TITUS
Mahabharata
Part No. 84
Chapter: 84
Adhyāya
84
Verse: 1
{Yayātir
uvāca}
Halfverse: a
ahaṃ
yayātir
nahuṣasya
putraḥ
;
pūroḥ
pitā
sarvabʰūtāvamānāt
ahaṃ
yayātir
nahuṣasya
putraḥ
pūroḥ
pitā
sarva-bʰūta
_avamānāt
/
Halfverse: c
prabʰraṃśitaḥ
surasiddʰarṣilokāt
;
paricyutaḥ
prapatāmy
alpapuṇyaḥ
prabʰraṃśitaḥ
sura-siddʰa-r̥ṣi-lokāt
paricyutaḥ
prapatāmy
alpa-puṇyaḥ
/1/
Verse: 2
Halfverse: a
ahaṃ
hi
pūrvo
vayasā
bʰavadbʰyas
;
tenābʰivādaṃ
bʰavatāṃ
na
prayuñje
ahaṃ
hi
pūrvo
vayasā
bʰavadbʰyas
tena
_abʰivādaṃ
bʰavatāṃ
na
prayuñje
/
q
Halfverse: c
yo
vidyayā
tapasā
janmanā
vā
;
vr̥ddʰaḥ
sa
pūjyo
bʰavati
dvijānām
yo
vidyayā
tapasā
janmanā
vā
vr̥ddʰaḥ
sa
pūjyo
bʰavati
dvijānām
/2/
Verse: 3
{Aṣṭaka
uvāca}
Halfverse: a
avādīś
ced
vayasā
yaḥ
sa
vr̥ddʰa
;
iti
rājan
nābʰyavadaḥ
katʰaṃ
cit
avādīś
ced
vayasā
yaḥ
sa
vr̥ddʰa
iti
rājan
na
_abʰyavadaḥ
katʰaṃcit
/
q
Halfverse: c
yo
vai
vidvān
vayasā
san
sma
vr̥ddʰaḥ
;
sa
eva
pūjyo
bʰavati
dvijānām
yo
vai
vidvān
vayasā
san
sma
vr̥ddʰaḥ
sa\
eva
pūjyo
bʰavati
dvijānām
/3/
Verse: 4
{Yayātir
uvāca}
Halfverse: a
pratikūlaṃ
karmaṇāṃ
pāpam
āhus
;
tad
vartate
'pravaṇe
pāpalokyam
pratikūlaṃ
karmaṇāṃ
pāpam
āhus
tad
vartate
_apravaṇe
pāpa-lokyam
/
Halfverse: c
santo
'satāṃ
nānuvartanti
caitad
;
yatʰā
ātmaiṣām
anukūla
vādī
santo
_asatāṃ
na
_anuvartanti
ca
_etad
yatʰā\
ātma
_eṣām
anukūla
vādī
/4/
Verse: 5
Halfverse: a
abʰūd
dʰanaṃ
me
vipulaṃ
mahad
vai
;
viceṣṭamāno
nādʰigantā
tad
asmi
abʰūd
dʰanaṃ
me
vipulaṃ
mahad
vai
viceṣṭamāno
na
_adʰigantā
tad
asmi
/
q
Halfverse: c
evaṃ
pradʰāryātma
hite
niviṣṭo
;
yo
vartate
sa
vijānāti
jīvan
evaṃ
pradʰārya
_ātma
hite
niviṣṭo
yo
vartate
sa
vijānāti
jīvan
/5/
Verse: 6
Halfverse: a
nānābʰāvā
bahavo
jīvaloke
;
daivādʰīnā
naṣṭaceṣṭādʰikārāḥ
nānā-bʰāvā
bahavo
jīva-loke
daiva
_adʰīnā
naṣṭa-ceṣṭa
_adʰikārāḥ
/
Halfverse: c
tat
tat
prāpya
na
vihanyeta
dʰīro
;
diṣṭaṃ
balīya
iti
matvātma
buddʰyā
tat
tat
prāpya
na
vihanyeta
dʰīro
diṣṭaṃ
balīya\
iti
matvā
_ātma
buddʰyā
/6/
q
Verse: 7
Halfverse: a
sukʰaṃ
hi
jantur
yadi
vāpi
duḥkʰaṃ
;
daivādʰīnaṃ
vindati
nātma
śaktyā
sukʰaṃ
hi
jantur
yadi
vā
_api
duḥkʰaṃ
daiva
_adʰīnaṃ
vindati
na
_ātma
śaktyā
/
Halfverse: c
tasmād
diṣṭaṃ
balavan
manyamāno
;
na
saṃjvaren
nāpi
hr̥ṣyet
kadā
cit
tasmād
diṣṭaṃ
balavan
manyamāno
na
saṃjvaren
na
_api
hr̥ṣyet
kadācit
/7/
Verse: 8
Halfverse: a
duḥkʰe
na
tapyen
na
sukʰena
hr̥ṣyet
;
samena
varteta
sadaiva
dʰīraḥ
duḥkʰe
na
tapyen
na
sukʰena
hr̥ṣyet
samena
varteta
sadā
_eva
dʰīraḥ
/
Halfverse: c
diṣṭaṃ
balīya
iti
manyamāno
;
na
saṃjvaren
nāpi
hr̥ṣyet
kadā
cit
diṣṭaṃ
balīya\
iti
manyamāno
na
saṃjvaren
na
_api
hr̥ṣyet
kadācit
/8/
Verse: 9
Halfverse: a
bʰaye
na
muhyāmy
aṣṭakāhaṃ
kadā
cit
;
saṃtāpo
me
mānaso
nāsti
kaś
cit
bʰaye
na
muhyāmy
aṣṭaka
_ahaṃ
kadācit
saṃtāpo
me
mānaso
na
_asti
kaścit
/
q
Halfverse: c
dʰātā
yatʰā
māṃ
vidadʰāti
loke
;
dʰruvaṃ
tatʰāhaṃ
bʰaviteti
matvā
dʰātā
yatʰā
māṃ
vidadʰāti
loke
dʰruvaṃ
tatʰā
_ahaṃ
bʰavitā
_iti
matvā
/9/
Verse: 10
Halfverse: a
saṃsvedajā
aṇḍajā
udbʰidāś
ca
;
sarīsr̥pāḥ
kr̥mayo
'tʰāpsu
matsyāḥ
saṃsvedajā\
aṇḍajā\
udbʰidāś
ca
sarī-sr̥pāḥ
kr̥mayo
_atʰa
_apsu
matsyāḥ
/
Halfverse: c
tatʰāśmānas
tr̥ṇakāṣṭʰaṃ
ca
sarvaṃ
;
diṣṭa
kṣaye
svāṃ
prakr̥tiṃ
bʰajante
tatʰā
_aśmānas
tr̥ṇa-kāṣṭʰaṃ
ca
sarvaṃ
diṣṭa
kṣaye
svāṃ
prakr̥tiṃ
bʰajante
/10/
Verse: 11
Halfverse: a
anityatāṃ
sukʰaduḥkʰasya
buddʰvā
;
kasmāt
saṃtāpam
aṣṭakāhaṃ
bʰajeyam
anityatāṃ
sukʰa-duḥkʰasya
buddʰvā
kasmāt
saṃtāpam
aṣṭaka
_ahaṃ
bʰajeyam
/
q
Halfverse: c
kiṃ
kuryāṃ
vai
kiṃ
ca
kr̥tvā
na
tapye
;
tasmāt
saṃtāpaṃ
varjayāmy
apramattaḥ
kiṃ
kuryāṃ
vai
kiṃ
ca
kr̥tvā
na
tapye
tasmāt
saṃtāpaṃ
varjayāmy
apramattaḥ
/11/
q
Verse: 12
{Aṣṭaka
uvāca}
Halfverse: a
ye
ye
lokāḥ
pārtʰivendra
pradʰānās
;
tvayā
bʰuktā
yaṃ
ca
kālaṃ
yatʰā
ca
ye
ye
lokāḥ
pārtʰiva
_indra
pradʰānās
tvayā
bʰuktā
yaṃ
ca
kālaṃ
yatʰā
ca
/
Halfverse: c
tan
me
rājan
brūhi
sarvaṃ
yatʰāvat
;
kṣetrajñavad
bʰāṣase
tvaṃ
hi
dʰarmān
tan
me
rājan
brūhi
sarvaṃ
yatʰāvat
kṣetrajñavad
bʰāṣase
tvaṃ
hi
dʰarmān
/12/
Verse: 13
{Yayātir
uvāca}
Halfverse: a
rājāham
āsam
iha
sārvabʰaumas
;
tato
lokān
mahato
ajayaṃ
vai
rājā
_aham
āsam
iha
sārvabʰaumas
tato
lokān
mahato
_ajayaṃ
vai
/
q
Halfverse: c
tatrāvasaṃ
varṣasahasramātraṃ
;
tato
lokaṃ
param
asmy
abʰyupetaḥ
tatra
_avasaṃ
varṣa-sahasra-mātraṃ
tato
lokaṃ
param
asmy
abʰyupetaḥ
/13/
Verse: 14
Halfverse: a
tataḥ
purīṃ
puruhūtasya
ramyāṃ
;
sahasradvārāṃ
śatayojanāyatām
tataḥ
purīṃ
puru-hūtasya
ramyāṃ
sahasra-dvārāṃ
śata-yojana
_āyatām
/
q
Halfverse: c
adʰyāvasaṃ
varṣasahasramātraṃ
;
tato
lokaṃ
param
asmy
abʰyupetaḥ
adʰyāvasaṃ
varṣa-sahasra-mātraṃ
tato
lokaṃ
param
asmy
abʰyupetaḥ
/14/
Verse: 15
Halfverse: a
tato
divyam
ajaraṃ
prāpya
lokaṃ
;
prajāpater
lokapater
durāpam
tato
divyam
ajaraṃ
prāpya
lokaṃ
prajā-pater
loka-pater
durāpam
/
Halfverse: c
tatrāvasaṃ
varṣasahasramātraṃ
;
tato
lokaṃ
param
asmy
abʰyupetaḥ
tatra
_avasaṃ
varṣa-sahasra-mātraṃ
tato
lokaṃ
param
asmy
abʰyupetaḥ
/15/
Verse: 16
Halfverse: a
devasya
devasya
niveśane
ca
;
vijitya
lokān
avasaṃ
yatʰeṣṭam
devasya
devasya
niveśane
ca
vijitya
lokān
avasaṃ
yatʰā
_iṣṭam
/
Halfverse: c
saṃpūjyamānas
tridaśaiḥ
samastais
;
tulyaprabʰāva
dyutir
īśvarāṇām
saṃpūjyamānas
tridaśaiḥ
samastais
tulya-prabʰāva
dyutir
īśvarāṇām
/16/
Verse: 17
Halfverse: a
tatʰāvasaṃ
nandane
kāmarūpī
;
saṃvatsarāṇām
ayutaṃ
śatānām
tatʰā
_avasaṃ
nandane
kāma-rūpī
saṃvatsarāṇām
ayutaṃ
śatānām
/
Halfverse: c
sahāpsarobʰir
viharan
puṇyagandʰān
;
paśyann
nagān
puṣpitāṃś
cārurūpān
saha
_apsarobʰir
viharan
puṇya-gandʰān
paśyann
nagān
puṣpitāṃś
cāru-rūpān
/17/
q
Verse: 18
Halfverse: a
tatrastʰaṃ
māṃ
deva
sukʰeṣu
saktaṃ
;
kāle
'tīte
mahati
tato
'timātram
tatrastʰaṃ
māṃ
deva
sukʰeṣu
saktaṃ
kāle
_atīte
mahati
tato
_atimātram
/
q
Halfverse: c
dūto
devānām
abravīd
ugrarūpo
;
dʰvaṃsety
uccais
triḥ
plutena
svareṇa
dūto
devānām
abravīd
ugra-rūpo
dʰvaṃsa
_ity
uccais
triḥ
plutena
svareṇa
/18/
q
Verse: 19
Halfverse: a
etāvan
me
viditaṃ
rājasiṃha
;
tato
bʰraṣṭo
'haṃ
nandanāt
kṣīṇapuṇyaḥ
etāvan
me
viditaṃ
rāja-siṃha
tato
bʰraṣṭo
_ahaṃ
nandanāt
kṣīṇa-puṇyaḥ
/
q
Halfverse: c
vāco
'śrauṣaṃ
cāntarikṣe
surāṇām
;
anukrośāc
cʰocatāṃ
mānavendra
vāco
_aśrauṣaṃ
ca
_antarikṣe
surāṇām
anukrośāt
śocatāṃ
mānava
_indra
/19/
Verse: 20
Halfverse: a
aho
kaṣṭaṃ
kṣīṇapuṇyo
yayātiḥ
;
pataty
asau
puṇyakr̥t
puṇyakīrtiḥ
aho
kaṣṭaṃ
kṣīṇa-puṇyo
yayātiḥ
pataty
asau
puṇyakr̥t
puṇya-kīrtiḥ
/
Halfverse: c
tān
abruvaṃ
patamānas
tato
'haṃ
;
satāṃ
madʰye
nipateyaṃ
katʰaṃ
nu
tān
abruvaṃ
patamānas
tato
_ahaṃ
satāṃ
madʰye
nipateyaṃ
katʰaṃ
nu
/20/
Verse: 21
Halfverse: a
tair
ākʰyātā
bʰavatāṃ
yajñabʰūmiḥ
;
samīkṣya
caināṃ
tvaritam
upāgato
'smi
tair
ākʰyātā
bʰavatāṃ
yajña-bʰūmiḥ
samīkṣya
ca
_enāṃ
tvaritam
upāgato
_asmi
/
q
Halfverse: c
havir
gandʰaṃ
deśikaṃ
yajñabʰūmer
;
dʰūmāpāṅgaṃ
pratigr̥hya
pratītaḥ
havir
gandʰaṃ
deśikaṃ
yajña-bʰūmer
dʰūma
_apāṅgaṃ
pratigr̥hya
pratītaḥ
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.