TITUS
Mahabharata
Part No. 82
Previous part

Chapter: 82 
Adhyāya 82


Verse: 1  {Vaiśampāyana uvāca}
Halfverse: a    
svargataḥ sa tu rājendro   nivasan deva sadmani
   
svar-gataḥ sa tu rāja_indro   nivasan deva sadmani /
Halfverse: c    
pūjitas tridaśaiḥ sādʰyair   marudbʰir vasubʰis tatʰā
   
pūjitas tridaśaiḥ sādʰyair   marudbʰir vasubʰis tatʰā /1/

Verse: 2 
Halfverse: a    
devalokād brahmalokaṃ   saṃcaran puṇyakr̥d vaśī
   
deva-lokād brahma-lokaṃ   saṃcaran puṇyakr̥d vaśī /
Halfverse: c    
avasat pr̥tʰivīpālo   dīrgʰakālam iti śrutiḥ
   
avasat pr̥tʰivī-pālo   dīrgʰa-kālam iti śrutiḥ /2/

Verse: 3 
Halfverse: a    
sa kadā cin nr̥paśreṣṭʰo   yayātiḥ śakram āgamat
   
sa kadācin nr̥pa-śreṣṭʰo   yayātiḥ śakram āgamat /
Halfverse: c    
katʰānte tatra śakreṇa   pr̥ṣṭaḥ sa pr̥tʰivīpatiḥ
   
katʰā_ante tatra śakreṇa   pr̥ṣṭaḥ sa pr̥tʰivī-patiḥ /3/


Verse: 4 
{Śakra uvāca}
Halfverse: a    
yadā sa pūrus tava rūpeṇa rājañ; jarāṃ gr̥hītvā pracacāra bʰūmau
   
yadā sa pūrus tava rūpeṇa rājañ   jarāṃ gr̥hītvā pracacāra bʰūmau / q
Halfverse: c    
tadā rājyaṃ saṃpradāyaiva tasmai; tvayā kim uktaḥ katʰayeha satyam
   
tadā rājyaṃ saṃpradāya_eva tasmai   tvayā kim uktaḥ katʰaya_iha satyam /4/


Verse: 5 
{Yayātir uvāca}
Halfverse: a    
gaṅgāyamunayor madʰye   kr̥tsno 'yaṃ viṣayas tava
   
gaṅgā-yamunayor madʰye   kr̥tsno_ayaṃ viṣayas tava /
Halfverse: c    
madʰye pr̥tʰivyās tvaṃ rājā   bʰrātaro 'ntyādʰipās tava
   
madʰye pr̥tʰivyās tvaṃ rājā   bʰrātaro_antya_adʰipās tava /5/


Verse: 6 
Halfverse: a    
akrodʰanaḥ krodʰanebʰyo viśiṣṭas; tatʰā titikṣur atitikṣor viśiṣṭaḥ
   
akrodʰanaḥ krodʰanebʰyo viśiṣṭas   tatʰā titikṣur atitikṣor viśiṣṭaḥ / q
Halfverse: c    
amānuṣebʰyo mānuṣāś ca pradʰānā; vidvāṃs tatʰaivāviduṣaḥ pradʰānaḥ
   
amānuṣebʰyo mānuṣāś ca pradʰānā   vidvāṃs tatʰaiva_aviduṣaḥ pradʰānaḥ /6/ q


Verse: 7 
Halfverse: a    
ākruśyamāno nākrośen   manyur eva titikṣataḥ
   
ākruśyamāno na_ākrośen   manyur eva titikṣataḥ /
Halfverse: c    
ākroṣṭāraṃ nirdahati   sukr̥taṃ cāsya vindati
   
ākroṣṭāraṃ nirdahati   sukr̥taṃ ca_asya vindati /7/


Verse: 8 
Halfverse: a    
nāruṃ tudaḥ syān na nr̥śaṃsavādī; na hīnataḥ param abʰyādadīta
   
na_aruṃ tudaḥ syān na nr̥śaṃsa-vādī   na hīnataḥ param abʰyādadīta /
Halfverse: c    
yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyam
   
yayā_asya vācā para\ udvijeta   na tāṃ vaded ruśatīṃ pāpa-lokyam /8/

Verse: 9 
Halfverse: a    
aruṃ tudaṃ puruṣaṃ rūkṣavācaṃ; vāk kaṇṭakair vitudantaṃ manuṣyān
   
aruṃ tudaṃ puruṣaṃ rūkṣa-vācaṃ   vāk kaṇṭakair vitudantaṃ manuṣyān /
Halfverse: c    
vidyād alakṣmīkatamaṃ janānāṃ; mukʰe nibaddʰāṃ nirr̥tiṃ vahantam
   
vidyād alakṣmīkatamaṃ janānāṃ   mukʰe nibaddʰāṃ nirr̥tiṃ vahantam /9/

Verse: 10 
Halfverse: a    
sadbʰiḥ purastād abʰipūjitaḥ syāt; sadbʰis tatʰā pr̥ṣṭʰato rakṣitaḥ syāt
   
sadbʰiḥ purastād abʰipūjitaḥ syāt   sadbʰis tatʰā pr̥ṣṭʰato rakṣitaḥ syāt /
Halfverse: c    
sadāsatām ativādāṃs titikṣet; satāṃ vr̥ttaṃ cādadītārya vr̥ttaḥ
   
sadā_asatām ativādāṃs titikṣet   satāṃ vr̥ttaṃ ca_ādadīta_ārya vr̥ttaḥ /10/

Verse: 11 
Halfverse: a    
vāk sāyakā vadanān niṣpatanti; yair āhataḥ śocati rārty ahāni
   
vāk sāyakā vadanān niṣpatanti   yair āhataḥ śocati rārty ahāni /
Halfverse: c    
parasya marmasu ye patanti; tān paṇḍito nāvasr̥jet pareṣu
   
parasya marmasu ye patanti   tān paṇḍito na_avasr̥jet pareṣu /11/


Verse: 12 
Halfverse: a    
na hīdr̥śaṃ saṃvananaṃ   triṣu lokeṣu vidyate
   
na hi_īdr̥śaṃ saṃvananaṃ   triṣu lokeṣu vidyate /
Halfverse: c    
yatʰā maitrī ca bʰūteṣu   dānaṃ ca madʰurā ca vāk
   
yatʰā maitrī ca bʰūteṣu   dānaṃ ca madʰurā ca vāk /12/ ՙ

Verse: 13 
Halfverse: a    
tasmāt sāntvaṃ sadā vācyaṃ   na vācyaṃ paruṣaṃ kva cit
   
tasmāt sāntvaṃ sadā vācyaṃ   na vācyaṃ paruṣaṃ kvacit /
Halfverse: c    
pūjyān saṃpūjayed dadyān   na ca yācet kadā cana
   
pūjyān saṃpūjayed dadyān   na ca yācet kadācana /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.