TITUS
Mahabharata
Part No. 81
Chapter: 81
Adhyāya
81
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
evaṃ
sa
nāhuṣo
rājā
yayātiḥ
putram
īpsitam
evaṃ
sa
nāhuṣo
rājā
yayātiḥ
putram
īpsitam
/
Halfverse: c
rājye
'bʰiṣicya
mudito
vānaprastʰo
'bʰavan
muniḥ
rājye
_abʰiṣicya
mudito
vānaprastʰo
_abʰavan
muniḥ
/1/
Verse: 2
Halfverse: a
uṣitvā
ca
vanevāsaṃ
brāhmaṇaiḥ
saha
saṃśritaḥ
uṣitvā
ca
vane-vāsaṃ
brāhmaṇaiḥ
saha
saṃśritaḥ
/
Halfverse: c
pʰalamūlāśano
dānto
yatʰā
svargam
ito
gataḥ
pʰala-mūla
_aśano
dānto
yatʰā
svargam
ito
gataḥ
/2/
Verse: 3
Halfverse: a
sa
gataḥ
suravāsaṃ
taṃ
nivasan
muditaḥ
sukʰam
sa
gataḥ
sura-vāsaṃ
taṃ
nivasan
muditaḥ
sukʰam
/
Halfverse: c
kālasya
nātimahataḥ
punaḥ
śakreṇa
pātitaḥ
kālasya
nātimahataḥ
punaḥ
śakreṇa
pātitaḥ
/3/
Verse: 4
Halfverse: a
nipatan
pracyutaḥ
svargād
aprāpto
medinī
talam
nipatan
pracyutaḥ
svargād
aprāpto
medinī
talam
/
Halfverse: c
stʰita
āsīd
antarikṣe
sa
tadeti
śrutaṃ
mayā
stʰita\
āsīd
antarikṣe
sa
tadā
_iti
śrutaṃ
mayā
/4/
Verse: 5
Halfverse: a
tata
eva
punaś
cāpi
gataḥ
svargam
iti
śrutiḥ
tata\
eva
punaś
ca
_api
gataḥ
svargam
iti
śrutiḥ
/
Halfverse: c
rājñā
vasumatā
sārdʰam
aṣṭakena
ca
vīryavān
rājñā
vasumatā
sārdʰam
aṣṭakena
ca
vīryavān
/
Halfverse: e
pratardanena
śibinā
sametya
kila
saṃsadi
pratardanena
śibinā
sametya
kila
saṃsadi
/5/
Verse: 6
{Janamejaya
uvāca}
Halfverse: a
karmaṇā
kena
sa
divaṃ
punaḥ
prāpto
mahīpatiḥ
karmaṇā
kena
sa
divaṃ
punaḥ
prāpto
mahī-patiḥ
/
Halfverse: c
sarvam
etad
aśeṣeṇa
śrotum
iccʰāmi
tattvataḥ
sarvam
etad
aśeṣeṇa
śrotum
iccʰāmi
tattvataḥ
/
Halfverse: e
katʰyamānaṃ
tvayā
vipra
viprarṣigaṇasaṃnidʰau
katʰyamānaṃ
tvayā
vipra
vipra-r̥ṣi-gaṇa-saṃnidʰau
/6/
Verse: 7
Halfverse: a
devarājasamo
hy
āsīd
yayātiḥ
pr̥tʰivīpatiḥ
deva-rāja-samo
hy
āsīd
yayātiḥ
pr̥tʰivī-patiḥ
/
Halfverse: c
vardʰanaḥ
kuruvaṃśasya
vibʰāvasu
samadyutiḥ
vardʰanaḥ
kuru-vaṃśasya
vibʰāvasu
sama-dyutiḥ
/7/
Verse: 8
Halfverse: a
tasya
vistīrṇayaśasaḥ
satyakīrter
mahātmanaḥ
tasya
vistīrṇa-yaśasaḥ
satya-kīrter
mahātmanaḥ
/
Halfverse: c
caritaṃ
śrotum
iccʰāmi
divi
ceha
ca
sarvaśaḥ
caritaṃ
śrotum
iccʰāmi
divi
ca
_iha
ca
sarvaśaḥ
/8/
Verse: 9
{Vaiśampāyana
uvāca}
Halfverse: a
hanta
te
katʰayiṣyāmi
yayāter
uttarāṃ
katʰām
hanta
te
katʰayiṣyāmi
yayāter
uttarāṃ
katʰām
/
Halfverse: c
divi
ceha
ca
puṇyārtʰāṃ
sarvapāpapraṇāśinīm
divi
ca
_iha
ca
puṇya
_artʰāṃ
sarva-pāpa-praṇāśinīm
/9/
Verse: 10
Halfverse: a
yayātir
nāhuṣo
rājā
pūruṃ
putraṃ
kanīyasam
yayātir
nāhuṣo
rājā
pūruṃ
putraṃ
kanīyasam
/
Halfverse: c
rājye
'bʰiṣicya
muditaḥ
pravavrāja
vanaṃ
tadā
rājye
_abʰiṣicya
muditaḥ
pravavrāja
vanaṃ
tadā
/10/
Verse: 11
Halfverse: a
anteṣu
sa
vinikṣipya
putrān
yadupurogamān
anteṣu
sa
vinikṣipya
putrān
yadu-purogamān
/
Halfverse: c
pʰalamūlāśano
rājā
vane
saṃnyavasac
ciram
pʰala-mūla
_aśano
rājā
vane
saṃnyavasac
ciram
/11/
Verse: 12
Halfverse: a
saṃśitātmā
jitakrodʰas
tarpayan
pitr̥devatāḥ
saṃśita
_ātmā
jita-krodʰas
tarpayan
pitr̥-devatāḥ
/
Halfverse: c
agnīṃś
ca
vidʰivaj
juhvan
vānaprastʰavidʰānataḥ
agnīṃś
ca
vidʰivaj
juhvan
vānaprastʰa-vidʰānataḥ
/12/
Verse: 13
Halfverse: a
atitʰīn
pūjayām
āsa
vanyena
haviṣā
vibʰuḥ
atitʰīn
pūjayām
āsa
vanyena
haviṣā
vibʰuḥ
/
Halfverse: c
śiloñcʰa
vr̥ttim
āstʰāya
śeṣānna
kr̥tabʰojanaḥ
śila
_uñcʰa
vr̥ttim
āstʰāya
śeṣa
_anna
kr̥ta-bʰojanaḥ
/13/
Verse: 14
Halfverse: a
pūrṇaṃ
varṣasahasraṃ
sa
evaṃvr̥ttir
abʰūn
nr̥paḥ
pūrṇaṃ
varṣa-sahasraṃ
sa
evaṃ-vr̥ttir
abʰūn
nr̥paḥ
/
Halfverse: c
abbʰakṣaḥ
śaradas
triṃśad
āsīn
niyatavān
manāḥ
ab-bʰakṣaḥ
śaradas
triṃśad
āsīn
niyata-vān
manāḥ
/14/
Verse: 15
Halfverse: a
tataś
ca
vāyubʰakṣo
'bʰūt
saṃvatsaram
atandritaḥ
tataś
ca
vāyu-bʰakṣo
_abʰūt
saṃvatsaram
atandritaḥ
/
Halfverse: c
pañcāgnimadʰye
ca
tapas
tepe
saṃvatsaraṃ
nr̥paḥ
pañca
_agni-madʰye
ca
tapas
tepe
saṃvatsaraṃ
nr̥paḥ
/15/
Verse: 16
Halfverse: a
ekapādastʰitaś
cāsīt
ṣaṇ
māsān
anilāśanaḥ
eka-pāda-stʰitaś
ca
_āsīt
ṣaṇ
māsān
anila
_aśanaḥ
/
Halfverse: c
puṇyakīrtis
tataḥ
svargaṃ
jagāmāvr̥tya
rodasī
puṇya-kīrtis
tataḥ
svargaṃ
jagāma
_āvr̥tya
rodasī
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.