TITUS
Mahabharata
Part No. 77
Chapter: 77
Adhyāya
77
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
yayātiḥ
svapuraṃ
prāpya
mahendra
purasaṃnibʰam
yayātiḥ
sva-puraṃ
prāpya
mahā
_indra
pura-saṃnibʰam
/
Halfverse: c
praviśyāntaḥpuraṃ
tatra
deva
yānīṃ
nyaveśayat
praviśya
_antaḥ-puraṃ
tatra
deva
yānīṃ
nyaveśayat
/1/
Verse: 2
Halfverse: a
deva
yānyāś
cānumate
tāṃ
sutāṃ
vr̥ṣaparvaṇaḥ
deva
yānyāś
ca
_anumate
tāṃ
sutāṃ
vr̥ṣa-parvaṇaḥ
/
Halfverse: c
aśokavanikābʰyāśe
gr̥haṃ
kr̥tvā
nyaveśayat
aśoka-vanikā
_abʰyāśe
gr̥haṃ
kr̥tvā
nyaveśayat
/2/
Verse: 3
Halfverse: a
vr̥tāṃ
dāsī
sahasreṇa
śarmiṣṭʰām
āsurāyaṇīm
vr̥tāṃ
dāsī
sahasreṇa
śarmiṣṭʰām
āsurāyaṇīm
/
Halfverse: c
vāsobʰir
annapānaiś
ca
saṃvibʰajya
susatkr̥tām
vāsobʰir
anna-pānaiś
ca
saṃvibʰajya
susatkr̥tām
/3/
Verse: 4
Halfverse: a
deva
yānyā
tu
sahitaḥ
sa
nr̥po
nahuṣātmajaḥ
deva
yānyā
tu
sahitaḥ
sa
nr̥po
nahuṣa
_ātmajaḥ
/
Halfverse: c
vijahāra
bahūn
abdān
devavan
mudito
bʰr̥śam
vijahāra
bahūn
abdān
devavan
mudito
bʰr̥śam
/4/
Verse: 5
Halfverse: a
r̥tukāle
tu
saṃprāpte
deva
yānī
varāṅganā
r̥tu-kāle
tu
saṃprāpte
deva
yānī
vara
_aṅganā
/
Halfverse: c
lebʰe
garbʰaṃ
pratʰamataḥ
kumāraṃ
ca
vyajāyata
lebʰe
garbʰaṃ
pratʰamataḥ
kumāraṃ
ca
vyajāyata
/5/
Verse: 6
Halfverse: a
gate
varṣasahasre
tu
śarmiṣṭʰā
vārṣaparvaṇī
gate
varṣa-sahasre
tu
śarmiṣṭʰā
vārṣaparvaṇī
/
Halfverse: c
dadarśa
yauvanaṃ
prāptā
r̥tuṃ
sā
cānvacintayat
dadarśa
yauvanaṃ
prāptā
r̥tuṃ
sā
ca
_anvacintayat
/6/
q
Verse: 7
Halfverse: a
r̥tukālaś
ca
saṃprāpto
na
ca
me
'sti
patir
vr̥taḥ
r̥tu-kālaś
ca
saṃprāpto
na
ca
me
_asti
patir
vr̥taḥ
/
Halfverse: c
kiṃ
prāptaṃ
kiṃ
nu
kartavyaṃ
kiṃ
vā
kr̥tvā
kr̥taṃ
bʰavet
kiṃ
prāptaṃ
kiṃ
nu
kartavyaṃ
kiṃ
vā
kr̥tvā
kr̥taṃ
bʰavet
/7/
Verse: 8
Halfverse: a
deva
yānī
prajātāsau
vr̥tʰāhaṃ
prāptayauvanā
deva
yānī
prajātā
_asau
vr̥tʰā
_ahaṃ
prāpta-yauvanā
/
Halfverse: c
yatʰā
tayā
vr̥to
bʰartā
tatʰaivāhaṃ
vr̥ṇomi
tam
yatʰā
tayā
vr̥to
bʰartā
tatʰā
_eva
_ahaṃ
vr̥ṇomi
tam
/8/
Verse: 9
Halfverse: a
rājñā
putrapʰalaṃ
deyam
iti
me
niścitā
matiḥ
rājñā
putra-pʰalaṃ
deyam
iti
me
niścitā
matiḥ
/9/
Halfverse: c
apīdānīṃ
sa
dʰarmātmā
iyān
me
darśanaṃ
rahaḥ
api
_idānīṃ
sa
dʰarma
_ātmā
iyān
me
darśanaṃ
rahaḥ
/9/
q
Verse: 10
Halfverse: a
atʰa
niṣkramya
rājāsau
tasmin
kāle
yadr̥ccʰayā
atʰa
niṣkramya
rājā
_asau
tasmin
kāle
yadr̥ccʰayā
/
Halfverse: c
aśokavanikābʰyāśe
śarmiṣṭʰāṃ
prāpya
viṣṭʰitaḥ
aśoka-vanikā
_abʰyāśe
śarmiṣṭʰāṃ
prāpya
viṣṭʰitaḥ
/10/
Verse: 11
Halfverse: a
tam
ekaṃ
rahite
dr̥ṣṭvā
śarmiṣṭʰā
cāruhāsinī
tam
ekaṃ
rahite
dr̥ṣṭvā
śarmiṣṭʰā
cāru-hāsinī
/
Halfverse: c
pratyudgamyāñjaliṃ
kr̥tvā
rājānaṃ
vākyam
abravīt
pratyudgamya
_añjaliṃ
kr̥tvā
rājānaṃ
vākyam
abravīt
/11/
Verse: 12
Halfverse: a
somasyendrasya
viṣṇor
vā
yamasya
varuṇasya
vā
somasya
_indrasya
viṣṇor
vā
yamasya
varuṇasya
vā
/
Halfverse: c
tava
vā
nāhuṣa
kule
kaḥ
striyaṃ
spraṣṭum
arhasi
tava
vā
nāhuṣa
kule
kaḥ
striyaṃ
spraṣṭum
arhasi
/12/
Verse: 13
Halfverse: a
rūpābʰijana
śīlair
hi
tvaṃ
rājan
vettʰa
māṃ
sadā
rūpa
_abʰijana
śīlair
hi
tvaṃ
rājan
vettʰa
māṃ
sadā
/
Halfverse: c
sā
tvāṃ
yāce
prasādyāham
r̥tuṃ
dehi
narādʰipa
sā
tvāṃ
yāce
prasādya
_aham
r̥tuṃ
dehi
nara
_adʰipa
/13/
Verse: 14
{Yayātir
uvāca}
Halfverse: a
vedmi
tvāṃ
śīlasaṃpannāṃ
daitya
kanyām
aninditām
vedmi
tvāṃ
śīla-saṃpannāṃ
daitya
kanyām
aninditām
/
Halfverse: c
rūpe
ca
te
na
paśyāmi
sūcy
agram
api
ninditam
rūpe
ca
te
na
paśyāmi
sūcy
agram
api
ninditam
/14/
Verse: 15
Halfverse: a
abravīd
uśanā
kāvyo
deva
yānīṃ
yadāvaham
abravīd
uśanā
kāvyo
deva
yānīṃ
yadā
_āvaham
/
Halfverse: c
na
yam
āhvayitavyā
te
śayane
vārṣaparvaṇī
na
yam
āhvayitavyā
te
śayane
vārṣaparvaṇī
/15/
Verse: 16
{Śarmiṣṭʰovāca}
Halfverse: a
na
narma
yuktaṃ
vacanaṃ
hinasti
;
na
strīṣu
rājan
na
vivāha
kāle
na
narma
yuktaṃ
vacanaṃ
hinasti
na
strīṣu
rājan
na
vivāha
kāle
/
Halfverse: c
prāṇātyaye
sarvadʰanāpahāre
;
pañcānr̥tāny
āhur
apātakāni
prāṇa
_atyaye
sarva-dʰana
_apahāre
pañca
_anr̥tāny
āhur
apātakāni
/16/
Verse: 17
Halfverse: a
pr̥ṣṭaṃ
tu
sākṣye
pravadantam
anyatʰā
;
vadanti
mitʰyopahitaṃ
narendra
pr̥ṣṭaṃ
tu
sākṣye
pravadantam
anyatʰā
vadanti
mitʰyā
_upahitaṃ
nara
_indra
/
q
Halfverse: c
ekārtʰatāyāṃ
tu
samāhitāyāṃ
;
mitʰyā
vadantam
anr̥taṃ
hinasti
eka
_artʰatāyāṃ
tu
samāhitāyāṃ
mitʰyā
vadantam
anr̥taṃ
hinasti
/17/
Verse: 18
{Yayātir
uvāca}
Halfverse: a
rājā
pramāṇaṃ
bʰūtānāṃ
sa
naśyeta
mr̥ṣā
vadan
rājā
pramāṇaṃ
bʰūtānāṃ
sa
naśyeta
mr̥ṣā
vadan
/
Halfverse: c
artʰakr̥ccʰram
api
prāpya
na
mitʰyā
kartum
utsahe
artʰa-kr̥ccʰram
api
prāpya
na
mitʰyā
kartum
utsahe
/18/
Verse: 19
{Śarmiṣṭʰovāca}
Halfverse: a
samāv
etau
matau
rājan
patiḥ
sakʰyāś
ca
yaḥ
patiḥ
samāv
etau
matau
rājan
patiḥ
sakʰyāś
ca
yaḥ
patiḥ
/
Halfverse: c
samaṃ
vivāham
ity
āhuḥ
sakʰyā
me
'si
patir
vr̥taḥ
samaṃ
vivāham
ity
āhuḥ
sakʰyā
me
_asi
patir
vr̥taḥ
/19/
Verse: 20
{Yayātir
uvāca}
Halfverse: a
dātavyaṃ
yācamānebʰya
iti
me
vratam
āhitam
dātavyaṃ
yācamānebʰya
iti
me
vratam
āhitam
/
Halfverse: c
tvaṃ
ca
yācasi
māṃ
kāmaṃ
brūhi
kiṃ
karavāṇi
te
tvaṃ
ca
yācasi
māṃ
kāmaṃ
brūhi
kiṃ
karavāṇi
te
/20/
Verse: 21
{Śarmiṣṭʰovāca}
Halfverse: a
adʰarmāt
trāhi
māṃ
rājan
dʰarmaṃ
ca
pratipādaya
adʰarmāt
trāhi
māṃ
rājan
dʰarmaṃ
ca
pratipādaya
/
Halfverse: c
tvatto
'patyavatī
loke
careyaṃ
dʰarmam
uttamam
tvatto
_apatyavatī
loke
careyaṃ
dʰarmam
uttamam
/21/
Verse: 22
Halfverse: a
traya
evādʰanā
rājan
bʰāryā
dāsas
tatʰā
sutaḥ
traya\
eva
_adʰanā
rājan
bʰāryā
dāsas
tatʰā
sutaḥ
/
Halfverse: c
yat
te
samadʰipaccʰanti
yasya
te
tasya
tad
dʰanam
yat
te
samadʰipaccʰanti
yasya
te
tasya
tad
dʰanam
/22/
Verse: 23
Halfverse: a
deva
yānyā
bʰujiṣyāsmi
vaśyā
ca
tava
bʰārgavī
deva
yānyā
bʰujiṣyā
_asmi
vaśyā
ca
tava
bʰārgavī
/
Halfverse: c
sā
cāhaṃ
ca
tvayā
rājan
bʰaraṇīye
bʰajasva
mām
sā
ca
_ahaṃ
ca
tvayā
rājan
bʰaraṇīye
bʰajasva
mām
/23/
Verse: 24
{Vaiśampāyana
uvāca}
Halfverse: a
evam
uktas
tu
rājā
sa
tatʰyam
ity
eva
jajñivān
evam
uktas
tu
rājā
sa
tatʰyam
ity
eva
jajñivān
/
Halfverse: c
pūjayām
āsa
śarmiṣṭʰāṃ
dʰarmaṃ
ca
pratyapādayat
pūjayām
āsa
śarmiṣṭʰāṃ
dʰarmaṃ
ca
pratyapādayat
/24/
Verse: 25
Halfverse: a
samāgamya
ca
śarmiṣṭʰāṃ
yatʰākāmam
avāpya
ca
samāgamya
ca
śarmiṣṭʰāṃ
yatʰā-kāmam
avāpya
ca
/
Halfverse: c
anyonyam
abʰisaṃpūjya
jagmatus
tau
yatʰāgatam
anyonyam
abʰisaṃpūjya
jagmatus
tau
yatʰā
_āgatam
/25/
Verse: 26
Halfverse: a
tasmin
samāgame
subʰrūḥ
śarmiṣṭʰā
cāru
hāsinī
{!}
tasmin
samāgame
subʰrūḥ
śarmiṣṭʰā
cāru
hāsinī
/
{!}
Halfverse: c
lebʰe
garbʰaṃ
pratʰamatas
tasmān
nr̥patisattamāt
lebʰe
garbʰaṃ
pratʰamatas
tasmān
nr̥pati-sattamāt
/26/
Verse: 27
Halfverse: a
prajajñe
ca
tataḥ
kāle
rājan
rājīvalocanā
prajajñe
ca
tataḥ
kāle
rājan
rājīva-locanā
/
Halfverse: c
kumāraṃ
devagarbʰābʰaṃ
rājīvanibʰa
locanam
kumāraṃ
deva-garbʰa
_ābʰaṃ
rājīva-nibʰa
locanam
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.