TITUS
Mahabharata
Part No. 79
Previous part

Chapter: 79 
Adhyāya 79


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
jarāṃ prāpya yayātis tu   svapuraṃ prāpya caiva ha
   
jarāṃ prāpya yayātis tu   sva-puraṃ prāpya caiva ha /
Halfverse: c    
putraṃ jyeṣṭʰaṃ variṣṭʰaṃ ca   yadum ity abravīd vacaḥ
   
putraṃ jyeṣṭʰaṃ variṣṭʰaṃ ca   yadum ity abravīd vacaḥ /1/

Verse: 2 
Halfverse: a    
jarā valī ca māṃ tāta   palitāni ca paryaguḥ {!}
   
jarā valī ca māṃ tāta   palitāni ca paryaguḥ / ՙ {!}
Halfverse: c    
kāvyasyośanasaḥ śāpān   na ca tr̥pto 'smi yauvane
   
kāvyasya_uśanasaḥ śāpān   na ca tr̥pto_asmi yauvane /2/

Verse: 3 
Halfverse: a    
tvaṃ yado pratipadyasva   pāpmānaṃ jarayā saha
   
tvaṃ yado pratipadyasva   pāpmānaṃ jarayā saha /
Halfverse: c    
yauvanena tvadīyena   careyaṃ viṣayān aham
   
yauvanena tvadīyena   careyaṃ viṣayān aham /3/

Verse: 4 
Halfverse: a    
pūrṇe varṣasahasre tu   punas te yauvanaṃ tv aham
   
pūrṇe varṣa-sahasre tu   punas te yauvanaṃ tv aham /
Halfverse: c    
dattvā svaṃ pratipatsyāmi   pāpmānaṃ jarayā saha
   
dattvā svaṃ pratipatsyāmi   pāpmānaṃ jarayā saha /4/

Verse: 5 
{Yadur uvāca}
Halfverse: a    
sitaśmaśruśirā dīno   jarayā śitʰilī kr̥taḥ
   
sita-śmaśru-śirā dīno   jarayā śitʰilī kr̥taḥ /
Halfverse: c    
valī saṃtatagātraś ca   durdarśo durbalaḥ kr̥śaḥ
   
valī saṃtata-gātraś ca   durdarśo durbalaḥ kr̥śaḥ /5/

Verse: 6 
Halfverse: a    
aśaktaḥ kāryakaraṇe   paribʰūtaḥ sa yauvanaiḥ
   
aśaktaḥ kārya-karaṇe   paribʰūtaḥ sa yauvanaiḥ /
Halfverse: c    
sahopajīvibʰiś caiva   tāṃ jarāṃ nābʰikāmaye
   
saha_upajīvibʰiś caiva   tāṃ jarāṃ na_abʰikāmaye /6/

Verse: 7 
{Yayātir uvāca}
Halfverse: a    
yat tvaṃ me hr̥dayāj jāto   vayaḥ svaṃ na prayaccʰasi
   
yat tvaṃ me hr̥dayāj jāto   vayaḥ svaṃ na prayaccʰasi /
Halfverse: c    
tasmād arājyabʰāk tāta   prajā te vai bʰaviṣyati
   
tasmād arājyabʰāk tāta   prajā te vai bʰaviṣyati /7/

Verse: 8 
Halfverse: a    
turvaso pratipadyasva   pāpmānaṃ jarayā saha
   
turvaso pratipadyasva   pāpmānaṃ jarayā saha /
Halfverse: c    
yauvanena careyaṃ vai   viṣayāṃs tava putraka
   
yauvanena careyaṃ vai   viṣayāṃs tava putraka /8/

Verse: 9 
Halfverse: a    
pūrṇe varṣasahasre tu   punar dāsyāmi yauvanam
   
pūrṇe varṣa-sahasre tu   punar dāsyāmi yauvanam /
Halfverse: c    
svaṃ caiva pratipatsyāmi   pāpmānaṃ jarayā saha
   
svaṃ caiva pratipatsyāmi   pāpmānaṃ jarayā saha /9/

Verse: 10 
{Turvasur uvāca}
Halfverse: a    
na kāmaye jarāṃ tāta   kāmabʰoga praṇāśinīm
   
na kāmaye jarāṃ tāta   kāma-bʰoga praṇāśinīm /
Halfverse: c    
balarūpānta karaṇīṃ   buddʰiprāṇavināśinīm
   
bala-rūpa_anta karaṇīṃ   buddʰi-prāṇa-vināśinīm /10/

Verse: 11 
{Yayātir uvāca}
Halfverse: a    
yat tvaṃ me hr̥dayāj jāto   vayaḥ svaṃ na prayaccʰasi
   
yat tvaṃ me hr̥dayāj jāto   vayaḥ svaṃ na prayaccʰasi /
Halfverse: c    
tasmāt prajā samuccʰedaṃ   turvaso tava yāsyati
   
tasmāt prajā samuccʰedaṃ   turvaso tava yāsyati /11/

Verse: 12 
Halfverse: a    
saṃkīrṇācāra dʰarmeṣu   pratiloma careṣu ca
   
saṃkīrṇa_ācāra dʰarmeṣu   pratiloma careṣu ca /
Halfverse: c    
piśitāśiṣu cāntyeṣu   mūḍʰa rājā bʰaviṣyasi
   
piśita_āśiṣu ca_antyeṣu   mūḍʰa rājā bʰaviṣyasi /12/

Verse: 13 
Halfverse: a    
guru dāraprasakteṣu   tiryagyonigateṣu ca
   
guru dāra-prasakteṣu   tiryag-yoni-gateṣu ca /
Halfverse: c    
paśudʰarmiṣu pāpeṣu   mleccʰeṣu prabʰaviṣyasi
   
paśu-dʰarmiṣu pāpeṣu   mleccʰeṣu prabʰaviṣyasi /13/

Verse: 14 
{Vaiśampāyana uvāca}
Halfverse: a    
evaṃ sa turvasaṃ śaptvā   yayātiḥ sutam ātmanaḥ
   
evaṃ sa turvasaṃ śaptvā   yayātiḥ sutam ātmanaḥ /
Halfverse: c    
śarmiṣṭʰāyāḥ sutaṃ druhyum   idaṃ vacanam abravīt
   
śarmiṣṭʰāyāḥ sutaṃ druhyum   idaṃ vacanam abravīt /14/

Verse: 15 
Halfverse: a    
druhyo tvaṃ pratipadyasva   varṇarūpavināśinīm
   
druhyo tvaṃ pratipadyasva   varṇa-rūpa-vināśinīm /
Halfverse: c    
jarāṃ varṣasahasraṃ me   yauvanaṃ svaṃ dadasva ca
   
jarāṃ varṣa-sahasraṃ me   yauvanaṃ svaṃ dadasva ca /15/

Verse: 16 
Halfverse: a    
pūrṇe varṣasahasre tu   pratidāsyāmi yauvanam
   
pūrṇe varṣa-sahasre tu   pratidāsyāmi yauvanam /
Halfverse: c    
svaṃ cādāsyāmi bʰūyo 'haṃ   pāpmānaṃ jarayā saha
   
svaṃ ca_ādāsyāmi bʰūyo_ahaṃ   pāpmānaṃ jarayā saha /16/

Verse: 17 
{Druhyur uvāca}
Halfverse: a    
na gajaṃ na ratʰaṃ nāśvaṃ   jīrṇo bʰuṅkte na ca striyam
   
na gajaṃ na ratʰaṃ na_aśvaṃ   jīrṇo bʰuṅkte na ca striyam /
Halfverse: c    
vāg bʰaṅgaś cāsya bʰavati   taj jarāṃ nābʰikāmaye
   
vāg bʰaṅgaś ca_asya bʰavati   taj jarāṃ na_abʰikāmaye /17/

Verse: 18 
{Yayātir uvāca}
Halfverse: a    
yat tvaṃ me hr̥dayāj jāto   vayaḥ svaṃ na prayaccʰasi
   
yat tvaṃ me hr̥dayāj jāto   vayaḥ svaṃ na prayaccʰasi /
Halfverse: c    
tasmād druhyo priyaḥ kāmo   na te saṃpatsyate kva cit
   
tasmād druhyo priyaḥ kāmo   na te saṃpatsyate kvacit /18/

Verse: 19 
Halfverse: a    
uḍupa plava saṃtāro   yatra nityaṃ bʰaviṣyati
   
uḍupa plava saṃtāro   yatra nityaṃ bʰaviṣyati /
Halfverse: c    
arājā bʰojaśambdaṃ tvaṃ   tatrāvāpsyasi sānvayaḥ
   
arājā bʰoja-śambdaṃ tvaṃ   tatra_avāpsyasi sānvayaḥ /19/

Verse: 20 
Halfverse: a    
ano tvaṃ pratipadyasva   pāpmānaṃ jarayā saha
   
ano tvaṃ pratipadyasva   pāpmānaṃ jarayā saha /
Halfverse: c    
ekaṃ varṣasahasraṃ tu   careyaṃ yauvanena te
   
ekaṃ varṣa-sahasraṃ tu   careyaṃ yauvanena te /20/

Verse: 21 
{Anur uvāca}
Halfverse: a    
jīrṇaḥ śiśuvad ādatte   'kāle 'nnam aśucir yatʰā
   
jīrṇaḥ śiśuvad ādatte_   _akāle_annam aśucir yatʰā /
Halfverse: c    
na juhoti ca kāle 'gniṃ   tāṃ jarāṃ nābʰikāmaye
   
na juhoti ca kāle_agniṃ   tāṃ jarāṃ na_abʰikāmaye /21/

Verse: 22 
{Yayātir uvāca}
Halfverse: a    
yat tvaṃ me hr̥dayāj jāto   vayaḥ svaṃ na prayaccʰasi
   
yat tvaṃ me hr̥dayāj jāto   vayaḥ svaṃ na prayaccʰasi /
Halfverse: c    
jarā doṣas tvayokto 'yaṃ   tasmāt tvaṃ pratipatsyase
   
jarā doṣas tvayā_ukto_ayaṃ   tasmāt tvaṃ pratipatsyase /22/

Verse: 23 
Halfverse: a    
prajāś ca yauvanaprāptā   vinaśiṣyanty ano tava
   
prajāś ca yauvana-prāptā   vinaśiṣyanty ano tava /
Halfverse: c    
agnipraskandana paras   tvaṃ cāpy evaṃ bʰaviṣyasi
   
agni-praskandana paras   tvaṃ ca_apy evaṃ bʰaviṣyasi /23/

Verse: 24 
Halfverse: a    
puro tvaṃ me priyaḥ putras   tvaṃ varīyān bʰaviṣyasi
   
puro tvaṃ me priyaḥ putras   tvaṃ varīyān bʰaviṣyasi /
Halfverse: c    
jarā valī ca me tāta   palitāni ca paryaguḥ
   
jarā valī ca me tāta   palitāni ca paryaguḥ /
Halfverse: e    
kāvyasyośanasaḥ śāpān   na ca tr̥pto 'smi yauvane
   
kāvyasya_uśanasaḥ śāpān   na ca tr̥pto_asmi yauvane /24/

Verse: 25 
Halfverse: a    
puro tvaṃ pratipadyasva   pāpmānaṃ jarayā saha
   
puro tvaṃ pratipadyasva   pāpmānaṃ jarayā saha /
Halfverse: c    
kaṃ cit kālaṃ careyaṃ vai   viṣayān vayasā tava
   
kaṃcit kālaṃ careyaṃ vai   viṣayān vayasā tava /25/

Verse: 26 
Halfverse: a    
pūrṇe varṣasahasre tu   pratidāsyāmi yauvanam
   
pūrṇe varṣa-sahasre tu   pratidāsyāmi yauvanam /
Halfverse: c    
svaṃ caiva pratipatsyāmi   pāpmānaṃ jarayā saha
   
svaṃ caiva pratipatsyāmi   pāpmānaṃ jarayā saha /26/

Verse: 27 
{Vaiśampāyana uvāca}
Halfverse: a    
evam uktaḥ pratyuvāca   pūruḥ pitaram añjasā
   
evam uktaḥ pratyuvāca   pūruḥ pitaram añjasā /
Halfverse: c    
yatʰāttʰa māṃ mahārāja   tat kariṣyāmi te vacaḥ
   
yatʰā_āttʰa māṃ mahā-rāja   tat kariṣyāmi te vacaḥ /27/

Verse: 28 
Halfverse: a    
pratipatsyāmi te rājan   pāpmānaṃ jarayā saha
   
pratipatsyāmi te rājan   pāpmānaṃ jarayā saha /
Halfverse: c    
gr̥hāṇa yauvanaṃ mattaś   cara kāmān yatʰepsitān
   
gr̥hāṇa yauvanaṃ mattaś   cara kāmān yatʰā_īpsitān /28/

Verse: 29 
Halfverse: a    
jarayāhaṃ praticcʰanno   vayo rūpadʰaras tava
   
jarayā_ahaṃ praticcʰanno   vayo rūpa-dʰaras tava /
Halfverse: c    
yauvanaṃ bʰavate dattvā   cariṣyāmi yatʰāttʰa mām
   
yauvanaṃ bʰavate dattvā   cariṣyāmi yatʰā_āttʰa mām /29/

Verse: 30 
{Yayātir uvāca}
Halfverse: a    
pūro prīto 'smi te vatsa   prītaś cedaṃ dadāmi te
   
pūro prīto_asmi te vatsa   prītaś ca_idaṃ dadāmi te /
Halfverse: c    
sarvakāmasamr̥ddʰā te   prajā rājye bʰaviṣyati
   
sarva-kāma-samr̥ddʰā te   prajā rājye bʰaviṣyati /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.