TITUS
Mahabharata
Part No. 1638
Previous part

Chapter: 310 
Adhyāya 310


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
katʰaṃ vyāsasya dʰarmātmā   śuko jajñe mahātapaḥ
   
katʰaṃ vyāsasya dʰarma_ātmā   śuko jajñe mahā-tapaḥ /
Halfverse: c    
sidʰiṃ ca paramāṃ prāptas   tan me brūhi pitāmaha
   
sidʰiṃ ca paramāṃ prāptas   tan me brūhi pitāmaha /1/

Verse: 2 
Halfverse: a    
kasyāṃ cotpādayām āsa   śukaṃ vyāsas tapodʰanaḥ
   
kasyāṃ ca_utpādayām āsa   śukaṃ vyāsas tapo-dʰanaḥ /
Halfverse: c    
na hy asya jananīṃ vidma   janma cāgryaṃ mahātmanaḥ
   
na hy asya jananīṃ vidma   janma ca_agryaṃ mahā_ātmanaḥ /2/

Verse: 3 
Halfverse: a    
katʰaṃ ca bālasya sataḥ   sūkṣmajñāne gatā matiḥ
   
katʰaṃ ca bālasya sataḥ   sūkṣma-jñāne gatā matiḥ /
Halfverse: c    
yatʰā nānyasya lokāsmin   dvitīyasyeha kasya cit
   
yatʰā na_anyasya loka_asmin   dvitīyasya_iha kasyacit /3/

Verse: 4 
Halfverse: a    
etad iccʰāmy ahaṃ śrotuṃ   vistareṇa mahādyute
   
etad iccʰāmy ahaṃ śrotuṃ   vistareṇa mahā-dyute /
Halfverse: c    
na hi me tr̥ptir astīha   śr̥ṇvato 'mr̥tam uttamam
   
na hi me tr̥ptir asti_iha   śr̥ṇvato_amr̥tam uttamam /4/

Verse: 5 
Halfverse: a    
māhātmyam ātmayogaṃ ca   vijñānaṃ ca śukasya ha
   
māhātmyam ātma-yogaṃ ca   vijñānaṃ ca śukasya ha /
Halfverse: c    
yatʰāvad ānupūrvyeṇa   tan me brūhi pitāmaha
   
yatʰāvad ānupūrvyeṇa   tan me brūhi pitāmaha /5/

Verse: 6 
{Bʰīṣma uvāca}
Halfverse: a    
na hāyanair na palitair   na vittena na bandʰubʰiḥ
   
na ha_ayanair na palitair   na vittena na bandʰubʰiḥ /
Halfverse: c    
r̥ṣayaś cakrire dʰarmaṃ   yo 'nūcānaḥ sa no mahān
   
r̥ṣayaś cakrire dʰarmaṃ   yo_anūcānaḥ sa no mahān /6/

Verse: 7 
Halfverse: a    
tapo mūlam idaṃ sarvaṃ   yan māṃ pr̥ccʰasi pāṇḍava
   
tapo mūlam idaṃ sarvaṃ   yan māṃ pr̥ccʰasi pāṇḍava /
Halfverse: c    
tad indriyāṇi saṃyamya   tapo bʰavati nānyatʰā
   
tad indriyāṇi saṃyamya   tapo bʰavati na_anyatʰā /7/

Verse: 8 
Halfverse: a    
indriyāṇāṃ prasaṅgena   doṣam r̥ccʰaty asaṃśayam
   
indriyāṇāṃ prasaṅgena   doṣam r̥ccʰaty asaṃśayam /
Halfverse: c    
saṃniyamya tu tāny eva   siddʰiṃ prāpnoti mānavaḥ
   
saṃniyamya tu tāny eva   siddʰiṃ prāpnoti mānavaḥ /8/

Verse: 9 
Halfverse: a    
aśvamedʰa sahasrasya   vājapeyaśatasya ca
   
aśvamedʰa sahasrasya   vājapeya-śatasya ca /
Halfverse: c    
yogasya kalayā tāta   na tulyaṃ vidyate pʰalam
   
yogasya kalayā tāta   na tulyaṃ vidyate pʰalam /9/

Verse: 10 
Halfverse: a    
atra te vartayiṣyāmi   janma yogapʰalaṃ yatʰā
   
atra te vartayiṣyāmi   janma yoga-pʰalaṃ yatʰā /
Halfverse: c    
śukasyāgryāṃ gatiṃ caiva   durvidām akr̥tātmabʰiḥ
   
śukasya_agryāṃ gatiṃ caiva   durvidām akr̥ta_ātmabʰiḥ /10/

Verse: 11 
Halfverse: a    
meruśr̥ṅge kila purā   karṇikāravanāyute
   
meru-śr̥ṅge kila purā   karṇikāra-vana_ayute /
Halfverse: c    
vijahāra mahādevo   bʰimair bʰūtagaṇair vr̥taḥ
   
vijahāra mahā-devo   bʰimair bʰūta-gaṇair vr̥taḥ /11/

Verse: 12 
Halfverse: a    
śailarājasutā caiva   devī tatrābʰavat purā
   
śaila-rāja-sutā caiva   devī tatra_abʰavat purā /
Halfverse: c    
tatra divyaṃ tapas tepe   kr̥ṣṇadvaipāyanaḥ prabʰuḥ
   
tatra divyaṃ tapas tepe   kr̥ṣṇa-dvaipāyanaḥ prabʰuḥ /12/

Verse: 13 
Halfverse: a    
yogenātmānam āviśya   yogadʰarmaparāyanaḥ
   
yogena_ātmānam āviśya   yoga-dʰarma-parāyanaḥ /
Halfverse: c    
dʰārayan sa tapas tepe   putrārtʰaṃ kurusattama {!}
   
dʰārayan sa tapas tepe   putra_artʰaṃ kuru-sattama /13/ {!}

Verse: 14 
Halfverse: a    
agner bʰūmer apāṃ vāyor   antarikṣasya cābʰibʰo
   
agner bʰūmer apāṃ vāyor   antarikṣasya ca_abʰibʰo /
Halfverse: c    
vīryeṇa saṃmitaḥ putro   mama bʰūyād iti sma ha
   
vīryeṇa saṃmitaḥ putro   mama bʰūyād iti sma ha /14/

Verse: 15 
Halfverse: a    
saṃkalpenātʰa so 'nena   duṣprāpenākr̥tātmabʰiḥ {!}
   
saṃkalpena_atʰa so_anena   duṣprāpena_akr̥ta_ātmabʰiḥ / {!}
Halfverse: c    
varayām āsa deveśam   āstʰitas tapa uttamam
   
varayām āsa deva_īśam   āstʰitas tapa\ uttamam /15/

Verse: 16 
Halfverse: a    
atiṣṭʰan mārutāhāraḥ   śataṃ kila sabʰāḥ prabʰuḥ
   
atiṣṭʰan māruta_āhāraḥ   śataṃ kila sabʰāḥ prabʰuḥ /
Halfverse: c    
ārādʰayan mahādevaṃ   bahurūpam umāpatim
   
ārādʰayan mahā-devaṃ   bahu-rūpam umā-patim /16/

Verse: 17 
Halfverse: a    
tatra brahmarṣayaś caiva   sarve devarṣayas tatʰā
   
tatra brahma-r̥ṣayaś caiva   sarve deva-r̥ṣayas tatʰā /
Halfverse: c    
lokapālāś ca lokeśaṃ   sādʰyāś ca vasubʰiḥ saha
   
loka-pālāś ca loka_īśaṃ   sādʰyāś ca vasubʰiḥ saha /17/

Verse: 18 
Halfverse: a    
ādityāś caiva rudrāś ca   divākaraniśākarau
   
ādityāś caiva rudrāś ca   divākara-niśākarau /
Halfverse: c    
maruto mārutaś caiva   sāgarāḥ saritas tatʰā
   
maruto mārutaś caiva   sāgarāḥ saritas tatʰā /18/

Verse: 19 
Halfverse: a    
aśvinau devagandʰarvās   tatʰā nārada parvatau
   
aśvinau deva-gandʰarvās   tatʰā nārada parvatau /
Halfverse: c    
viśvāvasuś ca gandʰarvaḥ   siddʰāś cāpsarasāṃ gaṇāḥ
   
viśvāvasuś ca gandʰarvaḥ   siddʰāś ca_apsarasāṃ gaṇāḥ /19/

Verse: 20 
Halfverse: a    
tatra rudro mahādevaḥ   karṇikāramayīṃ śubʰām
   
tatra rudro mahā-devaḥ   karṇikāramayīṃ śubʰām /
Halfverse: c    
dʰārayāṇaḥ srajaṃ bʰāti   jyotsnām iva niśākaraḥ
   
dʰārayāṇaḥ srajaṃ bʰāti   jyotsnām iva niśākaraḥ /20/

Verse: 21 
Halfverse: a    
tasmin divye vane ramye   devadevarṣisaṃkule
   
tasmin divye vane ramye   deva-deva-r̥ṣi-saṃkule /
Halfverse: c    
āstʰitaḥ paramaṃ yogam   r̥ṣiḥ putrārtʰam udyataḥ
   
āstʰitaḥ paramaṃ yogam   r̥ṣiḥ putra_artʰam udyataḥ /21/

Verse: 22 
Halfverse: a    
na cāsya hīyate varṇo   na glānir upajāyate
   
na ca_asya hīyate varṇo   na glānir upajāyate /
Halfverse: c    
trayāṇām api lokānāṃ   tad adbʰutam ivābʰavat
   
trayāṇām api lokānāṃ   tad adbʰutam iva_abʰavat /22/

Verse: 23 
Halfverse: a    
jatāś ca tejasā tasya   vaiśvānara śikʰopamāḥ
   
jatāś ca tejasā tasya   vaiśvānara śikʰa_upamāḥ /
Halfverse: c    
prajvalantyaḥ sma dr̥śyante   yuktasyāmita tejasaḥ
   
prajvalantyaḥ sma dr̥śyante   yuktasya_amita tejasaḥ /23/

Verse: 24 
Halfverse: a    
mārkandeyo hi bʰagavān   etad ākʰyātavān mama
   
mārkandeyo hi bʰagavān   etad ākʰyātavān mama /
Halfverse: c    
sa deva caritānīha   katʰayām āsa me sadā
   
sa deva caritāni_iha   katʰayām āsa me sadā /24/

Verse: 25 
Halfverse: a    
etādyāpi kr̥ṣṇasya   tapasā tena dīpitāḥ
   
tā\ etā_adya_api kr̥ṣṇasya   tapasā tena dīpitāḥ /
Halfverse: c    
agnivarṇā jatās tāta   prakāśante mahātmanaḥ
   
agni-varṇā jatās tāta   prakāśante mahā_ātmanaḥ /25/

Verse: 26 
Halfverse: a    
evaṃvidʰena tapasā   tasya bʰaktyā ca bʰārata
   
evaṃ-vidʰena tapasā   tasya bʰaktyā ca bʰārata /
Halfverse: c    
maheśvaraḥ prasannātmā   cakāra manasā matim
   
mahā_īśvaraḥ prasanna_ātmā   cakāra manasā matim /26/

Verse: 27 
Halfverse: a    
uvāca cainaṃ bʰagavāṃs   tryambakaḥ prahasann iva
   
uvāca ca_enaṃ bʰagavāṃs   tryambakaḥ prahasann iva /
Halfverse: c    
evaṃvidʰas te tanayo   dvaipāyana bʰaviṣyati
   
evaṃ-vidʰas te tanayo   dvaipāyana bʰaviṣyati 27 /27/

Verse: 28 
Halfverse: a    
yatʰā hy agnir yatʰā vāyur   yatʰā bʰūmir yatʰā jalam
   
yatʰā hy agnir yatʰā vāyur   yatʰā bʰūmir yatʰā jalam /
Halfverse: c    
yatʰā ca kʰaṃ tatʰā śuddʰo   bʰaviṣyati suto mahān
   
yatʰā ca kʰaṃ tatʰā śuddʰo   bʰaviṣyati suto mahān /28/

Verse: 29 
Halfverse: a    
tadbʰāvabʰāvī tad buddʰis   tad ātmā tad apāśrayaḥ
   
tad-bʰāva-bʰāvī tad buddʰis   tad ātmā tad apāśrayaḥ /
Halfverse: c    
tejasāvr̥tya lokāṃs trīn   yaśaḥ prāpsyati kevalam
   
tejasā_āvr̥tya lokāṃs trīn   yaśaḥ prāpsyati kevalam /29/ (E)29


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.