TITUS
Mahabharata
Part No. 1654
Chapter: 326
Adhyāya
326
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
evaṃ
stutaḥ
sa
bʰagavān
guhyais
tatʰyaiś
ca
nāmabʰiḥ
evaṃ
stutaḥ
sa
bʰagavān
guhyais
tatʰyaiś
ca
nāmabʰiḥ
/
Halfverse: c
taṃ
muniṃ
darśayām
āsa
nāradaṃ
viśvarūpadʰr̥k
taṃ
muniṃ
darśayām
āsa
nāradaṃ
viśva-rūpa-dʰr̥k
/1/
Verse: 2
Halfverse: a
kiṃ
cic
candra
viśuddʰātmā
kiṃ
cic
candrād
viśeṣavān
kiṃcit
candra
viśuddʰa
_ātmā
kiṃcit
candrād
viśeṣavān
/
Halfverse: c
kr̥śānu
varṇaḥ
kiṃ
cic
ca
kiṃ
cid
dʰiṣnyākr̥tiḥ
prabʰuḥ
{!}
kr̥śānu
varṇaḥ
kiṃcit
ca
kiṃcid
dʰiṣnya
_ākr̥tiḥ
prabʰuḥ
/2/
{!}
Verse: 3
Halfverse: a
śukapatravarṇaḥ
kiṃ
cic
ca
kiṃ
cit
spʰatika
saprabʰaḥ
śuka-patra-varṇaḥ
kiṃcic
ca
kiṃcit
spʰatika
saprabʰaḥ
/
Halfverse: c
nīlāñjanacaya
prakʰyo
jātarūpaprabʰaḥ
kva
cit
nīla
_añjana-caya
prakʰyo
jātarūpa-prabʰaḥ
kvacit
/3/
Verse: 4
Halfverse: a
pravālāṅkura
varṇaś
ca
śvetavarṇaḥ
kva
cid
babʰau
pravāla
_aṅkura
varṇaś
ca
śveta-varṇaḥ
kvacid
babʰau
/
Halfverse: c
kva
cit
suvarṇavarṇābʰo
vaidūryasadr̥śaḥ
kva
cit
kvacit
suvarṇa-varṇa
_ābʰo
vaidūrya-sadr̥śaḥ
kvacit
/4/
Verse: 5
Halfverse: a
nīlavaidūrya
sadr̥śa
indranīlanibʰaḥ
kva
cit
nīla-vaidūrya
sadr̥śa
indra-nīla-nibʰaḥ
kvacit
/
Halfverse: c
mayūragrīva
varṇābʰo
muktāhāra
nibʰaḥ
kva
cit
mayūra-grīva
varṇa
_ābʰo
mukta
_āhāra
nibʰaḥ
kvacit
/5/
Verse: 6
Halfverse: a
etān
varṇān
bahuvidʰān
rūpe
bibʰrat
sanātanaḥ
etān
varṇān
bahuvidʰān
rūpe
bibʰrat
sanātanaḥ
/
Halfverse: c
sahasranayanaḥ
śrīmāñ
śataśīrṣaḥ
sahasrapāt
sahasra-nayanaḥ
śrīmān
śata-śīrṣaḥ
sahasra-pāt
/6/
Verse: 7
Halfverse: a
sahasrodara
bāhuś
ca
avyakta
iti
ca
kva
cit
sahasra
_udara
bāhuś
ca
avyakta\
iti
ca
kvacit
/
Halfverse: c
oṃkāram
udgiran
vaktrāt
sāvitrīṃ
ca
tad
anvayām
oṃ-kāram
udgiran
vaktrāt
sāvitrīṃ
ca
tad
anvayām
/7/
Verse: 8
Halfverse: a
śeṣebʰyaś
caiva
vaktrebʰyaś
caturvedodgataṃ
vasu
śeṣebʰyaś
ca
_eva
vaktrebʰyaś
catur-veda
_udgataṃ
vasu
/
Halfverse: c
āraṇyakaṃ
jagau
devo
harir
nārāyaṇo
vaśī
āraṇyakaṃ
jagau
devo
harir
nārāyaṇo
vaśī
/8/
Verse: 9
Halfverse: a
vedīṃ
kamandaluṃ
darbʰān
mani
rūpān
atʰopalān
vedīṃ
kamandaluṃ
darbʰān
mani
rūpān
atʰa
_upalān
/
Halfverse: c
ajinaṃ
daṇḍa
kāstʰaṃ
ca
jvalitaṃ
ca
hutāśanam
ajinaṃ
daṇḍa
kāstʰaṃ
ca
jvalitaṃ
ca
huta
_aśanam
/
Halfverse: e
dʰārayām
āsa
deveśo
hastair
yajñapatis
tadā
dʰārayām
āsa
deva
_īśo
hastair
yajña-patis
tadā
/9/
Verse: 10
Halfverse: a
taṃ
prasannaṃ
prasannātmā
nārado
dvijasattamaḥ
taṃ
prasannaṃ
prasanna
_ātmā
nārado
dvija-sattamaḥ
/
Halfverse: c
vāgyataḥ
prayato
bʰūtvā
vavande
parameśvaram
vāg-yataḥ
prayato
bʰūtvā
vavande
parama
_īśvaram
/
Halfverse: e
tam
uvāca
nataṃ
mūrdʰnā
devānām
ādir
avyayaḥ
tam
uvāca
nataṃ
mūrdʰnā
devānām
ādir
avyayaḥ
/10/
Verse: 11
Halfverse: a
ekataś
ca
dvitaś
caiva
tritaś
caiva
maharṣayaḥ
ekataś
ca
dvitaś
ca
_eva
tritaś
ca
_eva
maharṣayaḥ
/
Halfverse: c
imaṃ
deśam
anuprāptā
mama
darśanalālasāḥ
imaṃ
deśam
anuprāptā
mama
darśana-lālasāḥ
/11/
Verse: 12
Halfverse: a
na
ca
māṃ
te
dadr̥śire
na
ca
drakṣyati
kaś
cana
na
ca
māṃ
te
dadr̥śire
na
ca
drakṣyati
kaścana
/
Halfverse: c
r̥te
hy
ekāntika
śreṣṭʰāt
tvaṃ
caivaikāntiko
mataḥ
r̥te
hy
ekāntika
śreṣṭʰāt
tvaṃ
ca
_eva
_ekāntiko
mataḥ
/12/
Verse: 13
Halfverse: a
mamaitās
tanavaḥ
śreṣṭʰā
jātā
dʰarmagr̥he
dvija
mama
_etās
tanavaḥ
śreṣṭʰā
jātā
dʰarma-gr̥he
dvija
/
Halfverse: c
tās
tvaṃ
bʰajasva
satataṃ
sādʰayasva
yatʰāgatam
tās
tvaṃ
bʰajasva
satataṃ
sādʰayasva
yatʰā
_āgatam
/13/
Verse: 14
Halfverse: a
vr̥ṇīṣva
ca
varaṃ
vipra
mattas
tvaṃ
yam
iheccʰasi
{!}
vr̥ṇīṣva
ca
varaṃ
vipra
mattas
tvaṃ
yam
iha
_iccʰasi
/
{!}
Halfverse: c
prasanno
'haṃ
tavādyeha
viśvamūrtir
ihāvyayaḥ
prasanno
_ahaṃ
tava
_adya
_iha
viśva-mūrtir
iha
_avyayaḥ
/14/
Verse: 15
{Nārada
uvāca}
Halfverse: a
adya
me
tapaso
deva
yamasya
niyamasya
ca
adya
me
tapaso
deva
yamasya
niyamasya
ca
/
Halfverse: c
sadyaḥ
pʰalam
avāptaṃ
vai
dr̥ṣṭo
yad
bʰagavān
mayā
sadyaḥ
pʰalam
avāptaṃ
vai
dr̥ṣṭo
yad
bʰagavān
mayā
/15/
Verse: 16
Halfverse: a
vara
eṣa
mamātyantaṃ
dr̥ṣṭas
tvaṃ
yat
sanātanaḥ
vara\
eṣa
mama
_atyantaṃ
dr̥ṣṭas
tvaṃ
yat
sanātanaḥ
/
Halfverse: c
bʰagavān
viśvadr̥k
siṃhaḥ
sarvamūrtir
mahāprabʰuḥ
bʰagavān
viśva-dr̥k
siṃhaḥ
sarva-mūrtir
mahā-prabʰuḥ
/16/
Verse: 17
{Bʰīṣma
uvāca}
Halfverse: a
evaṃ
saṃdarśayitvā
tu
nāradaṃ
parameṣṭʰijam
{!}
evaṃ
saṃdarśayitvā
tu
nāradaṃ
parameṣṭʰijam
/
{!}
Halfverse: c
uvāca
vacanaṃ
bʰūyo
gaccʰa
nārada
māciram
uvāca
vacanaṃ
bʰūyo
gaccʰa
nārada
mā-ciram
/17/
Verse: 18
Halfverse: a
ime
hy
anindriyāhārā
madbʰaktāś
candra
varcasaḥ
ime
hy
anindriya
_āhārā
mad-bʰaktāś
candra
varcasaḥ
/
Halfverse: c
ekāgrāś
cintayeyur
māṃ
naiṣāṃ
vigʰno
bʰaved
iti
ekāgrāś
cintayeyur
māṃ
na
_eṣāṃ
vigʰno
bʰaved
iti
/18/
Verse: 19
Halfverse: a
siddʰāś
caite
mahābʰāgāḥ
purā
hy
ekāntino
'bʰavan
siddʰāś
ca
_ete
mahā-bʰāgāḥ
purā
hy
ekāntino
_abʰavan
/
Halfverse: c
tamo
rajo
vinirmuktā
māṃ
pravekṣyanty
asaṃśayam
tamo
rajo
vinirmuktā
māṃ
pravekṣyanty
asaṃśayam
/19/
Verse: 20
Halfverse: a
na
dr̥śyaś
cakṣuṣā
yo
'sau
na
spr̥śyaḥ
sparśanena
ca
{!}
na
dr̥śyaś
cakṣuṣā
yo
_asau
na
spr̥śyaḥ
sparśanena
ca
/
{!}
Halfverse: c
na
gʰreyaś
caiva
gandʰena
rasena
ca
vivarjitaḥ
na
gʰreyaś
ca
_eva
gandʰena
rasena
ca
vivarjitaḥ
/20/
Verse: 21
Halfverse: a
sattvaṃ
rajas
tamaś
caiva
na
guṇās
taṃ
bʰajanti
vai
sattvaṃ
rajas
tamas
ca
_eva
na
guṇās
taṃ
bʰajanti
vai
/
Halfverse: c
yaś
ca
sarvagataḥ
sākṣī
lokasyātmeti
katʰyate
yaś
ca
sarva-gataḥ
sākṣī
lokasya
_ātmā
_iti
katʰyate
/21/
Verse: 22
Halfverse: a
bʰūtagrāma
śarīreṣu
naśyatsu
na
vinaśyati
bʰūta-grāma
śarīreṣu
naśyatsu
na
vinaśyati
/
Halfverse: c
ajo
nityaḥ
śāśvataś
ca
nirguṇo
niṣkalas
tatʰā
{!}
ajo
nityaḥ
śāśvataś
ca
nirguṇo
niṣkalas
tatʰā
/22/
{!}
Verse: 23
Halfverse: a
dvir
dvādaśebʰyas
tattvebʰyaḥ
kʰyāto
yaḥ
pañcaviṃśakaḥ
dvir
dvādaśebʰyas
tattvebʰyaḥ
kʰyāto
yaḥ
pañcaviṃśakaḥ
/
Halfverse: c
puruṣo
niṣkriyaś
caiva
jñānadr̥śyaś
ca
katʰyate
{!}
puruṣo
niṣkriyaś
ca
_eva
jñāna-dr̥śyaś
ca
katʰyate
/23/
{!}
Verse: 24
Halfverse: a
yaṃ
praviśya
bʰavantīha
muktā
vai
dvijasattama
yaṃ
praviśya
bʰavanti
_iha
muktā
vai
dvija-sattama
/
Halfverse: c
sa
vāsudevo
vijñeyaḥ
paramātmā
sanātanaḥ
sa
vāsudevo
vijñeyaḥ
parama
_ātmā
sanātanaḥ
/24/
Verse: 25
Halfverse: a
paśya
devasya
māhātmyaṃ
mahimānaṃ
ca
nārada
paśya
devasya
māhātmyaṃ
mahimānaṃ
ca
nārada
/
Halfverse: c
śubʰāśubʰaiḥ
karmabʰir
yo
na
lipyati
kadā
cana
śubʰa
_aśubʰaiḥ
karmabʰir
yo
na
lipyati
kadācana
/25/
Verse: 26
Halfverse: a
sattvaṃ
rajas
tamaś
caiva
guṇān
etān
pracakṣate
sattvaṃ
rajas
tamas
ca
_eva
guṇān
etān
pracakṣate
/
Halfverse: c
ete
sarvaśarīreṣu
tiṣṭʰanti
vicaranti
ca
ete
sarva-śarīreṣu
tiṣṭʰanti
vicaranti
ca
/26/
Verse: 27
Halfverse: a
etān
guṇāṃs
tu
kṣetrajño
bʰuṅkte
naibʰiḥ
sa
bʰujyate
etān
guṇāṃs
tu
kṣetrajño
bʰuṅkte
na
_ebʰiḥ
sa
bʰujyate
/
Halfverse: c
nirguṇo
guṇabʰuk
caiva
guṇasraṣṭā
guṇādʰikaḥ
{!}
nirguṇo
guṇa-bʰuk
ca
_eva
guṇa-sraṣṭā
guṇa
_adʰikaḥ
/27/
{!}
Verse: 28
Halfverse: a
jagat
pratiṣṭʰā
devarṣe
pr̥tʰivy
apsu
pralīyate
jagat
pratiṣṭʰā
deva-r̥ṣe
pr̥tʰivy
apsu
pralīyate
/
Halfverse: c
jyotiṣy
āpaḥ
pralīyante
jyotir
vāyau
pralīyate
jyotiṣy
āpaḥ
pralīyante
jyotir
vāyau
pralīyate
/28/
Verse: 29
Halfverse: a
kʰe
vāyuḥ
pralayaṃ
yāti
manasy
ākāśam
eva
ca
kʰe
vāyuḥ
pralayaṃ
yāti
manasy
ākāśam
eva
ca
/
Halfverse: c
mano
hi
paramaṃ
bʰūtaṃ
tad
avyakte
pralīyate
mano
hi
paramaṃ
bʰūtaṃ
tad
avyakte
pralīyate
/29/
Verse: 30
Halfverse: a
avyaktaṃ
puruṣe
brahman
niṣkriye
saṃpralīyate
{!}
avyaktaṃ
puruṣe
brahman
niṣkriye
saṃpralīyate
/
{!}
Halfverse: c
nāsti
tasmāt
parataraṃ
puruṣād
vai
sanātanāt
na
_asti
tasmāt
parataraṃ
puruṣād
vai
sanātanāt
/30/
Verse: 31
Halfverse: a
nityaṃ
hi
nāsti
jagati
bʰūtaṃ
stʰāvarajaṅgamam
nityaṃ
hi
na
_asti
jagati
bʰūtaṃ
stʰāvara-jaṅgamam
/
Halfverse: c
r̥te
tam
ekaṃ
puruṣaṃ
vāsudevaṃ
sanātanam
r̥te
tam
ekaṃ
puruṣaṃ
vāsudevaṃ
sanātanam
/
Halfverse: e
sarvabʰūtātmabʰūto
hi
vāsudevo
mahābalaḥ
sarva-bʰūta
_ātma-bʰūto
hi
vāsudevo
mahā-balaḥ
/31/
Verse: 32
Halfverse: a
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
/
Halfverse: c
te
sametā
mahātmānaḥ
śarīram
iti
saṃjñitam
te
sametā
mahā
_ātmānaḥ
śarīram
iti
saṃjñitam
/32/
Verse: 33
Halfverse: a
tad
āviśati
yo
brahmann
adr̥śyo
lagʰuvikramaḥ
tad
āviśati
yo
brahmann
adr̥śyo
lagʰu-vikramaḥ
/
Halfverse: c
utpanna
eva
bʰavati
śarīraṃ
ceṣṭayan
prabʰuḥ
utpanna\
eva
bʰavati
śarīraṃ
ceṣṭayan
prabʰuḥ
/33/
Verse: 34
Halfverse: a
na
vinā
dʰātusaṃgʰātaṃ
śarīraṃ
bʰavati
kva
cit
na
vinā
dʰātu-saṃgʰātaṃ
śarīraṃ
bʰavati
kvacit
/
Halfverse: c
na
ca
jīvaṃ
vinā
brahman
dʰātavaś
ceṣṭayanty
uta
na
ca
jīvaṃ
vinā
brahman
dʰātavaś
ceṣṭayanty
uta
/34/
Verse: 35
Halfverse: a
sa
jīvaḥ
parisaṃkʰyātaḥ
śeṣaḥ
saṃkarṣaṇaḥ
prabʰuḥ
sa
jīvaḥ
parisaṃkʰyātaḥ
śeṣaḥ
saṃkarṣaṇaḥ
prabʰuḥ
/
Halfverse: c
tasmāt
sanatkumāratvaṃ
yo
labʰeta
svakarmaṇā
tasmāt
sanatkumāratvaṃ
yo
labʰeta
sva-karmaṇā
/35/
Verse: 36
Halfverse: a
yasmiṃś
ca
sarvabʰūtāni
pralayaṃ
yānti
saṃkṣaye
yasmiṃś
ca
sarva-bʰūtāni
pralayaṃ
yānti
saṃkṣaye
/
Halfverse: c
sa
manaḥ
sarvabʰūtānāṃ
pradyumnaḥ
paripatʰyate
sa
manaḥ
sarva-bʰūtānāṃ
pradyumnaḥ
paripatʰyate
/36/
Verse: 37
Halfverse: a
tasmāt
prasūto
yaḥ
kartā
kāryaṃ
kāraṇam
eva
ca
tasmāt
prasūto
yaḥ
kartā
kāryaṃ
kāraṇam
eva
ca
/
Halfverse: c
yasmāt
sarvaṃ
prabʰavati
jagat
stʰāvarajaṅgamam
yasmāt
sarvaṃ
prabʰavati
jagat
stʰāvara-jaṅgamam
/
Halfverse: e
so
'niruddʰaḥ
sa
īśāno
vyaktiḥ
sā
sarvakarmasu
so
_aniruddʰaḥ
sa\
īśāno
vyaktiḥ
sā
sarva-karmasu
/37/
Verse: 38
Halfverse: a
yo
vāsudevo
bʰagavān
kṣetrajño
nirguṇātmakaḥ
yo
vāsudevo
bʰagavān
kṣetrajño
nirguṇa
_ātmakaḥ
/
Halfverse: c
jñeyaḥ
sa
eva
bʰagavāñ
jīvaḥ
saṃkarṣaṇaḥ
prabʰuḥ
jñeyaḥ
sa\
eva
bʰagavān
jīvaḥ
saṃkarṣaṇaḥ
prabʰuḥ
/38/
Verse: 39
Halfverse: a
saṃkarṣaṇāc
ca
pradyumno
mano
bʰūtaḥ
sa
ucyate
saṃkarṣaṇāc
ca
pradyumno
mano
bʰūtaḥ
sa\
ucyate
/
Halfverse: c
pradyumnād
yo
'niruddʰas
tu
so
'haṃkāro
maheśvaraḥ
pradyumnād
yo
_aniruddʰas
tu
so
_ahaṃkāro
mahā
_īśvaraḥ
/39/
Verse: 40
Halfverse: a
mattaḥ
sarvaṃ
saṃbʰavati
jagat
stʰāvarajaṅgamam
mattaḥ
sarvaṃ
saṃbʰavati
jagat
stʰāvara-jaṅgamam
/
Halfverse: c
akṣaraṃ
ca
kṣaraṃ
caiva
sac
cāsac
caiva
nārada
akṣaraṃ
ca
kṣaraṃ
ca
_eva
sat
ca
_asat
ca
_eva
nārada
/40/
Verse: 41
Halfverse: a
māṃ
praviśya
bʰavantīha
muktā
bʰaktās
tu
ye
mama
māṃ
praviśya
bʰavanti
_iha
muktā
bʰaktās
tu
ye
mama
/
Halfverse: c
ahaṃ
hi
puruṣo
jñeyo
niṣkriyaḥ
pañcaviṃśakaḥ
{!}
ahaṃ
hi
puruṣo
jñeyo
niṣkriyaḥ
pañcaviṃśakaḥ
/41/
{!}
Verse: 42
Halfverse: a
nirguṇo
niṣkalaś
caiva
nirdvandvo
niṣparigrahaḥ
{!}
nirguṇo
niṣkalaś
ca
_eva
nirdvandvo
niṣparigrahaḥ
/
{!}
Halfverse: c
etat
tvayā
na
vijñeyaṃ
rūpavān
iti
dr̥śyate
etat
tvayā
na
vijñeyaṃ
rūpavān
iti
dr̥śyate
/
Halfverse: e
iccʰan
muhūrtān
naśyeyam
īśo
'haṃ
jagato
guruḥ
iccʰan
muhūrtān
naśyeyam
īśo
_ahaṃ
jagato
guruḥ
/42/
Verse: 43
Halfverse: a
māyā
hy
eṣā
mayā
sr̥ṣṭā
yan
māṃ
paśyasi
nārada
māyā
hy
eṣā
mayā
sr̥ṣṭā
yat
māṃ
paśyasi
nārada
/
Halfverse: c
sarvabʰūtaguṇair
yuktaṃ
naivaṃ
tvaṃ
jñātum
arhasi
sarva-bʰūta-guṇair
yuktaṃ
na
_evaṃ
tvaṃ
jñātum
arhasi
/
Halfverse: e
mayaitat
katʰitaṃ
samyak
tava
mūrti
catuṣṭayam
mayā
_etat
katʰitaṃ
samyak
tava
mūrti
catuṣṭayam
/43/
Verse: 44
Halfverse: a
siddʰā
hy
ete
mahābʰāgā
narā
hy
ekāntino
'bʰavan
siddʰā
hy
ete
mahā-bʰāgā
narā
hy
ekāntino
_abʰavan
/
Halfverse: c
tamo
rajo
bʰyāṃ
nirmuktāḥ
pravekṣyanti
ca
māṃ
mune
tamo
rajo
bʰyāṃ
nirmuktāḥ
pravekṣyanti
ca
māṃ
mune
/44/
Verse: 45
Halfverse: a
ahaṃ
kartā
ca
kāryaṃ
ca
kāraṇaṃ
cāpi
nārada
ahaṃ
kartā
ca
kāryaṃ
ca
kāraṇaṃ
ca
_api
nārada
/
Halfverse: c
ahaṃ
hi
jīva
saṃjño
vai
mayi
jīvaḥ
samāhitaḥ
ahaṃ
hi
jīva
saṃjño
vai
mayi
jīvaḥ
samāhitaḥ
/
Halfverse: e
maivaṃ
te
buddʰir
atrābʰūd
dr̥ṣṭo
jīvo
mayeti
ca
mā
_evaṃ
te
buddʰir
atra
_abʰūd
dr̥ṣṭo
jīvo
mayā
_iti
ca
/45/
Verse: 46
Halfverse: a
ahaṃ
sarvatrago
brahman
bʰūtagrāmāntar
ātmakaḥ
ahaṃ
sarvatrago
brahman
bʰūta-grāma
_antar
ātmakaḥ
/
Halfverse: c
bʰūtagrāma
śarīreṣu
naśyatsu
na
naśāmy
aham
bʰūta-grāma
śarīreṣu
naśyatsu
na
naśāmy
aham
/46/
Verse: 47
Halfverse: a
hiraṇyagarbʰo
lokādiś
caturvaktro
niruktagaḥ
hiraṇya-garbʰo
loka
_ādiś
catur-vaktro
niruktagaḥ
/
Halfverse: c
brahmā
sanātano
devo
mama
bahv
artʰacintakaḥ
brahmā
sanātano
devo
mama
bahv
artʰa-cintakaḥ
/47/
Verse: 48
Halfverse: a
paśyaikādaśa
me
rudrān
dakṣiṇaṃ
pārśvam
āstʰitān
paśya
_ekādaśa
me
rudrān
dakṣiṇaṃ
pārśvam
āstʰitān
/
Halfverse: c
dvādaśaiva
tatʰādityān
vāmaṃ
pārśvaṃ
samāstʰitān
dvādaśa
_eva
tatʰā
_ādityān
vāmaṃ
pārśvaṃ
samāstʰitān
/48/
Verse: 49
Halfverse: a
agrataś
caiva
me
paśya
vasūn
aṣṭau
surottamān
agrataś
ca
_eva
me
paśya
vasūn
aṣṭau
sura
_uttamān
/
Halfverse: c
nāsatyaṃ
caiva
dasraṃ
ca
bʰiṣajau
paśya
pr̥ṣṭʰataḥ
{!}
nāsatyaṃ
ca
_eva
dasraṃ
ca
bʰiṣajau
paśya
pr̥ṣṭʰataḥ
/49/
{!}
Verse: 50
Halfverse: a
sarvān
prajāpatīn
paśya
paśya
sapta
r̥ṣīn
api
sarvān
prajāpatīn
paśya
paśya
sapta\
r̥ṣīn
api
/
Halfverse: c
vedān
yajñāṃś
ca
śataśaḥ
paśyāmr̥tam
atʰauṣadʰīḥ
vedān
yajñāṃś
ca
śataśaḥ
paśya
_amr̥tam
atʰa
_oṣadʰīḥ
/50/
Verse: 51
Halfverse: a
tapāṃsi
niyamāṃś
caiva
yamān
api
pr̥tʰagvidʰān
tapāṃsi
niyamāṃś
ca
_eva
yamān
api
pr̥tʰag-vidʰān
/
Halfverse: c
tatʰāsta
guṇam
aiśvaryam
ekastʰaṃ
paśya
mūrtimat
tatʰā
_asta
guṇam
aiśvaryam
ekastʰaṃ
paśya
mūrtimat
/51/
Verse: 52
Halfverse: a
śriyaṃ
lakṣmīṃ
ca
kīrtiṃ
ca
pr̥tʰivīṃ
ca
kakudminīm
śriyaṃ
lakṣmīṃ
ca
kīrtiṃ
ca
pr̥tʰivīṃ
ca
kakudminīm
/
Halfverse: c
vedānāṃ
mātaraṃ
paśya
mat
stʰāṃ
devīṃ
sarasvatīm
vedānāṃ
mātaraṃ
paśya
mat
stʰāṃ
devīṃ
sarasvatīm
/52/
Verse: 53
Halfverse: a
dʰruvaṃ
ca
jyotiṣāṃ
śreṣṭʰaṃ
paśya
nārada
kʰecaram
{!}
dʰruvaṃ
ca
jyotiṣāṃ
śreṣṭʰaṃ
paśya
nārada
kʰe-caram
/
{!}
Halfverse: c
ambʰo
dʰarān
samudrāṃś
ca
sarāṃsi
saritas
tatʰā
ambʰo
dʰarān
samudrāṃś
ca
sarāṃsi
saritas
tatʰā
/53/
Verse: 54
Halfverse: a
mūrtimantaḥ
pitr̥gaṇāṃś
caturaḥ
paśya
sattama
mūrtimantaḥ
pitr̥-gaṇāṃś
caturaḥ
paśya
sattama
/
Halfverse: c
trīṃś
caivemān
guṇān
paśya
matstʰān
mūrti
vivarjitān
trīṃś
ca
_eva
_imān
guṇān
paśya
mat-stʰān
mūrti
vivarjitān
/54/
Verse: 55
Halfverse: a
devakāryād
api
mune
pitr̥kāryaṃ
viśiṣyate
deva-kāryād
api
mune
pitr̥-kāryaṃ
viśiṣyate
/
Halfverse: c
devānāṃ
ca
pitr̥̄ṇāṃ
ca
pitā
hy
eko
'ham
āditaḥ
devānāṃ
ca
pitr̥̄ṇāṃ
ca
pitā
hy
eko
_aham
āditaḥ
/55/
Verse: 56
Halfverse: a
ahaṃ
hayaśiro
bʰūtvā
samudre
paścimottare
ahaṃ
hayaśiro
bʰūtvā
samudre
paścima
_uttare
/
Halfverse: c
pibāmi
suhutaṃ
havyaṃ
kavyaṃ
ca
śraddʰayānvitam
pibāmi
suhutaṃ
havyaṃ
kavyaṃ
ca
śraddʰayā
_anvitam
/56/
Verse: 57
Halfverse: a
mayā
sr̥ṣṭaḥ
purā
brahmā
mad
yajñam
ayajat
svayam
mayā
sr̥ṣṭaḥ
purā
brahmā
mad
yajñam
ayajat
svayam
/
Halfverse: c
tatas
tasmai
varān
prīto
dadāv
aham
anuttamān
tatas
tasmai
varān
prīto
dadāv
aham
anuttamān
/57/
Verse: 58
Halfverse: a
mat
putratvaṃ
ca
kalpādau
lokādʰyakṣatvam
eva
ca
mat
putratvaṃ
ca
kalpa
_ādau
loka
_adʰyakṣatvam
eva
ca
/
Halfverse: c
ahaṃkārakr̥taṃ
caiva
nāma
paryāya
vācakam
ahaṃkāra-kr̥taṃ
ca
_eva
nāma
paryāya
vācakam
/58/
Verse: 59
Halfverse: a
tvayā
kr̥tāṃ
ca
maryādāṃ
nātikrāmyati
kaś
cana
tvayā
kr̥tāṃ
ca
maryādāṃ
na
_atikrāmyati
kaścana
/
Halfverse: c
tvaṃ
caiva
varado
brahman
varepsūnāṃ
bʰaviṣyasi
tvaṃ
ca
_eva
varado
brahman
vara
_īpsūnāṃ
bʰaviṣyasi
/59/
Verse: 60
Halfverse: a
surāsuragaṇānāṃ
ca
r̥ṣīṇāṃ
ca
tapodʰana
sura
_asura-gaṇānāṃ
ca
r̥ṣīṇāṃ
ca
tapo-dʰana
/
Halfverse: c
pitr̥̄ṇāṃ
ca
mahābʰāga
satataṃ
saṃśitavrata
pitr̥̄ṇāṃ
ca
mahā-bʰāga
satataṃ
saṃśita-vrata
/
Halfverse: e
vividʰānāṃ
ca
bʰūtānāṃ
tvam
upāsyo
bʰaviṣyasi
vividʰānāṃ
ca
bʰūtānāṃ
tvam
upāsyo
bʰaviṣyasi
/60/
Verse: 61
Halfverse: a
prādur
bʰāvagataś
cāhaṃ
surakāryeṣu
nityadā
prādur
bʰāva-gataś
ca
_ahaṃ
sura-kāryeṣu
nityadā
/
Halfverse: c
anuśāsyas
tvayā
brahman
niyojyaś
ca
suto
yatʰā
anuśāsyas
tvayā
brahman
niyojyaś
ca
suto
yatʰā
/61/
Verse: 62
Halfverse: a
etāṃś
cānyāṃś
ca
rucirān
brahmaṇe
'mitatejase
etāṃś
ca
_anyāṃś
ca
rucirān
brahmaṇe
_amita-tejase
/
Halfverse: c
ahaṃ
dattvā
varān
prīto
nivr̥tti
paramo
'bʰavam
ahaṃ
dattvā
varān
prīto
nivr̥tti
paramo
_abʰavam
/62/
Verse: 63
Halfverse: a
nirvānaṃ
sarvadʰarmāṇāṃ
nivr̥ttiḥ
paramā
smr̥tā
nirvānaṃ
sarva-dʰarmāṇāṃ
nivr̥ttiḥ
paramā
smr̥tā
/
Halfverse: c
tasmān
nivr̥ttim
āpannaś
caret
sarvāṅganirvr̥taḥ
tasmāt
nivr̥ttim
āpannaś
caret
sarva
_aṅga-nirvr̥taḥ
/63/
Verse: 64
Halfverse: a
vidyā
sahāyavantaṃ
mām
ādityastʰaṃ
sanātanam
vidyā
sahāyavantaṃ
mām
āditya-stʰaṃ
sanātanam
/
Halfverse: c
kapilaṃ
prāhur
ācāryāḥ
sāṃkʰyaniścita
niścayāḥ
kapilaṃ
prāhur
ācāryāḥ
sāṃkʰya-niścita
niścayāḥ
/64/
Verse: 65
Halfverse: a
hiraṇyagarbʰo
bʰagavān
eṣa
cʰandasi
suṣṭutaḥ
{!}
hiraṇya-garbʰo
bʰagavān
eṣa
cʰandasi
suṣṭutaḥ
/
{!}
Halfverse: c
so
'haṃ
yogagatir
brahman
yogaśāstreṣu
śabditaḥ
so
_ahaṃ
yoga-gatir
brahman
yoga-śāstreṣu
śabditaḥ
/65/
Verse: 66
Halfverse: a
eṣo
'haṃ
vyaktim
āgamya
tiṣṭʰāmi
divi
śāśvataḥ
eṣo
_ahaṃ
vyaktim
āgamya
tiṣṭʰāmi
divi
śāśvataḥ
/
Halfverse: c
tato
yugasahasrānte
saṃhariṣye
jagat
punaḥ
tato
yuga-sahasra
_ante
saṃhariṣye
jagat
punaḥ
/
Halfverse: e
kr̥tvātma
stʰāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
kr̥tvā
_ātma
stʰāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
/66/
Verse: 67
Halfverse: a
ekākī
vidyayā
sārdʰaṃ
vihariṣye
dvijottama
ekākī
vidyayā
sārdʰaṃ
vihariṣye
dvija
_uttama
/
Halfverse: c
tato
bʰūyo
jagat
sarvaṃ
kariṣyāmīha
vidyayā
tato
bʰūyo
jagat
sarvaṃ
kariṣyāmi
_iha
vidyayā
/67/
Verse: 68
Halfverse: a
asman
mūrtiś
caturtʰī
yā
sāsr̥jac
cʰeṣam
avyayam
asmat
mūrtiś
caturtʰī
yā
sā
_asr̥jat
śeṣam
avyayam
/
Halfverse: c
sa
hi
saṃkarṣaṇaḥ
proktaḥ
pradyumnaṃ
so
'py
ajījanat
sa
hi
saṃkarṣaṇaḥ
proktaḥ
pradyumnaṃ
so
_apy
ajījanat
/68/
Verse: 69
Halfverse: a
pradyumnād
aniruddʰo
'haṃ
sargo
mama
punaḥ
punaḥ
pradyumnād
aniruddʰo
_ahaṃ
sargo
mama
punaḥ
punaḥ
/
Halfverse: c
aniruddʰāt
tatʰā
brahmā
tatrādi
kamalodbʰavaḥ
aniruddʰāt
tatʰā
brahmā
tatra
_ādi
kamala
_udbʰavaḥ
/69/
Verse: 70
Halfverse: a
brahmaṇaḥ
sarvabʰūtāni
carāṇi
stʰāvarāṇi
ca
brahmaṇaḥ
sarva-bʰūtāni
carāṇi
stʰāvarāṇi
ca
/
Halfverse: c
etāṃ
sr̥ṣṭiṃ
vijānīhi
kalpādiṣu
punaḥ
punaḥ
etāṃ
sr̥ṣṭiṃ
vijānīhi
kalpa
_ādiṣu
punaḥ
punaḥ
/70/
Verse: 71
Halfverse: a
yatʰā
sūryasya
gaganād
udayāsta
mayāv
iha
yatʰā
sūryasya
gaganād
udaya
_asta
mayāv
iha
/
Halfverse: c
naṣṭau
punar
balāt
kāla
ānayaty
amitadyutiḥ
naṣṭau
punar
balāt
kāla
ānayaty
amita-dyutiḥ
/
Halfverse: e
tatʰā
balād
ahaṃ
pr̥tʰvīṃ
sarvabʰūtahitāya
vai
tatʰā
balād
ahaṃ
pr̥tʰvīṃ
sarva-bʰūta-hitāya
vai
/71/
Verse: 72
Halfverse: a
sattvair
ākrānta
sarvāṅgāṃ
naṣṭāṃ
sāgaramekʰalām
sattvair
ākrānta
sarva
_aṅgāṃ
naṣṭāṃ
sāgara-mekʰalām
/
Halfverse: c
ānayiṣyāmi
svaṃ
stʰānaṃ
vārāhaṃ
rūpam
āstʰitaḥ
ānayiṣyāmi
svaṃ
stʰānaṃ
vārāhaṃ
rūpam
āstʰitaḥ
/72/
Verse: 73
Halfverse: a
hiraṇyākṣaṃ
haniṣyāmi
daiteyaṃ
balagarvitam
hiraṇyākṣaṃ
haniṣyāmi
daiteyaṃ
bala-garvitam
/
Halfverse: c
nārasiṃhaṃ
vapuḥ
kr̥tvā
hiraṇyakaśipuṃ
punaḥ
nārasiṃhaṃ
vapuḥ
kr̥tvā
hiraṇya-kaśipuṃ
punaḥ
/
Halfverse: e
surakārye
haniṣyāmi
yajñagʰnaṃ
ditinandanam
sura-kārye
haniṣyāmi
yajñagʰnaṃ
diti-nandanam
/73/
Verse: 74
Halfverse: a
virocanasya
balavān
baliḥ
putro
mahāsuraḥ
virocanasya
balavān
baliḥ
putro
mahā
_asuraḥ
/
Halfverse: c
bʰaviṣyati
sa
śakraṃ
ca
svarājyāc
cyāvayiṣyati
bʰaviṣyati
sa
śakraṃ
ca
sva-rājyāt
cyāvayiṣyati
/74/
Verse: 75
Halfverse: a
trailokye
'pahr̥te
tena
vimukʰe
ca
śacīpatau
trailokye
_apahr̥te
tena
vimukʰe
ca
śacī-patau
/
Halfverse: c
adityāṃ
dvādaśaḥ
putraḥ
saṃbʰaviṣyāmi
kaśyapāt
adityāṃ
dvādaśaḥ
putraḥ
saṃbʰaviṣyāmi
kaśyapāt
/75/
Verse: 76
Halfverse: a
tato
rājyaṃ
pradāsyāmi
śakrāyāmita
tejase
tato
rājyaṃ
pradāsyāmi
śakrāya
_amita
tejase
/
Halfverse: c
devatāḥ
stʰāpayiṣyāmi
sveṣu
stʰāneṣu
nārada
devatāḥ
stʰāpayiṣyāmi
sveṣu
stʰāneṣu
nārada
/
Halfverse: e
baliṃ
caiva
kariṣyāmi
pātālatalavāsinam
baliṃ
ca
_eva
kariṣyāmi
pātāla-tala-vāsinam
/76/
Verse: 77
Halfverse: a
tretāyuge
bʰaviṣyāmi
rāmo
bʰr̥gukulodvahaḥ
tretā-yuge
bʰaviṣyāmi
rāmo
bʰr̥gu-kula
_udvahaḥ
/
Halfverse: c
kṣatraṃ
cotsādayiṣyāmi
samr̥ddʰabalavāhanam
kṣatraṃ
ca
_utsādayiṣyāmi
samr̥ddʰa-bala-vāhanam
/77/
Verse: 78
Halfverse: a
saṃdʰau
tu
samanuprāpte
tretāyāṃ
dvāparasya
ca
saṃdʰau
tu
samanuprāpte
tretāyāṃ
dvāparasya
ca
/
Halfverse: c
rāmo
dāśaratʰir
bʰūtvā
bʰaviṣyāmi
jagatpatiḥ
rāmo
dāśaratʰir
bʰūtvā
bʰaviṣyāmi
jagat-patiḥ
/78/
Verse: 79
Halfverse: a
tritopagʰātād
vairūpyam
ekato
'tʰa
dvitas
tatʰā
trita
_upagʰātād
vairūpyam
ekato
_atʰa
dvitas
tatʰā
/
Halfverse: c
prāpsyato
vāraṇatvaṃ
hi
prajāpatisutāv
r̥ṣī
prāpsyato
vāraṇatvaṃ
hi
prajāpati-sutāv
r̥ṣī
/79/
Verse: 80
Halfverse: a
tayor
ye
tv
anvaye
jātā
bʰaviṣyanti
vanaukasaḥ
tayor
ye
tv
anvaye
jātā
bʰaviṣyanti
vana
_okasaḥ
/
Halfverse: c
te
sahāyā
bʰaviṣyanti
surakārye
mama
dvija
te
sahāyā
bʰaviṣyanti
sura-kārye
mama
dvija
/80/
Verse: 81
Halfverse: a
tato
rakṣaḥpatiṃ
gʰoraṃ
pulastya
kulapāṃsanam
tato
rakṣaḥ-patiṃ
gʰoraṃ
pulastya
kula-pāṃsanam
/
Halfverse: c
haniṣye
rāvaṇaṃ
saṃkʰye
sagaṇaṃ
lokakantakam
haniṣye
rāvaṇaṃ
saṃkʰye
sagaṇaṃ
loka-kantakam
/81/
Verse: 82
Halfverse: a
dvāparasya
kaleś
caiva
saṃdʰau
paryavasānike
dvāparasya
kaleś
ca
_eva
saṃdʰau
paryavasānike
/
Halfverse: c
prādur
bʰāvaḥ
kaṃsa
hetor
matʰurāyāṃ
bʰaviṣyati
prādur
bʰāvaḥ
kaṃsa
hetor
matʰurāyāṃ
bʰaviṣyati
/82/
Verse: 83
Halfverse: a
tatrāhaṃ
dānavān
hatvā
subahūn
devakantakān
tatra
_ahaṃ
dānavān
hatvā
subahūn
deva-kantakān
/
Halfverse: c
kuśastʰalīṃ
kariṣyāmi
nivāsaṃ
dvārakāṃ
purīm
kuśastʰalīṃ
kariṣyāmi
nivāsaṃ
dvārakāṃ
purīm
/83/
Verse: 84
Halfverse: a
vasānas
tatra
vai
puryām
aditer
vipriyaṃ
karam
vasānas
tatra
vai
puryām
aditer
vipriyaṃ
karam
/
Halfverse: c
haniṣye
narakaṃ
bʰaumaṃ
muraṃ
pītʰaṃ
ca
dānavam
haniṣye
narakaṃ
bʰaumaṃ
muraṃ
pītʰaṃ
ca
dānavam
/84/
Verse: 85
Halfverse: a
prāgjyotiṣa
puraṃ
ramyaṃ
nānā
dʰanasamanvitam
{!}
prāgjyotiṣa
puraṃ
ramyaṃ
nānā
dʰana-samanvitam
/
{!}
Halfverse: c
kuśastʰalīṃ
nayiṣyāmi
hatvā
vai
dānavottamān
kuśastʰalīṃ
nayiṣyāmi
hatvā
vai
dānava
_uttamān
/85/
Verse: 86
Halfverse: a
śaṃkaraṃ
ca
mahāsenaṃ
bāna
priyahitaiṣiṇam
śaṃkaraṃ
ca
mahā-senaṃ
bāna
priya-hita
_eṣiṇam
/
Halfverse: c
parājeṣyāmy
atʰodyuktau
devalokanamaskr̥tau
{!}
parājeṣyāmy
atʰa
_udyuktau
deva-loka-namas-kr̥tau
/86/
{!}
Verse: 87
Halfverse: a
tataḥ
sutaṃ
baler
jitvā
bānaṃ
bāhusahasriṇam
tataḥ
sutaṃ
baler
jitvā
bānaṃ
bāhu-sahasriṇam
/
Halfverse: c
vināśayiṣyāmi
tataḥ
sarvān
saubʰanivāsinaḥ
vināśayiṣyāmi
tataḥ
sarvān
saubʰa-nivāsinaḥ
/87/
Verse: 88
Halfverse: a
yaḥ
kālayavanaḥ
kʰyāto
garga
tejo
'bʰisaṃvr̥taḥ
yaḥ
kālayavanaḥ
kʰyāto
garga
tejo
_abʰisaṃvr̥taḥ
/
Halfverse: c
bʰaviṣyati
vadʰas
tasya
matta
eva
dvijottama
bʰaviṣyati
vadʰas
tasya
matta\
eva
dvija
_uttama
/88/
Verse: 89
Halfverse: a
jarāsaṃdʰaś
ca
balavān
sarvarājavirodʰakaḥ
jarāsaṃdʰaś
ca
balavān
sarva-rāja-virodʰakaḥ
/
Halfverse: c
bʰaviṣyaty
asuraḥ
spʰīto
bʰūmipālo
girivraje
bʰaviṣyaty
asuraḥ
spʰīto
bʰūmi-pālo
giri-vraje
/
Halfverse: e
mama
buddʰiparispandād
vadʰas
tasya
bʰaviṣyati
mama
buddʰi-parispandād
vadʰas
tasya
bʰaviṣyati
/89/
Verse: 90
Halfverse: a
samāgateṣu
baliṣu
pr̥tʰivyāṃ
sarvarājasu
samāgateṣu
baliṣu
pr̥tʰivyāṃ
sarva-rājasu
/
Halfverse: c
vāsaviḥ
susahāyo
vai
mama
hy
eko
bʰaviṣyati
vāsaviḥ
susahāyo
vai
mama
hy
eko
bʰaviṣyati
/90/
Verse: 91
Halfverse: a
evaṃ
lokā
vadiṣyanti
naranārāyaṇāv
r̥ṣī
evaṃ
lokā
vadiṣyanti
nara-nārāyaṇāv
r̥ṣī
/
Halfverse: c
udyuktau
dahataḥ
kṣatraṃ
lokakāryārtʰam
īśvarau
udyuktau
dahataḥ
kṣatraṃ
loka-kārya
_artʰam
īśvarau
/91/
Verse: 92
Halfverse: a
kr̥tvā
bʰāvāvataraṇaṃ
vasudʰāyā
yatʰepsitam
kr̥tvā
bʰāva
_avataraṇaṃ
vasudʰāyā
yatʰā
_īpsitam
/
Halfverse: c
sarvasātvata
mukʰyānāṃ
dvārakāyāś
ca
sattama
sarva-sātvata
mukʰyānāṃ
dvārakāyāś
ca
sattama
/
Halfverse: e
kariṣye
pralayaṃ
gʰoram
ātmajñāti
vināśanam
kariṣye
pralayaṃ
gʰoram
ātma-jñāti
vināśanam
/92/
Verse: 93
Halfverse: a
karmāṇy
aparimeyāni
caturmūrti
dʰaro
hy
aham
karmāṇy
aparimeyāni
catur-mūrti
dʰaro
hy
aham
/
Halfverse: c
kr̥tvā
lokān
gamiṣyāmi
svān
ahaṃ
brahma
satkr̥tān
kr̥tvā
lokān
gamiṣyāmi
svān
ahaṃ
brahma
satkr̥tān
/93/
Verse: 94
Halfverse: a
haṃso
hayaśirāś
caiva
prādur
bʰāvā
dvijottama
haṃso
hayaśirāś
ca
_eva
prādur
bʰāvā
dvija
_uttama
/
Halfverse: c
yadā
vedaśrutir
naṣṭā
mayā
pratyāhr̥tā
tadā
yadā
veda-śrutir
naṣṭā
mayā
pratyāhr̥tā
tadā
/
Halfverse: e
savedāḥ
saśrutīkāś
ca
kr̥tāḥ
pūrvaṃ
kr̥te
yuge
savedāḥ
saśrutīkāś
ca
kr̥tāḥ
pūrvaṃ
kr̥te
yuge
/94/
Verse: 95
Halfverse: a
atikrāntāḥ
purāṇeṣu
śrutās
te
yadi
vā
kva
cit
atikrāntāḥ
purāṇeṣu
śrutās
te
yadi
vā
kvacit
/
Halfverse: c
atikrāntāś
ca
bahavaḥ
prādur
bʰāvā
mamottamāḥ
atikrāntāś
ca
bahavaḥ
prādur
bʰāvā
mama
_uttamāḥ
/
Halfverse: e
lokakāryāṇi
kr̥tvā
ca
punaḥ
svāṃ
prakr̥tiṃ
gatāḥ
loka-kāryāṇi
kr̥tvā
ca
punaḥ
svāṃ
prakr̥tiṃ
gatāḥ
/95/
Verse: 96
Halfverse: a
na
hy
etad
brahmaṇā
prāptam
īdr̥śaṃ
mama
darśanam
na
hy
etad
brahmaṇā
prāptam
īdr̥śaṃ
mama
darśanam
/
Halfverse: c
yat
tvayā
prāptam
adyeha
ekāntagatabuddʰinā
yat
tvayā
prāptam
adya
_iha
ekānta-gata-buddʰinā
/96/
Verse: 97
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
brahman
bʰaktimato
mayā
etat
te
sarvam
ākʰyātaṃ
brahman
bʰaktimato
mayā
/
Halfverse: c
purāṇaṃ
ca
bʰaviṣyaṃ
ca
sarahasyaṃ
ca
sattama
purāṇaṃ
ca
bʰaviṣyaṃ
ca
sarahasyaṃ
ca
sattama
/97/
Verse: 98
Halfverse: a
evaṃ
sa
bʰagavān
devo
viśvamūrti
dʰaro
'vyayaḥ
evaṃ
sa
bʰagavān
devo
viśva-mūrti
dʰaro
_avyayaḥ
/
Halfverse: c
etāvad
uktvā
vacanaṃ
tatraivāntaradʰīyata
etāvad
uktvā
vacanaṃ
tatra
_eva
_antaradʰīyata
/98/
Verse: 99
Halfverse: a
nārado
'pi
mahātejāḥ
prāpyānugraham
īpsitam
nārado
_api
mahā-tejāḥ
prāpya
_anugraham
īpsitam
/
Halfverse: c
naranārāyaṇau
draṣṭuṃ
prādravad
badarāśramam
nara-nārāyaṇau
draṣṭuṃ
prādravad
badara
_āśramam
/99/
Verse: 100
Halfverse: a
idaṃ
mahopaniṣadaṃ
caturveda
samanvitam
{!}
idaṃ
mahā
_upaniṣadaṃ
catur-veda
samanvitam
/
{!}
Halfverse: c
sāṃkʰyayogakr̥taṃ
tena
pañcarātrānuśabditam
sāṃkʰya-yoga-kr̥taṃ
tena
pañcarātra
_anuśabditam
/100/
Verse: 101
Halfverse: a
nārāyaṇa
mukʰodgītaṃ
nārado
'śrāvayat
punaḥ
nārāyaṇa
mukʰa
_udgītaṃ
nārado
_aśrāvayat
punaḥ
/
Halfverse: c
brahmaṇaḥ
sadane
tāta
yatʰādr̥ṣṭaṃ
yatʰā
śrutam
brahmaṇaḥ
sadane
tāta
yatʰā-dr̥ṣṭaṃ
yatʰā
śrutam
/101/
Verse: 102
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
etad
āścaryabʰūtaṃ
hi
māhātmyaṃ
tasya
dʰīmataḥ
etad
āścarya-bʰūtaṃ
hi
māhātmyaṃ
tasya
dʰīmataḥ
/
Halfverse: c
kiṃ
brahmā
na
vijānīte
yataḥ
śuśrāva
nāradāt
kiṃ
brahmā
na
vijānīte
yataḥ
śuśrāva
nāradāt
/102/
Verse: 103
Halfverse: a
pitāmaho
hi
bʰagavāṃs
tasmād
devād
anantaraḥ
pitāmaho
hi
bʰagavāṃs
tasmād
devād
anantaraḥ
/
Halfverse: c
katʰaṃ
sa
na
vijānīyāt
prabʰāvam
amitaujasaḥ
katʰaṃ
sa
na
vijānīyāt
prabʰāvam
amita
_ojasaḥ
/103/
Verse: 104
{Bʰīṣma
uvāca}
Halfverse: a
mahākalpasahasrāṇi
mahākalpaśatāni
ca
mahā-kalpa-sahasrāṇi
mahā-kalpa-śatāni
ca
/
Halfverse: c
samatītāni
rājendra
sargāś
ca
pralayāś
ca
ha
samatītāni
rāja
_indra
sargāś
ca
pralayāś
ca
ha
/104/
Verse: 105
Halfverse: a
sargasyādau
smr̥to
brahmā
prajā
sarga
karaḥ
prabʰuḥ
sargasya
_ādau
smr̥to
brahmā
prajā
sarga
karaḥ
prabʰuḥ
/
Halfverse: c
jānāti
devapravaraṃ
bʰūyaś
cāto
'dʰikaṃ
nr̥pa
jānāti
deva-pravaraṃ
bʰūyaś
ca
_ato
_adʰikaṃ
nr̥pa
/
Halfverse: e
paramātmānam
īśānam
ātmanaḥ
prabʰavaṃ
tatʰā
parama
_ātmānam
īśānam
ātmanaḥ
prabʰavaṃ
tatʰā
/105/
Verse: 106
Halfverse: a
ye
tv
anye
brahma
sadane
siddʰasaṃgʰāḥ
samāgatāḥ
ye
tv
anye
brahma
sadane
siddʰa-saṃgʰāḥ
samāgatāḥ
/
Halfverse: c
tebʰyas
tac
cʰrāvayām
āsa
purāṇaṃ
veda
saṃmitam
tebʰyas
tat
śrāvayām
āsa
purāṇaṃ
veda
saṃmitam
/106/
Verse: 107
Halfverse: a
teṣāṃ
sakāśāt
sūryaś
ca
śrutvā
vai
bʰāvitātmanām
teṣāṃ
sakāśāt
sūryaś
ca
śrutvā
vai
bʰāvita
_ātmanām
/
Halfverse: c
ātmānugāmināṃ
brahma
śrāvayām
āsa
bʰārata
ātma
_anugāmināṃ
brahma
śrāvayām
āsa
bʰārata
/107/
Verse: 108
Halfverse: a
ṣaṭ
ṣaṣṭir
hi
sahasrāṇi
r̥ṣīṇāṃ
bʰāvitātmanām
{!}
ṣaṭ
ṣaṣṭir
hi
sahasrāṇi
r̥ṣīṇāṃ
bʰāvita
_ātmanām
/
{!}
Halfverse: c
sūryasya
tapato
lokān
nirmitā
ye
puraḥsarāḥ
sūryasya
tapato
lokān
nirmitā
ye
puraḥsarāḥ
/
Halfverse: e
teṣām
akatʰayat
sūryaḥ
sarveṣāṃ
bʰāvitātmanām
teṣām
akatʰayat
sūryaḥ
sarveṣāṃ
bʰāvita
_ātmanām
/108/
Verse: 109
Halfverse: a
sūryānugāmibʰis
tāta
r̥ṣibʰis
tair
mahātmabʰiḥ
sūrya
_anugāmibʰis
tāta
r̥ṣibʰis
tair
mahā
_ātmabʰiḥ
/
Halfverse: c
merau
samāgatā
devāḥ
śrāvitāś
cedam
uttamam
merau
samāgatā
devāḥ
śrāvitāś
ca
_idam
uttamam
/109/
Verse: 110
Halfverse: a
devānāṃ
tu
sakāśād
vai
tataḥ
śrutvāsito
dvijaḥ
devānāṃ
tu
sakāśād
vai
tataḥ
śrutvā
_asito
dvijaḥ
/
Halfverse: c
śrāvayām
āsa
rājendra
pitr̥̄ṇāṃ
munisattamaḥ
śrāvayām
āsa
rāja
_indra
pitr̥̄ṇāṃ
muni-sattamaḥ
/110/
Verse: 111
Halfverse: a
mama
cāpi
pitā
tāta
katʰayām
āsa
śaṃtanuḥ
mama
ca
_api
pitā
tāta
katʰayām
āsa
śaṃtanuḥ
/
Halfverse: c
tato
mayaitac
cʰrutvā
ca
kīrtitaṃ
tava
bʰārata
tato
mayā
_etat
śrutvā
ca
kīrtitaṃ
tava
bʰārata
/111/
Verse: 112
Halfverse: a
surair
vā
munibʰir
vāpi
purāṇaṃ
yair
idaṃ
śrutam
surair
vā
munibʰir
vā
_api
purāṇaṃ
yair
idaṃ
śrutam
/
Halfverse: c
sarve
te
paramātmānaṃ
pūjayanti
punaḥ
punaḥ
sarve
te
parama
_ātmānaṃ
pūjayanti
punaḥ
punaḥ
/112/
Verse: 113
Halfverse: a
idam
ākʰyānam
ārṣeyaṃ
pāramparyāgataṃ
nr̥pa
idam
ākʰyānam
ārṣeyaṃ
pāramparya
_āgataṃ
nr̥pa
/
Halfverse: c
nāvāsudeva
bʰaktāya
tvayā
deyaṃ
katʰaṃ
cana
na
_avāsudeva
bʰaktāya
tvayā
deyaṃ
katʰaṃ
cana
/113/
Verse: 114
Halfverse: a
matto
'nyāni
ca
te
rājann
upākʰyāna
śatāni
vai
matto
_anyāni
ca
te
rājann
upākʰyāna
śatāni
vai
/
Halfverse: c
yāni
śrutāni
dʰarmyāṇi
teṣāṃ
sāro
'yam
uddʰr̥taḥ
yāni
śrutāni
dʰarmyāṇi
teṣāṃ
sāro
_ayam
uddʰr̥taḥ
/114/
Verse: 115
Halfverse: a
surāsurair
yatʰā
rājan
nirmatʰyāmr̥tam
uddʰr̥tam
sura
_asurair
yatʰā
rājan
nirmatʰya
_amr̥tam
uddʰr̥tam
/
Halfverse: c
evam
etat
purā
vipraiḥ
katʰāmr̥tam
ihoddʰr̥tam
evam
etat
purā
vipraiḥ
katʰā
_amr̥tam
iha
_uddʰr̥tam
/115/
Verse: 116
Halfverse: a
yaś
cedaṃ
patʰate
nityaṃ
yaś
cedaṃ
śr̥ṇuyān
naraḥ
yaś
ca
_idaṃ
patʰate
nityaṃ
yaś
ca
_idaṃ
śr̥ṇuyāt
naraḥ
/
Halfverse: c
ekāntabʰāvopagata
ekānte
susamāhitaḥ
ekānta-bʰāva
_upagata
ekānte
susamāhitaḥ
/116/
Verse: 117
Halfverse: a
prāpya
śvetaṃ
mahādvīpaṃ
bʰūtvā
candraprabʰo
naraḥ
prāpya
śvetaṃ
mahā-dvīpaṃ
bʰūtvā
candra-prabʰo
naraḥ
/
Halfverse: c
sa
sahasrārciṣaṃ
devaṃ
praviśen
nātra
saṃśayaḥ
{!}
sa
sahasra
_arciṣaṃ
devaṃ
praviśet
na
_atra
saṃśayaḥ
/117/
{!}
Verse: 118
Halfverse: a
mucyetārtas
tatʰā
rogāc
cʰrutvemām
āditaḥ
katʰām
mucyeta
_ārtas
tatʰā
rogāt
śrutvā
_imām
āditaḥ
katʰām
/
Halfverse: c
jijñāsur
labʰate
kāmān
bʰakto
bʰakta
gatiṃ
vrajet
jijñāsur
labʰate
kāmān
bʰakto
bʰakta
gatiṃ
vrajet
/118/
Verse: 119
Halfverse: a
tvayāpi
satataṃ
rājann
abʰyarcyaḥ
puruṣottamaḥ
tvayā
_api
satataṃ
rājann
abʰyarcyaḥ
puruṣa
_uttamaḥ
/
Halfverse: c
sa
hi
mātā
pitā
caiva
kr̥tsnasya
jagato
guruḥ
sa
hi
mātā
pitā
ca
_eva
kr̥tsnasya
jagato
guruḥ
/119/
Verse: 120
Halfverse: a
brahmaṇya
devo
bʰagavān
prīyatāṃ
te
sanātanaḥ
brahmaṇya
devo
bʰagavān
prīyatāṃ
te
sanātanaḥ
/
Halfverse: c
yudʰiṣṭʰira
mahābāho
mahābāhur
janārdanaḥ
yudʰiṣṭʰira
mahā-bāho
mahā-bāhur
janārdanaḥ
/120/
Verse: 121
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śrutvaitad
ākʰyāna
varaṃ
dʰarmarāj
janamejaya
śrutvā
_etad
ākʰyāna
varaṃ
dʰarma-rāt
janamejaya
/
Halfverse: c
bʰrātaraś
cāsya
te
sarve
nārāyaṇa
parābʰavan
bʰrātaraś
ca
_asya
te
sarve
nārāyaṇa
parā
_abʰavan
/121/
Verse: 122
Halfverse: a
jitaṃ
bʰagavatā
tena
puruṣeṇeti
bʰārata
jitaṃ
bʰagavatā
tena
puruṣeṇa
_iti
bʰārata
/
Halfverse: c
nityaṃ
japyaparā
bʰūtvā
sarasvatīm
udīrayan
nityaṃ
japya-parā
bʰūtvā
sarasvatīm
udīrayan
/122/
Verse: 123
Halfverse: a
yo
hy
asmākaṃ
guruḥ
śreṣṭʰaḥ
kr̥ṣṇa
dvaipayano
muniḥ
yo
hy
asmākaṃ
guruḥ
śreṣṭʰaḥ
kr̥ṣṇa
dvaipayano
muniḥ
/
Halfverse: c
sa
jagau
paramaṃ
japyaṃ
nārāyaṇam
udīrayan
sa
jagau
paramaṃ
japyaṃ
nārāyaṇam
udīrayan
/123/
Verse: 124
Halfverse: a
gatvāntarikṣāt
satataṃ
kṣīrodam
amr̥tāśayam
gatvā
_antarikṣāt
satataṃ
kṣīra
_udam
amr̥ta
_āśayam
/
Halfverse: c
pūjayitvā
ca
deveśaṃ
punar
āyāt
svam
āśramam
pūjayitvā
ca
deva
_īśaṃ
punar
āyāt
svam
āśramam
/124/
(E)124
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.