TITUS
Mahabharata
Part No. 80
Chapter: 80
Adhyāya
80
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
pauraveṇātʰa
vayasā
yayātir
nahuṣātmajaḥ
pauraveṇa
_atʰa
vayasā
yayātir
nahuṣa
_ātmajaḥ
/
Halfverse: c
prītiyukto
nr̥paśreṣṭʰaś
cacāra
viṣayān
priyān
prīti-yukto
nr̥pa-śreṣṭʰaś
cacāra
viṣayān
priyān
/1/
Verse: 2
Halfverse: a
yatʰākāmaṃ
yatʰotsāhaṃ
yatʰākālaṃ
yatʰāsukʰam
yatʰā-kāmaṃ
yatʰā
_utsāhaṃ
yatʰā-kālaṃ
yatʰā-sukʰam
/
Halfverse: c
dʰarmāviruddʰān
rājendro
yatʰārhati
sa
eva
hi
dʰarma
_aviruddʰān
rāja
_indro
yatʰā
_arhati
sa\
eva
hi
/2/
ՙ
Verse: 3
Halfverse: a
devān
atarpayad
yajñaiḥ
śrāddʰais
tadvat
pitr̥̄n
api
devān
atarpayad
yajñaiḥ
śrāddʰais
tadvat
pitr̥̄n
api
/
Halfverse: c
dīnān
anugrahair
iṣṭaiḥ
kāmaiś
ca
dvijasattamān
dīnān
anugrahair
iṣṭaiḥ
kāmaiś
ca
dvija-sattamān
/3/
Verse: 4
Halfverse: a
atitʰīn
annapānaiś
ca
viśaś
ca
paripālanaiḥ
atitʰīn
anna-pānaiś
ca
viśaś
ca
paripālanaiḥ
/
Halfverse: c
ānr̥śaṃsyena
śūdrāṃś
ca
dasyūn
saṃnigraheṇa
ca
ānr̥śaṃsyena
śūdrāṃś
ca
dasyūn
saṃnigraheṇa
ca
/4/
Verse: 5
Halfverse: a
dʰarmeṇa
ca
prajāḥ
sarvā
yatʰāvad
anurañjayan
dʰarmeṇa
ca
prajāḥ
sarvā
yatʰāvad
anurañjayan
/
Halfverse: c
yayātiḥ
pālayām
āsa
sākṣād
indra
ivāparaḥ
yayātiḥ
pālayām
āsa
sākṣād
indra\
iva
_aparaḥ
/5/
Verse: 6
Halfverse: a
sa
rājā
siṃhavikrānto
yuvā
viṣayagocaraḥ
sa
rājā
siṃha-vikrānto
yuvā
viṣaya-gocaraḥ
/
Halfverse: c
avirodʰena
dʰarmasya
cacāra
sukʰam
uttamam
avirodʰena
dʰarmasya
cacāra
sukʰam
uttamam
/6/
Verse: 7
Halfverse: a
sa
saṃprāpya
śubʰān
kāmāṃs
tr̥ptaḥ
kʰinnaś
ca
pārtʰivaḥ
sa
saṃprāpya
śubʰān
kāmāṃs
tr̥ptaḥ
kʰinnaś
ca
pārtʰivaḥ
/
Halfverse: c
kālaṃ
varṣasahasrāntaṃ
sasmāra
manujādʰipaḥ
kālaṃ
varṣa-sahasra
_antaṃ
sasmāra
manuja
_adʰipaḥ
/7/
Verse: 8
Halfverse: a
parisaṃkʰyāya
kālajñaḥ
kalāḥ
kāṣṭʰāś
ca
vīryavān
parisaṃkʰyāya
kālajñaḥ
kalāḥ
kāṣṭʰāś
ca
vīryavān
/
Halfverse: c
pūrṇaṃ
matvā
tataḥ
kālaṃ
pūruṃ
putram
uvāca
ha
pūrṇaṃ
matvā
tataḥ
kālaṃ
pūruṃ
putram
uvāca
ha
/8/
Verse: 9
Halfverse: a
yatʰākāmaṃ
yatʰotsāhaṃ
yatʰākālam
ariṃdama
yatʰā-kāmaṃ
yatʰā
_utsāhaṃ
yatʰā-kālam
ariṃdama
/
Halfverse: c
sevitā
viṣayāḥ
putra
yauvanena
mayā
tava
sevitā
viṣayāḥ
putra
yauvanena
mayā
tava
/9/
Verse: 10
Halfverse: a
pūro
prīto
'smi
bʰadraṃ
te
gr̥hāṇedaṃ
svayauvanam
pūro
prīto
_asmi
bʰadraṃ
te
gr̥hāṇa
_idaṃ
sva-yauvanam
/
Halfverse: c
rājyaṃ
caiva
gr̥hāṇedaṃ
tvaṃ
hi
me
priyakr̥t
sutaḥ
rājyaṃ
caiva
gr̥hāṇa
_idaṃ
tvaṃ
hi
me
priyakr̥t
sutaḥ
/10/
Verse: 11
Halfverse: a
pratipede
jarāṃ
rājā
yayātir
nāhuṣas
tadā
pratipede
jarāṃ
rājā
yayātir
nāhuṣas
tadā
/
Halfverse: c
yauvanaṃ
pratipede
ca
pūruḥ
svaṃ
punar
ātmanaḥ
yauvanaṃ
pratipede
ca
pūruḥ
svaṃ
punar
ātmanaḥ
/11/
Verse: 12
Halfverse: a
abʰiṣektu
kāmaṃ
nr̥patiṃ
pūruṃ
putraṃ
kanīyasam
abʰiṣektu
kāmaṃ
nr̥patiṃ
pūruṃ
putraṃ
kanīyasam
/
q
Halfverse: c
brāhmaṇa
pramukʰā
varṇā
idaṃ
vacanam
abruvan
brāhmaṇa
pramukʰā
varṇā
idaṃ
vacanam
abruvan
/12/
Verse: 13
Halfverse: a
katʰaṃ
śukrasya
naptāraṃ
deva
yānyāḥ
sutaṃ
prabʰo
katʰaṃ
śukrasya
naptāraṃ
deva
yānyāḥ
sutaṃ
prabʰo
/
Halfverse: c
jyeṣṭʰaṃ
yadum
atikramya
rājyaṃ
pūroḥ
pradāsyasi
jyeṣṭʰaṃ
yadum
atikramya
rājyaṃ
pūroḥ
pradāsyasi
/13/
Verse: 14
Halfverse: a
yadur
jyeṣṭʰas
tava
suto
jātas
tam
anu
turvasuḥ
yadur
jyeṣṭʰas
tava
suto
jātas
tam
anu
turvasuḥ
/
Halfverse: c
śarmiṣṭʰāyāḥ
suto
druhyus
tato
'nuḥ
pūrur
eva
ca
śarmiṣṭʰāyāḥ
suto
druhyus
tato
_anuḥ
pūrur
eva
ca
/14/
Verse: 15
Halfverse: a
katʰaṃ
jyeṣṭʰān
atikramya
kanīyān
rājyam
arhati
katʰaṃ
jyeṣṭʰān
atikramya
kanīyān
rājyam
arhati
/
Halfverse: c
etat
saṃbodʰayāmas
tvāṃ
dʰarmaṃ
tvam
anupālaya
etat
saṃbodʰayāmas
tvāṃ
dʰarmaṃ
tvam
anupālaya
/15/
Verse: 16
{Yayātir
uvāca}
Halfverse: a
brāhmaṇa
pramukʰā
varṇāḥ
sarve
śr̥ṇvantu
me
vacaḥ
brāhmaṇa
pramukʰā
varṇāḥ
sarve
śr̥ṇvantu
me
vacaḥ
/
Halfverse: c
jyeṣṭʰaṃ
prati
yatʰā
rājyaṃ
na
deyaṃ
me
katʰaṃ
cana
jyeṣṭʰaṃ
prati
yatʰā
rājyaṃ
na
deyaṃ
me
katʰaṃcana
/16/
Verse: 17
Halfverse: a
mama
jyeṣṭʰena
yadunā
niyogo
nānupālitaḥ
mama
jyeṣṭʰena
yadunā
niyogo
na
_anupālitaḥ
/
Halfverse: c
pratikūlaḥ
pitur
yaś
ca
na
saputraḥ
satāṃ
mataḥ
pratikūlaḥ
pitur
yaś
ca
na
sa-putraḥ
satāṃ
mataḥ
/17/
Verse: 18
Halfverse: a
mātāpitror
vacanakr̥d
dʰitaḥ
patʰyaś
ca
yaḥ
sutaḥ
mātā-pitror
vacanakr̥dd
hitaḥ
patʰyaś
ca
yaḥ
sutaḥ
/
Halfverse: c
saputraḥ
putravad
yaś
ca
vartate
pitr̥mātr̥ṣu
sa-putraḥ
putravad
yaś
ca
vartate
pitr̥-mātr̥ṣu
/18/
Verse: 19
Halfverse: a
yadunāham
avajñātas
tatʰā
turvasunāpi
ca
yadunā
_aham
avajñātas
tatʰā
turvasunā
_api
ca
/
Halfverse: c
druhyunā
cānunā
caiva
mayy
avajñā
kr̥tā
bʰr̥śam
{!}
druhyunā
ca
_anunā
caiva
mayy
avajñā
kr̥tā
bʰr̥śam
/19/
{!}
Verse: 20
Halfverse: a
pūruṇā
me
kr̥taṃ
vākyaṃ
mānitaś
ca
viśeṣataḥ
pūruṇā
me
kr̥taṃ
vākyaṃ
mānitaś
ca
viśeṣataḥ
/
Halfverse: c
kanīyān
mama
dāyādo
jarā
yena
dʰr̥tā
mama
kanīyān
mama
dāyādo
jarā
yena
dʰr̥tā
mama
/
Halfverse: e
mama
kāmaḥ
sa
ca
kr̥taḥ
pūruṇā
putra
rūpiṇā
mama
kāmaḥ
sa
ca
kr̥taḥ
pūruṇā
putra
rūpiṇā
/20/
Verse: 21
Halfverse: a
śukreṇa
ca
varo
dattaḥ
kāvyenośanasā
svayam
śukreṇa
ca
varo
dattaḥ
kāvyena
_uśanasā
svayam
/
Halfverse: c
putro
yas
tvānuvarteta
sa
rājā
pr̥tʰivīpatiḥ
putro
yas
tvā
_anuvarteta
sa
rājā
pr̥tʰivī-patiḥ
/
Halfverse: e
bʰavato
'nunayāmy
evaṃ
pūrū
rājye
'bʰiṣicyatām
bʰavato
_anunayāmy
evaṃ
pūrū
rājye
_abʰiṣicyatām
/21/
Verse: 22
{Prakr̥taya
ūcuḥ}
Halfverse: a
yaḥ
putro
guṇasaṃpanno
mātāpitror
hitaḥ
sadā
yaḥ
putro
guṇa-saṃpanno
mātā-pitror
hitaḥ
sadā
/
Halfverse: c
sarvam
arhati
kalyāṇaṃ
kanīyān
api
sa
prabʰo
sarvam
arhati
kalyāṇaṃ
kanīyān
api
sa
prabʰo
/22/
Verse: 23
Halfverse: a
arhaḥ
pūrur
idaṃ
rājyaṃ
yaḥ
sutaḥ
priyakr̥t
tava
arhaḥ
pūrur
idaṃ
rājyaṃ
yaḥ
sutaḥ
priyakr̥t
tava
/
Halfverse: c
varadānena
śukrasya
na
śakyaṃ
vaktum
uttaram
vara-dānena
śukrasya
na
śakyaṃ
vaktum
uttaram
/23/
Verse: 24
{Vaiśampāyana
uvāca}
Halfverse: a
paurajānapadais
tuṣṭair
ity
ukto
nāhuṣas
tadā
paura-jānapadais
tuṣṭair
ity
ukto
nāhuṣas
tadā
/
Halfverse: c
abʰyaṣiñcat
tataḥ
pūruṃ
rājye
sve
sutam
ātmajam
abʰyaṣiñcat
tataḥ
pūruṃ
rājye
sve
sutam
ātmajam
/24/
Verse: 25
Halfverse: a
dattvā
ca
pūrave
rājyaṃ
vanavāsāya
dīkṣitaḥ
dattvā
ca
pūrave
rājyaṃ
vana-vāsāya
dīkṣitaḥ
/
Halfverse: c
purāt
sa
niryayau
rājā
brāhmaṇais
tāpasaiḥ
saha
purāt
sa
niryayau
rājā
brāhmaṇais
tāpasaiḥ
saha
/25/
Verse: 26
Halfverse: a
yados
tu
yādavā
jātās
turvasor
yavanāḥ
sutāḥ
yados
tu
yādavā
jātās
turvasor
yavanāḥ
sutāḥ
/
Halfverse: c
druhyor
api
sutā
bʰojā
anos
tu
mleccʰa
jātayaḥ
druhyor
api
sutā
bʰojā
anos
tu
mleccʰa
jātayaḥ
/26/
ՙ
Verse: 27
Halfverse: a
pūros
tu
pauravo
vaṃśo
yatra
jāto
'si
pārtʰiva
pūros
tu
pauravo
vaṃśo
yatra
jāto
_asi
pārtʰiva
/
Halfverse: c
idaṃ
varṣasahasrāya
rājyaṃ
kārayituṃ
vaśī
idaṃ
varṣa-sahasrāya
rājyaṃ
kārayituṃ
vaśī
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.