TITUS
Mahabharata
Part No. 80
Previous part

Chapter: 80 
Adhyāya 80


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
pauraveṇātʰa vayasā   yayātir nahuṣātmajaḥ
   
pauraveṇa_atʰa vayasā   yayātir nahuṣa_ātmajaḥ /
Halfverse: c    
prītiyukto nr̥paśreṣṭʰaś   cacāra viṣayān priyān
   
prīti-yukto nr̥pa-śreṣṭʰaś   cacāra viṣayān priyān /1/

Verse: 2 
Halfverse: a    
yatʰākāmaṃ yatʰotsāhaṃ   yatʰākālaṃ yatʰāsukʰam
   
yatʰā-kāmaṃ yatʰā_utsāhaṃ   yatʰā-kālaṃ yatʰā-sukʰam /
Halfverse: c    
dʰarmāviruddʰān rājendro   yatʰārhati sa eva hi
   
dʰarma_aviruddʰān rāja_indro   yatʰā_arhati sa\ eva hi /2/ ՙ

Verse: 3 
Halfverse: a    
devān atarpayad yajñaiḥ   śrāddʰais tadvat pitr̥̄n api
   
devān atarpayad yajñaiḥ   śrāddʰais tadvat pitr̥̄n api /
Halfverse: c    
dīnān anugrahair iṣṭaiḥ   kāmaiś ca dvijasattamān
   
dīnān anugrahair iṣṭaiḥ   kāmaiś ca dvija-sattamān /3/

Verse: 4 
Halfverse: a    
atitʰīn annapānaiś ca   viśaś ca paripālanaiḥ
   
atitʰīn anna-pānaiś ca   viśaś ca paripālanaiḥ /
Halfverse: c    
ānr̥śaṃsyena śūdrāṃś ca   dasyūn saṃnigraheṇa ca
   
ānr̥śaṃsyena śūdrāṃś ca   dasyūn saṃnigraheṇa ca /4/

Verse: 5 
Halfverse: a    
dʰarmeṇa ca prajāḥ sarvā   yatʰāvad anurañjayan
   
dʰarmeṇa ca prajāḥ sarvā   yatʰāvad anurañjayan /
Halfverse: c    
yayātiḥ pālayām āsa   sākṣād indra ivāparaḥ
   
yayātiḥ pālayām āsa   sākṣād indra\ iva_aparaḥ /5/

Verse: 6 
Halfverse: a    
sa rājā siṃhavikrānto   yuvā viṣayagocaraḥ
   
sa rājā siṃha-vikrānto   yuvā viṣaya-gocaraḥ /
Halfverse: c    
avirodʰena dʰarmasya   cacāra sukʰam uttamam
   
avirodʰena dʰarmasya   cacāra sukʰam uttamam /6/

Verse: 7 
Halfverse: a    
sa saṃprāpya śubʰān kāmāṃs   tr̥ptaḥ kʰinnaś ca pārtʰivaḥ
   
sa saṃprāpya śubʰān kāmāṃs   tr̥ptaḥ kʰinnaś ca pārtʰivaḥ /
Halfverse: c    
kālaṃ varṣasahasrāntaṃ   sasmāra manujādʰipaḥ
   
kālaṃ varṣa-sahasra_antaṃ   sasmāra manuja_adʰipaḥ /7/

Verse: 8 
Halfverse: a    
parisaṃkʰyāya kālajñaḥ   kalāḥ kāṣṭʰāś ca vīryavān
   
parisaṃkʰyāya kālajñaḥ   kalāḥ kāṣṭʰāś ca vīryavān /
Halfverse: c    
pūrṇaṃ matvā tataḥ kālaṃ   pūruṃ putram uvāca ha
   
pūrṇaṃ matvā tataḥ kālaṃ   pūruṃ putram uvāca ha /8/

Verse: 9 
Halfverse: a    
yatʰākāmaṃ yatʰotsāhaṃ   yatʰākālam ariṃdama
   
yatʰā-kāmaṃ yatʰā_utsāhaṃ   yatʰā-kālam ariṃdama /
Halfverse: c    
sevitā viṣayāḥ putra   yauvanena mayā tava
   
sevitā viṣayāḥ putra   yauvanena mayā tava /9/

Verse: 10 
Halfverse: a    
pūro prīto 'smi bʰadraṃ te   gr̥hāṇedaṃ svayauvanam
   
pūro prīto_asmi bʰadraṃ te   gr̥hāṇa_idaṃ sva-yauvanam /
Halfverse: c    
rājyaṃ caiva gr̥hāṇedaṃ   tvaṃ hi me priyakr̥t sutaḥ
   
rājyaṃ caiva gr̥hāṇa_idaṃ   tvaṃ hi me priyakr̥t sutaḥ /10/

Verse: 11 
Halfverse: a    
pratipede jarāṃ rājā   yayātir nāhuṣas tadā
   
pratipede jarāṃ rājā   yayātir nāhuṣas tadā /
Halfverse: c    
yauvanaṃ pratipede ca   pūruḥ svaṃ punar ātmanaḥ
   
yauvanaṃ pratipede ca   pūruḥ svaṃ punar ātmanaḥ /11/

Verse: 12 
Halfverse: a    
abʰiṣektu kāmaṃ nr̥patiṃ   pūruṃ putraṃ kanīyasam
   
abʰiṣektu kāmaṃ nr̥patiṃ   pūruṃ putraṃ kanīyasam / q
Halfverse: c    
brāhmaṇa pramukʰā varṇā   idaṃ vacanam abruvan
   
brāhmaṇa pramukʰā varṇā idaṃ vacanam abruvan /12/

Verse: 13 
Halfverse: a    
katʰaṃ śukrasya naptāraṃ   deva yānyāḥ sutaṃ prabʰo
   
katʰaṃ śukrasya naptāraṃ   deva yānyāḥ sutaṃ prabʰo /
Halfverse: c    
jyeṣṭʰaṃ yadum atikramya   rājyaṃ pūroḥ pradāsyasi
   
jyeṣṭʰaṃ yadum atikramya   rājyaṃ pūroḥ pradāsyasi /13/

Verse: 14 
Halfverse: a    
yadur jyeṣṭʰas tava suto   jātas tam anu turvasuḥ
   
yadur jyeṣṭʰas tava suto   jātas tam anu turvasuḥ /
Halfverse: c    
śarmiṣṭʰāyāḥ suto druhyus   tato 'nuḥ pūrur eva ca
   
śarmiṣṭʰāyāḥ suto druhyus   tato_anuḥ pūrur eva ca /14/

Verse: 15 
Halfverse: a    
katʰaṃ jyeṣṭʰān atikramya   kanīyān rājyam arhati
   
katʰaṃ jyeṣṭʰān atikramya   kanīyān rājyam arhati /
Halfverse: c    
etat saṃbodʰayāmas tvāṃ   dʰarmaṃ tvam anupālaya
   
etat saṃbodʰayāmas tvāṃ   dʰarmaṃ tvam anupālaya /15/

Verse: 16 
{Yayātir uvāca}
Halfverse: a    
brāhmaṇa pramukʰā varṇāḥ   sarve śr̥ṇvantu me vacaḥ
   
brāhmaṇa pramukʰā varṇāḥ   sarve śr̥ṇvantu me vacaḥ /
Halfverse: c    
jyeṣṭʰaṃ prati yatʰā rājyaṃ   na deyaṃ me katʰaṃ cana
   
jyeṣṭʰaṃ prati yatʰā rājyaṃ   na deyaṃ me katʰaṃcana /16/

Verse: 17 
Halfverse: a    
mama jyeṣṭʰena yadunā   niyogo nānupālitaḥ
   
mama jyeṣṭʰena yadunā   niyogo na_anupālitaḥ /
Halfverse: c    
pratikūlaḥ pitur yaś ca   na saputraḥ satāṃ mataḥ
   
pratikūlaḥ pitur yaś ca   na sa-putraḥ satāṃ mataḥ /17/

Verse: 18 
Halfverse: a    
mātāpitror vacanakr̥d   dʰitaḥ patʰyaś ca yaḥ sutaḥ
   
mātā-pitror vacanakr̥dd   hitaḥ patʰyaś ca yaḥ sutaḥ /
Halfverse: c    
saputraḥ putravad yaś ca   vartate pitr̥mātr̥ṣu
   
sa-putraḥ putravad yaś ca   vartate pitr̥-mātr̥ṣu /18/

Verse: 19 
Halfverse: a    
yadunāham avajñātas   tatʰā turvasunāpi ca
   
yadunā_aham avajñātas   tatʰā turvasunā_api ca /
Halfverse: c    
druhyunā cānunā caiva   mayy avajñā kr̥tā bʰr̥śam {!}
   
druhyunā ca_anunā caiva   mayy avajñā kr̥tā bʰr̥śam /19/ {!}

Verse: 20 
Halfverse: a    
pūruṇā me kr̥taṃ vākyaṃ   mānitaś ca viśeṣataḥ
   
pūruṇā me kr̥taṃ vākyaṃ   mānitaś ca viśeṣataḥ /
Halfverse: c    
kanīyān mama dāyādo   jarā yena dʰr̥tā mama
   
kanīyān mama dāyādo   jarā yena dʰr̥tā mama /
Halfverse: e    
mama kāmaḥ sa ca kr̥taḥ   pūruṇā putra rūpiṇā
   
mama kāmaḥ sa ca kr̥taḥ   pūruṇā putra rūpiṇā /20/

Verse: 21 
Halfverse: a    
śukreṇa ca varo dattaḥ   kāvyenośanasā svayam
   
śukreṇa ca varo dattaḥ   kāvyena_uśanasā svayam /
Halfverse: c    
putro yas tvānuvarteta   sa rājā pr̥tʰivīpatiḥ
   
putro yas tvā_anuvarteta   sa rājā pr̥tʰivī-patiḥ /
Halfverse: e    
bʰavato 'nunayāmy evaṃ   pūrū rājye 'bʰiṣicyatām
   
bʰavato_anunayāmy evaṃ   pūrū rājye_abʰiṣicyatām /21/

Verse: 22 
{Prakr̥taya ūcuḥ}
Halfverse: a    
yaḥ putro guṇasaṃpanno   mātāpitror hitaḥ sadā
   
yaḥ putro guṇa-saṃpanno   mātā-pitror hitaḥ sadā /
Halfverse: c    
sarvam arhati kalyāṇaṃ   kanīyān api sa prabʰo
   
sarvam arhati kalyāṇaṃ   kanīyān api sa prabʰo /22/

Verse: 23 
Halfverse: a    
arhaḥ pūrur idaṃ rājyaṃ   yaḥ sutaḥ priyakr̥t tava
   
arhaḥ pūrur idaṃ rājyaṃ   yaḥ sutaḥ priyakr̥t tava /
Halfverse: c    
varadānena śukrasya   na śakyaṃ vaktum uttaram
   
vara-dānena śukrasya   na śakyaṃ vaktum uttaram /23/

Verse: 24 
{Vaiśampāyana uvāca}
Halfverse: a    
paurajānapadais tuṣṭair   ity ukto nāhuṣas tadā
   
paura-jānapadais tuṣṭair   ity ukto nāhuṣas tadā /
Halfverse: c    
abʰyaṣiñcat tataḥ pūruṃ   rājye sve sutam ātmajam
   
abʰyaṣiñcat tataḥ pūruṃ   rājye sve sutam ātmajam /24/

Verse: 25 
Halfverse: a    
dattvā ca pūrave rājyaṃ   vanavāsāya dīkṣitaḥ
   
dattvā ca pūrave rājyaṃ   vana-vāsāya dīkṣitaḥ /
Halfverse: c    
purāt sa niryayau rājā   brāhmaṇais tāpasaiḥ saha
   
purāt sa niryayau rājā   brāhmaṇais tāpasaiḥ saha /25/

Verse: 26 
Halfverse: a    
yados tu yādavā jātās   turvasor yavanāḥ sutāḥ
   
yados tu yādavā jātās   turvasor yavanāḥ sutāḥ /
Halfverse: c    
druhyor api sutā bʰojā   anos tu mleccʰa jātayaḥ
   
druhyor api sutā bʰojā anos tu mleccʰa jātayaḥ /26/ ՙ

Verse: 27 
Halfverse: a    
pūros tu pauravo vaṃśo   yatra jāto 'si pārtʰiva
   
pūros tu pauravo vaṃśo   yatra jāto_asi pārtʰiva /
Halfverse: c    
idaṃ varṣasahasrāya   rājyaṃ kārayituṃ vaśī
   
idaṃ varṣa-sahasrāya   rājyaṃ kārayituṃ vaśī /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.