TITUS
Mahabharata
Part No. 78
Chapter: 78
Adhyāya
78
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
śrutvā
kumāraṃ
jātaṃ
tu
deva
yānī
śucismitā
śrutvā
kumāraṃ
jātaṃ
tu
deva
yānī
śuci-smitā
/
Halfverse: c
cintayām
āsa
duḥkʰārtā
śarmiṣṭʰāṃ
prati
bʰārata
cintayām
āsa
duḥkʰa
_ārtā
śarmiṣṭʰāṃ
prati
bʰārata
/1/
Verse: 2
Halfverse: a
abʰigamya
ca
śarmiṣṭʰāṃ
deva
yāny
abravīd
idam
abʰigamya
ca
śarmiṣṭʰāṃ
deva
yāny
abravīd
idam
/
Halfverse: c
kim
idaṃ
vr̥jinaṃ
subʰru
kr̥taṃ
te
kāmalubdʰayā
kim
idaṃ
vr̥jinaṃ
subʰru
kr̥taṃ
te
kāma-lubdʰayā
/2/
Verse: 3
{Śarmiṣṭʰovāca}
Halfverse: a
r̥ṣir
abʰyāgataḥ
kaś
cid
dʰarmātmā
vedapāragaḥ
r̥ṣir
abʰyāgataḥ
kaścid
dʰarma
_ātmā
veda-pāragaḥ
/
Halfverse: c
sa
mayā
varadaḥ
kāmaṃ
yācito
dʰarmasaṃhitam
sa
mayā
varadaḥ
kāmaṃ
yācito
dʰarma-saṃhitam
/3/
Verse: 4
Halfverse: a
nāham
anyāyataḥ
kāmam
ācarāmi
śucismite
na
_aham
anyāyataḥ
kāmam
ācarāmi
śuci-smite
/
Halfverse: c
tasmād
r̥ṣer
mamāpatyam
iti
satyaṃ
bravīmi
te
tasmād
r̥ṣer
mama
_apatyam
iti
satyaṃ
bravīmi
te
/4/
Verse: 5
{Devayāny
uvāca}
Halfverse: a
śobʰanaṃ
bʰīru
satyaṃ
ced
atʰa
sa
jñāyate
dvijaḥ
śobʰanaṃ
bʰīru
satyaṃ
ced
atʰa
sa
jñāyate
dvijaḥ
/
Halfverse: c
gotra
nāmābʰijanato
vettum
iccʰāmi
te
dvijam
gotra
nāma
_abʰijanato
vettum
iccʰāmi
te
dvijam
/5/
Verse: 6
{Śarmiṣṭʰovāca}
Halfverse: a
ojasā
tejasā
caiva
dīpyamānaṃ
raviṃ
yatʰā
ojasā
tejasā
caiva
dīpyamānaṃ
raviṃ
yatʰā
/
Halfverse: c
taṃ
dr̥ṣṭvā
mama
saṃpraṣṭuṃ
śaktir
nāsīc
cʰuci
smite
taṃ
dr̥ṣṭvā
mama
saṃpraṣṭuṃ
śaktir
na
_āsīt
śuci
smite
/6/
Verse: 7
{Devayāny
uvāca}
Halfverse: a
yady
etad
evaṃ
śarmiṣṭʰe
na
manur
vidyate
mama
yady
etad
evaṃ
śarmiṣṭʰe
na
manur
vidyate
mama
/
Halfverse: c
apatyaṃ
yadi
te
labdʰaṃ
jyeṣṭʰāc
cʰreṣṭʰāc
ca
vai
dvijāt
apatyaṃ
yadi
te
labdʰaṃ
jyeṣṭʰāt
śreṣṭʰāc
ca
vai
dvijāt
/7/
Verse: 8
{Vaiśampāyana
uvāca}
Halfverse: a
anyonyam
evam
uktvā
ca
saṃprahasya
ca
te
mitʰaḥ
anyonyam
evam
uktvā
ca
saṃprahasya
ca
te
mitʰaḥ
/
Halfverse: c
jagāma
bʰārgavī
veśma
tatʰyam
ity
eva
jajñuṣī
jagāma
bʰārgavī
veśma
tatʰyam
ity
eva
jajñuṣī
/8/
Verse: 9
Halfverse: a
yayātir
deva
yānyāṃ
tu
putrāv
ajanayan
nr̥paḥ
yayātir
deva
yānyāṃ
tu
putrāv
ajanayan
nr̥paḥ
/
Halfverse: c
yaduṃ
ca
turvasuṃ
caiva
śakra
viṣṇū
ivāparau
yaduṃ
ca
turvasuṃ
caiva
śakra
viṣṇū\
iva
_aparau
/9/
Verse: 10
Halfverse: a
tasmād
eva
tu
rājarṣeḥ
śarmiṣṭʰā
vārṣaparvaṇī
tasmād
eva
tu
rāja-r̥ṣeḥ
śarmiṣṭʰā
vārṣaparvaṇī
/
Halfverse: c
druhyuṃ
cānuṃ
ca
pūruṃ
ca
trīn
kumārān
ajījanat
druhyuṃ
ca
_anuṃ
ca
pūruṃ
ca
trīn
kumārān
ajījanat
/10/
Verse: 11
Halfverse: a
tataḥ
kāle
tu
kasmiṃś
cid
deva
yānī
śucismitā
tataḥ
kāle
tu
kasmiṃścid
deva
yānī
śuci-smitā
/
Halfverse: c
yayāti
sahitā
rājan
nirjagāma
mahāvanam
yayāti
sahitā
rājan
nirjagāma
mahā-vanam
/11/
Verse: 12
Halfverse: a
dadarśa
ca
tadā
tatra
kumārān
devarūpiṇaḥ
dadarśa
ca
tadā
tatra
kumārān
deva-rūpiṇaḥ
/
Halfverse: c
krīḍamānān
suviśrabdʰān
vismitā
cedam
abravīt
krīḍamānān
suviśrabdʰān
vismitā
ca
_idam
abravīt
/12/
Verse: 13
Halfverse: a
kasyaite
dārakā
rājan
devaputropamāḥ
śubʰāḥ
kasya
_ete
dārakā
rājan
deva-putra
_upamāḥ
śubʰāḥ
/
Halfverse: c
varcasā
rūpataś
caiva
sadr̥śā
me
matās
tava
varcasā
rūpataś
caiva
sadr̥śā
me
matās
tava
/13/
Verse: 14
Halfverse: a
evaṃ
pr̥ṣṭvā
tu
rājānaṃ
kumārān
paryapr̥ccʰata
evaṃ
pr̥ṣṭvā
tu
rājānaṃ
kumārān
paryapr̥ccʰata
/
Halfverse: c
kiṃnāmadʰeya
gotro
vaḥ
putrakā
brāhmaṇaḥ
pitā
kiṃ-nāma-dʰeya
gotro
vaḥ
putrakā
brāhmaṇaḥ
pitā
/
Halfverse: e
vibrūta
me
yatʰātatʰyaṃ
śrotum
iccʰāmi
taṃ
hy
aham
vibrūta
me
yatʰātatʰyaṃ
śrotum
iccʰāmi
taṃ
hy
aham
/14/
Verse: 15
Halfverse: a
te
'darśayan
pradeśinyā
tam
eva
nr̥pasattamam
te
_adarśayan
pradeśinyā
tam
eva
nr̥pa-sattamam
/
Halfverse: c
śarmiṣṭʰāṃ
mātaraṃ
caiva
tasyācakʰyuś
ca
dārakāḥ
śarmiṣṭʰāṃ
mātaraṃ
caiva
tasya
_ācakʰyuś
ca
dārakāḥ
/15/
Verse: 16
Halfverse: a
ity
uktvā
sahitās
te
tu
rājānam
upacakramuḥ
ity
uktvā
sahitās
te
tu
rājānam
upacakramuḥ
/
Halfverse: c
nābʰyanandata
tān
rājā
deva
yānyās
tadāntike
na
_abʰyanandata
tān
rājā
deva
yānyās
tadā
_antike
/
Halfverse: e
rudantas
te
'tʰa
śarmiṣṭʰām
abʰyayur
bālakās
tataḥ
rudantas
te
_atʰa
śarmiṣṭʰām
abʰyayur
bālakās
tataḥ
/16/
Verse: 17
Halfverse: a
dr̥ṣṭvā
tu
teṣāṃ
bālānāṃ
praṇayaṃ
pārtʰivaṃ
prati
dr̥ṣṭvā
tu
teṣāṃ
bālānāṃ
praṇayaṃ
pārtʰivaṃ
prati
/
Halfverse: c
buddʰvā
ca
tattvato
devī
śarmiṣṭʰām
idam
abravīt
buddʰvā
ca
tattvato
devī
śarmiṣṭʰām
idam
abravīt
/17/
Verse: 18
Halfverse: a
madadʰīnā
satī
kasmād
akārṣīr
vipriyaṃ
mama
mad-adʰīnā
satī
kasmād
akārṣīr
vipriyaṃ
mama
/
Halfverse: c
tam
evāsuradʰarmaṃ
tvam
āstʰitā
na
bibʰeṣi
kim
tam
eva
_asura-dʰarmaṃ
tvam
āstʰitā
na
bibʰeṣi
kim
/18/
Verse: 19
{Śarmiṣṭʰovāca}
Halfverse: a
yad
uktam
r̥ṣir
ity
eva
tat
satyaṃ
cāruhāsini
yad
uktam
r̥ṣir
ity
eva
tat
satyaṃ
cāru-hāsini
/
Halfverse: c
nyāyato
dʰarmataś
caiva
carantī
na
bibʰemi
te
nyāyato
dʰarmataś
caiva
carantī
na
bibʰemi
te
/19/
Verse: 20
Halfverse: a
yadā
tvayā
vr̥to
rājā
vr̥ta
eva
tadā
mayā
yadā
tvayā
vr̥to
rājā
vr̥ta\
eva
tadā
mayā
/
Halfverse: c
sakʰī
bʰartā
hi
dʰarmeṇa
bʰartā
bʰavati
śobʰane
sakʰī
bʰartā
hi
dʰarmeṇa
bʰartā
bʰavati
śobʰane
/20/
Verse: 21
Halfverse: a
pūjyāsi
mama
mānyā
ca
jyeṣṭʰā
śreṣṭʰā
ca
brāhmaṇī
pūjyā
_asi
mama
mānyā
ca
jyeṣṭʰā
śreṣṭʰā
ca
brāhmaṇī
/
q
Halfverse: c
tvatto
'pi
me
pūjyatamo
rājarṣiḥ
kiṃ
na
vettʰa
tat
tvatto
_api
me
pūjyatamo
rāja-r̥ṣiḥ
kiṃ
na
vettʰa
tat
/21/
Verse: 22
{Vaiśampāyana
uvāca}
Halfverse: a
śrutvā
tasyās
tato
vākyaṃ
deva
yāny
abravīd
idam
śrutvā
tasyās
tato
vākyaṃ
deva
yāny
abravīd
idam
/
Halfverse: c
rājan
nādyeha
vatsyāmi
vipriyaṃ
me
kr̥taṃ
tvayā
rājan
na
_adya
_iha
vatsyāmi
vipriyaṃ
me
kr̥taṃ
tvayā
/22/
Verse: 23
Halfverse: a
sahasotpatitāṃ
śyāmāṃ
dr̥ṣṭvā
tāṃ
sāśrulocanām
sahasā
_utpatitāṃ
śyāmāṃ
dr̥ṣṭvā
tāṃ
sāśru-locanām
/
Halfverse: c
tvaritaṃ
sakāśaṃ
kāvyasya
prastʰitāṃ
vyatʰitas
tadā
tvaritaṃ
sakāśaṃ
kāvyasya
prastʰitāṃ
vyatʰitas
tadā
/23/
q
Verse: 24
Halfverse: a
anuvavrāja
saṃbʰrāntaḥ
pr̥ṣṭʰataḥ
sāntvayan
nr̥paḥ
anuvavrāja
saṃbʰrāntaḥ
pr̥ṣṭʰataḥ
sāntvayan
nr̥paḥ
/
Halfverse: c
nyavartata
na
caiva
sma
krodʰasaṃraktalocanā
nyavartata
na
caiva
sma
krodʰa-saṃrakta-locanā
/24/
Verse: 25
Halfverse: a
avibruvantī
kiṃ
cit
tu
rājānaṃ
cārulocanā
avibruvantī
kiṃcit
tu
rājānaṃ
cāru-locanā
/
Halfverse: c
acirād
iva
saṃprāptā
kāvyasyośanaso
'ntikam
acirād
iva
saṃprāptā
kāvyasya
_uśanaso
_antikam
/25/
Verse: 26
Halfverse: a
sā
tu
dr̥ṣṭvaiva
pitaram
abʰivādyāgrataḥ
stʰitā
sā
tu
dr̥ṣṭvā
_eva
pitaram
abʰivādya
_agrataḥ
stʰitā
/
Halfverse: c
anantaraṃ
yayātis
tu
pūjayām
āsa
bʰārgavam
anantaraṃ
yayātis
tu
pūjayām
āsa
bʰārgavam
/26/
Verse: 27
{Devayāny
uvāca}
Halfverse: a
adʰarmeṇa
jito
dʰarmaḥ
pravr̥ttam
adʰarottaram
adʰarmeṇa
jito
dʰarmaḥ
pravr̥ttam
adʰara
_uttaram
/
Halfverse: c
śarmiṣṭʰayātivr̥ttāsmi
duhitrā
vr̥ṣaparvaṇaḥ
śarmiṣṭʰayā
_ativr̥ttā
_asmi
duhitrā
vr̥ṣa-parvaṇaḥ
/27/
Verse: 28
Halfverse: a
trayo
'syāṃ
janitāḥ
putrā
rājñānena
yayātinā
trayo
_asyāṃ
janitāḥ
putrā
rājñā
_anena
yayātinā
/
Halfverse: c
durbʰagāyā
mama
dvau
tu
putrau
tāta
bravīmi
te
durbʰagāyā
mama
dvau
tu
putrau
tāta
bravīmi
te
/28/
Verse: 29
Halfverse: a
dʰarmajña
iti
vikʰyāta
eṣa
rājā
bʰr̥gūdvaha
dʰarmajña\
iti
vikʰyāta
eṣa
rājā
bʰr̥gu
_udvaha
/
Halfverse: c
atikrāntaś
ca
maryādāṃ
kāvyaitat
katʰayāmi
te
atikrāntaś
ca
maryādāṃ
kāvya
_etat
katʰayāmi
te
/29/
Verse: 30
{Śukra
uvāca}
Halfverse: a
dʰarmajñaḥ
san
mahārāja
yo
'dʰarmam
akr̥tʰāḥ
priyam
dʰarmajñaḥ
san
mahā-rāja
yo
_adʰarmam
akr̥tʰāḥ
priyam
/
Halfverse: c
tasmāj
jarā
tvām
acirād
dʰarṣayiṣyati
durjayā
tasmāj
jarā
tvām
acirād
dʰarṣayiṣyati
durjayā
/30/
Verse: 31
{Yayātir
uvāca}
Halfverse: a
r̥tuṃ
vai
yācamānāyā
bʰagavan
nānyacetasā
r̥tuṃ
vai
yācamānāyā
bʰagavan
na
_anya-cetasā
/
Halfverse: c
duhitur
dānavendrasya
dʰarmyam
etat
kr̥taṃ
mayā
duhitur
dānava
_indrasya
dʰarmyam
etat
kr̥taṃ
mayā
/31/
Verse: 32
Halfverse: a
r̥tuṃ
vai
yācamānāyā
na
dadāti
pumān
vr̥taḥ
r̥tuṃ
vai
yācamānāyā
na
dadāti
pumān
vr̥taḥ
/
Halfverse: c
bʰrūṇahety
ucyate
brahman
sa
iha
brahmavādibʰiḥ
bʰrūṇahā
_ity
ucyate
brahman
sa\
iha
brahma-vādibʰiḥ
/32/
Verse: 33
Halfverse: a
abʰikāmāṃ
striyaṃ
yas
tu
gamyāṃ
rahasi
yācitaḥ
abʰikāmāṃ
striyaṃ
yas
tu
gamyāṃ
rahasi
yācitaḥ
/
Halfverse: c
nopaiti
sa
ca
dʰarmeṣu
bʰrūṇahety
ucyate
budʰaiḥ
na
_upaiti
sa
ca
dʰarmeṣu
bʰrūṇahā
_ity
ucyate
budʰaiḥ
/33/
Verse: 34
Halfverse: a
ity
etāni
samīkṣyāhaṃ
kāraṇāni
bʰr̥gūdvaha
ity
etāni
samīkṣya
_ahaṃ
kāraṇāni
bʰr̥gu
_udvaha
/
Halfverse: c
adʰarmabʰayasaṃvignaḥ
śarmiṣṭʰām
upajagmivān
adʰarma-bʰaya-saṃvignaḥ
śarmiṣṭʰām
upajagmivān
/34/
Verse: 35
{Śukra
uvāca}
Halfverse: a
nanv
ahaṃ
pratyaveṣkyas
te
madadʰīno
'si
pārtʰiva
nanv
ahaṃ
pratyaveṣkyas
te
mad-adʰīno
_asi
pārtʰiva
/
Halfverse: c
mitʰyācārasya
dʰarmeṣu
cauryaṃ
bʰavati
nāhuṣa
mitʰyā
_ācārasya
dʰarmeṣu
cauryaṃ
bʰavati
nāhuṣa
/35/
Verse: 36
{Vaiśampāyana
uvāca}
Halfverse: a
kruddʰenośanasā
śapto
yayātir
nāhuṣas
tadā
kruddʰena
_uśanasā
śapto
yayātir
nāhuṣas
tadā
/
Halfverse: c
pūrvaṃ
vayaḥ
parityajya
jarāṃ
sadyo
'nvapadyata
pūrvaṃ
vayaḥ
parityajya
jarāṃ
sadyo
_anvapadyata
/36/
Verse: 37
{Yayātir
uvāca}
Halfverse: a
atr̥pto
yauvanasyāhaṃ
deva
yānyāṃ
bʰr̥gūdvaha
atr̥pto
yauvanasya
_ahaṃ
deva
yānyāṃ
bʰr̥gu
_udvaha
/
Halfverse: c
prasādaṃ
kuru
me
brahmañ
jareyaṃ
mā
viśeta
mām
prasādaṃ
kuru
me
brahman
jarā
_iyaṃ
mā
viśeta
mām
/37/
Verse: 38
{Śukra
uvāca}
Halfverse: a
nāhaṃ
mr̥ṣā
bravīmy
etaj
jarāṃ
prāpto
'si
bʰūmipa
na
_ahaṃ
mr̥ṣā
bravīmy
etaj
jarāṃ
prāpto
_asi
bʰūmipa
/
Halfverse: c
jarāṃ
tv
etāṃ
tvam
anyasmai
saṃkrāmaya
yadīccʰasi
jarāṃ
tv
etāṃ
tvam
anyasmai
saṃkrāmaya
yadi
_iccʰasi
/38/
Verse: 39
{Yayātir
uvāca}
Halfverse: a
rājyabʰāk
sa
bʰaved
brahman
puṇyabʰāk
kīrtibʰāk
tatʰā
rājyabʰāk
sa
bʰaved
brahman
puṇyabʰāk
kīrtibʰāk
tatʰā
/
Halfverse: c
yo
me
dadyād
vayaḥ
putras
tad
bʰavān
anumanyatām
yo
me
dadyād
vayaḥ
putras
tad
bʰavān
anumanyatām
/39/
Verse: 40
{Śukra
uvāca}
Halfverse: a
saṃkrāmayiṣyasi
jarāṃ
yatʰeṣṭaṃ
nahuṣātmaja
saṃkrāmayiṣyasi
jarāṃ
yatʰā
_iṣṭaṃ
nahuṣa
_ātmaja
/
Halfverse: c
mām
anudʰyāya
bʰāvena
na
ca
pāpam
avāpsyasi
mām
anudʰyāya
bʰāvena
na
ca
pāpam
avāpsyasi
/40/
Verse: 41
Halfverse: a
vayo
dāsyati
te
putro
yaḥ
sa
rājā
bʰaviṣyati
vayo
dāsyati
te
putro
yaḥ
sa
rājā
bʰaviṣyati
/
Halfverse: c
āyuṣmān
kīrtimāṃś
caiva
bahv
apatyas
tatʰaiva
ca
āyuṣmān
kīrtimāṃś
caiva
bahv
apatyas
tatʰaiva
ca
/41/
(E)41
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.