   dʰarmaṃ ca pratyapādayat /24/

Verse: 25 
Halfverse: a    
samāgamya ca śarmiṣṭʰāṃ   yatʰākāmam avāpya ca
   
samāgamya ca śarmiṣṭʰāṃ   yatʰā-kāmam avāpya ca /
Halfverse: c    
anyonyam abʰisaṃpūjya   jagmatus tau yatʰāgatam
   
anyonyam abʰisaṃpūjya   jagmatus tau yatʰā_āgatam /25/

Verse: 26 
Halfverse: a    
tasmin samāgame subʰrūḥ   śarmiṣṭʰā cāru hāsinī {!}
   
tasmin samāgame subʰrūḥ   śarmiṣṭʰā cāru hāsinī / {!}
Halfverse: c    
lebʰe garbʰaṃ pratʰamatas   tasmān nr̥patisattamāt
   
lebʰe garbʰaṃ pratʰamatas   tasmān nr̥pati-sattamāt /26/

Verse: 27 
Halfverse: a    
prajajñe ca tataḥ kāle   rājan rājīvalocanā
   
prajajñe ca tataḥ kāle   rājan rājīva-locanā /
Halfverse: c    
kumāraṃ devagarbʰābʰaṃ   rājīvanibʰa locanam
   
kumāraṃ deva-garbʰa_ābʰaṃ   rājīva-nibʰa locanam /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.