TITUS
Mahabharata
Part No. 1637
Previous part

Chapter: 309 
Adhyāya 309


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
katʰaṃ nirvedam āpannaḥ   śuko vaiyāsakiḥ purā
   
katʰaṃ nirvedam āpannaḥ   śuko vaiyāsakiḥ purā /
Halfverse: c    
etad iccʰāmi kauravya   śrotuṃ kautūhalaṃ hi me
   
etad iccʰāmi kauravya   śrotuṃ kautūhalaṃ hi me /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
prākr̥tena suvr̥ttena   carantam akutobʰyayam
   
prākr̥tena suvr̥ttena   carantam akutobʰyayam /
Halfverse: c    
adʰyāpya kr̥tsnaṃ svādʰyāyam   anvaśād vai pitā sutam
   
adʰyāpya kr̥tsnaṃ svādʰyāyam   anvaśād vai pitā sutam /2/

Verse: 3 
Halfverse: a    
dʰarmaṃ putra niṣevasva   sutīkṣṇau hi himātapau {!}
   
dʰarmaṃ putra niṣevasva   sutīkṣṇau hi hima_ātapau / {!}
Halfverse: c    
kṣutpipāse ca vāyuṃ ca   jaya nityaṃ jitendriyaḥ
   
kṣut-pipāse ca vāyuṃ ca   jaya nityaṃ jita_indriyaḥ /3/

Verse: 4 
Halfverse: a    
satyam ārjavam akrodʰam   anasūyāṃ damaṃ tapaḥ
   
satyam ārjavam akrodʰam   anasūyāṃ damaṃ tapaḥ /
Halfverse: c    
ahiṃsāṃ cānr̥śaṃsyaṃ ca   vidʰivat paripālaya
   
ahiṃsāṃ ca_ānr̥śaṃsyaṃ ca   vidʰivat paripālaya /4/

Verse: 5 
Halfverse: a    
satye tiṣṭʰa rato dʰarme   hitvā sarvam anārjavam
   
satye tiṣṭʰa rato dʰarme   hitvā sarvam anārjavam /
Halfverse: c    
devatātitʰiśeṣeṇa   yātrāṃ prāṇasya saṃśraya {!}
   
devatā_atitʰi-śeṣeṇa   yātrāṃ prāṇasya saṃśraya /5/ {!}

Verse: 6 
Halfverse: a    
pʰenapātropame dehe   jīve śakunivat stʰite
   
pʰena-pātra_upame dehe   jīve śakunivat stʰite /
Halfverse: c    
anitye priya saṃvāse   katʰaṃ svapiṣi putraka {!}
   
anitye priya saṃvāse   katʰaṃ svapiṣi putraka /6/ {!}

Verse: 7 
Halfverse: a    
apramatteṣu jāgratsu   nityayukteṣu śatruṣu
   
apramatteṣu jāgratsu   nitya-yukteṣu śatruṣu /
Halfverse: c    
antaraṃ lipsamāneṣu   bālas tvaṃ nāvabudʰyase
   
antaraṃ lipsamāneṣu   bālas tvaṃ na_avabudʰyase /7/

Verse: 8 
Halfverse: a    
gaṇyamāneṣu varṣeṣu   kṣīyamāṇe tatʰāyuṣi {!}
   
gaṇyamāneṣu varṣeṣu   kṣīyamāṇe tatʰā_āyuṣi / {!}
Halfverse: c    
jīvite śiṣyamāṇe ca   kim uttʰāya na dʰāvasi
   
jīvite śiṣyamāṇe ca   kim uttʰāya na dʰāvasi /8/

Verse: 9 
Halfverse: a    
aihālaukikam īhante   māṃsaśonitavardʰanam
   
aiha_alaukikam īhante   māṃsa-śonita-vardʰanam /
Halfverse: c    
pāralaukila kāryeṣu   prasuptā bʰr̥śanāstikāḥ
   
pāra-laukila kāryeṣu   prasuptā bʰr̥śa-nāstikāḥ /9/

Verse: 10 
Halfverse: a    
dʰarmāya ye 'bʰyasūyanti   buddʰimohānvitā narāḥ
   
dʰarmāya ye_abʰyasūyanti   buddʰi-moha_anvitā narāḥ /
Halfverse: c    
apatʰā gaccʰatāṃ teṣām   anuyātāpi pīḍyate
   
apatʰā gaccʰatāṃ teṣām   anuyātā_api pīḍyate /10/

Verse: 11 
Halfverse: a    
ye tu tuṣṭāḥ suniyatāḥ   satyāgama parāyanāḥ
   
ye tu tuṣṭāḥ suniyatāḥ   satya_āgama parāyanāḥ /
Halfverse: c    
dʰarmyaṃ pantʰānam ārūḍʰās   tān upāssva ca pr̥ccʰa ca
   
dʰarmyaṃ pantʰānam ārūḍʰās   tān upāssva ca pr̥ccʰa ca /11/

Verse: 12 
Halfverse: a    
upadʰārya mataṃ teṣāṃ   vr̥ddʰānāṃ dʰarmadarśinām
   
upadʰārya mataṃ teṣāṃ   vr̥ddʰānāṃ dʰarma-darśinām /
Halfverse: c    
niyaccʰa parayā buddʰyā   cittam utpatʰagāmi vai
   
niyaccʰa parayā buddʰyā   cittam utpatʰa-gāmi vai /12/

Verse: 13 
Halfverse: a    
adya kālikayā buddʰyā   dūre śva iti nirbʰayāḥ
   
adya kālikayā buddʰyā   dūre śva\ iti nirbʰayāḥ /
Halfverse: c    
sarvabʰakṣā na paśyanti   karmabʰūmiṃ vicetasaḥ
   
sarva-bʰakṣā na paśyanti   karma-bʰūmiṃ vicetasaḥ /13/

Verse: 14 
Halfverse: a    
dʰarmaniḥśreṇim āstʰāya   kiṃ cit kiṃ cit samāruha
   
dʰarma-niḥśreṇim āstʰāya   kiṃcit kiṃcit samāruha /
Halfverse: c    
kośakāravad ātmānaṃ   veṣṭayan nāvabudʰyase {!}
   
kośa-kāravad ātmānaṃ   veṣṭayan na_avabudʰyase /14/ {!}

Verse: 15 
Halfverse: a    
nāstikaṃ bʰinnamaryādaṃ   kūlapātam ivāstʰiram
   
nāstikaṃ bʰinna-maryādaṃ   kūla-pātam iva_astʰiram /
Halfverse: c    
vāmataḥ kuru visrabdʰo   naraṃ venum ivoddʰatam
   
vāmataḥ kuru visrabdʰo   naraṃ venum iva_uddʰatam /15/

Verse: 16 
Halfverse: a    
kāmaṃ krodʰaṃ ca mr̥tyuṃ ca   pañcendriya jalāṃ nadīm
   
kāmaṃ krodʰaṃ ca mr̥tyuṃ ca   pañca_indriya jalāṃ nadīm /
Halfverse: c    
nāvaṃ dʰr̥timayīṃ kr̥tvā   janma durgāni saṃtara
   
nāvaṃ dʰr̥timayīṃ kr̥tvā   janma durgāni saṃtara /16/

Verse: 17 
Halfverse: a    
mr̥tyunābʰyāhate loke   jarayā paripīdite
   
mr̥tyunā_abʰyāhate loke   jarayā paripīdite /
Halfverse: c    
amogʰāsu patantīṣu   dʰarmayānena saṃtara
   
amogʰāsu patantīṣu   dʰarma-yānena saṃtara /17/

Verse: 18 
Halfverse: a    
tiṣṭʰantaṃ ca śayānaṃ ca   mr̥tyur anveṣate yadā
   
tiṣṭʰantaṃ ca śayānaṃ ca   mr̥tyur anveṣate yadā /
Halfverse: c    
nirvr̥tiṃ labʰase kasmād   akasmān mr̥tyunāśitaḥ
   
nirvr̥tiṃ labʰase kasmād   akasmān mr̥tyunā_āśitaḥ /18/

Verse: 19 
Halfverse: a    
saṃcinvānakam evainaṃ   kāmānām avitr̥ptakam
   
saṃcinvānakam eva_enaṃ   kāmānām avitr̥ptakam /
Halfverse: c    
vr̥kīvoraṇam āsādya   mr̥tyur ādāya gaccʰati
   
vr̥kī_iva_uraṇam āsādya   mr̥tyur ādāya gaccʰati /19/

Verse: 20 
Halfverse: a    
kramaśaḥ saṃcitaśikʰo   dʰarmabuddʰimayo mahān
   
kramaśaḥ saṃcita-śikʰo   dʰarma-buddʰimayo mahān /
Halfverse: c    
andʰakāre praveṣṭavye   dipo yatnena dʰāryate {!}
   
andʰa-kāre praveṣṭavye   dipo yatnena dʰāryate /20/ {!}

Verse: 21 
Halfverse: a    
saṃpatan dehajālāni   kadā cid iha mānuṣe
   
saṃpatan deha-jālāni   kadācid iha mānuṣe /
Halfverse: c    
brāhmaṇyaṃ labʰate jantus   tat putra paripālaya
   
brāhmaṇyaṃ labʰate jantus   tat putra paripālaya /21/

Verse: 22 
Halfverse: a    
brāhmaṇasya hi deho 'yaṃ   na kāmārtʰāya jāyate
   
brāhmaṇasya hi deho_ayaṃ   na kāma_artʰāya jāyate /
Halfverse: c    
iha kleśāya tapase   pretya tv anupamaṃ sukʰam
   
iha kleśāya tapase   pretya tv anupamaṃ sukʰam /22/


Verse: 23 
Halfverse: a    
brāhmaṇyaṃ bahubʰir avāpyate tapobʰis; tal labdʰvā na paripanena heditavyam
   
brāhmaṇyaṃ bahubʰir avāpyate tapobʰis   tal labdʰvā na paripanena heditavyam /
Halfverse: c    
svādʰyāye tapasi dame ca nityayuktaḥ; kṣemārtʰī kuśalaparaḥ sadā yatasva
   
svādʰyāye tapasi dame ca nitya-yuktaḥ   kṣema_artʰī kuśala-paraḥ sadā yatasva /23/

Verse: 24 
Halfverse: a    
avyaktaprakr̥tir ayaṃ kalā śarīraḥ; sūkṣmātmā kṣaṇatrutiśo nimeṣa romā
   
avyakta-prakr̥tir ayaṃ kalā śarīraḥ   sūkṣma_ātmā kṣaṇa-trutiśo nimeṣa romā /
Halfverse: c    
r̥tvāsyaḥ samabalaśuklakr̥ṣṇanetro; mānāṅgo dravati vayo hayo narāṇām
   
r̥tv-āsyaḥ sama-bala-śukla-kr̥ṣṇa-netro   māna_aṅgo dravati vayo hayo narāṇām /24/

Verse: 25 
Halfverse: a    
taṃ dr̥ṣṭvā prasr̥tam ajasram ugravegaṃ; gaccʰantaṃ satatam ihāvyapekṣamāṇam
   
taṃ dr̥ṣṭvā prasr̥tam ajasram ugra-vegaṃ   gaccʰantaṃ satatam iha_avyapekṣamāṇam /
Halfverse: c    
cakṣus te yadina parapraṇetr̥neyaṃ; dʰarme te bʰavatu manaḥ paraṃ niśamya {!}
   
cakṣus te yadina para-praṇetr̥-neyaṃ   dʰarme te bʰavatu manaḥ paraṃ niśamya /25/ {!}

Verse: 26 
Halfverse: a    
ye 'mī tu pracalita dʰarmakāmavr̥ttāḥ; krośantaḥ satatam aniṣṭa saṃprayogāḥ
   
ye_amī tu pracalita dʰarma-kāma-vr̥ttāḥ   krośantaḥ satatam aniṣṭa saṃprayogāḥ /
Halfverse: c    
kliśyante parigata vedanāśarīrā; bahvībʰiḥ subʰr̥śam adʰarmavāsanābʰiḥ
   
kliśyante parigata vedanā-śarīrā   bahvībʰiḥ subʰr̥śam adʰarma-vāsanābʰiḥ /26/

Verse: 27 
Halfverse: a    
rājā dʰarmaparaḥ sadā śubʰagoptā; samīkṣya sukr̥tināṃ dadʰāti lokān
   
rājā dʰarma-paraḥ sadā śubʰa-goptā   samīkṣya sukr̥tināṃ dadʰāti lokān /
Halfverse: c    
bahuvidʰam api carataḥ pradiśati; sukʰam anupagataṃ niravadyam
   
bahu-vidʰam api carataḥ pradiśati   sukʰam anupagataṃ niravadyam /27/

Verse: 28 
Halfverse: a    
śvāno bʰīsanāyo mukʰāni vayāṃsi; vada gr̥dʰrakulapakṣiṇāṃ ca saṃgʰāḥ
   
śvāno bʰīsana_ayo mukʰāni vayāṃsi   vada gr̥dʰra-kula-pakṣiṇāṃ ca saṃgʰāḥ /
Halfverse: c    
narāṃ kadane rudʰirapā guruvacana;nudam uparataṃ viśasanti
   
narāṃ kadane rudʰira-pā guru-vacana   -nudam uparataṃ viśasanti /28/

Verse: 29 
Halfverse: a    
maryādā niyatāḥ svayambʰuvā ya ihemāḥ; prabʰinatti daśaguṇā mano'nugatvāt
   
maryādā niyatāḥ svayambʰuvā ya\ iha_imāḥ   prabʰinatti daśa-guṇā mano_anugatvāt /
Halfverse: c    
nivasati bʰr̥śam asukʰaṃ pitr̥viṣaya;vipinam avagāhya sa pāpaḥ
   
nivasati bʰr̥śam asukʰaṃ pitr̥-viṣaya   -vipinam avagāhya sa pāpaḥ /29/

Verse: 30 
Halfverse: a    
yo lubdʰaḥ subʰr̥śaṃ priyānr̥taś ca manuṣyaḥ; satatanikr̥tivāñcanāratiḥ syāt
   
yo lubdʰaḥ subʰr̥śaṃ priya_anr̥taś ca manuṣyaḥ   satata-nikr̥ti-vāñcana_aratiḥ syāt /
Halfverse: c    
upanidʰibʰir asukʰakr̥t sa paramanirayago; bʰr̥śam asukʰam anubʰavati duṣkr̥ta karmā {!}
   
upanidʰibʰir asukʰa-kr̥t sa paramanirayago   bʰr̥śam asukʰam anubʰavati duṣkr̥ta karmā /30/ {!}

Verse: 31 
Halfverse: a    
uṣmāṃ vaitaraṇīṃ mahānadīm; avagādʰo 'si patravanabʰinna gātraḥ {!}
   
uṣmāṃ vaitaraṇīṃ mahā-nadīm   avagādʰo_asi patra-vana-bʰinna gātraḥ / {!}
Halfverse: c    
paraśu vanaśayo nipatito; vasati ca mahāniraye bʰr̥śārtaḥ
   
paraśu vana-śayo nipatito   vasati ca mahā-niraye bʰr̥śa_ārtaḥ /31/


Verse: 32 
Halfverse: a    
mahāpadāni kattʰase   na cāpy avekṣase param
   
mahā_apadāni kattʰase   na cāpy avekṣase param /
Halfverse: c    
cirasya mr̥tyukārikām   anāgatāṃ na budʰyase
   
cirasya mr̥tyu-kārikām   anāgatāṃ na budʰyase /32/

Verse: 33 
Halfverse: a    
prayāsyatāṃ kim āsyate   samuttʰitaṃ mahad bʰayam
   
prayāsyatāṃ kim āsyate   samuttʰitaṃ mahat bʰayam /
Halfverse: c    
atipramātʰi dāruṇaṃ   sukʰasya saṃvidʰīyatām
   
atipramātʰi dāruṇaṃ   sukʰasya saṃvidʰīyatām /33/

Verse: 34 
Halfverse: a    
purā mr̥taḥ pranīyase   yamasya mr̥tyuśāsanāt
   
purā mr̥taḥ pranīyase   yamasya mr̥tyu-śāsanāt /
Halfverse: c    
tad antikāya dāruṇaiḥ   prayatnam ārjave kuru
   
tad antikāya dāruṇaiḥ   prayatnam ārjave kuru /34/

Verse: 35 
Halfverse: a    
purā samūla bāndʰavaṃ   prabʰur haraty aduḥkʰavit
   
purā samūla bāndʰavaṃ   prabʰur haraty aduḥkʰavit /
Halfverse: c    
taveha jīvitaṃ yamo   na cāsti tasya vārakaḥ
   
tava_iha jīvitaṃ yamo   na ca_asti tasya vārakaḥ /35/

Verse: 36 
Halfverse: a    
purā vivāti māruto   yamasya yaḥ puraḥsaraḥ
   
purā vivāti māruto   yamasya yaḥ puraḥsaraḥ /
Halfverse: c    
puraika eva nīyase   kuruṣva sāmparāyikam {!}
   
purā_eka\ eva nīyase   kuruṣva sāmparāyikam /36/ {!}

Verse: 37 
Halfverse: a    
purā sahikka eva te   pravāti māruto 'ntakaḥ
   
purā sahikka\ eva te   pravāti māruto_antakaḥ /
Halfverse: c    
purā ca vibʰramanti te   diśo mahābʰayāgame
   
purā ca vibʰramanti te   diśo mahā-bʰaya_āgame /37/

Verse: 38 
Halfverse: a    
smr̥tiś ca saṃnirudʰyate   purā taveha putraka
   
smr̥tiś ca saṃnirudʰyate   purā tava_iha putraka /
Halfverse: c    
samākulasya gaccʰataḥ   samādʰim uttamaṃ kuru
   
samākulasya gaccʰataḥ   samādʰim uttamaṃ kuru /38/

Verse: 39 
Halfverse: a    
kr̥tākr̥te śubʰāśubʰe   pramādakarma viplute
   
kr̥ta_akr̥te śubʰa_aśubʰe   pramāda-karma viplute /
Halfverse: c    
smaran purā na tapyase   nidʰatsva kevalaṃ nidʰim
   
smaran purā na tapyase   nidʰatsva kevalaṃ nidʰim /39/

Verse: 40 
Halfverse: a    
purā jarā kalevaraṃ   vijarjarī karoti te
   
purā jarā kalevaraṃ   vijarjarī karoti te /
Halfverse: c    
balāṅgarūpahāriṇī   nidʰatsva kevalaṃ nidʰim
   
bala_aṅga-rūpa-hāriṇī   nidʰatsva kevalaṃ nidʰim /40/

Verse: 41 
Halfverse: a    
purā śarīram antako   bʰinatti rogasāyakaiḥ
   
purā śarīram antako   bʰinatti roga-sāyakaiḥ /
Halfverse: c    
prasahya jīvitakṣaye   tapo mahat samācara
   
prasahya jīvita-kṣaye   tapo mahat samācara /41/

Verse: 42 
Halfverse: a    
purā vr̥kā bʰayaṃkarā   manuṣyadehagocarāḥ
   
purā vr̥kā bʰayaṃkarā   manuṣya-deha-gocarāḥ /
Halfverse: c    
abʰidravanti sarvato   yatasva puṇyaśīlane
   
abʰidravanti sarvato   yatasva puṇya-śīlane /42/

Verse: 43 
Halfverse: a    
purāndʰakāram ekako   'nupaśyasi tvarasva vai
   
purā_andʰakāram ekako_   _anupaśyasi tvarasva vai /
Halfverse: c    
purā hiraṇmayān nagān   nirīkṣase 'drimūrdʰani
   
purā hiraṇmayān nagān   nirīkṣase_adri-mūrdʰani /43/

Verse: 44 
Halfverse: a    
purā kusaṃgatāni te   suhr̥n mukʰāś ca śatravaḥ
   
purā kusaṃgatāni te   suhr̥d mukʰāś ca śatravaḥ /
Halfverse: c    
vicālayanti darśanād   gʰatasva putra yat param
   
vicālayanti darśanād   gʰatasva putra yat param /44/

Verse: 45 
Halfverse: a    
dʰanasya yasya rājato   bʰayaṃ na cāsti caurataḥ
   
dʰanasya yasya rājato   bʰayaṃ na cāsti caurataḥ /
Halfverse: c    
mr̥taṃ ca yan na muñcati   samarjayasva tad dʰanam
   
mr̥taṃ ca yan na muñcati   samarjayasva tad dʰanam /45/

Verse: 46 
Halfverse: a    
na tatra saṃvibʰajyate   svakarmabʰiḥ parasparam
   
na tatra saṃvibʰajyate   sva-karmabʰiḥ parasparam /
Halfverse: c    
yad eva yasya yautakaṃ   tad eva tatra so 'śnute
   
yad eva yasya yautakaṃ   tad eva tatra so_aśnute /46/

Verse: 47 
Halfverse: a    
paratra yena jīvyate   tad eva putra dīyatām
   
paratra yena jīvyate   tad eva putra dīyatām /
Halfverse: c    
dʰanaṃ yad akṣayaṃ dʰruvaṃ   samarjayasva tat svayam
   
dʰanaṃ yad akṣayaṃ dʰruvaṃ   samarjayasva tat svayam /47/

Verse: 48 
Halfverse: a    
na yāvad eva pacyate   mahājanasya yāvakam
   
na yāvad eva pacyate   mahā-janasya yāvakam /
Halfverse: c    
apakva eva yāvake   purā pranīyase tvara
   
apakva\ eva yāvake   purā pranīyase tvara /48/

Verse: 49 
Halfverse: a    
na mātr̥pitr̥bāndʰavā   na saṃstutaḥ priyo janaḥ
   
na mātr̥-pitr̥-bāndʰavā   na saṃstutaḥ priyo janaḥ /
Halfverse: c    
anuvrajanti saṃkate   vrajantam ekapātinām
   
anuvrajanti saṃkate   vrajantam eka-pātinām /49/

Verse: 50 
Halfverse: a    
yad eva karma kevalaṃ   svayaṃ kr̥taṃ śubʰāśubʰam
   
yad eva karma kevalaṃ   svayaṃ kr̥taṃ śubʰa_aśubʰam /
Halfverse: c    
tad eva tasya yautakaṃ   bʰavaty amutra gaccʰataḥ
   
tad eva tasya yautakaṃ   bʰavaty amutra gaccʰataḥ /50/

Verse: 51 
Halfverse: a    
hiraṇyaratnasaṃcayāḥ   śubʰāśubʰena saṃcitāḥ
   
hiraṇya-ratna-saṃcayāḥ   śubʰa_aśubʰena saṃcitāḥ /
Halfverse: c    
na tasya dehasaṃkṣaye   bʰavanti kāryasādʰakāḥ
   
na tasya deha-saṃkṣaye   bʰavanti kārya-sādʰakāḥ /51/

Verse: 52 
Halfverse: a    
paratra gāmikasya te   kr̥tākr̥tasya karmaṇaḥ
   
paratra gāmikasya te   kr̥ta_akr̥tasya karmaṇaḥ /
Halfverse: c    
na sākṣir ātmanā samo   nr̥ṇām ihāsti kaś cana
   
na sākṣir ātmanā samo   nr̥ṇām iha_asti kaścana /52/

Verse: 53 
Halfverse: a    
manuṣyadehaśūnyakaṃ   bʰavaty amutra gaccʰataḥ
   
manuṣya-deha-śūnyakaṃ   bʰavaty amutra gaccʰataḥ /
Halfverse: c    
prapaśya buddʰicakṣuṣā   pradr̥śyate hi sarvataḥ {!}
   
prapaśya buddʰi-cakṣuṣā   pradr̥śyate hi sarvataḥ /53/ {!}

Verse: 54 
Halfverse: a    
ihāgnisūryavāyavaḥ   śarīram āśritās trayaḥ
   
iha_agni-sūrya-vāyavaḥ   śarīram āśritās trayaḥ /
Halfverse: c    
ta eva tasya sākṣiṇo   bʰavanti dʰarmadarśinaḥ
   
ta\ eva tasya sākṣiṇo   bʰavanti dʰarma-darśinaḥ /54/

Verse: 55 
Halfverse: a    
yatʰāniśeṣu sarvataḥ   spr̥śatsu sarvadāriṣu
   
yatʰā_aniśeṣu sarvataḥ   spr̥śatsu sarva-dāriṣu /
Halfverse: c    
prakāśagūḍʰa vr̥ttiṣu   svadʰarmam eva pālaya {!}
   
prakāśa-gūḍʰa vr̥ttiṣu   sva-dʰarmam eva pālaya /55/ {!}

Verse: 56 
Halfverse: a    
anekapāripantʰike   virūparaudrarakṣite
   
aneka-pāripantʰike   virūpa-raudra-rakṣite /
Halfverse: c    
svam eva karma rakṣyatāṃ   svakarma tatra gaccʰati
   
svam eva karma rakṣyatāṃ   sva-karma tatra gaccʰati /56/

Verse: 57 
Halfverse: a    
na tatra saṃvibʰajyate   svakarmaṇā parasparam
   
na tatra saṃvibʰajyate   sva-karmaṇā parasparam /
Halfverse: c    
yatʰā kr̥taṃ svakarmajaṃ   tad eva bʰujyate pʰalam
   
yatʰā kr̥taṃ sva-karmajaṃ   tad eva bʰujyate pʰalam /57/

Verse: 58 
Halfverse: a    
yatʰāpsaro gaṇāḥ pʰalaṃ   sukʰaṃ maharṣibʰiḥ saha
   
yatʰā_apsaro gaṇāḥ pʰalaṃ   sukʰaṃ mahā-r̥ṣibʰiḥ saha /
Halfverse: c    
tatʰāpnuvanti karmato   vimānakāmagānimaḥ
   
tatʰā_āpnuvanti karmato   vimāna-kāma-gānimaḥ /58/

Verse: 59 
Halfverse: a    
yatʰeha yatkr̥taṃ śubʰaṃ   vipāpmabʰiḥ kr̥tātmabʰiḥ
   
yatʰā_iha yat-kr̥taṃ śubʰaṃ   vipāpmabʰiḥ kr̥ta_ātmabʰiḥ /
Halfverse: c    
tad āpnuvanti mānavās   tatʰā viśuddʰayonayaḥ
   
tad āpnuvanti mānavās   tatʰā viśuddʰa-yonayaḥ /59/

Verse: 60 
Halfverse: a    
prajāpateḥ salokatāṃ   br̥haspateḥ śatakratoḥ
   
prajāpateḥ salokatāṃ   br̥haspateḥ śatakratoḥ /
Halfverse: c    
vrajanti te parāṃ gatiṃ   gr̥hastʰa dʰarmasetubʰiḥ
   
vrajanti te parāṃ gatiṃ   gr̥hastʰa dʰarma-setubʰiḥ /60/

Verse: 61 
Halfverse: a    
sahasraśo 'py anekaśaḥ   pravaktum utsahāmahe
   
sahasraśo_apy anekaśaḥ   pravaktum utsahāmahe /
Halfverse: c    
abuddʰi mohanaṃ punaḥ   prabʰur vinā na yāvakam
   
abuddʰi mohanaṃ punaḥ   prabʰur vinā na yāvakam /61/

Verse: 62 
Halfverse: a    
gatā dvir astavarṣatā   dʰruvo 'si pañcaviṃśakaḥ
   
gatā dvir asta-varṣatā   dʰruvo_asi pañcaviṃśakaḥ /
Halfverse: c    
kuruṣva dʰarmasaṃcayaṃ   vayo hi te 'tivartate {!}
   
kuruṣva dʰarma-saṃcayaṃ   vayo hi te_ativartate /62/ {!}

Verse: 63 
Halfverse: a    
purā karoti so 'ntakaḥ   pramādagomukʰaṃ damam
   
purā karoti so_antakaḥ   pramāda-gomukʰaṃ damam /
Halfverse: c    
yatʰāgr̥hītam uttʰitaṃ   tvarasva dʰarmapālane
   
yatʰā_agr̥hītam uttʰitaṃ   tvarasva dʰarma-pālane /63/

Verse: 64 
Halfverse: a    
yadā tvam eva pr̥ṣṭʰatas   tvam agrato gamiṣyasi
   
yadā tvam eva pr̥ṣṭʰatas   tvam agrato gamiṣyasi /
Halfverse: c    
tatʰāgatiṃ gamiṣyataḥ   kim ātmanā pareṇa
   
tatʰā-gatiṃ gamiṣyataḥ   kim ātmanā pareṇa /64/

Verse: 65 
Halfverse: a    
yad ekapātināṃ satāṃ   bʰavaty amutra gaccʰatām
   
yad eka-pātināṃ satāṃ   bʰavaty amutra gaccʰatām /
Halfverse: c    
bʰayeṣu sāmparāyikaṃ   nidʰatsva taṃ mahānidʰim
   
bʰayeṣu sāmparāyikaṃ   nidʰatsva taṃ mahā-nidʰim /65/

Verse: 66 
Halfverse: a    
sakūla mūlabāndʰavaṃ   prabʰur haraty asaṅgavān
   
sakūla mūla-bāndʰavaṃ   prabʰur haraty asaṅgavān /
Halfverse: c    
na santi yasya vārakāḥ   kuruṣva dʰarmasaṃnidʰim {!}
   
na santi yasya vārakāḥ   kuruṣva dʰarma-saṃnidʰim /66/ {!}

Verse: 67 
Halfverse: a    
idaṃ nidarśanaṃ mayā   taveha putra saṃmatam
   
idaṃ nidarśanaṃ mayā   tava_iha putra saṃmatam /
Halfverse: c    
svadʰarśanānumānataḥ   pravarnitaṃ kuruṣva tat {!}
   
sva-dʰarśana_anumānataḥ   pravarnitaṃ kuruṣva tat /67/ {!}

Verse: 68 
Halfverse: a    
dadʰāti yaḥ svakarmaṇā   dʰanāni yasya kasya cit
   
dadʰāti yaḥ sva-karmaṇā   dʰanāni yasya kasyacit /
Halfverse: c    
abuddʰi mohajair guṇaiḥ   śataika eva yujyate
   
abuddʰi mohajair guṇaiḥ   śata_eka\ eva yujyate /68/

Verse: 69 
Halfverse: a    
śrutaṃ samartʰam astu te   prakurvataḥ śubʰāḥ kriyāḥ
   
śrutaṃ samartʰam astu te   prakurvataḥ śubʰāḥ kriyāḥ /
Halfverse: c    
tad eva tatra darśanaṃ   kr̥tajñam artʰasaṃhitam
   
tad eva tatra darśanaṃ   kr̥tajñam artʰa-saṃhitam /69/

Verse: 70 
Halfverse: a    
nibandʰanī rajjur eṣā    grāme vasato ratiḥ
   
nibandʰanī rajjur eṣā    grāme vasato ratiḥ /
Halfverse: c    
cʰittvaināṃ sukr̥to yānti   naināṃ cʰindanti duṣkr̥taḥ {!}
   
cʰittvā_enāṃ sukr̥to yānti   na_enāṃ cʰindanti duṣkr̥taḥ /70/ {!}


Verse: 71 
Halfverse: a    
kiṃ te dʰanena kiṃ bandʰubʰis te; kiṃ te putraiḥ putraka yo mariṣyasi
   
kiṃ te dʰanena kiṃ bandʰubʰis te   kiṃ te putraiḥ putraka yo mariṣyasi /
Halfverse: c    
ātmānam anviccʰa guhāṃ praviṣṭaṃ; pitāmahās te kva gatāś ca sarve
   
ātmānam anviccʰa guhāṃ praviṣṭaṃ   pitāmahās te kva gatāś ca sarve /71/


Verse: 72 
Halfverse: a    
śvaḥ kāryam adya kurvīta   pūrvāhne cāparāhnikam
   
śvaḥ kāryam adya kurvīta   pūrva_ahne ca_apara_āhnikam /
Halfverse: c    
ko hi tad veda kasyādya   mr̥tyusenā nivekṣyate
   
ko hi tad veda kasya_adya   mr̥tyu-senā nivekṣyate /72/

Verse: 73 
Halfverse: a    
anugamya śmaśānāntaṃ   nivartantīha bāndʰavāḥ
   
anugamya śmaśāna_antaṃ   nivartanti_iha bāndʰavāḥ /
Halfverse: c    
agnau prakṣipya puruṣaṃ   jñātayaḥ suhr̥das tatʰā
   
agnau prakṣipya puruṣaṃ   jñātayaḥ suhr̥das tatʰā /73/

Verse: 74 
Halfverse: a    
nāstikān niranukrośān   narān pāpamatau stʰitān
   
nāstikān niranukrośān   narān pāpa-matau stʰitān /
Halfverse: c    
vāmataḥ kuru viśrabdʰaṃ   paraṃ prepsur atandritaḥ
   
vāmataḥ kuru viśrabdʰaṃ   paraṃ prepsur atandritaḥ /74/

Verse: 75 
Halfverse: a    
evam abʰyāhate loke   kālenopanipīdite
   
evam abʰyāhate loke   kālena_upanipīdite /
Halfverse: c    
sumahad dʰairyam ālambya   dʰarmaṃ sarvātmanā kuru
   
sumahad dʰairyam ālambya   dʰarmaṃ sarva_ātmanā kuru /75/

Verse: 76 
Halfverse: a    
atʰemaṃ darśanopāyaṃ   samyag yo vetti mānavaḥ
   
atʰa_imaṃ darśana_upāyaṃ   samyag yo vetti mānavaḥ /
Halfverse: c    
samyak sa dʰarmaṃ kr̥tveha   paratra sukʰam edʰate
   
samyak sa dʰarmaṃ kr̥tvā_iha   paratra sukʰam edʰate /76/


Verse: 77 
Halfverse: a    
na dehabʰede maraṇaṃ vijānatāṃ; na ca pranāśaḥ svanupālite patʰi
   
na deha-bʰede maraṇaṃ vijānatāṃ   na ca pranāśaḥ svanupālite patʰi /
Halfverse: c    
dʰarmaṃ hi yo vardʰayate sa paṇḍito; ya eva dʰarmāc cyavate sa muhyati
   
dʰarmaṃ hi yo vardʰayate sa paṇḍito   ya\ eva dʰarmāc cyavate sa muhyati /77/

Verse: 78 
Halfverse: a    
prayuktayoḥ karma patʰi svakarmaṇoḥ; pʰalaṃ prayoktā labʰate yatʰāvidʰi
   
prayuktayoḥ karma patʰi sva-karmaṇoḥ   pʰalaṃ prayoktā labʰate yatʰā-vidʰi /
Halfverse: c    
nihīna karmā nirayaṃ prapadyate; triviṣṭapaṃ gaccʰati dʰarmapāragaḥ
   
nihīna karmā nirayaṃ prapadyate   triviṣṭapaṃ gaccʰati dʰarma-pāragaḥ /78/


Verse: 79 
Halfverse: a    
sopānabʰūtaṃ svargasya   mānuṣyaṃ prāpya durlabʰam
   
sopāna-bʰūtaṃ svargasya   mānuṣyaṃ prāpya durlabʰam /
Halfverse: c    
tatʰātmānaṃ samādadʰyād   bʰraśyeta na punar yatʰā
   
tatʰā_ātmānaṃ samādadʰyād   bʰraśyeta na punar yatʰā /79/

Verse: 80 
Halfverse: a    
yasya notkrāmati matiḥ   svargamārgānusāriṇī
   
yasya na_utkrāmati matiḥ   svarga-mārga_anusāriṇī /
Halfverse: c    
tam āhuḥ puṇyakarmāṇam   aśocyaṃ mitra bāndʰavaiḥ
   
tam āhuḥ puṇya-karmāṇam   aśocyaṃ mitra bāndʰavaiḥ /80/

Verse: 81 
Halfverse: a    
yasya nopahatā buddʰir   niścayeṣv avalambate
   
yasya na_upahatā buddʰir   niścayeṣv avalambate /
Halfverse: c    
svarge kr̥tāvakāśasya   tasya nāsti mahad bʰayam
   
svarge kr̥ta_avakāśasya   tasya na_asti mahat bʰayam /81/

Verse: 82 
Halfverse: a    
tapovaneṣu ye jātās   tatraiva nidʰanaṃ gatāḥ
   
tapo-vaneṣu ye jātās   tatraiva nidʰanaṃ gatāḥ /
Halfverse: c    
teṣām alpataro dʰarmaḥ   kāmabʰogam ajānatām
   
teṣām alpataro dʰarmaḥ   kāma-bʰogam ajānatām /82/

Verse: 83 
Halfverse: a    
yas tu bʰogān parityajya   śarīreṇa tapaś caret
   
yas tu bʰogān parityajya   śarīreṇa tapas caret /
Halfverse: c    
na tena kiṃ cin na prāptaṃ   tan me bahumataṃ pʰalam
   
na tena kiṃcit na prāptaṃ   tan me bahu-mataṃ pʰalam /83/

Verse: 84 
Halfverse: a    
mātā pitr̥sahasrāṇi   putradāraśatāni ca
   
mātā pitr̥-sahasrāṇi   putra-dāra-śatāni ca /
Halfverse: c    
anāgatāny atītāni   kasya te kasya vayam
   
anāgatāny atītāni   kasya te kasya vayam /84/

Verse: 85 
Halfverse: a    
na teṣāṃ bʰavatā kāryaṃ   na kāryaṃ tava tair api
   
na teṣāṃ bʰavatā kāryaṃ   na kāryaṃ tava tair api /
Halfverse: c    
svakr̥tais tāni yātāni   bʰavāṃś caiva gamiṣyati
   
sva-kr̥tais tāni yātāni   bʰavāṃś caiva gamiṣyati /85/

Verse: 86 
Halfverse: a    
iha loke hi dʰaninaḥ   paro 'pi svajanāyate
   
iha loke hi dʰaninaḥ   paro_api sva-janāyate /
Halfverse: c    
svajanas tu daridrāṇāṃ   jīvatām eva naśyati
   
sva-janas tu daridrāṇāṃ   jīvatām eva naśyati /86/

Verse: 87 
Halfverse: a    
saṃcinoty aśubʰaṃ karma   kalatrāpekṣayā naraḥ
   
saṃcinoty aśubʰaṃ karma   kalatra_apekṣayā naraḥ /
Halfverse: c    
tataḥ kleśam avāpnoti   paratreha tatʰaiva ca
   
tataḥ kleśam avāpnoti   paratra_iha tatʰaiva ca /87/

Verse: 88 
Halfverse: a    
paśya tvaṃ cʰidrabʰūtaṃ hi   jīvalokaṃ svakarmaṇā
   
paśya tvaṃ cʰidra-bʰūtaṃ hi   jīva-lokaṃ sva-karmaṇā /
Halfverse: c    
tat kuruṣva tatʰā putrakr̥tsnaṃ   yat samudāhr̥tam {!}
   
tat kuruṣva tatʰā putra-kr̥tsnaṃ   yat samudāhr̥tam /88/ {!}

Verse: 89 
Halfverse: a    
tad etat saṃpradr̥śyaiva   karmabʰūmiṃ praviśya tām
   
tad etat saṃpradr̥śya_eva   karma-bʰūmiṃ praviśya tām /
Halfverse: c    
śubʰāny ācaritavyāni   paralokam abʰīpsatā
   
śubʰāny ācaritavyāni   para-lokam abʰīpsatā /89/


Verse: 90 
Halfverse: a    
māsartu saṃjñā parivartakena; sūryāṅginā rātridivendʰanena
   
māsa-r̥tu saṃjñā parivartakena   sūrya_aṅginā rātri-diva_indʰanena /
Halfverse: c    
svakarma niṣṭʰā pʰalasākṣikeṇa; bʰūtāni kālaḥ pacati prasahya
   
sva-karma niṣṭʰā pʰala-sākṣikeṇa   bʰūtāni kālaḥ pacati prasahya /90/

Verse: 91 
Halfverse: a    
dʰanena kiṃ yan na dadāti nāśnute; balena kiṃ yena ripūn na bādʰate
   
dʰanena kiṃ yan na dadāti na_aśnute   balena kiṃ yena ripūn na bādʰate /
Halfverse: c    
śrutena kiṃ yena na dʰarmam ācaret; kim ātmanā yo na jitendriyo vaśī
   
śrutena kiṃ yena na dʰarmam ācaret   kim ātmanā yo na jita_indriyo vaśī /91/


Verse: 92 
Halfverse: a    
idaṃ dvaipāyana vaco   hitam uktaṃ niśamya tu
   
idaṃ dvaipāyana vaco   hitam uktaṃ niśamya tu /
Halfverse: c    
śuko gataḥ parityajya   pitaraṃ mokṣadeśikam
   
śuko gataḥ parityajya   pitaraṃ mokṣa-deśikam /92/ (E)92


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.