TITUS
Mahabharata
Part No. 1637
Chapter: 309
Adhyāya
309
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
katʰaṃ
nirvedam
āpannaḥ
śuko
vaiyāsakiḥ
purā
katʰaṃ
nirvedam
āpannaḥ
śuko
vaiyāsakiḥ
purā
/
Halfverse: c
etad
iccʰāmi
kauravya
śrotuṃ
kautūhalaṃ
hi
me
etad
iccʰāmi
kauravya
śrotuṃ
kautūhalaṃ
hi
me
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
prākr̥tena
suvr̥ttena
carantam
akutobʰyayam
prākr̥tena
suvr̥ttena
carantam
akutobʰyayam
/
Halfverse: c
adʰyāpya
kr̥tsnaṃ
svādʰyāyam
anvaśād
vai
pitā
sutam
adʰyāpya
kr̥tsnaṃ
svādʰyāyam
anvaśād
vai
pitā
sutam
/2/
Verse: 3
Halfverse: a
dʰarmaṃ
putra
niṣevasva
sutīkṣṇau
hi
himātapau
{!}
dʰarmaṃ
putra
niṣevasva
sutīkṣṇau
hi
hima
_ātapau
/
{!}
Halfverse: c
kṣutpipāse
ca
vāyuṃ
ca
jaya
nityaṃ
jitendriyaḥ
kṣut-pipāse
ca
vāyuṃ
ca
jaya
nityaṃ
jita
_indriyaḥ
/3/
Verse: 4
Halfverse: a
satyam
ārjavam
akrodʰam
anasūyāṃ
damaṃ
tapaḥ
satyam
ārjavam
akrodʰam
anasūyāṃ
damaṃ
tapaḥ
/
Halfverse: c
ahiṃsāṃ
cānr̥śaṃsyaṃ
ca
vidʰivat
paripālaya
ahiṃsāṃ
ca
_ānr̥śaṃsyaṃ
ca
vidʰivat
paripālaya
/4/
Verse: 5
Halfverse: a
satye
tiṣṭʰa
rato
dʰarme
hitvā
sarvam
anārjavam
satye
tiṣṭʰa
rato
dʰarme
hitvā
sarvam
anārjavam
/
Halfverse: c
devatātitʰiśeṣeṇa
yātrāṃ
prāṇasya
saṃśraya
{!}
devatā
_atitʰi-śeṣeṇa
yātrāṃ
prāṇasya
saṃśraya
/5/
{!}
Verse: 6
Halfverse: a
pʰenapātropame
dehe
jīve
śakunivat
stʰite
pʰena-pātra
_upame
dehe
jīve
śakunivat
stʰite
/
Halfverse: c
anitye
priya
saṃvāse
katʰaṃ
svapiṣi
putraka
{!}
anitye
priya
saṃvāse
katʰaṃ
svapiṣi
putraka
/6/
{!}
Verse: 7
Halfverse: a
apramatteṣu
jāgratsu
nityayukteṣu
śatruṣu
apramatteṣu
jāgratsu
nitya-yukteṣu
śatruṣu
/
Halfverse: c
antaraṃ
lipsamāneṣu
bālas
tvaṃ
nāvabudʰyase
antaraṃ
lipsamāneṣu
bālas
tvaṃ
na
_avabudʰyase
/7/
Verse: 8
Halfverse: a
gaṇyamāneṣu
varṣeṣu
kṣīyamāṇe
tatʰāyuṣi
{!}
gaṇyamāneṣu
varṣeṣu
kṣīyamāṇe
tatʰā
_āyuṣi
/
{!}
Halfverse: c
jīvite
śiṣyamāṇe
ca
kim
uttʰāya
na
dʰāvasi
jīvite
śiṣyamāṇe
ca
kim
uttʰāya
na
dʰāvasi
/8/
Verse: 9
Halfverse: a
aihālaukikam
īhante
māṃsaśonitavardʰanam
aiha
_alaukikam
īhante
māṃsa-śonita-vardʰanam
/
Halfverse: c
pāralaukila
kāryeṣu
prasuptā
bʰr̥śanāstikāḥ
pāra-laukila
kāryeṣu
prasuptā
bʰr̥śa-nāstikāḥ
/9/
Verse: 10
Halfverse: a
dʰarmāya
ye
'bʰyasūyanti
buddʰimohānvitā
narāḥ
dʰarmāya
ye
_abʰyasūyanti
buddʰi-moha
_anvitā
narāḥ
/
Halfverse: c
apatʰā
gaccʰatāṃ
teṣām
anuyātāpi
pīḍyate
apatʰā
gaccʰatāṃ
teṣām
anuyātā
_api
pīḍyate
/10/
Verse: 11
Halfverse: a
ye
tu
tuṣṭāḥ
suniyatāḥ
satyāgama
parāyanāḥ
ye
tu
tuṣṭāḥ
suniyatāḥ
satya
_āgama
parāyanāḥ
/
Halfverse: c
dʰarmyaṃ
pantʰānam
ārūḍʰās
tān
upāssva
ca
pr̥ccʰa
ca
dʰarmyaṃ
pantʰānam
ārūḍʰās
tān
upāssva
ca
pr̥ccʰa
ca
/11/
Verse: 12
Halfverse: a
upadʰārya
mataṃ
teṣāṃ
vr̥ddʰānāṃ
dʰarmadarśinām
upadʰārya
mataṃ
teṣāṃ
vr̥ddʰānāṃ
dʰarma-darśinām
/
Halfverse: c
niyaccʰa
parayā
buddʰyā
cittam
utpatʰagāmi
vai
niyaccʰa
parayā
buddʰyā
cittam
utpatʰa-gāmi
vai
/12/
Verse: 13
Halfverse: a
adya
kālikayā
buddʰyā
dūre
śva
iti
nirbʰayāḥ
adya
kālikayā
buddʰyā
dūre
śva\
iti
nirbʰayāḥ
/
Halfverse: c
sarvabʰakṣā
na
paśyanti
karmabʰūmiṃ
vicetasaḥ
sarva-bʰakṣā
na
paśyanti
karma-bʰūmiṃ
vicetasaḥ
/13/
Verse: 14
Halfverse: a
dʰarmaniḥśreṇim
āstʰāya
kiṃ
cit
kiṃ
cit
samāruha
dʰarma-niḥśreṇim
āstʰāya
kiṃcit
kiṃcit
samāruha
/
Halfverse: c
kośakāravad
ātmānaṃ
veṣṭayan
nāvabudʰyase
{!}
kośa-kāravad
ātmānaṃ
veṣṭayan
na
_avabudʰyase
/14/
{!}
Verse: 15
Halfverse: a
nāstikaṃ
bʰinnamaryādaṃ
kūlapātam
ivāstʰiram
nāstikaṃ
bʰinna-maryādaṃ
kūla-pātam
iva
_astʰiram
/
Halfverse: c
vāmataḥ
kuru
visrabdʰo
naraṃ
venum
ivoddʰatam
vāmataḥ
kuru
visrabdʰo
naraṃ
venum
iva
_uddʰatam
/15/
Verse: 16
Halfverse: a
kāmaṃ
krodʰaṃ
ca
mr̥tyuṃ
ca
pañcendriya
jalāṃ
nadīm
kāmaṃ
krodʰaṃ
ca
mr̥tyuṃ
ca
pañca
_indriya
jalāṃ
nadīm
/
Halfverse: c
nāvaṃ
dʰr̥timayīṃ
kr̥tvā
janma
durgāni
saṃtara
nāvaṃ
dʰr̥timayīṃ
kr̥tvā
janma
durgāni
saṃtara
/16/
Verse: 17
Halfverse: a
mr̥tyunābʰyāhate
loke
jarayā
paripīdite
mr̥tyunā
_abʰyāhate
loke
jarayā
paripīdite
/
Halfverse: c
amogʰāsu
patantīṣu
dʰarmayānena
saṃtara
amogʰāsu
patantīṣu
dʰarma-yānena
saṃtara
/17/
Verse: 18
Halfverse: a
tiṣṭʰantaṃ
ca
śayānaṃ
ca
mr̥tyur
anveṣate
yadā
tiṣṭʰantaṃ
ca
śayānaṃ
ca
mr̥tyur
anveṣate
yadā
/
Halfverse: c
nirvr̥tiṃ
labʰase
kasmād
akasmān
mr̥tyunāśitaḥ
nirvr̥tiṃ
labʰase
kasmād
akasmān
mr̥tyunā
_āśitaḥ
/18/
Verse: 19
Halfverse: a
saṃcinvānakam
evainaṃ
kāmānām
avitr̥ptakam
saṃcinvānakam
eva
_enaṃ
kāmānām
avitr̥ptakam
/
Halfverse: c
vr̥kīvoraṇam
āsādya
mr̥tyur
ādāya
gaccʰati
vr̥kī
_iva
_uraṇam
āsādya
mr̥tyur
ādāya
gaccʰati
/19/
Verse: 20
Halfverse: a
kramaśaḥ
saṃcitaśikʰo
dʰarmabuddʰimayo
mahān
kramaśaḥ
saṃcita-śikʰo
dʰarma-buddʰimayo
mahān
/
Halfverse: c
andʰakāre
praveṣṭavye
dipo
yatnena
dʰāryate
{!}
andʰa-kāre
praveṣṭavye
dipo
yatnena
dʰāryate
/20/
{!}
Verse: 21
Halfverse: a
saṃpatan
dehajālāni
kadā
cid
iha
mānuṣe
saṃpatan
deha-jālāni
kadācid
iha
mānuṣe
/
Halfverse: c
brāhmaṇyaṃ
labʰate
jantus
tat
putra
paripālaya
brāhmaṇyaṃ
labʰate
jantus
tat
putra
paripālaya
/21/
Verse: 22
Halfverse: a
brāhmaṇasya
hi
deho
'yaṃ
na
kāmārtʰāya
jāyate
brāhmaṇasya
hi
deho
_ayaṃ
na
kāma
_artʰāya
jāyate
/
Halfverse: c
iha
kleśāya
tapase
pretya
tv
anupamaṃ
sukʰam
iha
kleśāya
tapase
pretya
tv
anupamaṃ
sukʰam
/22/
Verse: 23
Halfverse: a
brāhmaṇyaṃ
bahubʰir
avāpyate
tapobʰis
;
tal
labdʰvā
na
paripanena
heditavyam
brāhmaṇyaṃ
bahubʰir
avāpyate
tapobʰis
tal
labdʰvā
na
paripanena
heditavyam
/
Halfverse: c
svādʰyāye
tapasi
dame
ca
nityayuktaḥ
;
kṣemārtʰī
kuśalaparaḥ
sadā
yatasva
svādʰyāye
tapasi
dame
ca
nitya-yuktaḥ
kṣema
_artʰī
kuśala-paraḥ
sadā
yatasva
/23/
Verse: 24
Halfverse: a
avyaktaprakr̥tir
ayaṃ
kalā
śarīraḥ
;
sūkṣmātmā
kṣaṇatrutiśo
nimeṣa
romā
avyakta-prakr̥tir
ayaṃ
kalā
śarīraḥ
sūkṣma
_ātmā
kṣaṇa-trutiśo
nimeṣa
romā
/
Halfverse: c
r̥tvāsyaḥ
samabalaśuklakr̥ṣṇanetro
;
mānāṅgo
dravati
vayo
hayo
narāṇām
r̥tv-āsyaḥ
sama-bala-śukla-kr̥ṣṇa-netro
māna
_aṅgo
dravati
vayo
hayo
narāṇām
/24/
Verse: 25
Halfverse: a
taṃ
dr̥ṣṭvā
prasr̥tam
ajasram
ugravegaṃ
;
gaccʰantaṃ
satatam
ihāvyapekṣamāṇam
taṃ
dr̥ṣṭvā
prasr̥tam
ajasram
ugra-vegaṃ
gaccʰantaṃ
satatam
iha
_avyapekṣamāṇam
/
Halfverse: c
cakṣus
te
yadina
parapraṇetr̥neyaṃ
;
dʰarme
te
bʰavatu
manaḥ
paraṃ
niśamya
{!}
cakṣus
te
yadina
para-praṇetr̥-neyaṃ
dʰarme
te
bʰavatu
manaḥ
paraṃ
niśamya
/25/
{!}
Verse: 26
Halfverse: a
ye
'mī
tu
pracalita
dʰarmakāmavr̥ttāḥ
;
krośantaḥ
satatam
aniṣṭa
saṃprayogāḥ
ye
_amī
tu
pracalita
dʰarma-kāma-vr̥ttāḥ
krośantaḥ
satatam
aniṣṭa
saṃprayogāḥ
/
Halfverse: c
kliśyante
parigata
vedanāśarīrā
;
bahvībʰiḥ
subʰr̥śam
adʰarmavāsanābʰiḥ
kliśyante
parigata
vedanā-śarīrā
bahvībʰiḥ
subʰr̥śam
adʰarma-vāsanābʰiḥ
/26/
Verse: 27
Halfverse: a
rājā
dʰarmaparaḥ
sadā
śubʰagoptā
;
samīkṣya
sukr̥tināṃ
dadʰāti
lokān
rājā
dʰarma-paraḥ
sadā
śubʰa-goptā
samīkṣya
sukr̥tināṃ
dadʰāti
lokān
/
Halfverse: c
bahuvidʰam
api
carataḥ
pradiśati
;
sukʰam
anupagataṃ
niravadyam
bahu-vidʰam
api
carataḥ
pradiśati
sukʰam
anupagataṃ
niravadyam
/27/
Verse: 28
Halfverse: a
śvāno
bʰīsanāyo
mukʰāni
vayāṃsi
;
vada
gr̥dʰrakulapakṣiṇāṃ
ca
saṃgʰāḥ
śvāno
bʰīsana
_ayo
mukʰāni
vayāṃsi
vada
gr̥dʰra-kula-pakṣiṇāṃ
ca
saṃgʰāḥ
/
Halfverse: c
narāṃ
kadane
rudʰirapā
guruvacana
;nudam
uparataṃ
viśasanti
narāṃ
kadane
rudʰira-pā
guru-vacana
-nudam
uparataṃ
viśasanti
/28/
Verse: 29
Halfverse: a
maryādā
niyatāḥ
svayambʰuvā
ya
ihemāḥ
;
prabʰinatti
daśaguṇā
mano'nugatvāt
maryādā
niyatāḥ
svayambʰuvā
ya\
iha
_imāḥ
prabʰinatti
daśa-guṇā
mano
_anugatvāt
/
Halfverse: c
nivasati
bʰr̥śam
asukʰaṃ
pitr̥viṣaya
;vipinam
avagāhya
sa
pāpaḥ
nivasati
bʰr̥śam
asukʰaṃ
pitr̥-viṣaya
-vipinam
avagāhya
sa
pāpaḥ
/29/
Verse: 30
Halfverse: a
yo
lubdʰaḥ
subʰr̥śaṃ
priyānr̥taś
ca
manuṣyaḥ
;
satatanikr̥tivāñcanāratiḥ
syāt
yo
lubdʰaḥ
subʰr̥śaṃ
priya
_anr̥taś
ca
manuṣyaḥ
satata-nikr̥ti-vāñcana
_aratiḥ
syāt
/
Halfverse: c
upanidʰibʰir
asukʰakr̥t
sa
paramanirayago
;
bʰr̥śam
asukʰam
anubʰavati
duṣkr̥ta
karmā
{!}
upanidʰibʰir
asukʰa-kr̥t
sa
paramanirayago
bʰr̥śam
asukʰam
anubʰavati
duṣkr̥ta
karmā
/30/
{!}
Verse: 31
Halfverse: a
uṣmāṃ
vaitaraṇīṃ
mahānadīm
;
avagādʰo
'si
patravanabʰinna
gātraḥ
{!}
uṣmāṃ
vaitaraṇīṃ
mahā-nadīm
avagādʰo
_asi
patra-vana-bʰinna
gātraḥ
/
{!}
Halfverse: c
paraśu
vanaśayo
nipatito
;
vasati
ca
mahāniraye
bʰr̥śārtaḥ
paraśu
vana-śayo
nipatito
vasati
ca
mahā-niraye
bʰr̥śa
_ārtaḥ
/31/
Verse: 32
Halfverse: a
mahāpadāni
kattʰase
na
cāpy
avekṣase
param
mahā
_apadāni
kattʰase
na
cāpy
avekṣase
param
/
Halfverse: c
cirasya
mr̥tyukārikām
anāgatāṃ
na
budʰyase
cirasya
mr̥tyu-kārikām
anāgatāṃ
na
budʰyase
/32/
Verse: 33
Halfverse: a
prayāsyatāṃ
kim
āsyate
samuttʰitaṃ
mahad
bʰayam
prayāsyatāṃ
kim
āsyate
samuttʰitaṃ
mahat
bʰayam
/
Halfverse: c
atipramātʰi
dāruṇaṃ
sukʰasya
saṃvidʰīyatām
atipramātʰi
dāruṇaṃ
sukʰasya
saṃvidʰīyatām
/33/
Verse: 34
Halfverse: a
purā
mr̥taḥ
pranīyase
yamasya
mr̥tyuśāsanāt
purā
mr̥taḥ
pranīyase
yamasya
mr̥tyu-śāsanāt
/
Halfverse: c
tad
antikāya
dāruṇaiḥ
prayatnam
ārjave
kuru
tad
antikāya
dāruṇaiḥ
prayatnam
ārjave
kuru
/34/
Verse: 35
Halfverse: a
purā
samūla
bāndʰavaṃ
prabʰur
haraty
aduḥkʰavit
purā
samūla
bāndʰavaṃ
prabʰur
haraty
aduḥkʰavit
/
Halfverse: c
taveha
jīvitaṃ
yamo
na
cāsti
tasya
vārakaḥ
tava
_iha
jīvitaṃ
yamo
na
ca
_asti
tasya
vārakaḥ
/35/
Verse: 36
Halfverse: a
purā
vivāti
māruto
yamasya
yaḥ
puraḥsaraḥ
purā
vivāti
māruto
yamasya
yaḥ
puraḥsaraḥ
/
Halfverse: c
puraika
eva
nīyase
kuruṣva
sāmparāyikam
{!}
purā
_eka\
eva
nīyase
kuruṣva
sāmparāyikam
/36/
{!}
Verse: 37
Halfverse: a
purā
sahikka
eva
te
pravāti
māruto
'ntakaḥ
purā
sahikka\
eva
te
pravāti
māruto
_antakaḥ
/
Halfverse: c
purā
ca
vibʰramanti
te
diśo
mahābʰayāgame
purā
ca
vibʰramanti
te
diśo
mahā-bʰaya
_āgame
/37/
Verse: 38
Halfverse: a
smr̥tiś
ca
saṃnirudʰyate
purā
taveha
putraka
smr̥tiś
ca
saṃnirudʰyate
purā
tava
_iha
putraka
/
Halfverse: c
samākulasya
gaccʰataḥ
samādʰim
uttamaṃ
kuru
samākulasya
gaccʰataḥ
samādʰim
uttamaṃ
kuru
/38/
Verse: 39
Halfverse: a
kr̥tākr̥te
śubʰāśubʰe
pramādakarma
viplute
kr̥ta
_akr̥te
śubʰa
_aśubʰe
pramāda-karma
viplute
/
Halfverse: c
smaran
purā
na
tapyase
nidʰatsva
kevalaṃ
nidʰim
smaran
purā
na
tapyase
nidʰatsva
kevalaṃ
nidʰim
/39/
Verse: 40
Halfverse: a
purā
jarā
kalevaraṃ
vijarjarī
karoti
te
purā
jarā
kalevaraṃ
vijarjarī
karoti
te
/
Halfverse: c
balāṅgarūpahāriṇī
nidʰatsva
kevalaṃ
nidʰim
bala
_aṅga-rūpa-hāriṇī
nidʰatsva
kevalaṃ
nidʰim
/40/
Verse: 41
Halfverse: a
purā
śarīram
antako
bʰinatti
rogasāyakaiḥ
purā
śarīram
antako
bʰinatti
roga-sāyakaiḥ
/
Halfverse: c
prasahya
jīvitakṣaye
tapo
mahat
samācara
prasahya
jīvita-kṣaye
tapo
mahat
samācara
/41/
Verse: 42
Halfverse: a
purā
vr̥kā
bʰayaṃkarā
manuṣyadehagocarāḥ
purā
vr̥kā
bʰayaṃkarā
manuṣya-deha-gocarāḥ
/
Halfverse: c
abʰidravanti
sarvato
yatasva
puṇyaśīlane
abʰidravanti
sarvato
yatasva
puṇya-śīlane
/42/
Verse: 43
Halfverse: a
purāndʰakāram
ekako
'nupaśyasi
tvarasva
vai
purā
_andʰakāram
ekako
_
_anupaśyasi
tvarasva
vai
/
Halfverse: c
purā
hiraṇmayān
nagān
nirīkṣase
'drimūrdʰani
purā
hiraṇmayān
nagān
nirīkṣase
_adri-mūrdʰani
/43/
Verse: 44
Halfverse: a
purā
kusaṃgatāni
te
suhr̥n
mukʰāś
ca
śatravaḥ
purā
kusaṃgatāni
te
suhr̥d
mukʰāś
ca
śatravaḥ
/
Halfverse: c
vicālayanti
darśanād
gʰatasva
putra
yat
param
vicālayanti
darśanād
gʰatasva
putra
yat
param
/44/
Verse: 45
Halfverse: a
dʰanasya
yasya
rājato
bʰayaṃ
na
cāsti
caurataḥ
dʰanasya
yasya
rājato
bʰayaṃ
na
cāsti
caurataḥ
/
Halfverse: c
mr̥taṃ
ca
yan
na
muñcati
samarjayasva
tad
dʰanam
mr̥taṃ
ca
yan
na
muñcati
samarjayasva
tad
dʰanam
/45/
Verse: 46
Halfverse: a
na
tatra
saṃvibʰajyate
svakarmabʰiḥ
parasparam
na
tatra
saṃvibʰajyate
sva-karmabʰiḥ
parasparam
/
Halfverse: c
yad
eva
yasya
yautakaṃ
tad
eva
tatra
so
'śnute
yad
eva
yasya
yautakaṃ
tad
eva
tatra
so
_aśnute
/46/
Verse: 47
Halfverse: a
paratra
yena
jīvyate
tad
eva
putra
dīyatām
paratra
yena
jīvyate
tad
eva
putra
dīyatām
/
Halfverse: c
dʰanaṃ
yad
akṣayaṃ
dʰruvaṃ
samarjayasva
tat
svayam
dʰanaṃ
yad
akṣayaṃ
dʰruvaṃ
samarjayasva
tat
svayam
/47/
Verse: 48
Halfverse: a
na
yāvad
eva
pacyate
mahājanasya
yāvakam
na
yāvad
eva
pacyate
mahā-janasya
yāvakam
/
Halfverse: c
apakva
eva
yāvake
purā
pranīyase
tvara
apakva\
eva
yāvake
purā
pranīyase
tvara
/48/
Verse: 49
Halfverse: a
na
mātr̥pitr̥bāndʰavā
na
saṃstutaḥ
priyo
janaḥ
na
mātr̥-pitr̥-bāndʰavā
na
saṃstutaḥ
priyo
janaḥ
/
Halfverse: c
anuvrajanti
saṃkate
vrajantam
ekapātinām
anuvrajanti
saṃkate
vrajantam
eka-pātinām
/49/
Verse: 50
Halfverse: a
yad
eva
karma
kevalaṃ
svayaṃ
kr̥taṃ
śubʰāśubʰam
yad
eva
karma
kevalaṃ
svayaṃ
kr̥taṃ
śubʰa
_aśubʰam
/
Halfverse: c
tad
eva
tasya
yautakaṃ
bʰavaty
amutra
gaccʰataḥ
tad
eva
tasya
yautakaṃ
bʰavaty
amutra
gaccʰataḥ
/50/
Verse: 51
Halfverse: a
hiraṇyaratnasaṃcayāḥ
śubʰāśubʰena
saṃcitāḥ
hiraṇya-ratna-saṃcayāḥ
śubʰa
_aśubʰena
saṃcitāḥ
/
Halfverse: c
na
tasya
dehasaṃkṣaye
bʰavanti
kāryasādʰakāḥ
na
tasya
deha-saṃkṣaye
bʰavanti
kārya-sādʰakāḥ
/51/
Verse: 52
Halfverse: a
paratra
gāmikasya
te
kr̥tākr̥tasya
karmaṇaḥ
paratra
gāmikasya
te
kr̥ta
_akr̥tasya
karmaṇaḥ
/
Halfverse: c
na
sākṣir
ātmanā
samo
nr̥ṇām
ihāsti
kaś
cana
na
sākṣir
ātmanā
samo
nr̥ṇām
iha
_asti
kaścana
/52/
Verse: 53
Halfverse: a
manuṣyadehaśūnyakaṃ
bʰavaty
amutra
gaccʰataḥ
manuṣya-deha-śūnyakaṃ
bʰavaty
amutra
gaccʰataḥ
/
Halfverse: c
prapaśya
buddʰicakṣuṣā
pradr̥śyate
hi
sarvataḥ
{!}
prapaśya
buddʰi-cakṣuṣā
pradr̥śyate
hi
sarvataḥ
/53/
{!}
Verse: 54
Halfverse: a
ihāgnisūryavāyavaḥ
śarīram
āśritās
trayaḥ
iha
_agni-sūrya-vāyavaḥ
śarīram
āśritās
trayaḥ
/
Halfverse: c
ta
eva
tasya
sākṣiṇo
bʰavanti
dʰarmadarśinaḥ
ta\
eva
tasya
sākṣiṇo
bʰavanti
dʰarma-darśinaḥ
/54/
Verse: 55
Halfverse: a
yatʰāniśeṣu
sarvataḥ
spr̥śatsu
sarvadāriṣu
yatʰā
_aniśeṣu
sarvataḥ
spr̥śatsu
sarva-dāriṣu
/
Halfverse: c
prakāśagūḍʰa
vr̥ttiṣu
svadʰarmam
eva
pālaya
{!}
prakāśa-gūḍʰa
vr̥ttiṣu
sva-dʰarmam
eva
pālaya
/55/
{!}
Verse: 56
Halfverse: a
anekapāripantʰike
virūparaudrarakṣite
aneka-pāripantʰike
virūpa-raudra-rakṣite
/
Halfverse: c
svam
eva
karma
rakṣyatāṃ
svakarma
tatra
gaccʰati
svam
eva
karma
rakṣyatāṃ
sva-karma
tatra
gaccʰati
/56/
Verse: 57
Halfverse: a
na
tatra
saṃvibʰajyate
svakarmaṇā
parasparam
na
tatra
saṃvibʰajyate
sva-karmaṇā
parasparam
/
Halfverse: c
yatʰā
kr̥taṃ
svakarmajaṃ
tad
eva
bʰujyate
pʰalam
yatʰā
kr̥taṃ
sva-karmajaṃ
tad
eva
bʰujyate
pʰalam
/57/
Verse: 58
Halfverse: a
yatʰāpsaro
gaṇāḥ
pʰalaṃ
sukʰaṃ
maharṣibʰiḥ
saha
yatʰā
_apsaro
gaṇāḥ
pʰalaṃ
sukʰaṃ
mahā-r̥ṣibʰiḥ
saha
/
Halfverse: c
tatʰāpnuvanti
karmato
vimānakāmagānimaḥ
tatʰā
_āpnuvanti
karmato
vimāna-kāma-gānimaḥ
/58/
Verse: 59
Halfverse: a
yatʰeha
yatkr̥taṃ
śubʰaṃ
vipāpmabʰiḥ
kr̥tātmabʰiḥ
yatʰā
_iha
yat-kr̥taṃ
śubʰaṃ
vipāpmabʰiḥ
kr̥ta
_ātmabʰiḥ
/
Halfverse: c
tad
āpnuvanti
mānavās
tatʰā
viśuddʰayonayaḥ
tad
āpnuvanti
mānavās
tatʰā
viśuddʰa-yonayaḥ
/59/
Verse: 60
Halfverse: a
prajāpateḥ
salokatāṃ
br̥haspateḥ
śatakratoḥ
prajāpateḥ
salokatāṃ
br̥haspateḥ
śatakratoḥ
/
Halfverse: c
vrajanti
te
parāṃ
gatiṃ
gr̥hastʰa
dʰarmasetubʰiḥ
vrajanti
te
parāṃ
gatiṃ
gr̥hastʰa
dʰarma-setubʰiḥ
/60/
Verse: 61
Halfverse: a
sahasraśo
'py
anekaśaḥ
pravaktum
utsahāmahe
sahasraśo
_apy
anekaśaḥ
pravaktum
utsahāmahe
/
Halfverse: c
abuddʰi
mohanaṃ
punaḥ
prabʰur
vinā
na
yāvakam
abuddʰi
mohanaṃ
punaḥ
prabʰur
vinā
na
yāvakam
/61/
Verse: 62
Halfverse: a
gatā
dvir
astavarṣatā
dʰruvo
'si
pañcaviṃśakaḥ
gatā
dvir
asta-varṣatā
dʰruvo
_asi
pañcaviṃśakaḥ
/
Halfverse: c
kuruṣva
dʰarmasaṃcayaṃ
vayo
hi
te
'tivartate
{!}
kuruṣva
dʰarma-saṃcayaṃ
vayo
hi
te
_ativartate
/62/
{!}
Verse: 63
Halfverse: a
purā
karoti
so
'ntakaḥ
pramādagomukʰaṃ
damam
purā
karoti
so
_antakaḥ
pramāda-gomukʰaṃ
damam
/
Halfverse: c
yatʰāgr̥hītam
uttʰitaṃ
tvarasva
dʰarmapālane
yatʰā
_agr̥hītam
uttʰitaṃ
tvarasva
dʰarma-pālane
/63/
Verse: 64
Halfverse: a
yadā
tvam
eva
pr̥ṣṭʰatas
tvam
agrato
gamiṣyasi
yadā
tvam
eva
pr̥ṣṭʰatas
tvam
agrato
gamiṣyasi
/
Halfverse: c
tatʰāgatiṃ
gamiṣyataḥ
kim
ātmanā
pareṇa
vā
tatʰā-gatiṃ
gamiṣyataḥ
kim
ātmanā
pareṇa
vā
/64/
Verse: 65
Halfverse: a
yad
ekapātināṃ
satāṃ
bʰavaty
amutra
gaccʰatām
yad
eka-pātināṃ
satāṃ
bʰavaty
amutra
gaccʰatām
/
Halfverse: c
bʰayeṣu
sāmparāyikaṃ
nidʰatsva
taṃ
mahānidʰim
bʰayeṣu
sāmparāyikaṃ
nidʰatsva
taṃ
mahā-nidʰim
/65/
Verse: 66
Halfverse: a
sakūla
mūlabāndʰavaṃ
prabʰur
haraty
asaṅgavān
sakūla
mūla-bāndʰavaṃ
prabʰur
haraty
asaṅgavān
/
Halfverse: c
na
santi
yasya
vārakāḥ
kuruṣva
dʰarmasaṃnidʰim
{!}
na
santi
yasya
vārakāḥ
kuruṣva
dʰarma-saṃnidʰim
/66/
{!}
Verse: 67
Halfverse: a
idaṃ
nidarśanaṃ
mayā
taveha
putra
saṃmatam
idaṃ
nidarśanaṃ
mayā
tava
_iha
putra
saṃmatam
/
Halfverse: c
svadʰarśanānumānataḥ
pravarnitaṃ
kuruṣva
tat
{!}
sva-dʰarśana
_anumānataḥ
pravarnitaṃ
kuruṣva
tat
/67/
{!}
Verse: 68
Halfverse: a
dadʰāti
yaḥ
svakarmaṇā
dʰanāni
yasya
kasya
cit
dadʰāti
yaḥ
sva-karmaṇā
dʰanāni
yasya
kasyacit
/
Halfverse: c
abuddʰi
mohajair
guṇaiḥ
śataika
eva
yujyate
abuddʰi
mohajair
guṇaiḥ
śata
_eka\
eva
yujyate
/68/
Verse: 69
Halfverse: a
śrutaṃ
samartʰam
astu
te
prakurvataḥ
śubʰāḥ
kriyāḥ
śrutaṃ
samartʰam
astu
te
prakurvataḥ
śubʰāḥ
kriyāḥ
/
Halfverse: c
tad
eva
tatra
darśanaṃ
kr̥tajñam
artʰasaṃhitam
tad
eva
tatra
darśanaṃ
kr̥tajñam
artʰa-saṃhitam
/69/
Verse: 70
Halfverse: a
nibandʰanī
rajjur
eṣā
yā
grāme
vasato
ratiḥ
nibandʰanī
rajjur
eṣā
yā
grāme
vasato
ratiḥ
/
Halfverse: c
cʰittvaināṃ
sukr̥to
yānti
naināṃ
cʰindanti
duṣkr̥taḥ
{!}
cʰittvā
_enāṃ
sukr̥to
yānti
na
_enāṃ
cʰindanti
duṣkr̥taḥ
/70/
{!}
Verse: 71
Halfverse: a
kiṃ
te
dʰanena
kiṃ
bandʰubʰis
te
;
kiṃ
te
putraiḥ
putraka
yo
mariṣyasi
kiṃ
te
dʰanena
kiṃ
bandʰubʰis
te
kiṃ
te
putraiḥ
putraka
yo
mariṣyasi
/
Halfverse: c
ātmānam
anviccʰa
guhāṃ
praviṣṭaṃ
;
pitāmahās
te
kva
gatāś
ca
sarve
ātmānam
anviccʰa
guhāṃ
praviṣṭaṃ
pitāmahās
te
kva
gatāś
ca
sarve
/71/
Verse: 72
Halfverse: a
śvaḥ
kāryam
adya
kurvīta
pūrvāhne
cāparāhnikam
śvaḥ
kāryam
adya
kurvīta
pūrva
_ahne
ca
_apara
_āhnikam
/
Halfverse: c
ko
hi
tad
veda
kasyādya
mr̥tyusenā
nivekṣyate
ko
hi
tad
veda
kasya
_adya
mr̥tyu-senā
nivekṣyate
/72/
Verse: 73
Halfverse: a
anugamya
śmaśānāntaṃ
nivartantīha
bāndʰavāḥ
anugamya
śmaśāna
_antaṃ
nivartanti
_iha
bāndʰavāḥ
/
Halfverse: c
agnau
prakṣipya
puruṣaṃ
jñātayaḥ
suhr̥das
tatʰā
agnau
prakṣipya
puruṣaṃ
jñātayaḥ
suhr̥das
tatʰā
/73/
Verse: 74
Halfverse: a
nāstikān
niranukrośān
narān
pāpamatau
stʰitān
nāstikān
niranukrośān
narān
pāpa-matau
stʰitān
/
Halfverse: c
vāmataḥ
kuru
viśrabdʰaṃ
paraṃ
prepsur
atandritaḥ
vāmataḥ
kuru
viśrabdʰaṃ
paraṃ
prepsur
atandritaḥ
/74/
Verse: 75
Halfverse: a
evam
abʰyāhate
loke
kālenopanipīdite
evam
abʰyāhate
loke
kālena
_upanipīdite
/
Halfverse: c
sumahad
dʰairyam
ālambya
dʰarmaṃ
sarvātmanā
kuru
sumahad
dʰairyam
ālambya
dʰarmaṃ
sarva
_ātmanā
kuru
/75/
Verse: 76
Halfverse: a
atʰemaṃ
darśanopāyaṃ
samyag
yo
vetti
mānavaḥ
atʰa
_imaṃ
darśana
_upāyaṃ
samyag
yo
vetti
mānavaḥ
/
Halfverse: c
samyak
sa
dʰarmaṃ
kr̥tveha
paratra
sukʰam
edʰate
samyak
sa
dʰarmaṃ
kr̥tvā
_iha
paratra
sukʰam
edʰate
/76/
Verse: 77
Halfverse: a
na
dehabʰede
maraṇaṃ
vijānatāṃ
;
na
ca
pranāśaḥ
svanupālite
patʰi
na
deha-bʰede
maraṇaṃ
vijānatāṃ
na
ca
pranāśaḥ
svanupālite
patʰi
/
Halfverse: c
dʰarmaṃ
hi
yo
vardʰayate
sa
paṇḍito
;
ya
eva
dʰarmāc
cyavate
sa
muhyati
dʰarmaṃ
hi
yo
vardʰayate
sa
paṇḍito
ya\
eva
dʰarmāc
cyavate
sa
muhyati
/77/
Verse: 78
Halfverse: a
prayuktayoḥ
karma
patʰi
svakarmaṇoḥ
;
pʰalaṃ
prayoktā
labʰate
yatʰāvidʰi
prayuktayoḥ
karma
patʰi
sva-karmaṇoḥ
pʰalaṃ
prayoktā
labʰate
yatʰā-vidʰi
/
Halfverse: c
nihīna
karmā
nirayaṃ
prapadyate
;
triviṣṭapaṃ
gaccʰati
dʰarmapāragaḥ
nihīna
karmā
nirayaṃ
prapadyate
triviṣṭapaṃ
gaccʰati
dʰarma-pāragaḥ
/78/
Verse: 79
Halfverse: a
sopānabʰūtaṃ
svargasya
mānuṣyaṃ
prāpya
durlabʰam
sopāna-bʰūtaṃ
svargasya
mānuṣyaṃ
prāpya
durlabʰam
/
Halfverse: c
tatʰātmānaṃ
samādadʰyād
bʰraśyeta
na
punar
yatʰā
tatʰā
_ātmānaṃ
samādadʰyād
bʰraśyeta
na
punar
yatʰā
/79/
Verse: 80
Halfverse: a
yasya
notkrāmati
matiḥ
svargamārgānusāriṇī
yasya
na
_utkrāmati
matiḥ
svarga-mārga
_anusāriṇī
/
Halfverse: c
tam
āhuḥ
puṇyakarmāṇam
aśocyaṃ
mitra
bāndʰavaiḥ
tam
āhuḥ
puṇya-karmāṇam
aśocyaṃ
mitra
bāndʰavaiḥ
/80/
Verse: 81
Halfverse: a
yasya
nopahatā
buddʰir
niścayeṣv
avalambate
yasya
na
_upahatā
buddʰir
niścayeṣv
avalambate
/
Halfverse: c
svarge
kr̥tāvakāśasya
tasya
nāsti
mahad
bʰayam
svarge
kr̥ta
_avakāśasya
tasya
na
_asti
mahat
bʰayam
/81/
Verse: 82
Halfverse: a
tapovaneṣu
ye
jātās
tatraiva
nidʰanaṃ
gatāḥ
tapo-vaneṣu
ye
jātās
tatraiva
nidʰanaṃ
gatāḥ
/
Halfverse: c
teṣām
alpataro
dʰarmaḥ
kāmabʰogam
ajānatām
teṣām
alpataro
dʰarmaḥ
kāma-bʰogam
ajānatām
/82/
Verse: 83
Halfverse: a
yas
tu
bʰogān
parityajya
śarīreṇa
tapaś
caret
yas
tu
bʰogān
parityajya
śarīreṇa
tapas
caret
/
Halfverse: c
na
tena
kiṃ
cin
na
prāptaṃ
tan
me
bahumataṃ
pʰalam
na
tena
kiṃcit
na
prāptaṃ
tan
me
bahu-mataṃ
pʰalam
/83/
Verse: 84
Halfverse: a
mātā
pitr̥sahasrāṇi
putradāraśatāni
ca
mātā
pitr̥-sahasrāṇi
putra-dāra-śatāni
ca
/
Halfverse: c
anāgatāny
atītāni
kasya
te
kasya
vā
vayam
anāgatāny
atītāni
kasya
te
kasya
vā
vayam
/84/
Verse: 85
Halfverse: a
na
teṣāṃ
bʰavatā
kāryaṃ
na
kāryaṃ
tava
tair
api
na
teṣāṃ
bʰavatā
kāryaṃ
na
kāryaṃ
tava
tair
api
/
Halfverse: c
svakr̥tais
tāni
yātāni
bʰavāṃś
caiva
gamiṣyati
sva-kr̥tais
tāni
yātāni
bʰavāṃś
caiva
gamiṣyati
/85/
Verse: 86
Halfverse: a
iha
loke
hi
dʰaninaḥ
paro
'pi
svajanāyate
iha
loke
hi
dʰaninaḥ
paro
_api
sva-janāyate
/
Halfverse: c
svajanas
tu
daridrāṇāṃ
jīvatām
eva
naśyati
sva-janas
tu
daridrāṇāṃ
jīvatām
eva
naśyati
/86/
Verse: 87
Halfverse: a
saṃcinoty
aśubʰaṃ
karma
kalatrāpekṣayā
naraḥ
saṃcinoty
aśubʰaṃ
karma
kalatra
_apekṣayā
naraḥ
/
Halfverse: c
tataḥ
kleśam
avāpnoti
paratreha
tatʰaiva
ca
tataḥ
kleśam
avāpnoti
paratra
_iha
tatʰaiva
ca
/87/
Verse: 88
Halfverse: a
paśya
tvaṃ
cʰidrabʰūtaṃ
hi
jīvalokaṃ
svakarmaṇā
paśya
tvaṃ
cʰidra-bʰūtaṃ
hi
jīva-lokaṃ
sva-karmaṇā
/
Halfverse: c
tat
kuruṣva
tatʰā
putrakr̥tsnaṃ
yat
samudāhr̥tam
{!}
tat
kuruṣva
tatʰā
putra-kr̥tsnaṃ
yat
samudāhr̥tam
/88/
{!}
Verse: 89
Halfverse: a
tad
etat
saṃpradr̥śyaiva
karmabʰūmiṃ
praviśya
tām
tad
etat
saṃpradr̥śya
_eva
karma-bʰūmiṃ
praviśya
tām
/
Halfverse: c
śubʰāny
ācaritavyāni
paralokam
abʰīpsatā
śubʰāny
ācaritavyāni
para-lokam
abʰīpsatā
/89/
Verse: 90
Halfverse: a
māsartu
saṃjñā
parivartakena
;
sūryāṅginā
rātridivendʰanena
māsa-r̥tu
saṃjñā
parivartakena
sūrya
_aṅginā
rātri-diva
_indʰanena
/
Halfverse: c
svakarma
niṣṭʰā
pʰalasākṣikeṇa
;
bʰūtāni
kālaḥ
pacati
prasahya
sva-karma
niṣṭʰā
pʰala-sākṣikeṇa
bʰūtāni
kālaḥ
pacati
prasahya
/90/
Verse: 91
Halfverse: a
dʰanena
kiṃ
yan
na
dadāti
nāśnute
;
balena
kiṃ
yena
ripūn
na
bādʰate
dʰanena
kiṃ
yan
na
dadāti
na
_aśnute
balena
kiṃ
yena
ripūn
na
bādʰate
/
Halfverse: c
śrutena
kiṃ
yena
na
dʰarmam
ācaret
;
kim
ātmanā
yo
na
jitendriyo
vaśī
śrutena
kiṃ
yena
na
dʰarmam
ācaret
kim
ātmanā
yo
na
jita
_indriyo
vaśī
/91/
Verse: 92
Halfverse: a
idaṃ
dvaipāyana
vaco
hitam
uktaṃ
niśamya
tu
idaṃ
dvaipāyana
vaco
hitam
uktaṃ
niśamya
tu
/
Halfverse: c
śuko
gataḥ
parityajya
pitaraṃ
mokṣadeśikam
śuko
gataḥ
parityajya
pitaraṃ
mokṣa-deśikam
/92/
(E)92
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.