TITUS
Mahabharata
Part No. 84
Previous part

Chapter: 84 
Adhyāya 84


Verse: 1  {Yayātir uvāca}
Halfverse: a    
ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabʰūtāvamānāt
   
ahaṃ yayātir nahuṣasya putraḥ   pūroḥ pitā sarva-bʰūta_avamānāt /
Halfverse: c    
prabʰraṃśitaḥ surasiddʰarṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ
   
prabʰraṃśitaḥ sura-siddʰa-r̥ṣi-lokāt   paricyutaḥ prapatāmy alpa-puṇyaḥ /1/

Verse: 2 
Halfverse: a    
ahaṃ hi pūrvo vayasā bʰavadbʰyas; tenābʰivādaṃ bʰavatāṃ na prayuñje
   
ahaṃ hi pūrvo vayasā bʰavadbʰyas   tena_abʰivādaṃ bʰavatāṃ na prayuñje / q
Halfverse: c    
yo vidyayā tapasā janmanā ; vr̥ddʰaḥ sa pūjyo bʰavati dvijānām
   
yo vidyayā tapasā janmanā    vr̥ddʰaḥ sa pūjyo bʰavati dvijānām /2/

Verse: 3 
{Aṣṭaka uvāca}
Halfverse: a    
avādīś ced vayasā yaḥ sa vr̥ddʰa; iti rājan nābʰyavadaḥ katʰaṃ cit
   
avādīś ced vayasā yaḥ sa vr̥ddʰa   iti rājan na_abʰyavadaḥ katʰaṃcit / q
Halfverse: c    
yo vai vidvān vayasā san sma vr̥ddʰaḥ; sa eva pūjyo bʰavati dvijānām
   
yo vai vidvān vayasā san sma vr̥ddʰaḥ   sa\ eva pūjyo bʰavati dvijānām /3/

Verse: 4 
{Yayātir uvāca}
Halfverse: a    
pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam
   
pratikūlaṃ karmaṇāṃ pāpam āhus   tad vartate_apravaṇe pāpa-lokyam /
Halfverse: c    
santo 'satāṃ nānuvartanti caitad; yatʰā ātmaiṣām anukūla vādī
   
santo_asatāṃ na_anuvartanti ca_etad   yatʰā\ ātma_eṣām anukūla vādī /4/

Verse: 5 
Halfverse: a    
abʰūd dʰanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādʰigantā tad asmi
   
abʰūd dʰanaṃ me vipulaṃ mahad vai   viceṣṭamāno na_adʰigantā tad asmi / q
Halfverse: c    
evaṃ pradʰāryātma hite niviṣṭo; yo vartate sa vijānāti jīvan
   
evaṃ pradʰārya_ātma hite niviṣṭo   yo vartate sa vijānāti jīvan /5/

Verse: 6 
Halfverse: a    
nānābʰāvā bahavo jīvaloke; daivādʰīnā naṣṭaceṣṭādʰikārāḥ
   
nānā-bʰāvā bahavo jīva-loke   daiva_adʰīnā naṣṭa-ceṣṭa_adʰikārāḥ /
Halfverse: c    
tat tat prāpya na vihanyeta dʰīro; diṣṭaṃ balīya iti matvātma buddʰyā
   
tat tat prāpya na vihanyeta dʰīro   diṣṭaṃ balīya\ iti matvā_ātma buddʰyā /6/ q

Verse: 7 
Halfverse: a    
sukʰaṃ hi jantur yadi vāpi duḥkʰaṃ; daivādʰīnaṃ vindati nātma śaktyā
   
sukʰaṃ hi jantur yadi _api duḥkʰaṃ   daiva_adʰīnaṃ vindati na_ātma śaktyā /
Halfverse: c    
tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hr̥ṣyet kadā cit
   
tasmād diṣṭaṃ balavan manyamāno   na saṃjvaren na_api hr̥ṣyet kadācit /7/

Verse: 8 
Halfverse: a    
duḥkʰe na tapyen na sukʰena hr̥ṣyet; samena varteta sadaiva dʰīraḥ
   
duḥkʰe na tapyen na sukʰena hr̥ṣyet   samena varteta sadā_eva dʰīraḥ /
Halfverse: c    
diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hr̥ṣyet kadā cit
   
diṣṭaṃ balīya\ iti manyamāno   na saṃjvaren na_api hr̥ṣyet kadācit /8/

Verse: 9 
Halfverse: a    
bʰaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit
   
bʰaye na muhyāmy aṣṭaka_ahaṃ kadācit   saṃtāpo me mānaso na_asti kaścit / q
Halfverse: c    
dʰātā yatʰā māṃ vidadʰāti loke; dʰruvaṃ tatʰāhaṃ bʰaviteti matvā
   
dʰātā yatʰā māṃ vidadʰāti loke   dʰruvaṃ tatʰā_ahaṃ bʰavitā_iti matvā /9/

Verse: 10 
Halfverse: a    
saṃsvedajā aṇḍajā udbʰidāś ca; sarīsr̥pāḥ kr̥mayo 'tʰāpsu matsyāḥ
   
saṃsvedajā\ aṇḍajā\ udbʰidāś ca   sarī-sr̥pāḥ kr̥mayo_atʰa_apsu matsyāḥ /
Halfverse: c    
tatʰāśmānas tr̥ṇakāṣṭʰaṃ ca sarvaṃ; diṣṭa kṣaye svāṃ prakr̥tiṃ bʰajante
   
tatʰā_aśmānas tr̥ṇa-kāṣṭʰaṃ ca sarvaṃ   diṣṭa kṣaye svāṃ prakr̥tiṃ bʰajante /10/

Verse: 11 
Halfverse: a    
anityatāṃ sukʰaduḥkʰasya buddʰvā; kasmāt saṃtāpam aṣṭakāhaṃ bʰajeyam
   
anityatāṃ sukʰa-duḥkʰasya buddʰvā   kasmāt saṃtāpam aṣṭaka_ahaṃ bʰajeyam / q
Halfverse: c    
kiṃ kuryāṃ vai kiṃ ca kr̥tvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ
   
kiṃ kuryāṃ vai kiṃ ca kr̥tvā na tapye   tasmāt saṃtāpaṃ varjayāmy apramattaḥ /11/ q

Verse: 12 
{Aṣṭaka uvāca}
Halfverse: a    
ye ye lokāḥ pārtʰivendra pradʰānās; tvayā bʰuktā yaṃ ca kālaṃ yatʰā ca
   
ye ye lokāḥ pārtʰiva_indra pradʰānās   tvayā bʰuktā yaṃ ca kālaṃ yatʰā ca /
Halfverse: c    
tan me rājan brūhi sarvaṃ yatʰāvat; kṣetrajñavad bʰāṣase tvaṃ hi dʰarmān
   
tan me rājan brūhi sarvaṃ yatʰāvat   kṣetrajñavad bʰāṣase tvaṃ hi dʰarmān /12/

Verse: 13 
{Yayātir uvāca}
Halfverse: a    
rājāham āsam iha sārvabʰaumas; tato lokān mahato ajayaṃ vai
   
rājā_aham āsam iha sārvabʰaumas   tato lokān mahato_ajayaṃ vai / q
Halfverse: c    
tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abʰyupetaḥ
   
tatra_avasaṃ varṣa-sahasra-mātraṃ   tato lokaṃ param asmy abʰyupetaḥ /13/

Verse: 14 
Halfverse: a    
tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām
   
tataḥ purīṃ puru-hūtasya ramyāṃ   sahasra-dvārāṃ śata-yojana_āyatām / q
Halfverse: c    
adʰyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abʰyupetaḥ
   
adʰyāvasaṃ varṣa-sahasra-mātraṃ   tato lokaṃ param asmy abʰyupetaḥ /14/

Verse: 15 
Halfverse: a    
tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam
   
tato divyam ajaraṃ prāpya lokaṃ   prajā-pater loka-pater durāpam /
Halfverse: c    
tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abʰyupetaḥ
   
tatra_avasaṃ varṣa-sahasra-mātraṃ   tato lokaṃ param asmy abʰyupetaḥ /15/

Verse: 16 
Halfverse: a    
devasya devasya niveśane ca; vijitya lokān avasaṃ yatʰeṣṭam
   
devasya devasya niveśane ca   vijitya lokān avasaṃ yatʰā_iṣṭam /
Halfverse: c    
saṃpūjyamānas tridaśaiḥ samastais; tulyaprabʰāva dyutir īśvarāṇām
   
saṃpūjyamānas tridaśaiḥ samastais   tulya-prabʰāva dyutir īśvarāṇām /16/

Verse: 17 
Halfverse: a    
tatʰāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
   
tatʰā_avasaṃ nandane kāma-rūpī   saṃvatsarāṇām ayutaṃ śatānām /
Halfverse: c    
sahāpsarobʰir viharan puṇyagandʰān; paśyann nagān puṣpitāṃś cārurūpān
   
saha_apsarobʰir viharan puṇya-gandʰān   paśyann nagān puṣpitāṃś cāru-rūpān /17/ q

Verse: 18 
Halfverse: a    
tatrastʰaṃ māṃ deva sukʰeṣu saktaṃ; kāle 'tīte mahati tato 'timātram
   
tatrastʰaṃ māṃ deva sukʰeṣu saktaṃ   kāle_atīte mahati tato_atimātram / q
Halfverse: c    
dūto devānām abravīd ugrarūpo; dʰvaṃsety uccais triḥ plutena svareṇa
   
dūto devānām abravīd ugra-rūpo   dʰvaṃsa_ity uccais triḥ plutena svareṇa /18/ q

Verse: 19 
Halfverse: a    
etāvan me viditaṃ rājasiṃha; tato bʰraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ
   
etāvan me viditaṃ rāja-siṃha   tato bʰraṣṭo_ahaṃ nandanāt kṣīṇa-puṇyaḥ / q
Halfverse: c    
vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc cʰocatāṃ mānavendra
   
vāco_aśrauṣaṃ ca_antarikṣe surāṇām   anukrośāt śocatāṃ mānava_indra /19/

Verse: 20 
Halfverse: a    
aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakr̥t puṇyakīrtiḥ
   
aho kaṣṭaṃ kṣīṇa-puṇyo yayātiḥ   pataty asau puṇyakr̥t puṇya-kīrtiḥ /
Halfverse: c    
tān abruvaṃ patamānas tato 'haṃ; satāṃ madʰye nipateyaṃ katʰaṃ nu
   
tān abruvaṃ patamānas tato_ahaṃ   satāṃ madʰye nipateyaṃ katʰaṃ nu /20/

Verse: 21 
Halfverse: a    
tair ākʰyātā bʰavatāṃ yajñabʰūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi
   
tair ākʰyātā bʰavatāṃ yajña-bʰūmiḥ   samīkṣya ca_enāṃ tvaritam upāgato_asmi / q
Halfverse: c    
havir gandʰaṃ deśikaṃ yajñabʰūmer; dʰūmāpāṅgaṃ pratigr̥hya pratītaḥ
   
havir gandʰaṃ deśikaṃ yajña-bʰūmer   dʰūma_apāṅgaṃ pratigr̥hya pratītaḥ /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.