TITUS
Mahabharata
Part No. 81
Previous part

Chapter: 81 
Adhyāya 81


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
evaṃ sa nāhuṣo rājā   yayātiḥ putram īpsitam
   
evaṃ sa nāhuṣo rājā   yayātiḥ putram īpsitam /
Halfverse: c    
rājye 'bʰiṣicya mudito   vānaprastʰo 'bʰavan muniḥ
   
rājye_abʰiṣicya mudito   vānaprastʰo_abʰavan muniḥ /1/

Verse: 2 
Halfverse: a    
uṣitvā ca vanevāsaṃ   brāhmaṇaiḥ saha saṃśritaḥ
   
uṣitvā ca vane-vāsaṃ   brāhmaṇaiḥ saha saṃśritaḥ /
Halfverse: c    
pʰalamūlāśano dānto   yatʰā svargam ito gataḥ
   
pʰala-mūla_aśano dānto   yatʰā svargam ito gataḥ /2/

Verse: 3 
Halfverse: a    
sa gataḥ suravāsaṃ taṃ   nivasan muditaḥ sukʰam
   
sa gataḥ sura-vāsaṃ taṃ   nivasan muditaḥ sukʰam /
Halfverse: c    
kālasya nātimahataḥ   punaḥ śakreṇa pātitaḥ
   
kālasya nātimahataḥ   punaḥ śakreṇa pātitaḥ /3/

Verse: 4 
Halfverse: a    
nipatan pracyutaḥ svargād   aprāpto medinī talam
   
nipatan pracyutaḥ svargād   aprāpto medinī talam /
Halfverse: c    
stʰita āsīd antarikṣe   sa tadeti śrutaṃ mayā
   
stʰita\ āsīd antarikṣe   sa tadā_iti śrutaṃ mayā /4/

Verse: 5 
Halfverse: a    
tata eva punaś cāpi   gataḥ svargam iti śrutiḥ
   
tata\ eva punaś ca_api   gataḥ svargam iti śrutiḥ /
Halfverse: c    
rājñā vasumatā sārdʰam   aṣṭakena ca vīryavān
   
rājñā vasumatā sārdʰam   aṣṭakena ca vīryavān /
Halfverse: e    
pratardanena śibinā   sametya kila saṃsadi
   
pratardanena śibinā   sametya kila saṃsadi /5/

Verse: 6 
{Janamejaya uvāca}
Halfverse: a    
karmaṇā kena sa divaṃ   punaḥ prāpto mahīpatiḥ
   
karmaṇā kena sa divaṃ   punaḥ prāpto mahī-patiḥ /
Halfverse: c    
sarvam etad aśeṣeṇa   śrotum iccʰāmi tattvataḥ
   
sarvam etad aśeṣeṇa   śrotum iccʰāmi tattvataḥ /
Halfverse: e    
katʰyamānaṃ tvayā vipra   viprarṣigaṇasaṃnidʰau
   
katʰyamānaṃ tvayā vipra   vipra-r̥ṣi-gaṇa-saṃnidʰau /6/

Verse: 7 
Halfverse: a    
devarājasamo hy āsīd   yayātiḥ pr̥tʰivīpatiḥ
   
deva-rāja-samo hy āsīd   yayātiḥ pr̥tʰivī-patiḥ /
Halfverse: c    
vardʰanaḥ kuruvaṃśasya   vibʰāvasu samadyutiḥ
   
vardʰanaḥ kuru-vaṃśasya   vibʰāvasu sama-dyutiḥ /7/

Verse: 8 
Halfverse: a    
tasya vistīrṇayaśasaḥ   satyakīrter mahātmanaḥ
   
tasya vistīrṇa-yaśasaḥ   satya-kīrter mahātmanaḥ /
Halfverse: c    
caritaṃ śrotum iccʰāmi   divi ceha ca sarvaśaḥ
   
caritaṃ śrotum iccʰāmi   divi ca_iha ca sarvaśaḥ /8/

Verse: 9 
{Vaiśampāyana uvāca}
Halfverse: a    
hanta te katʰayiṣyāmi   yayāter uttarāṃ katʰām
   
hanta te katʰayiṣyāmi   yayāter uttarāṃ katʰām /
Halfverse: c    
divi ceha ca puṇyārtʰāṃ   sarvapāpapraṇāśinīm
   
divi ca_iha ca puṇya_artʰāṃ   sarva-pāpa-praṇāśinīm /9/

Verse: 10 
Halfverse: a    
yayātir nāhuṣo rājā   pūruṃ putraṃ kanīyasam
   
yayātir nāhuṣo rājā   pūruṃ putraṃ kanīyasam /
Halfverse: c    
rājye 'bʰiṣicya muditaḥ   pravavrāja vanaṃ tadā
   
rājye_abʰiṣicya muditaḥ   pravavrāja vanaṃ tadā /10/

Verse: 11 
Halfverse: a    
anteṣu sa vinikṣipya   putrān yadupurogamān
   
anteṣu sa vinikṣipya   putrān yadu-purogamān /
Halfverse: c    
pʰalamūlāśano rājā   vane saṃnyavasac ciram
   
pʰala-mūla_aśano rājā   vane saṃnyavasac ciram /11/

Verse: 12 
Halfverse: a    
saṃśitātmā jitakrodʰas   tarpayan pitr̥devatāḥ
   
saṃśita_ātmā jita-krodʰas   tarpayan pitr̥-devatāḥ /
Halfverse: c    
agnīṃś ca vidʰivaj juhvan   vānaprastʰavidʰānataḥ
   
agnīṃś ca vidʰivaj juhvan   vānaprastʰa-vidʰānataḥ /12/

Verse: 13 
Halfverse: a    
atitʰīn pūjayām āsa   vanyena haviṣā vibʰuḥ
   
atitʰīn pūjayām āsa   vanyena haviṣā vibʰuḥ /
Halfverse: c    
śiloñcʰa vr̥ttim āstʰāya   śeṣānna kr̥tabʰojanaḥ
   
śila_uñcʰa vr̥ttim āstʰāya   śeṣa_anna kr̥ta-bʰojanaḥ /13/

Verse: 14 
Halfverse: a    
pūrṇaṃ varṣasahasraṃ sa   evaṃvr̥ttir abʰūn nr̥paḥ
   
pūrṇaṃ varṣa-sahasraṃ sa evaṃ-vr̥ttir abʰūn nr̥paḥ /
Halfverse: c    
abbʰakṣaḥ śaradas triṃśad   āsīn niyatavān manāḥ
   
ab-bʰakṣaḥ śaradas triṃśad   āsīn niyata-vān manāḥ /14/

Verse: 15 
Halfverse: a    
tataś ca vāyubʰakṣo 'bʰūt   saṃvatsaram atandritaḥ
   
tataś ca vāyu-bʰakṣo_abʰūt   saṃvatsaram atandritaḥ /
Halfverse: c    
pañcāgnimadʰye ca tapas   tepe saṃvatsaraṃ nr̥paḥ
   
pañca_agni-madʰye ca tapas   tepe saṃvatsaraṃ nr̥paḥ /15/

Verse: 16 
Halfverse: a    
ekapādastʰitaś cāsīt   ṣaṇ māsān anilāśanaḥ
   
eka-pāda-stʰitaś ca_āsīt   ṣaṇ māsān anila_aśanaḥ /
Halfverse: c    
puṇyakīrtis tataḥ svargaṃ   jagāmāvr̥tya rodasī
   
puṇya-kīrtis tataḥ svargaṃ   jagāma_āvr̥tya rodasī /16/ (E)16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.