TITUS
Mahabharata
Part No. 83
Chapter: 83
Adhyāya
83
Verse: 1
{Indra
uvāca}
Halfverse: a
sarvāṇi
karmāṇi
samāpya
rājan
;
gr̥hān
parityajya
vanaṃ
gato
'si
sarvāṇi
karmāṇi
samāpya
rājan
gr̥hān
parityajya
vanaṃ
gato
_asi
/
Halfverse: c
tat
tvāṃ
pr̥ccʰāmi
nahuṣasya
putra
;
kenāsi
tulyas
tapasā
yayāte
tat
tvāṃ
pr̥ccʰāmi
nahuṣasya
putra
kena
_asi
tulyas
tapasā
yayāte
/1/
Verse: 2
{Yayātir
uvāca}
Halfverse: a
nāhaṃ
devamanuṣyeṣu
na
gandʰarvamaharṣiṣu
na
_ahaṃ
deva-manuṣyeṣu
na
gandʰarva-maharṣiṣu
/
Halfverse: c
ātmanas
tapasā
tulyaṃ
kaṃ
cit
paśyāmi
vāsava
ātmanas
tapasā
tulyaṃ
kaṃcit
paśyāmi
vāsava
/2/
Verse: 3
{Indra
uvāca}
Halfverse: a
yadāvamaṃstʰāḥ
sadr̥śaḥ
śreyasaś
ca
;
pāpīyasaś
cāvidita
prabʰāvaḥ
yadā
_avamaṃstʰāḥ
sadr̥śaḥ
śreyasaś
ca
pāpīyasaś
ca
_avidita
prabʰāvaḥ
/
q
Halfverse: c
tasmāl
lokā
antavantas
taveme
;
kṣīṇe
puṇye
patitāsy
adya
rājan
tasmāl
lokā\
antavantas
tava
_ime
kṣīṇe
puṇye
patitā
_asy
adya
rājan
/3/
q
Verse: 4
{Yayātir
uvāca}
Halfverse: a
surarṣigandʰarvanarāvamānāt
;
kṣayaṃ
gatā
me
yadi
śakra
lokāḥ
sura-r̥ṣi-gandʰarva-nara
_avamānāt
kṣayaṃ
gatā
me
yadi
śakra
lokāḥ
/
Halfverse: c
iccʰeyaṃ
vai
suralokād
vihīnaḥ
;
satāṃ
madʰye
patituṃ
devarāja
iccʰeyaṃ
vai
sura-lokād
vihīnaḥ
satāṃ
madʰye
patituṃ
deva-rāja
/4/
Verse: 5
{Indra
uvāca}
Halfverse: a
satāṃ
sakāśe
patitāsi
rājaṃś
;
cyutaḥ
pratiṣṭʰāṃ
yatra
labdʰāsi
bʰūyaḥ
satāṃ
sakāśe
patitā
_asi
rājaṃś
cyutaḥ
pratiṣṭʰāṃ
yatra
labdʰā
_asi
bʰūyaḥ
/
q
Halfverse: c
evaṃ
viditvā
tu
punar
yayāte
;
na
te
'vamānyāḥ
sadr̥śaḥ
śreyasaś
ca
evaṃ
viditvā
tu
punar
yayāte
na
te
_avamānyāḥ
sadr̥śaḥ
śreyasaś
ca
/5/
q
Verse: 6
{Vaiśampāyana
uvāca}
Halfverse: a
tataḥ
prahāyāmara
rājajuṣṭān
;
puṇyām̐l
lokān
patamānaṃ
yayātim
tataḥ
prahāya
_amara
rāja-juṣṭān
puṇyām̐l
lokān
patamānaṃ
yayātim
/
Halfverse: c
saṃprekṣya
rājarṣivaro
'ṣṭakas
tam
;
uvāca
sad
dʰarmavidʰānagoptā
saṃprekṣya
rāja-r̥ṣi-varo
_aṣṭakas
tam
uvāca
sad
dʰarma-vidʰāna-goptā
/6/
Verse: 7
Halfverse: a
kas
tvaṃ
yuvā
vāsavatulyarūpaḥ
;
svatejasā
dīpyamāno
yatʰāgniḥ
kas
tvaṃ
yuvā
vāsava-tulya-rūpaḥ
sva-tejasā
dīpyamāno
yatʰā
_agniḥ
/
Halfverse: c
patasy
udīrṇāmbudʰarāndʰa
kārāt
kʰāt
;
kʰecarāṇāṃ
pravaro
yatʰārkaḥ
patasy
udīrṇa
_ambu-dʰara
_andʰa
kārāt
kʰāt
kʰe-carāṇāṃ
pravaro
yatʰā
_arkaḥ
/7/
Verse: 8
Halfverse: a
dr̥ṣṭvā
ca
tvāṃ
sūryapatʰāt
patantaṃ
;
vaiśvānarārka
dyutim
aprameyam
dr̥ṣṭvā
ca
tvāṃ
sūrya-patʰāt
patantaṃ
vaiśvānara
_arka
dyutim
aprameyam
/
Halfverse: c
kiṃ
nu
svid
etat
patatīti
sarve
;
vitarkayantaḥ
parimohitāḥ
smaḥ
kiṃ
nu
svid
etat
patati
_iti
sarve
vitarkayantaḥ
parimohitāḥ
smaḥ
/8/
Verse: 9
Halfverse: a
dr̥ṣṭvā
ca
tvāṃ
viṣṭʰitaṃ
devamārge
;
śakrārka
viṣṇupratima
prabʰāvam
dr̥ṣṭvā
ca
tvāṃ
viṣṭʰitaṃ
deva-mārge
śakra
_arka
viṣṇu-pratima
prabʰāvam
/
Halfverse: c
abʰyudgatās
tvāṃ
vayam
adya
sarve
;
tattvaṃ
pāte
tava
jijñāsamānāḥ
abʰyudgatās
tvāṃ
vayam
adya
sarve
tattvaṃ
pāte
tava
jijñāsamānāḥ
/9/
Verse: 10
Halfverse: a
na
cāpi
tvāṃ
dʰr̥ṣṇumaḥ
praṣṭum
agre
;
na
ca
tvam
asmān
pr̥ccʰasi
ye
vayaṃ
smaḥ
na
ca
_api
tvāṃ
dʰr̥ṣṇumaḥ
praṣṭum
agre
na
ca
tvam
asmān
pr̥ccʰasi
ye
vayaṃ
smaḥ
/
q
Halfverse: c
tat
tvāṃ
pr̥ccʰāmaḥ
spr̥haṇīya
rūpaṃ
;
kasya
tvaṃ
vā
kiṃnimittaṃ
tvam
āgāḥ
tat
tvāṃ
pr̥ccʰāmaḥ
spr̥haṇīya
rūpaṃ
kasya
tvaṃ
vā
kiṃ-nimittaṃ
tvam
āgāḥ
/10/
Verse: 11
Halfverse: a
bʰayaṃ
tu
te
vyetu
viṣādamohau
;
tyajāśu
devendra
samānarūpa
bʰayaṃ
tu
te
vyetu
viṣāda-mohau
tyaja
_āśu
deva
_indra
samāna-rūpa
/
Halfverse: c
tvāṃ
vartamānaṃ
hi
satāṃ
sakāśe
;
nālaṃ
prasoḍʰuṃ
balahāpi
śakraḥ
tvāṃ
vartamānaṃ
hi
satāṃ
sakāśe
na
_alaṃ
prasoḍʰuṃ
balahā
_api
śakraḥ
/11/
Verse: 12
Halfverse: a
santaḥ
pratiṣṭʰā
hi
sukʰacyutānāṃ
;
satāṃ
sadaivāmara
rājakalpa
santaḥ
pratiṣṭʰā
hi
sukʰa-cyutānāṃ
satāṃ
sadā
_eva
_amara
rāja-kalpa
/
Halfverse: c
te
saṃgatāḥ
stʰavara
jaṅgameśāḥ
;
pratiṣṭʰitas
tvaṃ
sadr̥śeṣu
satsu
te
saṃgatāḥ
stʰavara
jaṅgama
_īśāḥ
pratiṣṭʰitas
tvaṃ
sadr̥śeṣu
satsu
/12/
Verse: 13
Halfverse: a
prabʰur
agniḥ
pratapane
bʰūmir
āvapane
prabʰuḥ
prabʰur
agniḥ
pratapane
bʰūmir
āvapane
prabʰuḥ
/
Halfverse: c
prabʰuḥ
sūryaḥ
prakāśitve
satāṃ
cābʰyāgataḥ
prabʰuḥ
prabʰuḥ
sūryaḥ
prakāśitve
satāṃ
ca
_abʰyāgataḥ
prabʰuḥ
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.