TITUS
Mahabharata
Part No. 82
Chapter: 82
Adhyāya
82
Verse: 1
{Vaiśampāyana
uvāca}
Halfverse: a
svargataḥ
sa
tu
rājendro
nivasan
deva
sadmani
svar-gataḥ
sa
tu
rāja
_indro
nivasan
deva
sadmani
/
Halfverse: c
pūjitas
tridaśaiḥ
sādʰyair
marudbʰir
vasubʰis
tatʰā
pūjitas
tridaśaiḥ
sādʰyair
marudbʰir
vasubʰis
tatʰā
/1/
Verse: 2
Halfverse: a
devalokād
brahmalokaṃ
saṃcaran
puṇyakr̥d
vaśī
deva-lokād
brahma-lokaṃ
saṃcaran
puṇyakr̥d
vaśī
/
Halfverse: c
avasat
pr̥tʰivīpālo
dīrgʰakālam
iti
śrutiḥ
avasat
pr̥tʰivī-pālo
dīrgʰa-kālam
iti
śrutiḥ
/2/
Verse: 3
Halfverse: a
sa
kadā
cin
nr̥paśreṣṭʰo
yayātiḥ
śakram
āgamat
sa
kadācin
nr̥pa-śreṣṭʰo
yayātiḥ
śakram
āgamat
/
Halfverse: c
katʰānte
tatra
śakreṇa
pr̥ṣṭaḥ
sa
pr̥tʰivīpatiḥ
katʰā
_ante
tatra
śakreṇa
pr̥ṣṭaḥ
sa
pr̥tʰivī-patiḥ
/3/
Verse: 4
{Śakra
uvāca}
Halfverse: a
yadā
sa
pūrus
tava
rūpeṇa
rājañ
;
jarāṃ
gr̥hītvā
pracacāra
bʰūmau
yadā
sa
pūrus
tava
rūpeṇa
rājañ
jarāṃ
gr̥hītvā
pracacāra
bʰūmau
/
q
Halfverse: c
tadā
rājyaṃ
saṃpradāyaiva
tasmai
;
tvayā
kim
uktaḥ
katʰayeha
satyam
tadā
rājyaṃ
saṃpradāya
_eva
tasmai
tvayā
kim
uktaḥ
katʰaya
_iha
satyam
/4/
Verse: 5
{Yayātir
uvāca}
Halfverse: a
gaṅgāyamunayor
madʰye
kr̥tsno
'yaṃ
viṣayas
tava
gaṅgā-yamunayor
madʰye
kr̥tsno
_ayaṃ
viṣayas
tava
/
Halfverse: c
madʰye
pr̥tʰivyās
tvaṃ
rājā
bʰrātaro
'ntyādʰipās
tava
madʰye
pr̥tʰivyās
tvaṃ
rājā
bʰrātaro
_antya
_adʰipās
tava
/5/
Verse: 6
Halfverse: a
akrodʰanaḥ
krodʰanebʰyo
viśiṣṭas
;
tatʰā
titikṣur
atitikṣor
viśiṣṭaḥ
akrodʰanaḥ
krodʰanebʰyo
viśiṣṭas
tatʰā
titikṣur
atitikṣor
viśiṣṭaḥ
/
q
Halfverse: c
amānuṣebʰyo
mānuṣāś
ca
pradʰānā
;
vidvāṃs
tatʰaivāviduṣaḥ
pradʰānaḥ
amānuṣebʰyo
mānuṣāś
ca
pradʰānā
vidvāṃs
tatʰaiva
_aviduṣaḥ
pradʰānaḥ
/6/
q
Verse: 7
Halfverse: a
ākruśyamāno
nākrośen
manyur
eva
titikṣataḥ
ākruśyamāno
na
_ākrośen
manyur
eva
titikṣataḥ
/
Halfverse: c
ākroṣṭāraṃ
nirdahati
sukr̥taṃ
cāsya
vindati
ākroṣṭāraṃ
nirdahati
sukr̥taṃ
ca
_asya
vindati
/7/
Verse: 8
Halfverse: a
nāruṃ
tudaḥ
syān
na
nr̥śaṃsavādī
;
na
hīnataḥ
param
abʰyādadīta
na
_aruṃ
tudaḥ
syān
na
nr̥śaṃsa-vādī
na
hīnataḥ
param
abʰyādadīta
/
Halfverse: c
yayāsya
vācā
para
udvijeta
;
na
tāṃ
vaded
ruśatīṃ
pāpalokyam
yayā
_asya
vācā
para\
udvijeta
na
tāṃ
vaded
ruśatīṃ
pāpa-lokyam
/8/
Verse: 9
Halfverse: a
aruṃ
tudaṃ
puruṣaṃ
rūkṣavācaṃ
;
vāk
kaṇṭakair
vitudantaṃ
manuṣyān
aruṃ
tudaṃ
puruṣaṃ
rūkṣa-vācaṃ
vāk
kaṇṭakair
vitudantaṃ
manuṣyān
/
Halfverse: c
vidyād
alakṣmīkatamaṃ
janānāṃ
;
mukʰe
nibaddʰāṃ
nirr̥tiṃ
vahantam
vidyād
alakṣmīkatamaṃ
janānāṃ
mukʰe
nibaddʰāṃ
nirr̥tiṃ
vahantam
/9/
Verse: 10
Halfverse: a
sadbʰiḥ
purastād
abʰipūjitaḥ
syāt
;
sadbʰis
tatʰā
pr̥ṣṭʰato
rakṣitaḥ
syāt
sadbʰiḥ
purastād
abʰipūjitaḥ
syāt
sadbʰis
tatʰā
pr̥ṣṭʰato
rakṣitaḥ
syāt
/
Halfverse: c
sadāsatām
ativādāṃs
titikṣet
;
satāṃ
vr̥ttaṃ
cādadītārya
vr̥ttaḥ
sadā
_asatām
ativādāṃs
titikṣet
satāṃ
vr̥ttaṃ
ca
_ādadīta
_ārya
vr̥ttaḥ
/10/
Verse: 11
Halfverse: a
vāk
sāyakā
vadanān
niṣpatanti
;
yair
āhataḥ
śocati
rārty
ahāni
vāk
sāyakā
vadanān
niṣpatanti
yair
āhataḥ
śocati
rārty
ahāni
/
Halfverse: c
parasya
vā
marmasu
ye
patanti
;
tān
paṇḍito
nāvasr̥jet
pareṣu
parasya
vā
marmasu
ye
patanti
tān
paṇḍito
na
_avasr̥jet
pareṣu
/11/
Verse: 12
Halfverse: a
na
hīdr̥śaṃ
saṃvananaṃ
triṣu
lokeṣu
vidyate
na
hi
_īdr̥śaṃ
saṃvananaṃ
triṣu
lokeṣu
vidyate
/
Halfverse: c
yatʰā
maitrī
ca
bʰūteṣu
dānaṃ
ca
madʰurā
ca
vāk
yatʰā
maitrī
ca
bʰūteṣu
dānaṃ
ca
madʰurā
ca
vāk
/12/
ՙ
Verse: 13
Halfverse: a
tasmāt
sāntvaṃ
sadā
vācyaṃ
na
vācyaṃ
paruṣaṃ
kva
cit
tasmāt
sāntvaṃ
sadā
vācyaṃ
na
vācyaṃ
paruṣaṃ
kvacit
/
Halfverse: c
pūjyān
saṃpūjayed
dadyān
na
ca
yācet
kadā
cana
pūjyān
saṃpūjayed
dadyān
na
ca
yācet
kadācana
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.