TITUS
Mahabharata
Part No. 1654
Previous part

Chapter: 326 
Adhyāya 326


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
evaṃ stutaḥ sa bʰagavān   guhyais tatʰyaiś ca nāmabʰiḥ
   
evaṃ stutaḥ sa bʰagavān   guhyais tatʰyaiś ca nāmabʰiḥ /
Halfverse: c    
taṃ muniṃ darśayām āsa   nāradaṃ viśvarūpadʰr̥k
   
taṃ muniṃ darśayām āsa   nāradaṃ viśva-rūpa-dʰr̥k /1/

Verse: 2 
Halfverse: a    
kiṃ cic candra viśuddʰātmā   kiṃ cic candrād viśeṣavān
   
kiṃcit candra viśuddʰa_ātmā   kiṃcit candrād viśeṣavān /
Halfverse: c    
kr̥śānu varṇaḥ kiṃ cic ca   kiṃ cid dʰiṣnyākr̥tiḥ prabʰuḥ {!}
   
kr̥śānu varṇaḥ kiṃcit ca   kiṃcid dʰiṣnya_ākr̥tiḥ prabʰuḥ /2/ {!}

Verse: 3 
Halfverse: a    
śukapatravarṇaḥ kiṃ cic   ca kiṃ cit spʰatika saprabʰaḥ
   
śuka-patra-varṇaḥ kiṃcic   ca kiṃcit spʰatika saprabʰaḥ /
Halfverse: c    
nīlāñjanacaya prakʰyo   jātarūpaprabʰaḥ kva cit
   
nīla_añjana-caya prakʰyo   jātarūpa-prabʰaḥ kvacit /3/

Verse: 4 
Halfverse: a    
pravālāṅkura varṇaś ca   śvetavarṇaḥ kva cid babʰau
   
pravāla_aṅkura varṇaś ca   śveta-varṇaḥ kvacid babʰau /
Halfverse: c    
kva cit suvarṇavarṇābʰo   vaidūryasadr̥śaḥ kva cit
   
kvacit suvarṇa-varṇa_ābʰo   vaidūrya-sadr̥śaḥ kvacit /4/

Verse: 5 
Halfverse: a    
nīlavaidūrya sadr̥śa   indranīlanibʰaḥ kva cit
   
nīla-vaidūrya sadr̥śa indra-nīla-nibʰaḥ kvacit /
Halfverse: c    
mayūragrīva varṇābʰo   muktāhāra nibʰaḥ kva cit
   
mayūra-grīva varṇa_ābʰo   mukta_āhāra nibʰaḥ kvacit /5/

Verse: 6 
Halfverse: a    
etān varṇān bahuvidʰān   rūpe bibʰrat sanātanaḥ
   
etān varṇān bahuvidʰān   rūpe bibʰrat sanātanaḥ /
Halfverse: c    
sahasranayanaḥ śrīmāñ   śataśīrṣaḥ sahasrapāt
   
sahasra-nayanaḥ śrīmān   śata-śīrṣaḥ sahasra-pāt /6/

Verse: 7 
Halfverse: a    
sahasrodara bāhuś ca   avyakta iti ca kva cit
   
sahasra_udara bāhuś ca avyakta\ iti ca kvacit /
Halfverse: c    
oṃkāram udgiran vaktrāt   sāvitrīṃ ca tad anvayām
   
oṃ-kāram udgiran vaktrāt   sāvitrīṃ ca tad anvayām /7/

Verse: 8 
Halfverse: a    
śeṣebʰyaś caiva vaktrebʰyaś   caturvedodgataṃ vasu
   
śeṣebʰyaś ca_eva vaktrebʰyaś   catur-veda_udgataṃ vasu /
Halfverse: c    
āraṇyakaṃ jagau devo   harir nārāyaṇo vaśī
   
āraṇyakaṃ jagau devo   harir nārāyaṇo vaśī /8/

Verse: 9 
Halfverse: a    
vedīṃ kamandaluṃ darbʰān   mani rūpān atʰopalān
   
vedīṃ kamandaluṃ darbʰān   mani rūpān atʰa_upalān /
Halfverse: c    
ajinaṃ daṇḍa kāstʰaṃ ca   jvalitaṃ ca hutāśanam
   
ajinaṃ daṇḍa kāstʰaṃ ca   jvalitaṃ ca huta_aśanam /
Halfverse: e    
dʰārayām āsa deveśo   hastair yajñapatis tadā
   
dʰārayām āsa deva_īśo   hastair yajña-patis tadā /9/

Verse: 10 
Halfverse: a    
taṃ prasannaṃ prasannātmā   nārado dvijasattamaḥ
   
taṃ prasannaṃ prasanna_ātmā   nārado dvija-sattamaḥ /
Halfverse: c    
vāgyataḥ prayato bʰūtvā   vavande parameśvaram
   
vāg-yataḥ prayato bʰūtvā   vavande parama_īśvaram /
Halfverse: e    
tam uvāca nataṃ mūrdʰnā   devānām ādir avyayaḥ
   
tam uvāca nataṃ mūrdʰnā   devānām ādir avyayaḥ /10/

Verse: 11 
Halfverse: a    
ekataś ca dvitaś caiva   tritaś caiva maharṣayaḥ
   
ekataś ca dvitaś ca_eva   tritaś ca_eva maharṣayaḥ /
Halfverse: c    
imaṃ deśam anuprāptā   mama darśanalālasāḥ
   
imaṃ deśam anuprāptā   mama darśana-lālasāḥ /11/

Verse: 12 
Halfverse: a    
na ca māṃ te dadr̥śire   na ca drakṣyati kaś cana
   
na ca māṃ te dadr̥śire   na ca drakṣyati kaścana /
Halfverse: c    
r̥te hy ekāntika śreṣṭʰāt   tvaṃ caivaikāntiko mataḥ
   
r̥te hy ekāntika śreṣṭʰāt   tvaṃ ca_eva_ekāntiko mataḥ /12/

Verse: 13 
Halfverse: a    
mamaitās tanavaḥ śreṣṭʰā   jātā dʰarmagr̥he dvija
   
mama_etās tanavaḥ śreṣṭʰā   jātā dʰarma-gr̥he dvija /
Halfverse: c    
tās tvaṃ bʰajasva satataṃ   sādʰayasva yatʰāgatam
   
tās tvaṃ bʰajasva satataṃ   sādʰayasva yatʰā_āgatam /13/

Verse: 14 
Halfverse: a    
vr̥ṇīṣva ca varaṃ vipra   mattas tvaṃ yam iheccʰasi {!}
   
vr̥ṇīṣva ca varaṃ vipra   mattas tvaṃ yam iha_iccʰasi / {!}
Halfverse: c    
prasanno 'haṃ tavādyeha   viśvamūrtir ihāvyayaḥ
   
prasanno_ahaṃ tava_adya_iha   viśva-mūrtir iha_avyayaḥ /14/

Verse: 15 
{Nārada uvāca}
Halfverse: a    
adya me tapaso deva   yamasya niyamasya ca
   
adya me tapaso deva   yamasya niyamasya ca /
Halfverse: c    
sadyaḥ pʰalam avāptaṃ vai   dr̥ṣṭo yad bʰagavān mayā
   
sadyaḥ pʰalam avāptaṃ vai   dr̥ṣṭo yad bʰagavān mayā /15/

Verse: 16 
Halfverse: a    
vara eṣa mamātyantaṃ   dr̥ṣṭas tvaṃ yat sanātanaḥ
   
vara\ eṣa mama_atyantaṃ   dr̥ṣṭas tvaṃ yat sanātanaḥ /
Halfverse: c    
bʰagavān viśvadr̥k siṃhaḥ   sarvamūrtir mahāprabʰuḥ
   
bʰagavān viśva-dr̥k siṃhaḥ   sarva-mūrtir mahā-prabʰuḥ /16/

Verse: 17 
{Bʰīṣma uvāca}
Halfverse: a    
evaṃ saṃdarśayitvā tu   nāradaṃ parameṣṭʰijam {!}
   
evaṃ saṃdarśayitvā tu   nāradaṃ parameṣṭʰijam / {!}
Halfverse: c    
uvāca vacanaṃ bʰūyo   gaccʰa nārada māciram
   
uvāca vacanaṃ bʰūyo   gaccʰa nārada mā-ciram /17/

Verse: 18 
Halfverse: a    
ime hy anindriyāhārā   madbʰaktāś candra varcasaḥ
   
ime hy anindriya_āhārā   mad-bʰaktāś candra varcasaḥ /
Halfverse: c    
ekāgrāś cintayeyur māṃ   naiṣāṃ vigʰno bʰaved iti
   
ekāgrāś cintayeyur māṃ   na_eṣāṃ vigʰno bʰaved iti /18/

Verse: 19 
Halfverse: a    
siddʰāś caite mahābʰāgāḥ   purā hy ekāntino 'bʰavan
   
siddʰāś ca_ete mahā-bʰāgāḥ   purā hy ekāntino_abʰavan /
Halfverse: c    
tamo rajo vinirmuktā   māṃ pravekṣyanty asaṃśayam
   
tamo rajo vinirmuktā   māṃ pravekṣyanty asaṃśayam /19/

Verse: 20 
Halfverse: a    
na dr̥śyaś cakṣuṣā yo 'sau   na spr̥śyaḥ sparśanena ca {!}
   
na dr̥śyaś cakṣuṣā yo_asau   na spr̥śyaḥ sparśanena ca / {!}
Halfverse: c    
na gʰreyaś caiva gandʰena   rasena ca vivarjitaḥ
   
na gʰreyaś ca_eva gandʰena   rasena ca vivarjitaḥ /20/

Verse: 21 
Halfverse: a    
sattvaṃ rajas tamaś caiva   na guṇās taṃ bʰajanti vai
   
sattvaṃ rajas tamas ca_eva   na guṇās taṃ bʰajanti vai /
Halfverse: c    
yaś ca sarvagataḥ sākṣī   lokasyātmeti katʰyate
   
yaś ca sarva-gataḥ sākṣī   lokasya_ātmā_iti katʰyate /21/

Verse: 22 
Halfverse: a    
bʰūtagrāma śarīreṣu   naśyatsu na vinaśyati
   
bʰūta-grāma śarīreṣu   naśyatsu na vinaśyati /
Halfverse: c    
ajo nityaḥ śāśvataś ca   nirguṇo niṣkalas tatʰā {!}
   
ajo nityaḥ śāśvataś ca   nirguṇo niṣkalas tatʰā /22/ {!}

Verse: 23 
Halfverse: a    
dvir dvādaśebʰyas tattvebʰyaḥ   kʰyāto yaḥ pañcaviṃśakaḥ
   
dvir dvādaśebʰyas tattvebʰyaḥ   kʰyāto yaḥ pañcaviṃśakaḥ /
Halfverse: c    
puruṣo niṣkriyaś caiva   jñānadr̥śyaś ca katʰyate {!}
   
puruṣo niṣkriyaś ca_eva   jñāna-dr̥śyaś ca katʰyate /23/ {!}

Verse: 24 
Halfverse: a    
yaṃ praviśya bʰavantīha   muktā vai dvijasattama
   
yaṃ praviśya bʰavanti_iha   muktā vai dvija-sattama /
Halfverse: c    
sa vāsudevo vijñeyaḥ   paramātmā sanātanaḥ
   
sa vāsudevo vijñeyaḥ   parama_ātmā sanātanaḥ /24/

Verse: 25 
Halfverse: a    
paśya devasya māhātmyaṃ   mahimānaṃ ca nārada
   
paśya devasya māhātmyaṃ   mahimānaṃ ca nārada /
Halfverse: c    
śubʰāśubʰaiḥ karmabʰir yo   na lipyati kadā cana
   
śubʰa_aśubʰaiḥ karmabʰir yo   na lipyati kadācana /25/

Verse: 26 
Halfverse: a    
sattvaṃ rajas tamaś caiva   guṇān etān pracakṣate
   
sattvaṃ rajas tamas ca_eva   guṇān etān pracakṣate /
Halfverse: c    
ete sarvaśarīreṣu   tiṣṭʰanti vicaranti ca
   
ete sarva-śarīreṣu   tiṣṭʰanti vicaranti ca /26/

Verse: 27 
Halfverse: a    
etān guṇāṃs tu kṣetrajño   bʰuṅkte naibʰiḥ sa bʰujyate
   
etān guṇāṃs tu kṣetrajño   bʰuṅkte na_ebʰiḥ sa bʰujyate /
Halfverse: c    
nirguṇo guṇabʰuk caiva   guṇasraṣṭā guṇādʰikaḥ {!}
   
nirguṇo guṇa-bʰuk ca_eva   guṇa-sraṣṭā guṇa_adʰikaḥ /27/ {!}

Verse: 28 
Halfverse: a    
jagat pratiṣṭʰā devarṣe   pr̥tʰivy apsu pralīyate
   
jagat pratiṣṭʰā deva-r̥ṣe   pr̥tʰivy apsu pralīyate /
Halfverse: c    
jyotiṣy āpaḥ pralīyante   jyotir vāyau pralīyate
   
jyotiṣy āpaḥ pralīyante   jyotir vāyau pralīyate /28/

Verse: 29 
Halfverse: a    
kʰe vāyuḥ pralayaṃ yāti   manasy ākāśam eva ca
   
kʰe vāyuḥ pralayaṃ yāti   manasy ākāśam eva ca /
Halfverse: c    
mano hi paramaṃ bʰūtaṃ   tad avyakte pralīyate
   
mano hi paramaṃ bʰūtaṃ   tad avyakte pralīyate /29/

Verse: 30 
Halfverse: a    
avyaktaṃ puruṣe brahman   niṣkriye saṃpralīyate {!}
   
avyaktaṃ puruṣe brahman   niṣkriye saṃpralīyate / {!}
Halfverse: c    
nāsti tasmāt parataraṃ   puruṣād vai sanātanāt
   
na_asti tasmāt parataraṃ   puruṣād vai sanātanāt /30/

Verse: 31 
Halfverse: a    
nityaṃ hi nāsti jagati   bʰūtaṃ stʰāvarajaṅgamam
   
nityaṃ hi na_asti jagati   bʰūtaṃ stʰāvara-jaṅgamam /
Halfverse: c    
r̥te tam ekaṃ puruṣaṃ   vāsudevaṃ sanātanam
   
r̥te tam ekaṃ puruṣaṃ   vāsudevaṃ sanātanam /
Halfverse: e    
sarvabʰūtātmabʰūto hi   vāsudevo mahābalaḥ
   
sarva-bʰūta_ātma-bʰūto hi   vāsudevo mahā-balaḥ /31/

Verse: 32 
Halfverse: a    
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam
   
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam /
Halfverse: c    
te sametā mahātmānaḥ   śarīram iti saṃjñitam
   
te sametā mahā_ātmānaḥ   śarīram iti saṃjñitam /32/

Verse: 33 
Halfverse: a    
tad āviśati yo brahmann   adr̥śyo lagʰuvikramaḥ
   
tad āviśati yo brahmann   adr̥śyo lagʰu-vikramaḥ /
Halfverse: c    
utpanna eva bʰavati   śarīraṃ ceṣṭayan prabʰuḥ
   
utpanna\ eva bʰavati   śarīraṃ ceṣṭayan prabʰuḥ /33/

Verse: 34 
Halfverse: a    
na vinā dʰātusaṃgʰātaṃ   śarīraṃ bʰavati kva cit
   
na vinā dʰātu-saṃgʰātaṃ   śarīraṃ bʰavati kvacit /
Halfverse: c    
na ca jīvaṃ vinā brahman   dʰātavaś ceṣṭayanty uta
   
na ca jīvaṃ vinā brahman   dʰātavaś ceṣṭayanty uta /34/

Verse: 35 
Halfverse: a    
sa jīvaḥ parisaṃkʰyātaḥ   śeṣaḥ saṃkarṣaṇaḥ prabʰuḥ
   
sa jīvaḥ parisaṃkʰyātaḥ   śeṣaḥ saṃkarṣaṇaḥ prabʰuḥ /
Halfverse: c    
tasmāt sanatkumāratvaṃ   yo labʰeta svakarmaṇā
   
tasmāt sanatkumāratvaṃ   yo labʰeta sva-karmaṇā /35/

Verse: 36 
Halfverse: a    
yasmiṃś ca sarvabʰūtāni   pralayaṃ yānti saṃkṣaye
   
yasmiṃś ca sarva-bʰūtāni   pralayaṃ yānti saṃkṣaye /
Halfverse: c    
sa manaḥ sarvabʰūtānāṃ   pradyumnaḥ paripatʰyate
   
sa manaḥ sarva-bʰūtānāṃ   pradyumnaḥ paripatʰyate /36/

Verse: 37 
Halfverse: a    
tasmāt prasūto yaḥ kartā   kāryaṃ kāraṇam eva ca
   
tasmāt prasūto yaḥ kartā   kāryaṃ kāraṇam eva ca /
Halfverse: c    
yasmāt sarvaṃ prabʰavati   jagat stʰāvarajaṅgamam
   
yasmāt sarvaṃ prabʰavati   jagat stʰāvara-jaṅgamam /
Halfverse: e    
so 'niruddʰaḥ sa īśāno   vyaktiḥ sarvakarmasu
   
so_aniruddʰaḥ sa\ īśāno   vyaktiḥ sarva-karmasu /37/

Verse: 38 
Halfverse: a    
yo vāsudevo bʰagavān   kṣetrajño nirguṇātmakaḥ
   
yo vāsudevo bʰagavān   kṣetrajño nirguṇa_ātmakaḥ /
Halfverse: c    
jñeyaḥ sa eva bʰagavāñ   jīvaḥ saṃkarṣaṇaḥ prabʰuḥ
   
jñeyaḥ sa\ eva bʰagavān   jīvaḥ saṃkarṣaṇaḥ prabʰuḥ /38/

Verse: 39 
Halfverse: a    
saṃkarṣaṇāc ca pradyumno   mano bʰūtaḥ sa ucyate
   
saṃkarṣaṇāc ca pradyumno   mano bʰūtaḥ sa\ ucyate /
Halfverse: c    
pradyumnād yo 'niruddʰas tu   so 'haṃkāro maheśvaraḥ
   
pradyumnād yo_aniruddʰas tu   so_ahaṃkāro mahā_īśvaraḥ /39/

Verse: 40 
Halfverse: a    
mattaḥ sarvaṃ saṃbʰavati   jagat stʰāvarajaṅgamam
   
mattaḥ sarvaṃ saṃbʰavati   jagat stʰāvara-jaṅgamam /
Halfverse: c    
akṣaraṃ ca kṣaraṃ caiva   sac cāsac caiva nārada
   
akṣaraṃ ca kṣaraṃ ca_eva   sat ca_asat ca_eva nārada /40/

Verse: 41 
Halfverse: a    
māṃ praviśya bʰavantīha   muktā bʰaktās tu ye mama
   
māṃ praviśya bʰavanti_iha   muktā bʰaktās tu ye mama /
Halfverse: c    
ahaṃ hi puruṣo jñeyo   niṣkriyaḥ pañcaviṃśakaḥ {!}
   
ahaṃ hi puruṣo jñeyo   niṣkriyaḥ pañcaviṃśakaḥ /41/ {!}

Verse: 42 
Halfverse: a    
nirguṇo niṣkalaś caiva   nirdvandvo niṣparigrahaḥ {!}
   
nirguṇo niṣkalaś ca_eva   nirdvandvo niṣparigrahaḥ / {!}
Halfverse: c    
etat tvayā na vijñeyaṃ   rūpavān iti dr̥śyate
   
etat tvayā na vijñeyaṃ   rūpavān iti dr̥śyate /
Halfverse: e    
iccʰan muhūrtān naśyeyam   īśo 'haṃ jagato guruḥ
   
iccʰan muhūrtān naśyeyam   īśo_ahaṃ jagato guruḥ /42/

Verse: 43 
Halfverse: a    
māyā hy eṣā mayā sr̥ṣṭā   yan māṃ paśyasi nārada
   
māyā hy eṣā mayā sr̥ṣṭā   yat māṃ paśyasi nārada /
Halfverse: c    
sarvabʰūtaguṇair yuktaṃ   naivaṃ tvaṃ jñātum arhasi
   
sarva-bʰūta-guṇair yuktaṃ   na_evaṃ tvaṃ jñātum arhasi /
Halfverse: e    
mayaitat katʰitaṃ samyak   tava mūrti catuṣṭayam
   
mayā_etat katʰitaṃ samyak   tava mūrti catuṣṭayam /43/

Verse: 44 
Halfverse: a    
siddʰā hy ete mahābʰāgā   narā hy ekāntino 'bʰavan
   
siddʰā hy ete mahā-bʰāgā   narā hy ekāntino_abʰavan /
Halfverse: c    
tamo rajo bʰyāṃ nirmuktāḥ   pravekṣyanti ca māṃ mune
   
tamo rajo bʰyāṃ nirmuktāḥ   pravekṣyanti ca māṃ mune /44/

Verse: 45 
Halfverse: a    
ahaṃ kartā ca kāryaṃ ca   kāraṇaṃ cāpi nārada
   
ahaṃ kartā ca kāryaṃ ca   kāraṇaṃ ca_api nārada /
Halfverse: c    
ahaṃ hi jīva saṃjño vai   mayi jīvaḥ samāhitaḥ
   
ahaṃ hi jīva saṃjño vai   mayi jīvaḥ samāhitaḥ /
Halfverse: e    
maivaṃ te buddʰir atrābʰūd   dr̥ṣṭo jīvo mayeti ca
   
_evaṃ te buddʰir atra_abʰūd   dr̥ṣṭo jīvo mayā_iti ca /45/

Verse: 46 
Halfverse: a    
ahaṃ sarvatrago brahman   bʰūtagrāmāntar ātmakaḥ
   
ahaṃ sarvatrago brahman   bʰūta-grāma_antar ātmakaḥ /
Halfverse: c    
bʰūtagrāma śarīreṣu   naśyatsu na naśāmy aham
   
bʰūta-grāma śarīreṣu   naśyatsu na naśāmy aham /46/

Verse: 47 
Halfverse: a    
hiraṇyagarbʰo lokādiś   caturvaktro niruktagaḥ
   
hiraṇya-garbʰo loka_ādiś   catur-vaktro niruktagaḥ /
Halfverse: c    
brahmā sanātano devo   mama bahv artʰacintakaḥ
   
brahmā sanātano devo   mama bahv artʰa-cintakaḥ /47/

Verse: 48 
Halfverse: a    
paśyaikādaśa me rudrān   dakṣiṇaṃ pārśvam āstʰitān
   
paśya_ekādaśa me rudrān   dakṣiṇaṃ pārśvam āstʰitān /
Halfverse: c    
dvādaśaiva tatʰādityān   vāmaṃ pārśvaṃ samāstʰitān
   
dvādaśa_eva tatʰā_ādityān   vāmaṃ pārśvaṃ samāstʰitān /48/

Verse: 49 
Halfverse: a    
agrataś caiva me paśya   vasūn aṣṭau surottamān
   
agrataś ca_eva me paśya   vasūn aṣṭau sura_uttamān /
Halfverse: c    
nāsatyaṃ caiva dasraṃ ca   bʰiṣajau paśya pr̥ṣṭʰataḥ {!}
   
nāsatyaṃ ca_eva dasraṃ ca   bʰiṣajau paśya pr̥ṣṭʰataḥ /49/ {!}

Verse: 50 
Halfverse: a    
sarvān prajāpatīn paśya   paśya sapta r̥ṣīn api
   
sarvān prajāpatīn paśya   paśya sapta\ r̥ṣīn api /
Halfverse: c    
vedān yajñāṃś ca śataśaḥ   paśyāmr̥tam atʰauṣadʰīḥ
   
vedān yajñāṃś ca śataśaḥ   paśya_amr̥tam atʰa_oṣadʰīḥ /50/

Verse: 51 
Halfverse: a    
tapāṃsi niyamāṃś caiva   yamān api pr̥tʰagvidʰān
   
tapāṃsi niyamāṃś ca_eva   yamān api pr̥tʰag-vidʰān /
Halfverse: c    
tatʰāsta guṇam aiśvaryam   ekastʰaṃ paśya mūrtimat
   
tatʰā_asta guṇam aiśvaryam   ekastʰaṃ paśya mūrtimat /51/

Verse: 52 
Halfverse: a    
śriyaṃ lakṣmīṃ ca kīrtiṃ ca   pr̥tʰivīṃ ca kakudminīm
   
śriyaṃ lakṣmīṃ ca kīrtiṃ ca   pr̥tʰivīṃ ca kakudminīm /
Halfverse: c    
vedānāṃ mātaraṃ paśya   mat stʰāṃ devīṃ sarasvatīm
   
vedānāṃ mātaraṃ paśya   mat stʰāṃ devīṃ sarasvatīm /52/

Verse: 53 
Halfverse: a    
dʰruvaṃ ca jyotiṣāṃ śreṣṭʰaṃ   paśya nārada kʰecaram {!}
   
dʰruvaṃ ca jyotiṣāṃ śreṣṭʰaṃ   paśya nārada kʰe-caram / {!}
Halfverse: c    
ambʰo dʰarān samudrāṃś ca   sarāṃsi saritas tatʰā
   
ambʰo dʰarān samudrāṃś ca   sarāṃsi saritas tatʰā /53/

Verse: 54 
Halfverse: a    
mūrtimantaḥ pitr̥gaṇāṃś   caturaḥ paśya sattama
   
mūrtimantaḥ pitr̥-gaṇāṃś   caturaḥ paśya sattama /
Halfverse: c    
trīṃś caivemān guṇān paśya   matstʰān mūrti vivarjitān
   
trīṃś ca_eva_imān guṇān paśya   mat-stʰān mūrti vivarjitān /54/

Verse: 55 
Halfverse: a    
devakāryād api mune   pitr̥kāryaṃ viśiṣyate
   
deva-kāryād api mune   pitr̥-kāryaṃ viśiṣyate /
Halfverse: c    
devānāṃ ca pitr̥̄ṇāṃ ca   pitā hy eko 'ham āditaḥ
   
devānāṃ ca pitr̥̄ṇāṃ ca   pitā hy eko_aham āditaḥ /55/

Verse: 56 
Halfverse: a    
ahaṃ hayaśiro bʰūtvā   samudre paścimottare
   
ahaṃ hayaśiro bʰūtvā   samudre paścima_uttare /
Halfverse: c    
pibāmi suhutaṃ havyaṃ   kavyaṃ ca śraddʰayānvitam
   
pibāmi suhutaṃ havyaṃ   kavyaṃ ca śraddʰayā_anvitam /56/

Verse: 57 
Halfverse: a    
mayā sr̥ṣṭaḥ purā brahmā   mad yajñam ayajat svayam
   
mayā sr̥ṣṭaḥ purā brahmā   mad yajñam ayajat svayam /
Halfverse: c    
tatas tasmai varān prīto   dadāv aham anuttamān
   
tatas tasmai varān prīto   dadāv aham anuttamān /57/

Verse: 58 
Halfverse: a    
mat putratvaṃ ca kalpādau   lokādʰyakṣatvam eva ca
   
mat putratvaṃ ca kalpa_ādau   loka_adʰyakṣatvam eva ca /
Halfverse: c    
ahaṃkārakr̥taṃ caiva   nāma paryāya vācakam
   
ahaṃkāra-kr̥taṃ ca_eva   nāma paryāya vācakam /58/

Verse: 59 
Halfverse: a    
tvayā kr̥tāṃ ca maryādāṃ   nātikrāmyati kaś cana
   
tvayā kr̥tāṃ ca maryādāṃ   na_atikrāmyati kaścana /
Halfverse: c    
tvaṃ caiva varado brahman   varepsūnāṃ bʰaviṣyasi
   
tvaṃ ca_eva varado brahman   vara_īpsūnāṃ bʰaviṣyasi /59/

Verse: 60 
Halfverse: a    
surāsuragaṇānāṃ ca   r̥ṣīṇāṃ ca tapodʰana
   
sura_asura-gaṇānāṃ ca r̥ṣīṇāṃ ca tapo-dʰana /
Halfverse: c    
pitr̥̄ṇāṃ ca mahābʰāga   satataṃ saṃśitavrata
   
pitr̥̄ṇāṃ ca mahā-bʰāga   satataṃ saṃśita-vrata /
Halfverse: e    
vividʰānāṃ ca bʰūtānāṃ   tvam upāsyo bʰaviṣyasi
   
vividʰānāṃ ca bʰūtānāṃ   tvam upāsyo bʰaviṣyasi /60/

Verse: 61 
Halfverse: a    
prādur bʰāvagataś cāhaṃ   surakāryeṣu nityadā
   
prādur bʰāva-gataś ca_ahaṃ   sura-kāryeṣu nityadā /
Halfverse: c    
anuśāsyas tvayā brahman   niyojyaś ca suto yatʰā
   
anuśāsyas tvayā brahman   niyojyaś ca suto yatʰā /61/

Verse: 62 
Halfverse: a    
etāṃś cānyāṃś ca rucirān   brahmaṇe 'mitatejase
   
etāṃś ca_anyāṃś ca rucirān   brahmaṇe_amita-tejase /
Halfverse: c    
ahaṃ dattvā varān prīto   nivr̥tti paramo 'bʰavam
   
ahaṃ dattvā varān prīto   nivr̥tti paramo_abʰavam /62/

Verse: 63 
Halfverse: a    
nirvānaṃ sarvadʰarmāṇāṃ   nivr̥ttiḥ paramā smr̥tā
   
nirvānaṃ sarva-dʰarmāṇāṃ   nivr̥ttiḥ paramā smr̥tā /
Halfverse: c    
tasmān nivr̥ttim āpannaś   caret sarvāṅganirvr̥taḥ
   
tasmāt nivr̥ttim āpannaś   caret sarva_aṅga-nirvr̥taḥ /63/

Verse: 64 
Halfverse: a    
vidyā sahāyavantaṃ mām   ādityastʰaṃ sanātanam
   
vidyā sahāyavantaṃ mām   āditya-stʰaṃ sanātanam /
Halfverse: c    
kapilaṃ prāhur ācāryāḥ   sāṃkʰyaniścita niścayāḥ
   
kapilaṃ prāhur ācāryāḥ   sāṃkʰya-niścita niścayāḥ /64/

Verse: 65 
Halfverse: a    
hiraṇyagarbʰo bʰagavān   eṣa cʰandasi suṣṭutaḥ {!}
   
hiraṇya-garbʰo bʰagavān   eṣa cʰandasi suṣṭutaḥ / {!}
Halfverse: c    
so 'haṃ yogagatir brahman   yogaśāstreṣu śabditaḥ
   
so_ahaṃ yoga-gatir brahman   yoga-śāstreṣu śabditaḥ /65/

Verse: 66 
Halfverse: a    
eṣo 'haṃ vyaktim āgamya   tiṣṭʰāmi divi śāśvataḥ
   
eṣo_ahaṃ vyaktim āgamya   tiṣṭʰāmi divi śāśvataḥ /
Halfverse: c    
tato yugasahasrānte   saṃhariṣye jagat punaḥ
   
tato yuga-sahasra_ante   saṃhariṣye jagat punaḥ /
Halfverse: e    
kr̥tvātma stʰāni bʰūtāni   stʰāvarāṇi carāṇi ca
   
kr̥tvā_ātma stʰāni bʰūtāni   stʰāvarāṇi carāṇi ca /66/

Verse: 67 
Halfverse: a    
ekākī vidyayā sārdʰaṃ   vihariṣye dvijottama
   
ekākī vidyayā sārdʰaṃ   vihariṣye dvija_uttama /
Halfverse: c    
tato bʰūyo jagat sarvaṃ   kariṣyāmīha vidyayā
   
tato bʰūyo jagat sarvaṃ   kariṣyāmi_iha vidyayā /67/

Verse: 68 
Halfverse: a    
asman mūrtiś caturtʰī    sāsr̥jac cʰeṣam avyayam
   
asmat mūrtiś caturtʰī    _asr̥jat śeṣam avyayam /
Halfverse: c    
sa hi saṃkarṣaṇaḥ proktaḥ   pradyumnaṃ so 'py ajījanat
   
sa hi saṃkarṣaṇaḥ proktaḥ   pradyumnaṃ so_apy ajījanat /68/

Verse: 69 
Halfverse: a    
pradyumnād aniruddʰo 'haṃ   sargo mama punaḥ punaḥ
   
pradyumnād aniruddʰo_ahaṃ   sargo mama punaḥ punaḥ /
Halfverse: c    
aniruddʰāt tatʰā brahmā   tatrādi kamalodbʰavaḥ
   
aniruddʰāt tatʰā brahmā   tatra_ādi kamala_udbʰavaḥ /69/

Verse: 70 
Halfverse: a    
brahmaṇaḥ sarvabʰūtāni   carāṇi stʰāvarāṇi ca
   
brahmaṇaḥ sarva-bʰūtāni   carāṇi stʰāvarāṇi ca /
Halfverse: c    
etāṃ sr̥ṣṭiṃ vijānīhi   kalpādiṣu punaḥ punaḥ
   
etāṃ sr̥ṣṭiṃ vijānīhi   kalpa_ādiṣu punaḥ punaḥ /70/

Verse: 71 
Halfverse: a    
yatʰā sūryasya gaganād   udayāsta mayāv iha
   
yatʰā sūryasya gaganād   udaya_asta mayāv iha /
Halfverse: c    
naṣṭau punar balāt kāla   ānayaty amitadyutiḥ
   
naṣṭau punar balāt kāla ānayaty amita-dyutiḥ /
Halfverse: e    
tatʰā balād ahaṃ pr̥tʰvīṃ   sarvabʰūtahitāya vai
   
tatʰā balād ahaṃ pr̥tʰvīṃ   sarva-bʰūta-hitāya vai /71/

Verse: 72 
Halfverse: a    
sattvair ākrānta sarvāṅgāṃ   naṣṭāṃ sāgaramekʰalām
   
sattvair ākrānta sarva_aṅgāṃ   naṣṭāṃ sāgara-mekʰalām /
Halfverse: c    
ānayiṣyāmi svaṃ stʰānaṃ   vārāhaṃ rūpam āstʰitaḥ
   
ānayiṣyāmi svaṃ stʰānaṃ   vārāhaṃ rūpam āstʰitaḥ /72/

Verse: 73 
Halfverse: a    
hiraṇyākṣaṃ haniṣyāmi   daiteyaṃ balagarvitam
   
hiraṇyākṣaṃ haniṣyāmi   daiteyaṃ bala-garvitam /
Halfverse: c    
nārasiṃhaṃ vapuḥ kr̥tvā   hiraṇyakaśipuṃ punaḥ
   
nārasiṃhaṃ vapuḥ kr̥tvā   hiraṇya-kaśipuṃ punaḥ /
Halfverse: e    
surakārye haniṣyāmi   yajñagʰnaṃ ditinandanam
   
sura-kārye haniṣyāmi   yajñagʰnaṃ diti-nandanam /73/

Verse: 74 
Halfverse: a    
virocanasya balavān   baliḥ putro mahāsuraḥ
   
virocanasya balavān   baliḥ putro mahā_asuraḥ /
Halfverse: c    
bʰaviṣyati sa śakraṃ ca   svarājyāc cyāvayiṣyati
   
bʰaviṣyati sa śakraṃ ca   sva-rājyāt cyāvayiṣyati /74/

Verse: 75 
Halfverse: a    
trailokye 'pahr̥te tena   vimukʰe ca śacīpatau
   
trailokye_apahr̥te tena   vimukʰe ca śacī-patau /
Halfverse: c    
adityāṃ dvādaśaḥ putraḥ   saṃbʰaviṣyāmi kaśyapāt
   
adityāṃ dvādaśaḥ putraḥ   saṃbʰaviṣyāmi kaśyapāt /75/

Verse: 76 
Halfverse: a    
tato rājyaṃ pradāsyāmi   śakrāyāmita tejase
   
tato rājyaṃ pradāsyāmi   śakrāya_amita tejase /
Halfverse: c    
devatāḥ stʰāpayiṣyāmi   sveṣu stʰāneṣu nārada
   
devatāḥ stʰāpayiṣyāmi   sveṣu stʰāneṣu nārada /
Halfverse: e    
baliṃ caiva kariṣyāmi   pātālatalavāsinam
   
baliṃ ca_eva kariṣyāmi   pātāla-tala-vāsinam /76/

Verse: 77 
Halfverse: a    
tretāyuge bʰaviṣyāmi   rāmo bʰr̥gukulodvahaḥ
   
tretā-yuge bʰaviṣyāmi   rāmo bʰr̥gu-kula_udvahaḥ /
Halfverse: c    
kṣatraṃ cotsādayiṣyāmi   samr̥ddʰabalavāhanam
   
kṣatraṃ ca_utsādayiṣyāmi   samr̥ddʰa-bala-vāhanam /77/

Verse: 78 
Halfverse: a    
saṃdʰau tu samanuprāpte   tretāyāṃ dvāparasya ca
   
saṃdʰau tu samanuprāpte   tretāyāṃ dvāparasya ca /
Halfverse: c    
rāmo dāśaratʰir bʰūtvā   bʰaviṣyāmi jagatpatiḥ
   
rāmo dāśaratʰir bʰūtvā   bʰaviṣyāmi jagat-patiḥ /78/

Verse: 79 
Halfverse: a    
tritopagʰātād vairūpyam   ekato 'tʰa dvitas tatʰā
   
trita_upagʰātād vairūpyam   ekato_atʰa dvitas tatʰā /
Halfverse: c    
prāpsyato vāraṇatvaṃ hi   prajāpatisutāv r̥ṣī
   
prāpsyato vāraṇatvaṃ hi   prajāpati-sutāv r̥ṣī /79/

Verse: 80 
Halfverse: a    
tayor ye tv anvaye jātā   bʰaviṣyanti vanaukasaḥ
   
tayor ye tv anvaye jātā   bʰaviṣyanti vana_okasaḥ /
Halfverse: c    
te sahāyā bʰaviṣyanti   surakārye mama dvija
   
te sahāyā bʰaviṣyanti   sura-kārye mama dvija /80/

Verse: 81 
Halfverse: a    
tato rakṣaḥpatiṃ gʰoraṃ   pulastya kulapāṃsanam
   
tato rakṣaḥ-patiṃ gʰoraṃ   pulastya kula-pāṃsanam /
Halfverse: c    
haniṣye rāvaṇaṃ saṃkʰye   sagaṇaṃ lokakantakam
   
haniṣye rāvaṇaṃ saṃkʰye   sagaṇaṃ loka-kantakam /81/

Verse: 82 
Halfverse: a    
dvāparasya kaleś caiva   saṃdʰau paryavasānike
   
dvāparasya kaleś ca_eva   saṃdʰau paryavasānike /
Halfverse: c    
prādur bʰāvaḥ kaṃsa hetor   matʰurāyāṃ bʰaviṣyati
   
prādur bʰāvaḥ kaṃsa hetor   matʰurāyāṃ bʰaviṣyati /82/

Verse: 83 
Halfverse: a    
tatrāhaṃ dānavān hatvā   subahūn devakantakān
   
tatra_ahaṃ dānavān hatvā   subahūn deva-kantakān /
Halfverse: c    
kuśastʰalīṃ kariṣyāmi   nivāsaṃ dvārakāṃ purīm
   
kuśastʰalīṃ kariṣyāmi   nivāsaṃ dvārakāṃ purīm /83/

Verse: 84 
Halfverse: a    
vasānas tatra vai puryām   aditer vipriyaṃ karam
   
vasānas tatra vai puryām   aditer vipriyaṃ karam /
Halfverse: c    
haniṣye narakaṃ bʰaumaṃ   muraṃ pītʰaṃ ca dānavam
   
haniṣye narakaṃ bʰaumaṃ   muraṃ pītʰaṃ ca dānavam /84/

Verse: 85 
Halfverse: a    
prāgjyotiṣa puraṃ ramyaṃ   nānā dʰanasamanvitam {!}
   
prāgjyotiṣa puraṃ ramyaṃ   nānā dʰana-samanvitam / {!}
Halfverse: c    
kuśastʰalīṃ nayiṣyāmi   hatvā vai dānavottamān
   
kuśastʰalīṃ nayiṣyāmi   hatvā vai dānava_uttamān /85/

Verse: 86 
Halfverse: a    
śaṃkaraṃ ca mahāsenaṃ   bāna priyahitaiṣiṇam
   
śaṃkaraṃ ca mahā-senaṃ   bāna priya-hita_eṣiṇam /
Halfverse: c    
parājeṣyāmy atʰodyuktau   devalokanamaskr̥tau {!}
   
parājeṣyāmy atʰa_udyuktau   deva-loka-namas-kr̥tau /86/ {!}

Verse: 87 
Halfverse: a    
tataḥ sutaṃ baler jitvā   bānaṃ bāhusahasriṇam
   
tataḥ sutaṃ baler jitvā   bānaṃ bāhu-sahasriṇam /
Halfverse: c    
vināśayiṣyāmi tataḥ   sarvān saubʰanivāsinaḥ
   
vināśayiṣyāmi tataḥ   sarvān saubʰa-nivāsinaḥ /87/

Verse: 88 
Halfverse: a    
yaḥ kālayavanaḥ kʰyāto   garga tejo 'bʰisaṃvr̥taḥ
   
yaḥ kālayavanaḥ kʰyāto   garga tejo_abʰisaṃvr̥taḥ /
Halfverse: c    
bʰaviṣyati vadʰas tasya   matta eva dvijottama
   
bʰaviṣyati vadʰas tasya   matta\ eva dvija_uttama /88/

Verse: 89 
Halfverse: a    
jarāsaṃdʰaś ca balavān   sarvarājavirodʰakaḥ
   
jarāsaṃdʰaś ca balavān   sarva-rāja-virodʰakaḥ /
Halfverse: c    
bʰaviṣyaty asuraḥ spʰīto   bʰūmipālo girivraje
   
bʰaviṣyaty asuraḥ spʰīto   bʰūmi-pālo giri-vraje /
Halfverse: e    
mama buddʰiparispandād   vadʰas tasya bʰaviṣyati
   
mama buddʰi-parispandād   vadʰas tasya bʰaviṣyati /89/

Verse: 90 
Halfverse: a    
samāgateṣu baliṣu   pr̥tʰivyāṃ sarvarājasu
   
samāgateṣu baliṣu   pr̥tʰivyāṃ sarva-rājasu /
Halfverse: c    
vāsaviḥ susahāyo vai   mama hy eko bʰaviṣyati
   
vāsaviḥ susahāyo vai   mama hy eko bʰaviṣyati /90/

Verse: 91 
Halfverse: a    
evaṃ lokā vadiṣyanti   naranārāyaṇāv r̥ṣī
   
evaṃ lokā vadiṣyanti   nara-nārāyaṇāv r̥ṣī /
Halfverse: c    
udyuktau dahataḥ kṣatraṃ   lokakāryārtʰam īśvarau
   
udyuktau dahataḥ kṣatraṃ   loka-kārya_artʰam īśvarau /91/

Verse: 92 
Halfverse: a    
kr̥tvā bʰāvāvataraṇaṃ   vasudʰāyā yatʰepsitam
   
kr̥tvā bʰāva_avataraṇaṃ   vasudʰāyā yatʰā_īpsitam /
Halfverse: c    
sarvasātvata mukʰyānāṃ   dvārakāyāś ca sattama
   
sarva-sātvata mukʰyānāṃ   dvārakāyāś ca sattama /
Halfverse: e    
kariṣye pralayaṃ gʰoram   ātmajñāti vināśanam
   
kariṣye pralayaṃ gʰoram   ātma-jñāti vināśanam /92/

Verse: 93 
Halfverse: a    
karmāṇy aparimeyāni   caturmūrti dʰaro hy aham
   
karmāṇy aparimeyāni   catur-mūrti dʰaro hy aham /
Halfverse: c    
kr̥tvā lokān gamiṣyāmi   svān ahaṃ brahma satkr̥tān
   
kr̥tvā lokān gamiṣyāmi   svān ahaṃ brahma satkr̥tān /93/

Verse: 94 
Halfverse: a    
haṃso hayaśirāś caiva   prādur bʰāvā dvijottama
   
haṃso hayaśirāś ca_eva   prādur bʰāvā dvija_uttama /
Halfverse: c    
yadā vedaśrutir naṣṭā   mayā pratyāhr̥tā tadā
   
yadā veda-śrutir naṣṭā   mayā pratyāhr̥tā tadā /
Halfverse: e    
savedāḥ saśrutīkāś ca   kr̥tāḥ pūrvaṃ kr̥te yuge
   
savedāḥ saśrutīkāś ca   kr̥tāḥ pūrvaṃ kr̥te yuge /94/

Verse: 95 
Halfverse: a    
atikrāntāḥ purāṇeṣu   śrutās te yadi kva cit
   
atikrāntāḥ purāṇeṣu   śrutās te yadi kvacit /
Halfverse: c    
atikrāntāś ca bahavaḥ   prādur bʰāvā mamottamāḥ
   
atikrāntāś ca bahavaḥ   prādur bʰāvā mama_uttamāḥ /
Halfverse: e    
lokakāryāṇi kr̥tvā ca   punaḥ svāṃ prakr̥tiṃ gatāḥ
   
loka-kāryāṇi kr̥tvā ca   punaḥ svāṃ prakr̥tiṃ gatāḥ /95/

Verse: 96 
Halfverse: a    
na hy etad brahmaṇā prāptam   īdr̥śaṃ mama darśanam
   
na hy etad brahmaṇā prāptam   īdr̥śaṃ mama darśanam /
Halfverse: c    
yat tvayā prāptam adyeha   ekāntagatabuddʰinā
   
yat tvayā prāptam adya_iha ekānta-gata-buddʰinā /96/

Verse: 97 
Halfverse: a    
etat te sarvam ākʰyātaṃ   brahman bʰaktimato mayā
   
etat te sarvam ākʰyātaṃ   brahman bʰaktimato mayā /
Halfverse: c    
purāṇaṃ ca bʰaviṣyaṃ ca   sarahasyaṃ ca sattama
   
purāṇaṃ ca bʰaviṣyaṃ ca   sarahasyaṃ ca sattama /97/

Verse: 98 
Halfverse: a    
evaṃ sa bʰagavān devo   viśvamūrti dʰaro 'vyayaḥ
   
evaṃ sa bʰagavān devo   viśva-mūrti dʰaro_avyayaḥ /
Halfverse: c    
etāvad uktvā vacanaṃ   tatraivāntaradʰīyata
   
etāvad uktvā vacanaṃ   tatra_eva_antaradʰīyata /98/

Verse: 99 
Halfverse: a    
nārado 'pi mahātejāḥ   prāpyānugraham īpsitam
   
nārado_api mahā-tejāḥ   prāpya_anugraham īpsitam /
Halfverse: c    
naranārāyaṇau draṣṭuṃ   prādravad badarāśramam
   
nara-nārāyaṇau draṣṭuṃ   prādravad badara_āśramam /99/

Verse: 100 
Halfverse: a    
idaṃ mahopaniṣadaṃ   caturveda samanvitam {!}
   
idaṃ mahā_upaniṣadaṃ   catur-veda samanvitam / {!}
Halfverse: c    
sāṃkʰyayogakr̥taṃ tena   pañcarātrānuśabditam
   
sāṃkʰya-yoga-kr̥taṃ tena   pañcarātra_anuśabditam /100/

Verse: 101 
Halfverse: a    
nārāyaṇa mukʰodgītaṃ   nārado 'śrāvayat punaḥ
   
nārāyaṇa mukʰa_udgītaṃ   nārado_aśrāvayat punaḥ /
Halfverse: c    
brahmaṇaḥ sadane tāta   yatʰādr̥ṣṭaṃ yatʰā śrutam
   
brahmaṇaḥ sadane tāta   yatʰā-dr̥ṣṭaṃ yatʰā śrutam /101/

Verse: 102 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
etad āścaryabʰūtaṃ hi   māhātmyaṃ tasya dʰīmataḥ
   
etad āścarya-bʰūtaṃ hi   māhātmyaṃ tasya dʰīmataḥ /
Halfverse: c    
kiṃ brahmā na vijānīte   yataḥ śuśrāva nāradāt
   
kiṃ brahmā na vijānīte   yataḥ śuśrāva nāradāt /102/

Verse: 103 
Halfverse: a    
pitāmaho hi bʰagavāṃs   tasmād devād anantaraḥ
   
pitāmaho hi bʰagavāṃs   tasmād devād anantaraḥ /
Halfverse: c    
katʰaṃ sa na vijānīyāt   prabʰāvam amitaujasaḥ
   
katʰaṃ sa na vijānīyāt   prabʰāvam amita_ojasaḥ /103/

Verse: 104 
{Bʰīṣma uvāca}
Halfverse: a    
mahākalpasahasrāṇi   mahākalpaśatāni ca
   
mahā-kalpa-sahasrāṇi   mahā-kalpa-śatāni ca /
Halfverse: c    
samatītāni rājendra   sargāś ca pralayāś ca ha
   
samatītāni rāja_indra   sargāś ca pralayāś ca ha /104/

Verse: 105 
Halfverse: a    
sargasyādau smr̥to brahmā   prajā sarga karaḥ prabʰuḥ
   
sargasya_ādau smr̥to brahmā   prajā sarga karaḥ prabʰuḥ /
Halfverse: c    
jānāti devapravaraṃ   bʰūyaś cāto 'dʰikaṃ nr̥pa
   
jānāti deva-pravaraṃ   bʰūyaś ca_ato_adʰikaṃ nr̥pa /
Halfverse: e    
paramātmānam īśānam   ātmanaḥ prabʰavaṃ tatʰā
   
parama_ātmānam īśānam   ātmanaḥ prabʰavaṃ tatʰā /105/

Verse: 106 
Halfverse: a    
ye tv anye brahma sadane   siddʰasaṃgʰāḥ samāgatāḥ
   
ye tv anye brahma sadane   siddʰa-saṃgʰāḥ samāgatāḥ /
Halfverse: c    
tebʰyas tac cʰrāvayām āsa   purāṇaṃ veda saṃmitam
   
tebʰyas tat śrāvayām āsa   purāṇaṃ veda saṃmitam /106/

Verse: 107 
Halfverse: a    
teṣāṃ sakāśāt sūryaś ca   śrutvā vai bʰāvitātmanām
   
teṣāṃ sakāśāt sūryaś ca   śrutvā vai bʰāvita_ātmanām /
Halfverse: c    
ātmānugāmināṃ brahma   śrāvayām āsa bʰārata
   
ātma_anugāmināṃ brahma   śrāvayām āsa bʰārata /107/

Verse: 108 
Halfverse: a    
ṣaṭ ṣaṣṭir hi sahasrāṇi   r̥ṣīṇāṃ bʰāvitātmanām {!}
   
ṣaṭ ṣaṣṭir hi sahasrāṇi r̥ṣīṇāṃ bʰāvita_ātmanām / {!}
Halfverse: c    
sūryasya tapato lokān   nirmitā ye puraḥsarāḥ
   
sūryasya tapato lokān   nirmitā ye puraḥsarāḥ /
Halfverse: e    
teṣām akatʰayat sūryaḥ   sarveṣāṃ bʰāvitātmanām
   
teṣām akatʰayat sūryaḥ   sarveṣāṃ bʰāvita_ātmanām /108/

Verse: 109 
Halfverse: a    
sūryānugāmibʰis tāta   r̥ṣibʰis tair mahātmabʰiḥ
   
sūrya_anugāmibʰis tāta r̥ṣibʰis tair mahā_ātmabʰiḥ /
Halfverse: c    
merau samāgatā devāḥ   śrāvitāś cedam uttamam
   
merau samāgatā devāḥ   śrāvitāś ca_idam uttamam /109/

Verse: 110 
Halfverse: a    
devānāṃ tu sakāśād vai   tataḥ śrutvāsito dvijaḥ
   
devānāṃ tu sakāśād vai   tataḥ śrutvā_asito dvijaḥ /
Halfverse: c    
śrāvayām āsa rājendra   pitr̥̄ṇāṃ munisattamaḥ
   
śrāvayām āsa rāja_indra   pitr̥̄ṇāṃ muni-sattamaḥ /110/

Verse: 111 
Halfverse: a    
mama cāpi pitā tāta   katʰayām āsa śaṃtanuḥ
   
mama ca_api pitā tāta   katʰayām āsa śaṃtanuḥ /
Halfverse: c    
tato mayaitac cʰrutvā ca   kīrtitaṃ tava bʰārata
   
tato mayā_etat śrutvā ca   kīrtitaṃ tava bʰārata /111/

Verse: 112 
Halfverse: a    
surair munibʰir vāpi   purāṇaṃ yair idaṃ śrutam
   
surair munibʰir _api   purāṇaṃ yair idaṃ śrutam /
Halfverse: c    
sarve te paramātmānaṃ   pūjayanti punaḥ punaḥ
   
sarve te parama_ātmānaṃ   pūjayanti punaḥ punaḥ /112/

Verse: 113 
Halfverse: a    
idam ākʰyānam ārṣeyaṃ   pāramparyāgataṃ nr̥pa
   
idam ākʰyānam ārṣeyaṃ   pāramparya_āgataṃ nr̥pa /
Halfverse: c    
nāvāsudeva bʰaktāya   tvayā deyaṃ katʰaṃ cana
   
na_avāsudeva bʰaktāya   tvayā deyaṃ katʰaṃ cana /113/

Verse: 114 
Halfverse: a    
matto 'nyāni ca te rājann   upākʰyāna śatāni vai
   
matto_anyāni ca te rājann   upākʰyāna śatāni vai /
Halfverse: c    
yāni śrutāni dʰarmyāṇi   teṣāṃ sāro 'yam uddʰr̥taḥ
   
yāni śrutāni dʰarmyāṇi   teṣāṃ sāro_ayam uddʰr̥taḥ /114/

Verse: 115 
Halfverse: a    
surāsurair yatʰā rājan   nirmatʰyāmr̥tam uddʰr̥tam
   
sura_asurair yatʰā rājan   nirmatʰya_amr̥tam uddʰr̥tam /
Halfverse: c    
evam etat purā vipraiḥ   katʰāmr̥tam ihoddʰr̥tam
   
evam etat purā vipraiḥ   katʰā_amr̥tam iha_uddʰr̥tam /115/

Verse: 116 
Halfverse: a    
yaś cedaṃ patʰate nityaṃ   yaś cedaṃ śr̥ṇuyān naraḥ
   
yaś ca_idaṃ patʰate nityaṃ   yaś ca_idaṃ śr̥ṇuyāt naraḥ /
Halfverse: c    
ekāntabʰāvopagata   ekānte susamāhitaḥ
   
ekānta-bʰāva_upagata ekānte susamāhitaḥ /116/

Verse: 117 
Halfverse: a    
prāpya śvetaṃ mahādvīpaṃ   bʰūtvā candraprabʰo naraḥ
   
prāpya śvetaṃ mahā-dvīpaṃ   bʰūtvā candra-prabʰo naraḥ /
Halfverse: c    
sa sahasrārciṣaṃ devaṃ   praviśen nātra saṃśayaḥ {!}
   
sa sahasra_arciṣaṃ devaṃ   praviśet na_atra saṃśayaḥ /117/ {!}

Verse: 118 
Halfverse: a    
mucyetārtas tatʰā rogāc   cʰrutvemām āditaḥ katʰām
   
mucyeta_ārtas tatʰā rogāt   śrutvā_imām āditaḥ katʰām /
Halfverse: c    
jijñāsur labʰate kāmān   bʰakto bʰakta gatiṃ vrajet
   
jijñāsur labʰate kāmān   bʰakto bʰakta gatiṃ vrajet /118/

Verse: 119 
Halfverse: a    
tvayāpi satataṃ rājann   abʰyarcyaḥ puruṣottamaḥ
   
tvayā_api satataṃ rājann   abʰyarcyaḥ puruṣa_uttamaḥ /
Halfverse: c    
sa hi mātā pitā caiva   kr̥tsnasya jagato guruḥ
   
sa hi mātā pitā ca_eva   kr̥tsnasya jagato guruḥ /119/

Verse: 120 
Halfverse: a    
brahmaṇya devo bʰagavān   prīyatāṃ te sanātanaḥ
   
brahmaṇya devo bʰagavān   prīyatāṃ te sanātanaḥ /
Halfverse: c    
yudʰiṣṭʰira mahābāho   mahābāhur janārdanaḥ
   
yudʰiṣṭʰira mahā-bāho   mahā-bāhur janārdanaḥ /120/

Verse: 121 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śrutvaitad ākʰyāna varaṃ   dʰarmarāj janamejaya
   
śrutvā_etad ākʰyāna varaṃ   dʰarma-rāt janamejaya /
Halfverse: c    
bʰrātaraś cāsya te sarve   nārāyaṇa parābʰavan
   
bʰrātaraś ca_asya te sarve   nārāyaṇa parā_abʰavan /121/

Verse: 122 
Halfverse: a    
jitaṃ bʰagavatā tena   puruṣeṇeti bʰārata
   
jitaṃ bʰagavatā tena   puruṣeṇa_iti bʰārata /
Halfverse: c    
nityaṃ japyaparā bʰūtvā   sarasvatīm udīrayan
   
nityaṃ japya-parā bʰūtvā   sarasvatīm udīrayan /122/

Verse: 123 
Halfverse: a    
yo hy asmākaṃ guruḥ śreṣṭʰaḥ   kr̥ṣṇa dvaipayano muniḥ
   
yo hy asmākaṃ guruḥ śreṣṭʰaḥ   kr̥ṣṇa dvaipayano muniḥ /
Halfverse: c    
sa jagau paramaṃ japyaṃ   nārāyaṇam udīrayan
   
sa jagau paramaṃ japyaṃ   nārāyaṇam udīrayan /123/

Verse: 124 
Halfverse: a    
gatvāntarikṣāt satataṃ   kṣīrodam amr̥tāśayam
   
gatvā_antarikṣāt satataṃ   kṣīra_udam amr̥ta_āśayam /
Halfverse: c    
pūjayitvā ca deveśaṃ   punar āyāt svam āśramam
   
pūjayitvā ca deva_īśaṃ   punar āyāt svam āśramam /124/ (E)124


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.