TITUS
Mahabharata
Part No. 78
Previous part

Chapter: 78 
Adhyāya 78


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
śrutvā kumāraṃ jātaṃ tu   deva yānī śucismitā
   
śrutvā kumāraṃ jātaṃ tu   deva yānī śuci-smitā /
Halfverse: c    
cintayām āsa duḥkʰārtā   śarmiṣṭʰāṃ prati bʰārata
   
cintayām āsa duḥkʰa_ārtā   śarmiṣṭʰāṃ prati bʰārata /1/

Verse: 2 
Halfverse: a    
abʰigamya ca śarmiṣṭʰāṃ   deva yāny abravīd idam
   
abʰigamya ca śarmiṣṭʰāṃ   deva yāny abravīd idam /
Halfverse: c    
kim idaṃ vr̥jinaṃ subʰru   kr̥taṃ te kāmalubdʰayā
   
kim idaṃ vr̥jinaṃ subʰru   kr̥taṃ te kāma-lubdʰayā /2/

Verse: 3 
{Śarmiṣṭʰovāca}
Halfverse: a    
r̥ṣir abʰyāgataḥ kaś cid   dʰarmātmā vedapāragaḥ
   
r̥ṣir abʰyāgataḥ kaścid   dʰarma_ātmā veda-pāragaḥ /
Halfverse: c    
sa mayā varadaḥ kāmaṃ   yācito dʰarmasaṃhitam
   
sa mayā varadaḥ kāmaṃ   yācito dʰarma-saṃhitam /3/

Verse: 4 
Halfverse: a    
nāham anyāyataḥ kāmam   ācarāmi śucismite
   
na_aham anyāyataḥ kāmam   ācarāmi śuci-smite /
Halfverse: c    
tasmād r̥ṣer mamāpatyam   iti satyaṃ bravīmi te
   
tasmād r̥ṣer mama_apatyam   iti satyaṃ bravīmi te /4/

Verse: 5 
{Devayāny uvāca}
Halfverse: a    
śobʰanaṃ bʰīru satyaṃ ced   atʰa sa jñāyate dvijaḥ
   
śobʰanaṃ bʰīru satyaṃ ced   atʰa sa jñāyate dvijaḥ /
Halfverse: c    
gotra nāmābʰijanato   vettum iccʰāmi te dvijam
   
gotra nāma_abʰijanato   vettum iccʰāmi te dvijam /5/

Verse: 6 
{Śarmiṣṭʰovāca}
Halfverse: a    
ojasā tejasā caiva   dīpyamānaṃ raviṃ yatʰā
   
ojasā tejasā caiva   dīpyamānaṃ raviṃ yatʰā /
Halfverse: c    
taṃ dr̥ṣṭvā mama saṃpraṣṭuṃ   śaktir nāsīc cʰuci smite
   
taṃ dr̥ṣṭvā mama saṃpraṣṭuṃ   śaktir na_āsīt śuci smite /6/

Verse: 7 
{Devayāny uvāca}
Halfverse: a    
yady etad evaṃ śarmiṣṭʰe   na manur vidyate mama
   
yady etad evaṃ śarmiṣṭʰe   na manur vidyate mama /
Halfverse: c    
apatyaṃ yadi te labdʰaṃ   jyeṣṭʰāc cʰreṣṭʰāc ca vai dvijāt
   
apatyaṃ yadi te labdʰaṃ   jyeṣṭʰāt śreṣṭʰāc ca vai dvijāt /7/

Verse: 8 
{Vaiśampāyana uvāca}
Halfverse: a    
anyonyam evam uktvā ca   saṃprahasya ca te mitʰaḥ
   
anyonyam evam uktvā ca   saṃprahasya ca te mitʰaḥ /
Halfverse: c    
jagāma bʰārgavī veśma   tatʰyam ity eva jajñuṣī
   
jagāma bʰārgavī veśma   tatʰyam ity eva jajñuṣī /8/

Verse: 9 
Halfverse: a    
yayātir deva yānyāṃ tu   putrāv ajanayan nr̥paḥ
   
yayātir deva yānyāṃ tu   putrāv ajanayan nr̥paḥ /
Halfverse: c    
yaduṃ ca turvasuṃ caiva   śakra viṣṇū ivāparau
   
yaduṃ ca turvasuṃ caiva   śakra viṣṇū\ iva_aparau /9/

Verse: 10 
Halfverse: a    
tasmād eva tu rājarṣeḥ   śarmiṣṭʰā vārṣaparvaṇī
   
tasmād eva tu rāja-r̥ṣeḥ   śarmiṣṭʰā vārṣaparvaṇī /
Halfverse: c    
druhyuṃ cānuṃ ca pūruṃ ca   trīn kumārān ajījanat
   
druhyuṃ ca_anuṃ ca pūruṃ ca   trīn kumārān ajījanat /10/

Verse: 11 
Halfverse: a    
tataḥ kāle tu kasmiṃś cid   deva yānī śucismitā
   
tataḥ kāle tu kasmiṃścid   deva yānī śuci-smitā /
Halfverse: c    
yayāti sahitā rājan   nirjagāma mahāvanam
   
yayāti sahitā rājan   nirjagāma mahā-vanam /11/

Verse: 12 
Halfverse: a    
dadarśa ca tadā tatra   kumārān devarūpiṇaḥ
   
dadarśa ca tadā tatra   kumārān deva-rūpiṇaḥ /
Halfverse: c    
krīḍamānān suviśrabdʰān   vismitā cedam abravīt
   
krīḍamānān suviśrabdʰān   vismitā ca_idam abravīt /12/

Verse: 13 
Halfverse: a    
kasyaite dārakā rājan   devaputropamāḥ śubʰāḥ
   
kasya_ete dārakā rājan   deva-putra_upamāḥ śubʰāḥ /
Halfverse: c    
varcasā rūpataś caiva   sadr̥śā me matās tava
   
varcasā rūpataś caiva   sadr̥śā me matās tava /13/

Verse: 14 
Halfverse: a    
evaṃ pr̥ṣṭvā tu rājānaṃ   kumārān paryapr̥ccʰata
   
evaṃ pr̥ṣṭvā tu rājānaṃ   kumārān paryapr̥ccʰata /
Halfverse: c    
kiṃnāmadʰeya gotro vaḥ   putrakā brāhmaṇaḥ pitā
   
kiṃ-nāma-dʰeya gotro vaḥ   putrakā brāhmaṇaḥ pitā /
Halfverse: e    
vibrūta me yatʰātatʰyaṃ   śrotum iccʰāmi taṃ hy aham
   
vibrūta me yatʰātatʰyaṃ   śrotum iccʰāmi taṃ hy aham /14/

Verse: 15 
Halfverse: a    
te 'darśayan pradeśinyā   tam eva nr̥pasattamam
   
te_adarśayan pradeśinyā   tam eva nr̥pa-sattamam /
Halfverse: c    
śarmiṣṭʰāṃ mātaraṃ caiva   tasyācakʰyuś ca dārakāḥ
   
śarmiṣṭʰāṃ mātaraṃ caiva   tasya_ācakʰyuś ca dārakāḥ /15/

Verse: 16 
Halfverse: a    
ity uktvā sahitās te tu   rājānam upacakramuḥ
   
ity uktvā sahitās te tu   rājānam upacakramuḥ /
Halfverse: c    
nābʰyanandata tān rājā   deva yānyās tadāntike
   
na_abʰyanandata tān rājā   deva yānyās tadā_antike /
Halfverse: e    
rudantas te 'tʰa śarmiṣṭʰām   abʰyayur bālakās tataḥ
   
rudantas te_atʰa śarmiṣṭʰām   abʰyayur bālakās tataḥ /16/

Verse: 17 
Halfverse: a    
dr̥ṣṭvā tu teṣāṃ bālānāṃ   praṇayaṃ pārtʰivaṃ prati
   
dr̥ṣṭvā tu teṣāṃ bālānāṃ   praṇayaṃ pārtʰivaṃ prati /
Halfverse: c    
buddʰvā ca tattvato devī   śarmiṣṭʰām idam abravīt
   
buddʰvā ca tattvato devī   śarmiṣṭʰām idam abravīt /17/

Verse: 18 
Halfverse: a    
madadʰīnā satī kasmād   akārṣīr vipriyaṃ mama
   
mad-adʰīnā satī kasmād   akārṣīr vipriyaṃ mama /
Halfverse: c    
tam evāsuradʰarmaṃ tvam   āstʰitā na bibʰeṣi kim
   
tam eva_asura-dʰarmaṃ tvam   āstʰitā na bibʰeṣi kim /18/

Verse: 19 
{Śarmiṣṭʰovāca}
Halfverse: a    
yad uktam r̥ṣir ity eva   tat satyaṃ cāruhāsini
   
yad uktam r̥ṣir ity eva   tat satyaṃ cāru-hāsini /
Halfverse: c    
nyāyato dʰarmataś caiva   carantī na bibʰemi te
   
nyāyato dʰarmataś caiva   carantī na bibʰemi te /19/

Verse: 20 
Halfverse: a    
yadā tvayā vr̥to rājā   vr̥ta eva tadā mayā
   
yadā tvayā vr̥to rājā   vr̥ta\ eva tadā mayā /
Halfverse: c    
sakʰī bʰartā hi dʰarmeṇa   bʰartā bʰavati śobʰane
   
sakʰī bʰartā hi dʰarmeṇa   bʰartā bʰavati śobʰane /20/

Verse: 21 
Halfverse: a    
pūjyāsi mama mānyā ca   jyeṣṭʰā śreṣṭʰā ca brāhmaṇī
   
pūjyā_asi mama mānyā ca   jyeṣṭʰā śreṣṭʰā ca brāhmaṇī / q
Halfverse: c    
tvatto 'pi me pūjyatamo   rājarṣiḥ kiṃ na vettʰa tat
   
tvatto_api me pūjyatamo   rāja-r̥ṣiḥ kiṃ na vettʰa tat /21/

Verse: 22 
{Vaiśampāyana uvāca}
Halfverse: a    
śrutvā tasyās tato vākyaṃ   deva yāny abravīd idam
   
śrutvā tasyās tato vākyaṃ   deva yāny abravīd idam /
Halfverse: c    
rājan nādyeha vatsyāmi   vipriyaṃ me kr̥taṃ tvayā
   
rājan na_adya_iha vatsyāmi   vipriyaṃ me kr̥taṃ tvayā /22/

Verse: 23 
Halfverse: a    
sahasotpatitāṃ śyāmāṃ   dr̥ṣṭvā tāṃ sāśrulocanām
   
sahasā_utpatitāṃ śyāmāṃ   dr̥ṣṭvā tāṃ sāśru-locanām /
Halfverse: c    
tvaritaṃ sakāśaṃ kāvyasya   prastʰitāṃ vyatʰitas tadā
   
tvaritaṃ sakāśaṃ kāvyasya   prastʰitāṃ vyatʰitas tadā /23/ q

Verse: 24 
Halfverse: a    
anuvavrāja saṃbʰrāntaḥ   pr̥ṣṭʰataḥ sāntvayan nr̥paḥ
   
anuvavrāja saṃbʰrāntaḥ   pr̥ṣṭʰataḥ sāntvayan nr̥paḥ /
Halfverse: c    
nyavartata na caiva sma   krodʰasaṃraktalocanā
   
nyavartata na caiva sma   krodʰa-saṃrakta-locanā /24/

Verse: 25 
Halfverse: a    
avibruvantī kiṃ cit tu   rājānaṃ cārulocanā
   
avibruvantī kiṃcit tu   rājānaṃ cāru-locanā /
Halfverse: c    
acirād iva saṃprāptā   kāvyasyośanaso 'ntikam
   
acirād iva saṃprāptā   kāvyasya_uśanaso_antikam /25/

Verse: 26 
Halfverse: a    
tu dr̥ṣṭvaiva pitaram   abʰivādyāgrataḥ stʰitā
   
tu dr̥ṣṭvā_eva pitaram   abʰivādya_agrataḥ stʰitā /
Halfverse: c    
anantaraṃ yayātis tu   pūjayām āsa bʰārgavam
   
anantaraṃ yayātis tu   pūjayām āsa bʰārgavam /26/

Verse: 27 
{Devayāny uvāca}
Halfverse: a    
adʰarmeṇa jito dʰarmaḥ   pravr̥ttam adʰarottaram
   
adʰarmeṇa jito dʰarmaḥ   pravr̥ttam adʰara_uttaram /
Halfverse: c    
śarmiṣṭʰayātivr̥ttāsmi   duhitrā vr̥ṣaparvaṇaḥ
   
śarmiṣṭʰayā_ativr̥ttā_asmi   duhitrā vr̥ṣa-parvaṇaḥ /27/

Verse: 28 
Halfverse: a    
trayo 'syāṃ janitāḥ putrā   rājñānena yayātinā
   
trayo_asyāṃ janitāḥ putrā   rājñā_anena yayātinā /
Halfverse: c    
durbʰagāyā mama dvau tu   putrau tāta bravīmi te
   
durbʰagāyā mama dvau tu   putrau tāta bravīmi te /28/

Verse: 29 
Halfverse: a    
dʰarmajña iti vikʰyāta   eṣa rājā bʰr̥gūdvaha
   
dʰarmajña\ iti vikʰyāta eṣa rājā bʰr̥gu_udvaha /
Halfverse: c    
atikrāntaś ca maryādāṃ   kāvyaitat katʰayāmi te
   
atikrāntaś ca maryādāṃ   kāvya_etat katʰayāmi te /29/

Verse: 30 
{Śukra uvāca}
Halfverse: a    
dʰarmajñaḥ san mahārāja   yo 'dʰarmam akr̥tʰāḥ priyam
   
dʰarmajñaḥ san mahā-rāja   yo_adʰarmam akr̥tʰāḥ priyam /
Halfverse: c    
tasmāj jarā tvām acirād   dʰarṣayiṣyati durjayā
   
tasmāj jarā tvām acirād   dʰarṣayiṣyati durjayā /30/

Verse: 31 
{Yayātir uvāca}
Halfverse: a    
r̥tuṃ vai yācamānāyā   bʰagavan nānyacetasā
   
r̥tuṃ vai yācamānāyā   bʰagavan na_anya-cetasā /
Halfverse: c    
duhitur dānavendrasya   dʰarmyam etat kr̥taṃ mayā
   
duhitur dānava_indrasya   dʰarmyam etat kr̥taṃ mayā /31/

Verse: 32 
Halfverse: a    
r̥tuṃ vai yācamānāyā   na dadāti pumān vr̥taḥ
   
r̥tuṃ vai yācamānāyā   na dadāti pumān vr̥taḥ /
Halfverse: c    
bʰrūṇahety ucyate brahman   sa iha brahmavādibʰiḥ
   
bʰrūṇahā_ity ucyate brahman   sa\ iha brahma-vādibʰiḥ /32/

Verse: 33 
Halfverse: a    
abʰikāmāṃ striyaṃ yas tu   gamyāṃ rahasi yācitaḥ
   
abʰikāmāṃ striyaṃ yas tu   gamyāṃ rahasi yācitaḥ /
Halfverse: c    
nopaiti sa ca dʰarmeṣu   bʰrūṇahety ucyate budʰaiḥ
   
na_upaiti sa ca dʰarmeṣu   bʰrūṇahā_ity ucyate budʰaiḥ /33/

Verse: 34 
Halfverse: a    
ity etāni samīkṣyāhaṃ   kāraṇāni bʰr̥gūdvaha
   
ity etāni samīkṣya_ahaṃ   kāraṇāni bʰr̥gu_udvaha /
Halfverse: c    
adʰarmabʰayasaṃvignaḥ   śarmiṣṭʰām upajagmivān
   
adʰarma-bʰaya-saṃvignaḥ   śarmiṣṭʰām upajagmivān /34/

Verse: 35 
{Śukra uvāca}
Halfverse: a    
nanv ahaṃ pratyaveṣkyas te   madadʰīno 'si pārtʰiva
   
nanv ahaṃ pratyaveṣkyas te   mad-adʰīno_asi pārtʰiva /
Halfverse: c    
mitʰyācārasya dʰarmeṣu   cauryaṃ bʰavati nāhuṣa
   
mitʰyā_ācārasya dʰarmeṣu   cauryaṃ bʰavati nāhuṣa /35/

Verse: 36 
{Vaiśampāyana uvāca}
Halfverse: a    
kruddʰenośanasā śapto   yayātir nāhuṣas tadā
   
kruddʰena_uśanasā śapto   yayātir nāhuṣas tadā /
Halfverse: c    
pūrvaṃ vayaḥ parityajya   jarāṃ sadyo 'nvapadyata
   
pūrvaṃ vayaḥ parityajya   jarāṃ sadyo_anvapadyata /36/

Verse: 37 
{Yayātir uvāca}
Halfverse: a    
atr̥pto yauvanasyāhaṃ   deva yānyāṃ bʰr̥gūdvaha
   
atr̥pto yauvanasya_ahaṃ   deva yānyāṃ bʰr̥gu_udvaha /
Halfverse: c    
prasādaṃ kuru me brahmañ   jareyaṃ viśeta mām
   
prasādaṃ kuru me brahman   jarā_iyaṃ viśeta mām /37/

Verse: 38 
{Śukra uvāca}
Halfverse: a    
nāhaṃ mr̥ṣā bravīmy etaj   jarāṃ prāpto 'si bʰūmipa
   
na_ahaṃ mr̥ṣā bravīmy etaj   jarāṃ prāpto_asi bʰūmipa /
Halfverse: c    
jarāṃ tv etāṃ tvam anyasmai   saṃkrāmaya yadīccʰasi
   
jarāṃ tv etāṃ tvam anyasmai   saṃkrāmaya yadi_iccʰasi /38/

Verse: 39 
{Yayātir uvāca}
Halfverse: a    
rājyabʰāk sa bʰaved brahman   puṇyabʰāk kīrtibʰāk tatʰā
   
rājyabʰāk sa bʰaved brahman   puṇyabʰāk kīrtibʰāk tatʰā /
Halfverse: c    
yo me dadyād vayaḥ putras   tad bʰavān anumanyatām
   
yo me dadyād vayaḥ putras   tad bʰavān anumanyatām /39/

Verse: 40 
{Śukra uvāca}
Halfverse: a    
saṃkrāmayiṣyasi jarāṃ   yatʰeṣṭaṃ nahuṣātmaja
   
saṃkrāmayiṣyasi jarāṃ   yatʰā_iṣṭaṃ nahuṣa_ātmaja /
Halfverse: c    
mām anudʰyāya bʰāvena   na ca pāpam avāpsyasi
   
mām anudʰyāya bʰāvena   na ca pāpam avāpsyasi /40/

Verse: 41 
Halfverse: a    
vayo dāsyati te putro   yaḥ sa rājā bʰaviṣyati
   
vayo dāsyati te putro   yaḥ sa rājā bʰaviṣyati /
Halfverse: c    
āyuṣmān kīrtimāṃś caiva   bahv apatyas tatʰaiva ca
   
āyuṣmān kīrtimāṃś caiva   bahv apatyas tatʰaiva ca /41/ (E)41



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.