TITUS
Mahabharata
Part No. 83
Previous part

Chapter: 83 
Adhyāya 83


Verse: 1  {Indra uvāca}
Halfverse: a    
sarvāṇi karmāṇi samāpya rājan; gr̥hān parityajya vanaṃ gato 'si
   
sarvāṇi karmāṇi samāpya rājan   gr̥hān parityajya vanaṃ gato_asi /
Halfverse: c    
tat tvāṃ pr̥ccʰāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte
   
tat tvāṃ pr̥ccʰāmi nahuṣasya putra   kena_asi tulyas tapasā yayāte /1/


Verse: 2 
{Yayātir uvāca}
Halfverse: a    
nāhaṃ devamanuṣyeṣu   na gandʰarvamaharṣiṣu
   
na_ahaṃ deva-manuṣyeṣu   na gandʰarva-maharṣiṣu /
Halfverse: c    
ātmanas tapasā tulyaṃ   kaṃ cit paśyāmi vāsava
   
ātmanas tapasā tulyaṃ   kaṃcit paśyāmi vāsava /2/


Verse: 3 
{Indra uvāca}
Halfverse: a    
yadāvamaṃstʰāḥ sadr̥śaḥ śreyasaś ca; pāpīyasaś cāvidita prabʰāvaḥ
   
yadā_avamaṃstʰāḥ sadr̥śaḥ śreyasaś ca   pāpīyasaś ca_avidita prabʰāvaḥ / q
Halfverse: c    
tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan
   
tasmāl lokā\ antavantas tava_ime   kṣīṇe puṇye patitā_asy adya rājan /3/ q

Verse: 4 
{Yayātir uvāca}
Halfverse: a    
surarṣigandʰarvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ
   
sura-r̥ṣi-gandʰarva-nara_avamānāt   kṣayaṃ gatā me yadi śakra lokāḥ /
Halfverse: c    
iccʰeyaṃ vai suralokād vihīnaḥ; satāṃ madʰye patituṃ devarāja
   
iccʰeyaṃ vai sura-lokād vihīnaḥ   satāṃ madʰye patituṃ deva-rāja /4/

Verse: 5 
{Indra uvāca}
Halfverse: a    
satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭʰāṃ yatra labdʰāsi bʰūyaḥ
   
satāṃ sakāśe patitā_asi rājaṃś   cyutaḥ pratiṣṭʰāṃ yatra labdʰā_asi bʰūyaḥ / q
Halfverse: c    
evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadr̥śaḥ śreyasaś ca
   
evaṃ viditvā tu punar yayāte   na te_avamānyāḥ sadr̥śaḥ śreyasaś ca /5/ q

Verse: 6 
{Vaiśampāyana uvāca}
Halfverse: a    
tataḥ prahāyāmara rājajuṣṭān; puṇyām̐l lokān patamānaṃ yayātim
   
tataḥ prahāya_amara rāja-juṣṭān   puṇyām̐l lokān patamānaṃ yayātim /
Halfverse: c    
saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca sad dʰarmavidʰānagoptā
   
saṃprekṣya rāja-r̥ṣi-varo_aṣṭakas tam   uvāca sad dʰarma-vidʰāna-goptā /6/

Verse: 7 
Halfverse: a    
kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yatʰāgniḥ
   
kas tvaṃ yuvā vāsava-tulya-rūpaḥ   sva-tejasā dīpyamāno yatʰā_agniḥ /
Halfverse: c    
patasy udīrṇāmbudʰarāndʰa kārāt kʰāt; kʰecarāṇāṃ pravaro yatʰārkaḥ
   
patasy udīrṇa_ambu-dʰara_andʰa kārāt kʰāt   kʰe-carāṇāṃ pravaro yatʰā_arkaḥ /7/

Verse: 8 
Halfverse: a    
dr̥ṣṭvā ca tvāṃ sūryapatʰāt patantaṃ; vaiśvānarārka dyutim aprameyam
   
dr̥ṣṭvā ca tvāṃ sūrya-patʰāt patantaṃ   vaiśvānara_arka dyutim aprameyam /
Halfverse: c    
kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ
   
kiṃ nu svid etat patati_iti sarve   vitarkayantaḥ parimohitāḥ smaḥ /8/

Verse: 9 
Halfverse: a    
dr̥ṣṭvā ca tvāṃ viṣṭʰitaṃ devamārge; śakrārka viṣṇupratima prabʰāvam
   
dr̥ṣṭvā ca tvāṃ viṣṭʰitaṃ deva-mārge   śakra_arka viṣṇu-pratima prabʰāvam /
Halfverse: c    
abʰyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ
   
abʰyudgatās tvāṃ vayam adya sarve   tattvaṃ pāte tava jijñāsamānāḥ /9/

Verse: 10 
Halfverse: a    
na cāpi tvāṃ dʰr̥ṣṇumaḥ praṣṭum agre; na ca tvam asmān pr̥ccʰasi ye vayaṃ smaḥ
   
na ca_api tvāṃ dʰr̥ṣṇumaḥ praṣṭum agre   na ca tvam asmān pr̥ccʰasi ye vayaṃ smaḥ / q
Halfverse: c    
tat tvāṃ pr̥ccʰāmaḥ spr̥haṇīya rūpaṃ; kasya tvaṃ kiṃnimittaṃ tvam āgāḥ
   
tat tvāṃ pr̥ccʰāmaḥ spr̥haṇīya rūpaṃ   kasya tvaṃ kiṃ-nimittaṃ tvam āgāḥ /10/

Verse: 11 
Halfverse: a    
bʰayaṃ tu te vyetu viṣādamohau; tyajāśu devendra samānarūpa
   
bʰayaṃ tu te vyetu viṣāda-mohau   tyaja_āśu deva_indra samāna-rūpa /
Halfverse: c    
tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍʰuṃ balahāpi śakraḥ
   
tvāṃ vartamānaṃ hi satāṃ sakāśe   na_alaṃ prasoḍʰuṃ balahā_api śakraḥ /11/

Verse: 12 
Halfverse: a    
santaḥ pratiṣṭʰā hi sukʰacyutānāṃ; satāṃ sadaivāmara rājakalpa
   
santaḥ pratiṣṭʰā hi sukʰa-cyutānāṃ   satāṃ sadā_eva_amara rāja-kalpa /
Halfverse: c    
te saṃgatāḥ stʰavara jaṅgameśāḥ; pratiṣṭʰitas tvaṃ sadr̥śeṣu satsu
   
te saṃgatāḥ stʰavara jaṅgama_īśāḥ   pratiṣṭʰitas tvaṃ sadr̥śeṣu satsu /12/


Verse: 13 
Halfverse: a    
prabʰur agniḥ pratapane   bʰūmir āvapane prabʰuḥ
   
prabʰur agniḥ pratapane   bʰūmir āvapane prabʰuḥ /
Halfverse: c    
prabʰuḥ sūryaḥ prakāśitve   satāṃ cābʰyāgataḥ prabʰuḥ
   
prabʰuḥ sūryaḥ prakāśitve   satāṃ ca_abʰyāgataḥ prabʰuḥ /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.