TITUS
Mahabharata
Part No. 79
Chapter: 79
Adhyāya
79
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
jarāṃ
prāpya
yayātis
tu
svapuraṃ
prāpya
caiva
ha
jarāṃ
prāpya
yayātis
tu
sva-puraṃ
prāpya
caiva
ha
/
Halfverse: c
putraṃ
jyeṣṭʰaṃ
variṣṭʰaṃ
ca
yadum
ity
abravīd
vacaḥ
putraṃ
jyeṣṭʰaṃ
variṣṭʰaṃ
ca
yadum
ity
abravīd
vacaḥ
/1/
Verse: 2
Halfverse: a
jarā
valī
ca
māṃ
tāta
palitāni
ca
paryaguḥ
{!}
jarā
valī
ca
māṃ
tāta
palitāni
ca
paryaguḥ
/
ՙ
{!}
Halfverse: c
kāvyasyośanasaḥ
śāpān
na
ca
tr̥pto
'smi
yauvane
kāvyasya
_uśanasaḥ
śāpān
na
ca
tr̥pto
_asmi
yauvane
/2/
Verse: 3
Halfverse: a
tvaṃ
yado
pratipadyasva
pāpmānaṃ
jarayā
saha
tvaṃ
yado
pratipadyasva
pāpmānaṃ
jarayā
saha
/
Halfverse: c
yauvanena
tvadīyena
careyaṃ
viṣayān
aham
yauvanena
tvadīyena
careyaṃ
viṣayān
aham
/3/
Verse: 4
Halfverse: a
pūrṇe
varṣasahasre
tu
punas
te
yauvanaṃ
tv
aham
pūrṇe
varṣa-sahasre
tu
punas
te
yauvanaṃ
tv
aham
/
Halfverse: c
dattvā
svaṃ
pratipatsyāmi
pāpmānaṃ
jarayā
saha
dattvā
svaṃ
pratipatsyāmi
pāpmānaṃ
jarayā
saha
/4/
Verse: 5
{Yadur
uvāca}
Halfverse: a
sitaśmaśruśirā
dīno
jarayā
śitʰilī
kr̥taḥ
sita-śmaśru-śirā
dīno
jarayā
śitʰilī
kr̥taḥ
/
Halfverse: c
valī
saṃtatagātraś
ca
durdarśo
durbalaḥ
kr̥śaḥ
valī
saṃtata-gātraś
ca
durdarśo
durbalaḥ
kr̥śaḥ
/5/
Verse: 6
Halfverse: a
aśaktaḥ
kāryakaraṇe
paribʰūtaḥ
sa
yauvanaiḥ
aśaktaḥ
kārya-karaṇe
paribʰūtaḥ
sa
yauvanaiḥ
/
Halfverse: c
sahopajīvibʰiś
caiva
tāṃ
jarāṃ
nābʰikāmaye
saha
_upajīvibʰiś
caiva
tāṃ
jarāṃ
na
_abʰikāmaye
/6/
Verse: 7
{Yayātir
uvāca}
Halfverse: a
yat
tvaṃ
me
hr̥dayāj
jāto
vayaḥ
svaṃ
na
prayaccʰasi
yat
tvaṃ
me
hr̥dayāj
jāto
vayaḥ
svaṃ
na
prayaccʰasi
/
Halfverse: c
tasmād
arājyabʰāk
tāta
prajā
te
vai
bʰaviṣyati
tasmād
arājyabʰāk
tāta
prajā
te
vai
bʰaviṣyati
/7/
Verse: 8
Halfverse: a
turvaso
pratipadyasva
pāpmānaṃ
jarayā
saha
turvaso
pratipadyasva
pāpmānaṃ
jarayā
saha
/
Halfverse: c
yauvanena
careyaṃ
vai
viṣayāṃs
tava
putraka
yauvanena
careyaṃ
vai
viṣayāṃs
tava
putraka
/8/
Verse: 9
Halfverse: a
pūrṇe
varṣasahasre
tu
punar
dāsyāmi
yauvanam
pūrṇe
varṣa-sahasre
tu
punar
dāsyāmi
yauvanam
/
Halfverse: c
svaṃ
caiva
pratipatsyāmi
pāpmānaṃ
jarayā
saha
svaṃ
caiva
pratipatsyāmi
pāpmānaṃ
jarayā
saha
/9/
Verse: 10
{Turvasur
uvāca}
Halfverse: a
na
kāmaye
jarāṃ
tāta
kāmabʰoga
praṇāśinīm
na
kāmaye
jarāṃ
tāta
kāma-bʰoga
praṇāśinīm
/
Halfverse: c
balarūpānta
karaṇīṃ
buddʰiprāṇavināśinīm
bala-rūpa
_anta
karaṇīṃ
buddʰi-prāṇa-vināśinīm
/10/
Verse: 11
{Yayātir
uvāca}
Halfverse: a
yat
tvaṃ
me
hr̥dayāj
jāto
vayaḥ
svaṃ
na
prayaccʰasi
yat
tvaṃ
me
hr̥dayāj
jāto
vayaḥ
svaṃ
na
prayaccʰasi
/
Halfverse: c
tasmāt
prajā
samuccʰedaṃ
turvaso
tava
yāsyati
tasmāt
prajā
samuccʰedaṃ
turvaso
tava
yāsyati
/11/
Verse: 12
Halfverse: a
saṃkīrṇācāra
dʰarmeṣu
pratiloma
careṣu
ca
saṃkīrṇa
_ācāra
dʰarmeṣu
pratiloma
careṣu
ca
/
Halfverse: c
piśitāśiṣu
cāntyeṣu
mūḍʰa
rājā
bʰaviṣyasi
piśita
_āśiṣu
ca
_antyeṣu
mūḍʰa
rājā
bʰaviṣyasi
/12/
Verse: 13
Halfverse: a
guru
dāraprasakteṣu
tiryagyonigateṣu
ca
guru
dāra-prasakteṣu
tiryag-yoni-gateṣu
ca
/
Halfverse: c
paśudʰarmiṣu
pāpeṣu
mleccʰeṣu
prabʰaviṣyasi
paśu-dʰarmiṣu
pāpeṣu
mleccʰeṣu
prabʰaviṣyasi
/13/
Verse: 14
{Vaiśampāyana
uvāca}
Halfverse: a
evaṃ
sa
turvasaṃ
śaptvā
yayātiḥ
sutam
ātmanaḥ
evaṃ
sa
turvasaṃ
śaptvā
yayātiḥ
sutam
ātmanaḥ
/
Halfverse: c
śarmiṣṭʰāyāḥ
sutaṃ
druhyum
idaṃ
vacanam
abravīt
śarmiṣṭʰāyāḥ
sutaṃ
druhyum
idaṃ
vacanam
abravīt
/14/
Verse: 15
Halfverse: a
druhyo
tvaṃ
pratipadyasva
varṇarūpavināśinīm
druhyo
tvaṃ
pratipadyasva
varṇa-rūpa-vināśinīm
/
Halfverse: c
jarāṃ
varṣasahasraṃ
me
yauvanaṃ
svaṃ
dadasva
ca
jarāṃ
varṣa-sahasraṃ
me
yauvanaṃ
svaṃ
dadasva
ca
/15/
Verse: 16
Halfverse: a
pūrṇe
varṣasahasre
tu
pratidāsyāmi
yauvanam
pūrṇe
varṣa-sahasre
tu
pratidāsyāmi
yauvanam
/
Halfverse: c
svaṃ
cādāsyāmi
bʰūyo
'haṃ
pāpmānaṃ
jarayā
saha
svaṃ
ca
_ādāsyāmi
bʰūyo
_ahaṃ
pāpmānaṃ
jarayā
saha
/16/
Verse: 17
{Druhyur
uvāca}
Halfverse: a
na
gajaṃ
na
ratʰaṃ
nāśvaṃ
jīrṇo
bʰuṅkte
na
ca
striyam
na
gajaṃ
na
ratʰaṃ
na
_aśvaṃ
jīrṇo
bʰuṅkte
na
ca
striyam
/
Halfverse: c
vāg
bʰaṅgaś
cāsya
bʰavati
taj
jarāṃ
nābʰikāmaye
vāg
bʰaṅgaś
ca
_asya
bʰavati
taj
jarāṃ
na
_abʰikāmaye
/17/
Verse: 18
{Yayātir
uvāca}
Halfverse: a
yat
tvaṃ
me
hr̥dayāj
jāto
vayaḥ
svaṃ
na
prayaccʰasi
yat
tvaṃ
me
hr̥dayāj
jāto
vayaḥ
svaṃ
na
prayaccʰasi
/
Halfverse: c
tasmād
druhyo
priyaḥ
kāmo
na
te
saṃpatsyate
kva
cit
tasmād
druhyo
priyaḥ
kāmo
na
te
saṃpatsyate
kvacit
/18/
Verse: 19
Halfverse: a
uḍupa
plava
saṃtāro
yatra
nityaṃ
bʰaviṣyati
uḍupa
plava
saṃtāro
yatra
nityaṃ
bʰaviṣyati
/
Halfverse: c
arājā
bʰojaśambdaṃ
tvaṃ
tatrāvāpsyasi
sānvayaḥ
arājā
bʰoja-śambdaṃ
tvaṃ
tatra
_avāpsyasi
sānvayaḥ
/19/
Verse: 20
Halfverse: a
ano
tvaṃ
pratipadyasva
pāpmānaṃ
jarayā
saha
ano
tvaṃ
pratipadyasva
pāpmānaṃ
jarayā
saha
/
Halfverse: c
ekaṃ
varṣasahasraṃ
tu
careyaṃ
yauvanena
te
ekaṃ
varṣa-sahasraṃ
tu
careyaṃ
yauvanena
te
/20/
Verse: 21
{Anur
uvāca}
Halfverse: a
jīrṇaḥ
śiśuvad
ādatte
'kāle
'nnam
aśucir
yatʰā
jīrṇaḥ
śiśuvad
ādatte
_
_akāle
_annam
aśucir
yatʰā
/
Halfverse: c
na
juhoti
ca
kāle
'gniṃ
tāṃ
jarāṃ
nābʰikāmaye
na
juhoti
ca
kāle
_agniṃ
tāṃ
jarāṃ
na
_abʰikāmaye
/21/
Verse: 22
{Yayātir
uvāca}
Halfverse: a
yat
tvaṃ
me
hr̥dayāj
jāto
vayaḥ
svaṃ
na
prayaccʰasi
yat
tvaṃ
me
hr̥dayāj
jāto
vayaḥ
svaṃ
na
prayaccʰasi
/
Halfverse: c
jarā
doṣas
tvayokto
'yaṃ
tasmāt
tvaṃ
pratipatsyase
jarā
doṣas
tvayā
_ukto
_ayaṃ
tasmāt
tvaṃ
pratipatsyase
/22/
Verse: 23
Halfverse: a
prajāś
ca
yauvanaprāptā
vinaśiṣyanty
ano
tava
prajāś
ca
yauvana-prāptā
vinaśiṣyanty
ano
tava
/
Halfverse: c
agnipraskandana
paras
tvaṃ
cāpy
evaṃ
bʰaviṣyasi
agni-praskandana
paras
tvaṃ
ca
_apy
evaṃ
bʰaviṣyasi
/23/
Verse: 24
Halfverse: a
puro
tvaṃ
me
priyaḥ
putras
tvaṃ
varīyān
bʰaviṣyasi
puro
tvaṃ
me
priyaḥ
putras
tvaṃ
varīyān
bʰaviṣyasi
/
Halfverse: c
jarā
valī
ca
me
tāta
palitāni
ca
paryaguḥ
jarā
valī
ca
me
tāta
palitāni
ca
paryaguḥ
/
Halfverse: e
kāvyasyośanasaḥ
śāpān
na
ca
tr̥pto
'smi
yauvane
kāvyasya
_uśanasaḥ
śāpān
na
ca
tr̥pto
_asmi
yauvane
/24/
Verse: 25
Halfverse: a
puro
tvaṃ
pratipadyasva
pāpmānaṃ
jarayā
saha
puro
tvaṃ
pratipadyasva
pāpmānaṃ
jarayā
saha
/
Halfverse: c
kaṃ
cit
kālaṃ
careyaṃ
vai
viṣayān
vayasā
tava
kaṃcit
kālaṃ
careyaṃ
vai
viṣayān
vayasā
tava
/25/
Verse: 26
Halfverse: a
pūrṇe
varṣasahasre
tu
pratidāsyāmi
yauvanam
pūrṇe
varṣa-sahasre
tu
pratidāsyāmi
yauvanam
/
Halfverse: c
svaṃ
caiva
pratipatsyāmi
pāpmānaṃ
jarayā
saha
svaṃ
caiva
pratipatsyāmi
pāpmānaṃ
jarayā
saha
/26/
Verse: 27
{Vaiśampāyana
uvāca}
Halfverse: a
evam
uktaḥ
pratyuvāca
pūruḥ
pitaram
añjasā
evam
uktaḥ
pratyuvāca
pūruḥ
pitaram
añjasā
/
Halfverse: c
yatʰāttʰa
māṃ
mahārāja
tat
kariṣyāmi
te
vacaḥ
yatʰā
_āttʰa
māṃ
mahā-rāja
tat
kariṣyāmi
te
vacaḥ
/27/
Verse: 28
Halfverse: a
pratipatsyāmi
te
rājan
pāpmānaṃ
jarayā
saha
pratipatsyāmi
te
rājan
pāpmānaṃ
jarayā
saha
/
Halfverse: c
gr̥hāṇa
yauvanaṃ
mattaś
cara
kāmān
yatʰepsitān
gr̥hāṇa
yauvanaṃ
mattaś
cara
kāmān
yatʰā
_īpsitān
/28/
Verse: 29
Halfverse: a
jarayāhaṃ
praticcʰanno
vayo
rūpadʰaras
tava
jarayā
_ahaṃ
praticcʰanno
vayo
rūpa-dʰaras
tava
/
Halfverse: c
yauvanaṃ
bʰavate
dattvā
cariṣyāmi
yatʰāttʰa
mām
yauvanaṃ
bʰavate
dattvā
cariṣyāmi
yatʰā
_āttʰa
mām
/29/
Verse: 30
{Yayātir
uvāca}
Halfverse: a
pūro
prīto
'smi
te
vatsa
prītaś
cedaṃ
dadāmi
te
pūro
prīto
_asmi
te
vatsa
prītaś
ca
_idaṃ
dadāmi
te
/
Halfverse: c
sarvakāmasamr̥ddʰā
te
prajā
rājye
bʰaviṣyati
sarva-kāma-samr̥ddʰā
te
prajā
rājye
bʰaviṣyati
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.