TITUS
Mahabharata
Part No. 1638
Chapter: 310
Adhyāya
310
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
katʰaṃ
vyāsasya
dʰarmātmā
śuko
jajñe
mahātapaḥ
katʰaṃ
vyāsasya
dʰarma
_ātmā
śuko
jajñe
mahā-tapaḥ
/
Halfverse: c
sidʰiṃ
ca
paramāṃ
prāptas
tan
me
brūhi
pitāmaha
sidʰiṃ
ca
paramāṃ
prāptas
tan
me
brūhi
pitāmaha
/1/
Verse: 2
Halfverse: a
kasyāṃ
cotpādayām
āsa
śukaṃ
vyāsas
tapodʰanaḥ
kasyāṃ
ca
_utpādayām
āsa
śukaṃ
vyāsas
tapo-dʰanaḥ
/
Halfverse: c
na
hy
asya
jananīṃ
vidma
janma
cāgryaṃ
mahātmanaḥ
na
hy
asya
jananīṃ
vidma
janma
ca
_agryaṃ
mahā
_ātmanaḥ
/2/
Verse: 3
Halfverse: a
katʰaṃ
ca
bālasya
sataḥ
sūkṣmajñāne
gatā
matiḥ
katʰaṃ
ca
bālasya
sataḥ
sūkṣma-jñāne
gatā
matiḥ
/
Halfverse: c
yatʰā
nānyasya
lokāsmin
dvitīyasyeha
kasya
cit
yatʰā
na
_anyasya
loka
_asmin
dvitīyasya
_iha
kasyacit
/3/
Verse: 4
Halfverse: a
etad
iccʰāmy
ahaṃ
śrotuṃ
vistareṇa
mahādyute
etad
iccʰāmy
ahaṃ
śrotuṃ
vistareṇa
mahā-dyute
/
Halfverse: c
na
hi
me
tr̥ptir
astīha
śr̥ṇvato
'mr̥tam
uttamam
na
hi
me
tr̥ptir
asti
_iha
śr̥ṇvato
_amr̥tam
uttamam
/4/
Verse: 5
Halfverse: a
māhātmyam
ātmayogaṃ
ca
vijñānaṃ
ca
śukasya
ha
māhātmyam
ātma-yogaṃ
ca
vijñānaṃ
ca
śukasya
ha
/
Halfverse: c
yatʰāvad
ānupūrvyeṇa
tan
me
brūhi
pitāmaha
yatʰāvad
ānupūrvyeṇa
tan
me
brūhi
pitāmaha
/5/
Verse: 6
{Bʰīṣma
uvāca}
Halfverse: a
na
hāyanair
na
palitair
na
vittena
na
bandʰubʰiḥ
na
ha
_ayanair
na
palitair
na
vittena
na
bandʰubʰiḥ
/
Halfverse: c
r̥ṣayaś
cakrire
dʰarmaṃ
yo
'nūcānaḥ
sa
no
mahān
r̥ṣayaś
cakrire
dʰarmaṃ
yo
_anūcānaḥ
sa
no
mahān
/6/
Verse: 7
Halfverse: a
tapo
mūlam
idaṃ
sarvaṃ
yan
māṃ
pr̥ccʰasi
pāṇḍava
tapo
mūlam
idaṃ
sarvaṃ
yan
māṃ
pr̥ccʰasi
pāṇḍava
/
Halfverse: c
tad
indriyāṇi
saṃyamya
tapo
bʰavati
nānyatʰā
tad
indriyāṇi
saṃyamya
tapo
bʰavati
na
_anyatʰā
/7/
Verse: 8
Halfverse: a
indriyāṇāṃ
prasaṅgena
doṣam
r̥ccʰaty
asaṃśayam
indriyāṇāṃ
prasaṅgena
doṣam
r̥ccʰaty
asaṃśayam
/
Halfverse: c
saṃniyamya
tu
tāny
eva
siddʰiṃ
prāpnoti
mānavaḥ
saṃniyamya
tu
tāny
eva
siddʰiṃ
prāpnoti
mānavaḥ
/8/
Verse: 9
Halfverse: a
aśvamedʰa
sahasrasya
vājapeyaśatasya
ca
aśvamedʰa
sahasrasya
vājapeya-śatasya
ca
/
Halfverse: c
yogasya
kalayā
tāta
na
tulyaṃ
vidyate
pʰalam
yogasya
kalayā
tāta
na
tulyaṃ
vidyate
pʰalam
/9/
Verse: 10
Halfverse: a
atra
te
vartayiṣyāmi
janma
yogapʰalaṃ
yatʰā
atra
te
vartayiṣyāmi
janma
yoga-pʰalaṃ
yatʰā
/
Halfverse: c
śukasyāgryāṃ
gatiṃ
caiva
durvidām
akr̥tātmabʰiḥ
śukasya
_agryāṃ
gatiṃ
caiva
durvidām
akr̥ta
_ātmabʰiḥ
/10/
Verse: 11
Halfverse: a
meruśr̥ṅge
kila
purā
karṇikāravanāyute
meru-śr̥ṅge
kila
purā
karṇikāra-vana
_ayute
/
Halfverse: c
vijahāra
mahādevo
bʰimair
bʰūtagaṇair
vr̥taḥ
vijahāra
mahā-devo
bʰimair
bʰūta-gaṇair
vr̥taḥ
/11/
Verse: 12
Halfverse: a
śailarājasutā
caiva
devī
tatrābʰavat
purā
śaila-rāja-sutā
caiva
devī
tatra
_abʰavat
purā
/
Halfverse: c
tatra
divyaṃ
tapas
tepe
kr̥ṣṇadvaipāyanaḥ
prabʰuḥ
tatra
divyaṃ
tapas
tepe
kr̥ṣṇa-dvaipāyanaḥ
prabʰuḥ
/12/
Verse: 13
Halfverse: a
yogenātmānam
āviśya
yogadʰarmaparāyanaḥ
yogena
_ātmānam
āviśya
yoga-dʰarma-parāyanaḥ
/
Halfverse: c
dʰārayan
sa
tapas
tepe
putrārtʰaṃ
kurusattama
{!}
dʰārayan
sa
tapas
tepe
putra
_artʰaṃ
kuru-sattama
/13/
{!}
Verse: 14
Halfverse: a
agner
bʰūmer
apāṃ
vāyor
antarikṣasya
cābʰibʰo
agner
bʰūmer
apāṃ
vāyor
antarikṣasya
ca
_abʰibʰo
/
Halfverse: c
vīryeṇa
saṃmitaḥ
putro
mama
bʰūyād
iti
sma
ha
vīryeṇa
saṃmitaḥ
putro
mama
bʰūyād
iti
sma
ha
/14/
Verse: 15
Halfverse: a
saṃkalpenātʰa
so
'nena
duṣprāpenākr̥tātmabʰiḥ
{!}
saṃkalpena
_atʰa
so
_anena
duṣprāpena
_akr̥ta
_ātmabʰiḥ
/
{!}
Halfverse: c
varayām
āsa
deveśam
āstʰitas
tapa
uttamam
varayām
āsa
deva
_īśam
āstʰitas
tapa\
uttamam
/15/
Verse: 16
Halfverse: a
atiṣṭʰan
mārutāhāraḥ
śataṃ
kila
sabʰāḥ
prabʰuḥ
atiṣṭʰan
māruta
_āhāraḥ
śataṃ
kila
sabʰāḥ
prabʰuḥ
/
Halfverse: c
ārādʰayan
mahādevaṃ
bahurūpam
umāpatim
ārādʰayan
mahā-devaṃ
bahu-rūpam
umā-patim
/16/
Verse: 17
Halfverse: a
tatra
brahmarṣayaś
caiva
sarve
devarṣayas
tatʰā
tatra
brahma-r̥ṣayaś
caiva
sarve
deva-r̥ṣayas
tatʰā
/
Halfverse: c
lokapālāś
ca
lokeśaṃ
sādʰyāś
ca
vasubʰiḥ
saha
loka-pālāś
ca
loka
_īśaṃ
sādʰyāś
ca
vasubʰiḥ
saha
/17/
Verse: 18
Halfverse: a
ādityāś
caiva
rudrāś
ca
divākaraniśākarau
ādityāś
caiva
rudrāś
ca
divākara-niśākarau
/
Halfverse: c
maruto
mārutaś
caiva
sāgarāḥ
saritas
tatʰā
maruto
mārutaś
caiva
sāgarāḥ
saritas
tatʰā
/18/
Verse: 19
Halfverse: a
aśvinau
devagandʰarvās
tatʰā
nārada
parvatau
aśvinau
deva-gandʰarvās
tatʰā
nārada
parvatau
/
Halfverse: c
viśvāvasuś
ca
gandʰarvaḥ
siddʰāś
cāpsarasāṃ
gaṇāḥ
viśvāvasuś
ca
gandʰarvaḥ
siddʰāś
ca
_apsarasāṃ
gaṇāḥ
/19/
Verse: 20
Halfverse: a
tatra
rudro
mahādevaḥ
karṇikāramayīṃ
śubʰām
tatra
rudro
mahā-devaḥ
karṇikāramayīṃ
śubʰām
/
Halfverse: c
dʰārayāṇaḥ
srajaṃ
bʰāti
jyotsnām
iva
niśākaraḥ
dʰārayāṇaḥ
srajaṃ
bʰāti
jyotsnām
iva
niśākaraḥ
/20/
Verse: 21
Halfverse: a
tasmin
divye
vane
ramye
devadevarṣisaṃkule
tasmin
divye
vane
ramye
deva-deva-r̥ṣi-saṃkule
/
Halfverse: c
āstʰitaḥ
paramaṃ
yogam
r̥ṣiḥ
putrārtʰam
udyataḥ
āstʰitaḥ
paramaṃ
yogam
r̥ṣiḥ
putra
_artʰam
udyataḥ
/21/
Verse: 22
Halfverse: a
na
cāsya
hīyate
varṇo
na
glānir
upajāyate
na
ca
_asya
hīyate
varṇo
na
glānir
upajāyate
/
Halfverse: c
trayāṇām
api
lokānāṃ
tad
adbʰutam
ivābʰavat
trayāṇām
api
lokānāṃ
tad
adbʰutam
iva
_abʰavat
/22/
Verse: 23
Halfverse: a
jatāś
ca
tejasā
tasya
vaiśvānara
śikʰopamāḥ
jatāś
ca
tejasā
tasya
vaiśvānara
śikʰa
_upamāḥ
/
Halfverse: c
prajvalantyaḥ
sma
dr̥śyante
yuktasyāmita
tejasaḥ
prajvalantyaḥ
sma
dr̥śyante
yuktasya
_amita
tejasaḥ
/23/
Verse: 24
Halfverse: a
mārkandeyo
hi
bʰagavān
etad
ākʰyātavān
mama
mārkandeyo
hi
bʰagavān
etad
ākʰyātavān
mama
/
Halfverse: c
sa
deva
caritānīha
katʰayām
āsa
me
sadā
sa
deva
caritāni
_iha
katʰayām
āsa
me
sadā
/24/
Verse: 25
Halfverse: a
tā
etādyāpi
kr̥ṣṇasya
tapasā
tena
dīpitāḥ
tā\
etā
_adya
_api
kr̥ṣṇasya
tapasā
tena
dīpitāḥ
/
Halfverse: c
agnivarṇā
jatās
tāta
prakāśante
mahātmanaḥ
agni-varṇā
jatās
tāta
prakāśante
mahā
_ātmanaḥ
/25/
Verse: 26
Halfverse: a
evaṃvidʰena
tapasā
tasya
bʰaktyā
ca
bʰārata
evaṃ-vidʰena
tapasā
tasya
bʰaktyā
ca
bʰārata
/
Halfverse: c
maheśvaraḥ
prasannātmā
cakāra
manasā
matim
mahā
_īśvaraḥ
prasanna
_ātmā
cakāra
manasā
matim
/26/
Verse: 27
Halfverse: a
uvāca
cainaṃ
bʰagavāṃs
tryambakaḥ
prahasann
iva
uvāca
ca
_enaṃ
bʰagavāṃs
tryambakaḥ
prahasann
iva
/
Halfverse: c
evaṃvidʰas
te
tanayo
dvaipāyana
bʰaviṣyati
evaṃ-vidʰas
te
tanayo
dvaipāyana
bʰaviṣyati
27 /27/
Verse: 28
Halfverse: a
yatʰā
hy
agnir
yatʰā
vāyur
yatʰā
bʰūmir
yatʰā
jalam
yatʰā
hy
agnir
yatʰā
vāyur
yatʰā
bʰūmir
yatʰā
jalam
/
Halfverse: c
yatʰā
ca
kʰaṃ
tatʰā
śuddʰo
bʰaviṣyati
suto
mahān
yatʰā
ca
kʰaṃ
tatʰā
śuddʰo
bʰaviṣyati
suto
mahān
/28/
Verse: 29
Halfverse: a
tadbʰāvabʰāvī
tad
buddʰis
tad
ātmā
tad
apāśrayaḥ
tad-bʰāva-bʰāvī
tad
buddʰis
tad
ātmā
tad
apāśrayaḥ
/
Halfverse: c
tejasāvr̥tya
lokāṃs
trīn
yaśaḥ
prāpsyati
kevalam
tejasā
_āvr̥tya
lokāṃs
trīn
yaśaḥ
prāpsyati
kevalam
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.