TITUS
Mahabharata
Part No. 1655
Chapter: 327
Adhyāya
327
Verse: 1
{Jambuka
uvāca}
Halfverse: a
katʰaṃ
sa
bʰagavān
devo
yajñeṣv
agraharaḥ
prabʰuḥ
katʰaṃ
sa
bʰagavān
devo
yajñeṣv
agra-haraḥ
prabʰuḥ
/
Halfverse: c
yajñadʰārī
ca
satataṃ
vedavedāṅgavit
tatʰā
yajña-dʰārī
ca
satataṃ
veda-vedāṅga-vit
tatʰā
/1/
Verse: 2
Halfverse: a
nivr̥ttaṃ
cāstʰito
dʰarmaṃ
kṣemī
bʰāgavata
priyaḥ
nivr̥ttaṃ
ca
_āstʰito
dʰarmaṃ
kṣemī
bʰāgavata
priyaḥ
/
Halfverse: c
pravr̥tti
dʰarmān
vidadʰe
sa
eva
bʰagavān
prabʰuḥ
pravr̥tti
dʰarmān
vidadʰe
sa\
eva
bʰagavān
prabʰuḥ
/2/
Verse: 3
Halfverse: a
katʰaṃ
pravr̥tti
dʰarmeṣu
bʰāgārhā
devatāḥ
kr̥tāḥ
katʰaṃ
pravr̥tti
dʰarmeṣu
bʰāga
_arhā
devatāḥ
kr̥tāḥ
/
Halfverse: c
katʰaṃ
nivr̥tti
dʰarmāś
ca
kr̥tā
vyāvr̥ttabuddʰayaḥ
katʰaṃ
nivr̥tti
dʰarmāś
ca
kr̥tā
vyāvr̥tta-buddʰayaḥ
/3/
Verse: 4
Halfverse: a
etaṃ
naḥ
saṃśayaṃ
vipra
cʰindʰi
guhyaṃ
sanātanam
etaṃ
naḥ
saṃśayaṃ
vipra
cʰindʰi
guhyaṃ
sanātanam
/
Halfverse: c
tvayā
nārāyaṇa
katʰā
śrutā
vai
dʰarmasaṃhitā
tvayā
nārāyaṇa
katʰā
śrutā
vai
dʰarma-saṃhitā
/4/
Verse: 5
Halfverse: a
ime
sabrahmakā
lokāḥ
sasurāsuramānavāḥ
ime
sabrahmakā
lokāḥ
sasura
_asura-mānavāḥ
/
Halfverse: c
kriyāsv
abʰyudayoktāsu
saktā
dr̥śyanti
sarvaśaḥ
kriyāsv
abʰyudaya
_uktāsu
saktā
dr̥śyanti
sarvaśaḥ
/
Halfverse: e
mokṣaś
coktas
tvayā
brahman
nirvānaṃ
paramaṃ
sukʰam
mokṣaś
ca
_uktas
tvayā
brahman
nirvānaṃ
paramaṃ
sukʰam
/5/
Verse: 6
Halfverse: a
ye
ca
muktā
bʰavantīha
puṇyapāpavivarjitāḥ
ye
ca
muktā
bʰavanti
_iha
puṇya-pāpa-vivarjitāḥ
/
Halfverse: c
te
sahasrārciṣaṃ
devaṃ
praviśantīti
śuśrumaḥ
{!}
te
sahasra
_arciṣaṃ
devaṃ
praviśanti
_iti
śuśrumaḥ
/6/
{!}
Verse: 7
Halfverse: a
aho
hi
duranuṣṭʰeyo
mokṣadʰarmaḥ
sanātanaḥ
aho
hi
duranuṣṭʰeyo
mokṣa-dʰarmaḥ
sanātanaḥ
/
Halfverse: c
yaṃ
hitvā
devatāḥ
sarvā
havyakavya
bʰujo
'bʰavan
yaṃ
hitvā
devatāḥ
sarvā
havya-kavya
bʰujo
_abʰavan
/7/
Verse: 8
Halfverse: a
kiṃ
nu
brahmā
ca
rudraś
ca
śakraś
ca
balabʰit
prabʰuḥ
kiṃ
nu
brahmā
ca
rudraś
ca
śakraś
ca
balabʰit
prabʰuḥ
/
Halfverse: c
sūryas
tārādʰipo
vāyur
agnir
varuṇa
eva
ca
sūryas
tārā
_adʰipo
vāyur
agnir
varuṇa\
eva
ca
/
Halfverse: e
ākāśaṃ
jagatī
caiva
ye
ca
śeṣā
divaukasaḥ
ākāśaṃ
jagatī
ca
_eva
ye
ca
śeṣā
diva
_okasaḥ
/8/
Verse: 9
Halfverse: a
pralayaṃ
na
vijānanti
ātmanaḥ
parinirmitam
pralayaṃ
na
vijānanti
ātmanaḥ
parinirmitam
/
Halfverse: c
tatas
tenāstʰitā
mārgaṃ
dʰruvam
akṣayam
avyayam
tatas
tena
_āstʰitā
mārgaṃ
dʰruvam
akṣayam
avyayam
/9/
Verse: 10
Halfverse: a
smr̥tvā
kālaparīmāṇaṃ
pravr̥ttiṃ
ye
samāstʰitāḥ
smr̥tvā
kāla-parīmāṇaṃ
pravr̥ttiṃ
ye
samāstʰitāḥ
/
Halfverse: c
doṣaḥ
kālaparīmāṇe
mahān
eṣa
kriyāvatām
doṣaḥ
kāla-parīmāṇe
mahān
eṣa
kriyāvatām
/10/
Verse: 11
Halfverse: a
etan
me
saṃśayaṃ
vipra
hr̥di
śalyam
ivārpitam
etat
me
saṃśayaṃ
vipra
hr̥di
śalyam
iva
_arpitam
/
Halfverse: c
cʰindʰītihāsa
katʰanāt
paraṃ
kautūhalaṃ
hi
me
cʰindʰi
_itihāsa
katʰanāt
paraṃ
kautūhalaṃ
hi
me
/11/
Verse: 12
Halfverse: a
katʰaṃ
bʰāgaharāḥ
proktā
devatāḥ
kratuṣu
dvija
katʰaṃ
bʰāga-harāḥ
proktā
devatāḥ
kratuṣu
dvija
/
Halfverse: c
kimartʰaṃ
cādʰvare
brahmann
ijyante
tridivaukasaḥ
kim-artʰaṃ
ca
_adʰvare
brahmann
ijyante
tridiva
_okasaḥ
/12/
Verse: 13
Halfverse: a
ye
ca
bʰāgaṃ
pragr̥hṇanti
yajñeṣu
dvijasattama
{!}
ye
ca
bʰāgaṃ
pragr̥hṇanti
yajñeṣu
dvija-sattama
/
{!}
Halfverse: c
te
yajanto
mahāyajñaiḥ
kasya
bʰāgaṃ
dadanti
vai
te
yajanto
mahā-yajñaiḥ
kasya
bʰāgaṃ
dadanti
vai
/13/
Verse: 14
{Vaiśaṃpāyana
uvāca}
Halfverse: a
aho
gūḍʰatamaḥ
praśnas
tvayā
pr̥ṣṭo
janeśvara
{!}
aho
gūḍʰatamaḥ
praśnas
tvayā
pr̥ṣṭo
jana
_īśvara
/
{!}
Halfverse: c
nātapta
tapasā
hy
eṣa
nāveda
viduṣā
tatʰā
{!}
na
_atapta
tapasā
hy
eṣa
na
_aveda
viduṣā
tatʰā
/
{!}
Halfverse: e
nāpurāṇavidā
cāpi
śakyo
vyāhartum
añjasā
na
_apurāṇavidā
ca
_api
śakyo
vyāhartum
añjasā
/14/
Verse: 15
Halfverse: a
hanta
te
katʰayiṣyāmi
yan
me
pr̥ṣṭʰaḥ
purā
guruḥ
hanta
te
katʰayiṣyāmi
yat
me
pr̥ṣṭʰaḥ
purā
guruḥ
/
Halfverse: c
kr̥ṣṇadvaipāyano
vyāso
veda
vyāso
mahān
r̥ṣiḥ
kr̥ṣṇa-dvaipāyano
vyāso
veda
vyāso
mahān
r̥ṣiḥ
/15/
Verse: 16
Halfverse: a
sumantur
jaiminiś
caiva
pailaś
ca
sudr̥dʰa
vrataḥ
sumantur
jaiminiś
ca
_eva
pailaś
ca
sudr̥dʰa
vrataḥ
/
Halfverse: c
ahaṃ
caturtʰaḥ
śiṣyo
vai
pañcamaś
ca
śukaḥ
smr̥taḥ
ahaṃ
caturtʰaḥ
śiṣyo
vai
pañcamaś
ca
śukaḥ
smr̥taḥ
/16/
Verse: 17
Halfverse: a
etān
samāgatān
sarvān
pañca
śiṣyān
damānvitān
etān
samāgatān
sarvān
pañca
śiṣyān
dama
_anvitān
/
Halfverse: c
śaucācāra
samāyuktāñ
jitakrodʰāñ
jitendriyān
śauca
_ācāra
samāyuktān
jita-krodʰān
jita
_indriyān
/17/
Verse: 18
Halfverse: a
vedān
adʰyāpayām
āsa
mahābʰārata
pañcamān
vedān
adʰyāpayām
āsa
mahābʰārata
pañcamān
/
Halfverse: c
merau
girivare
ramye
siddʰacāraṇasevite
merau
giri-vare
ramye
siddʰa-cāraṇa-sevite
/18/
Verse: 19
Halfverse: a
teṣām
abʰyasyatāṃ
vedān
kadā
cit
saṃśayo
'bʰavat
teṣām
abʰyasyatāṃ
vedān
kadācit
saṃśayo
_abʰavat
/
Halfverse: c
eṣa
vai
yas
tvayā
pr̥ṣṭas
tena
teṣāṃ
prakīrtitaḥ
eṣa
vai
yas
tvayā
pr̥ṣṭas
tena
teṣāṃ
prakīrtitaḥ
/
Halfverse: e
tataḥ
śruto
mayā
cāpi
tavākʰyeyo
'dya
bʰārata
tataḥ
śruto
mayā
ca
_api
tava
_ākʰyeyo
_adya
bʰārata
/19/
Verse: 20
Halfverse: a
śiṣyāṇāṃ
vacanaṃ
śrutvā
sarvājñāna
tamonudaḥ
śiṣyāṇāṃ
vacanaṃ
śrutvā
sarva
_ajñāna
tamo-nudaḥ
/
Halfverse: c
parāśara
sutaḥ
śrīmān
vyāso
vākyam
uvāca
ha
parāśara
sutaḥ
śrīmān
vyāso
vākyam
uvāca
ha
/20/
Verse: 21
Halfverse: a
mayā
hi
sumahat
taptaṃ
tapaḥ
paramadāruṇam
mayā
hi
sumahat
taptaṃ
tapaḥ
parama-dāruṇam
/
Halfverse: c
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
jānīyām
iti
sattamāḥ
bʰūtaṃ
bʰavyaṃ
bʰaviṣyat
ca
jānīyām
iti
sattamāḥ
/21/
Verse: 22
Halfverse: a
tasya
me
taptatapaso
nigr̥hītendriyasya
ca
tasya
me
tapta-tapaso
nigr̥hīta
_indriyasya
ca
/
Halfverse: c
nārāyaṇa
prasādena
kṣīrodasyānukūlataḥ
nārāyaṇa
prasādena
kṣīra
_udasya
_anukūlataḥ
/22/
Verse: 23
Halfverse: a
traikālikam
idaṃ
jñānaṃ
prādurbʰūtaṃ
yatʰepsitam
traikālikam
idaṃ
jñānaṃ
prādur-bʰūtaṃ
yatʰā
_īpsitam
/
Halfverse: c
tac
cʰr̥ṇudʰvaṃ
yatʰā
jñānaṃ
vakṣye
saṃśayam
uttamam
tat
śr̥ṇudʰvaṃ
yatʰā
jñānaṃ
vakṣye
saṃśayam
uttamam
/
Halfverse: e
yatʰāvr̥ttaṃ
hi
kalpādau
dr̥ṣṭʰaṃ
me
jñānacakṣuṣā
{!}
yatʰā-vr̥ttaṃ
hi
kalpa
_ādau
dr̥ṣṭʰaṃ
me
jñāna-cakṣuṣā
/23/
{!}
Verse: 24
Halfverse: a
paramātmeti
yaṃ
prāhuḥ
sāṃkʰyayogavido
janāḥ
parama
_ātmā
_iti
yaṃ
prāhuḥ
sāṃkʰya-yoga-vido
janāḥ
/
Halfverse: c
mahāpuruṣa
saṃjñāṃ
sa
labʰate
svena
karmaṇā
mahā-puruṣa
saṃjñāṃ
sa
labʰate
svena
karmaṇā
/24/
Verse: 25
Halfverse: a
tasmāt
prasūtam
avyaktaṃ
pradʰānaṃ
tad
vidur
budʰāḥ
tasmāt
prasūtam
avyaktaṃ
pradʰānaṃ
tad
vidur
budʰāḥ
/
Halfverse: c
avyaktād
vyaktam
utpannaṃ
lokasr̥ṣṭy
artʰam
īśvarāt
avyaktād
vyaktam
utpannaṃ
loka-sr̥ṣṭy
artʰam
īśvarāt
/25/
Verse: 26
Halfverse: a
aniruddʰo
hi
lokeṣu
mahān
ātmeti
katʰyate
aniruddʰo
hi
lokeṣu
mahān
ātmā
_iti
katʰyate
/
Halfverse: c
yo
'sau
vyaktatvam
āpanno
nirmame
ca
pitāmaham
yo
_asau
vyaktatvam
āpanno
nirmame
ca
pitāmaham
/
Halfverse: e
so
'haṃkāra
iti
proktaḥ
sarvatejomayo
hi
saḥ
so
_ahaṃkāra\
iti
proktaḥ
sarva-tejo-mayo
hi
saḥ
/26/
Verse: 27
Halfverse: a
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
/
Halfverse: c
ahaṃkāraprasūtāni
mahābʰūtāni
bʰārata
ahaṃkāra-prasūtāni
mahā-bʰūtāni
bʰārata
/27/
Verse: 28
Halfverse: a
mahābʰūtāni
sr̥ṣṭvātʰa
tad
guṇān
nirmame
punaḥ
mahā-bʰūtāni
sr̥ṣṭvā
_atʰa
tad
guṇān
nirmame
punaḥ
/
Halfverse: c
bʰūtebʰyaś
caiva
niṣpannā
mūrtimanto
'statāñ
śr̥ṇu
{!}
bʰūtebʰyaś
ca
_eva
niṣpannā
mūrtimanto
_asta-tān
śr̥ṇu
/28/
{!}
Verse: 29
Halfverse: a
marīcir
aṅgirāś
cātriḥ
pulastyaḥ
pulahaḥ
kratuḥ
marīcir
aṅgirāś
ca
_atriḥ
pulastyaḥ
pulahaḥ
kratuḥ
/
Halfverse: c
vasiṣṭʰaś
ca
mahātmā
vai
manuḥ
svāyambʰuvas
tatʰā
vasiṣṭʰaś
ca
mahā
_ātmā
vai
manuḥ
svāyambʰuvas
tatʰā
/
Halfverse: e
jñeyāḥ
prakr̥tayo
'stau
tā
yāsu
lokāḥ
pratiṣṭʰitāḥ
jñeyāḥ
prakr̥tayo
_astau
tā
yāsu
lokāḥ
pratiṣṭʰitāḥ
/29/
Verse: 30
Halfverse: a
vedān
vedāṅgasaṃyuktān
yajñān
yajñāṅgasaṃyutān
vedān
vedāṅga-saṃyuktān
yajñān
yajña
_aṅga-saṃyutān
/
Halfverse: c
nirmame
lokasiddʰyartʰaṃ
brahmā
lokapitāmahaḥ
nirmame
loka-siddʰy-artʰaṃ
brahmā
loka-pitāmahaḥ
/
Halfverse: e
astābʰyaḥ
prakr̥tibʰyaś
ca
jātaṃ
viśvam
idaṃ
jagat
astābʰyaḥ
prakr̥tibʰyaś
ca
jātaṃ
viśvam
idaṃ
jagat
/30/
Verse: 31
Halfverse: a
rudro
roṣātmako
jāto
daśānyān
so
'sr̥jat
svayam
rudro
roṣa
_ātmako
jāto
daśa
_anyān
so
_asr̥jat
svayam
/
Halfverse: c
ekādaśaite
rudrās
tu
vikārāḥ
puruṣāḥ
smr̥tāḥ
ekādaśa
_ete
rudrās
tu
vikārāḥ
puruṣāḥ
smr̥tāḥ
/31/
Verse: 32
Halfverse: a
te
rudrāḥ
prakr̥tiś
caiva
sarve
caiva
surarṣayaḥ
te
rudrāḥ
prakr̥tiś
ca
_eva
sarve
ca
_eva
surarṣayaḥ
/
Halfverse: c
utpannā
lokasiddʰyartʰaṃ
brahmāṇaṃ
samupastʰitāḥ
utpannā
loka-siddʰy-artʰaṃ
brahmāṇaṃ
samupastʰitāḥ
/32/
Verse: 33
Halfverse: a
vayaṃ
hi
sr̥ṣṭā
bʰagavaṃs
tvayā
vai
prabʰaviṣṇunā
vayaṃ
hi
sr̥ṣṭā
bʰagavaṃs
tvayā
vai
prabʰaviṣṇunā
/
Halfverse: c
yena
yasminn
adʰīkāre
vartitavyaṃ
pitāmaha
yena
yasminn
adʰīkāre
vartitavyaṃ
pitāmaha
/33/
Verse: 34
Halfverse: a
yo
'sau
tvayā
vinirdiṣṭo
adʰikāro
'rtʰacintakaḥ
yo
_asau
tvayā
vinirdiṣṭo
adʰikāro
_artʰa-cintakaḥ
/
Halfverse: c
paripālyaḥ
katʰaṃ
tena
so
'dʰikāro
'dʰikāriṇā
paripālyaḥ
katʰaṃ
tena
so
_adʰikāro
_adʰikāriṇā
/34/
Verse: 35
Halfverse: a
pradiśasva
balaṃ
tasya
yo
'dʰikārārtʰa
cintakaḥ
pradiśasva
balaṃ
tasya
yo
_adʰikāra
_artʰa
cintakaḥ
/
Halfverse: c
evam
ukto
mahādevo
devāṃs
tān
idam
abravīt
evam
ukto
mahā-devo
devāṃs
tān
idam
abravīt
/35/
Verse: 36
Halfverse: a
sādʰv
ahaṃ
jñāpito
devā
yuṣmābʰir
bʰadram
astu
vaḥ
{!}
sādʰv
ahaṃ
jñāpito
devā
yuṣmābʰir
bʰadram
astu
vaḥ
/
{!}
Halfverse: c
mamāpy
eṣā
samutpannā
cintā
yā
bʰavatāṃ
matā
mama
_apy
eṣā
samutpannā
cintā
yā
bʰavatāṃ
matā
/36/
Verse: 37
Halfverse: a
lokatantrasya
kr̥tsnasya
katʰaṃ
kāryaḥ
parigrahaḥ
loka-tantrasya
kr̥tsnasya
katʰaṃ
kāryaḥ
parigrahaḥ
/
Halfverse: c
katʰaṃ
balakṣayo
na
syād
yuṣmākaṃ
hy
ātmanaś
ca
me
{!}
katʰaṃ
bala-kṣayo
na
syād
yuṣmākaṃ
hy
ātmanaś
ca
me
/37/
{!}
Verse: 38
Halfverse: a
itaḥ
sarve
'pi
gaccʰāmaḥ
śaraṇaṃ
lokasākṣiṇam
itaḥ
sarve
_api
gaccʰāmaḥ
śaraṇaṃ
loka-sākṣiṇam
/
Halfverse: c
mahāpuruṣam
avyaktaṃ
sa
no
vakṣyati
yad
dʰitam
mahā-puruṣam
avyaktaṃ
sa
no
vakṣyati
yad
hitaṃm
/38/
Verse: 39
Halfverse: a
tatas
te
brahmaṇā
sārdʰam
r̥ṣayo
vibudʰās
tatʰā
tatas
te
brahmaṇā
sārdʰam
r̥ṣayo
vibudʰās
tatʰā
/
Halfverse: c
kṣīrodasyottaraṃ
kūlaṃ
jagmur
lokahitārtʰinaḥ
kṣīra
_udasya
_uttaraṃ
kūlaṃ
jagmur
loka-hita
_artʰinaḥ
/39/
Verse: 40
Halfverse: a
te
tapaḥ
samupātiṣṭʰan
brahmoktaṃ
veda
kalpitam
te
tapaḥ
samupātiṣṭʰan
brahma
_uktaṃ
veda
kalpitam
/
Halfverse: c
sa
mahāniyamo
nāma
tapaścaryā
sudāruṇā
sa
mahā-niyamo
nāma
tapas-caryā
sudāruṇā
/40/
Verse: 41
Halfverse: a
ūrdʰvaṃ
dr̥ṣṭir
bāhavaś
ca
ekāgraṃ
ca
mano
'bʰavat
ūrdʰvaṃ
dr̥ṣṭir
bāhavaś
ca
ekāgraṃ
ca
mano
_abʰavat
/
Halfverse: c
ekapādastʰitāḥ
samyak
kāstʰa
bʰūtāḥ
samāhitāḥ
eka-pāda-stʰitāḥ
samyak
kāstʰa
bʰūtāḥ
samāhitāḥ
/41/
Verse: 42
Halfverse: a
divyaṃ
varṣasahasraṃ
te
tapas
taptvā
tad
uttamam
divyaṃ
varṣa-sahasraṃ
te
tapas
taptvā
tad
uttamam
/
Halfverse: c
śuśruvur
madʰurāṃ
vānīṃ
vedavedāṅgabʰūṣitām
{!}
śuśruvur
madʰurāṃ
vānīṃ
veda-vedāṅga-bʰūṣitām
/42/
{!}
Verse: 43
Halfverse: a
bʰo
bʰoḥ
sabrahmakā
devā
r̥ṣayaś
ca
tapodʰanāḥ
bʰo
bʰoḥ
sabrahmakā
devā
r̥ṣayaś
ca
tapo-dʰanāḥ
/
Halfverse: c
svāgatenārcya
vaḥ
sarvāñ
śrāvaye
vākyam
uttamam
svāgatena
_arcya
vaḥ
sarvān
śrāvaye
vākyam
uttamam
/43/
Verse: 44
Halfverse: a
vijñātaṃ
vo
mayā
kāryaṃ
tac
ca
lokahitaṃ
mahat
vijñātaṃ
vo
mayā
kāryaṃ
tat
ca
loka-hitaṃ
mahat
/
Halfverse: c
pravr̥tti
yuktaṃ
kartavyaṃ
yuṣmat
prāṇopabr̥ṃhaṇam
{!}
pravr̥tti
yuktaṃ
kartavyaṃ
yuṣmat
prāṇa
_upabr̥ṃhaṇam
/44/
{!}
Verse: 45
Halfverse: a
sutaptaṃ
vas
tapo
devā
mamārādʰana
kāmyayā
sutaptaṃ
vas
tapo
devā
mama
_ārādʰana
kāmyayā
/
Halfverse: c
bʰokṣyatʰāsya
mahāsattvās
tapasaḥ
pʰalam
uttamam
bʰokṣyatʰa
_asya
mahā-sattvās
tapasaḥ
pʰalam
uttamam
/45/
Verse: 46
Halfverse: a
eṣa
brahmā
lokaguruḥ
sarvalokapitāmahaḥ
eṣa
brahmā
loka-guruḥ
sarva-loka-pitāmahaḥ
/
Halfverse: c
yūyaṃ
ca
vibudʰaśreṣṭʰā
māṃ
yajadʰvaṃ
samāhitaḥ
yūyaṃ
ca
vibudʰa-śreṣṭʰā
māṃ
yajadʰvaṃ
samāhitaḥ
/46/
Verse: 47
Halfverse: a
sarve
bʰāgān
kalpayadʰvaṃ
yajñeṣu
mama
nityaśaḥ
sarve
bʰāgān
kalpayadʰvaṃ
yajñeṣu
mama
nityaśaḥ
/
Halfverse: c
tatʰā
śreyo
vidʰāsyāmi
yatʰādʰīkāram
īśvarāḥ
tatʰā
śreyo
vidʰāsyāmi
yatʰā
_adʰīkāram
īśvarāḥ
/47/
Verse: 48
Halfverse: a
śrutvaitad
devadevasya
vākyaṃ
hr̥ṣṭatanū
ruhāḥ
śrutvā
_etat
deva-devasya
vākyaṃ
hr̥ṣṭa-tanū
ruhāḥ
/
Halfverse: c
tatas
te
vibudʰāḥ
sarve
brahmā
te
ca
maharṣayaḥ
tatas
te
vibudʰāḥ
sarve
brahmā
te
ca
maharṣayaḥ
/48/
Verse: 49
Halfverse: a
veda
dr̥ṣṭena
vidʰinā
vaiṣnavaṃ
kratum
āharan
{!}
veda
dr̥ṣṭena
vidʰinā
vaiṣnavaṃ
kratum
āharan
/
{!}
Halfverse: c
tasmin
sattre
tadā
brahmā
svayaṃ
bʰāgam
akalpayat
tasmin
sattre
tadā
brahmā
svayaṃ
bʰāgam
akalpayat
/
Halfverse: e
devā
devarṣayaś
caiva
sarve
bʰāgān
akalpayan
devā
deva-r̥ṣayaś
ca
_eva
sarve
bʰāgān
akalpayan
/49/
Verse: 50
Halfverse: a
te
kāryayugadʰarmāṇo
bʰāgāḥ
paramasatkr̥tāḥ
te
kārya-yuga-dʰarmāṇo
bʰāgāḥ
parama-satkr̥tāḥ
/
Halfverse: c
prāpur
ādityavarṇaṃ
taṃ
puruṣaṃ
tamasaḥ
param
prāpur
āditya-varṇaṃ
taṃ
puruṣaṃ
tamasaḥ
param
/
Halfverse: e
br̥hantaṃ
sarvagaṃ
devam
īśānaṃ
varadaṃ
prabʰum
br̥hantaṃ
sarvagaṃ
devam
īśānaṃ
varadaṃ
prabʰum
/50/
Verse: 51
Halfverse: a
tato
'tʰa
varado
devas
tān
sarvān
amarān
stʰitān
tato
_atʰa
varado
devas
tān
sarvān
amarān
stʰitān
/
Halfverse: c
aśarīro
babʰāsedaṃ
vākyaṃ
kʰastʰo
maheśvaraḥ
aśarīro
babʰāsa
_idaṃ
vākyaṃ
kʰa-stʰo
mahā
_īśvaraḥ
/51/
Verse: 52
Halfverse: a
yena
yaḥ
kalpito
bʰāgaḥ
sa
tatʰā
samupāgataḥ
yena
yaḥ
kalpito
bʰāgaḥ
sa
tatʰā
samupāgataḥ
/
Halfverse: c
prīto
'haṃ
pradiśāmy
adya
pʰalam
āvr̥tti
lakṣaṇam
prīto
_ahaṃ
pradiśāmy
adya
pʰalam
āvr̥tti
lakṣaṇam
/52/
Verse: 53
Halfverse: a
etad
vo
lakṣaṇaṃ
devā
matprasāda
samudbʰavam
etad
vo
lakṣaṇaṃ
devā
mat-prasāda
samudbʰavam
/
Halfverse: c
yūyaṃ
yajñair
ijyamānāḥ
samāptavaradakṣiṇaiḥ
yūyaṃ
yajñair
ijyamānāḥ
samāpta-vara-dakṣiṇaiḥ
/
Halfverse: e
yuge
yuge
bʰaviṣyadʰvaṃ
pravr̥tti
pʰalabʰoginaḥ
yuge
yuge
bʰaviṣyadʰvaṃ
pravr̥tti
pʰala-bʰoginaḥ
/53/
Verse: 54
Halfverse: a
yajñair
ye
cāpi
yakṣyanti
sarvalokeṣu
vai
surāḥ
yajñair
ye
ca
_api
yakṣyanti
sarva-lokeṣu
vai
surāḥ
/
Halfverse: c
kalpayiṣyanti
vo
bʰāgāṃs
te
narā
veda
kalpitān
kalpayiṣyanti
vo
bʰāgāṃs
te
narā
veda
kalpitān
/54/
Verse: 55
Halfverse: a
yo
me
yatʰākalpitavān
bʰāgam
asmin
mahākratau
yo
me
yatʰā-kalpitavān
bʰāgam
asmin
mahā-kratau
/
Halfverse: c
sa
tatʰā
yajñabʰāgārho
veda
sūtre
mayā
kr̥taḥ
sa
tatʰā
yajña-bʰāga
_arho
veda
sūtre
mayā
kr̥taḥ
/55/
Verse: 56
Halfverse: a
yūyaṃ
lokān
dʰārayadʰvaṃ
yajñabʰāgapʰaloditāḥ
yūyaṃ
lokān
dʰārayadʰvaṃ
yajña-bʰāga-pʰala
_uditāḥ
/
Halfverse: c
sarvārtʰacintakā
loke
yatʰādʰīkāra
nirmitāḥ
sarva
_artʰa-cintakā
loke
yatʰā
_adʰīkāra
nirmitāḥ
/56/
Verse: 57
Halfverse: a
yāḥ
kriyāḥ
pracariṣyanti
pravr̥tti
pʰalasatkr̥tāḥ
yāḥ
kriyāḥ
pracariṣyanti
pravr̥tti
pʰala-satkr̥tāḥ
/
Halfverse: c
tābʰir
āpyāyita
balā
lokān
vai
dʰārayiṣyatʰa
tābʰir
āpyāyita
balā
lokān
vai
dʰārayiṣyatʰa
/57/
Verse: 58
Halfverse: a
yūyaṃ
hi
bʰāvitā
loke
sarvayajñeṣu
mānavaiḥ
yūyaṃ
hi
bʰāvitā
loke
sarva-yajñeṣu
mānavaiḥ
/
Halfverse: c
māṃ
tato
bʰāvayiṣyadʰvam
eṣā
vo
bʰāvanā
mama
māṃ
tato
bʰāvayiṣyadʰvam
eṣā
vo
bʰāvanā
mama
/58/
Verse: 59
Halfverse: a
ity
artʰaṃ
nirmitā
vedā
yajñāś
cauṣadʰibʰiḥ
saha
ity
artʰaṃ
nirmitā
vedā
yajñāś
ca
_oṣadʰibʰiḥ
saha
/
Halfverse: c
ebʰiḥ
samyak
prayuktair
hi
prīyante
devatāḥ
kṣitau
ebʰiḥ
samyak
prayuktair
hi
prīyante
devatāḥ
kṣitau
/59/
Verse: 60
Halfverse: a
nirmānam
etad
yuṣmākaṃ
pravr̥tti
guṇakalpitam
{!}
nirmānam
etad
yuṣmākaṃ
pravr̥tti
guṇa-kalpitam
/
{!}
Halfverse: c
mayā
kr̥taṃ
suraśreṣṭʰā
yāvat
kalpakṣayād
iti
mayā
kr̥taṃ
sura-śreṣṭʰā
yāvat
kalpa-kṣayād
iti
/
Halfverse: e
cintayadʰvaṃ
lokahitaṃ
yatʰādʰīkāram
īśvarāḥ
cintayadʰvaṃ
loka-hitaṃ
yatʰā
_adʰīkāram
īśvarāḥ
/60/
Verse: 61
Halfverse: a
marīcir
aṅgirāc
cātriḥ
pulastyaḥ
pulahaḥ
kratuḥ
marīcir
aṅgirāc
ca
_atriḥ
pulastyaḥ
pulahaḥ
kratuḥ
/
Halfverse: c
vasiṣṭʰa
iti
saptaite
mānasā
nirmitā
hi
vai
vasiṣṭʰa\
iti
sapta
_ete
mānasā
nirmitā
hi
vai
/61/
Verse: 62
Halfverse: a
ete
vedavido
mukʰyā
vedācāryāś
ca
kalpitāḥ
ete
vedavido
mukʰyā
veda
_ācāryāś
ca
kalpitāḥ
/
Halfverse: c
pravr̥tti
dʰarmiṇaś
caiva
prājāpatyena
kalpitāḥ
pravr̥tti
dʰarmiṇaś
ca
_eva
prājāpatyena
kalpitāḥ
/62/
Verse: 63
Halfverse: a
ayaṃ
kriyāvatāṃ
pantʰā
vyaktī
bʰūtaḥ
sanātanaḥ
ayaṃ
kriyāvatāṃ
pantʰā
vyaktī
bʰūtaḥ
sanātanaḥ
/
Halfverse: c
aniruddʰa
iti
prokto
lokasarga
karaḥ
prabʰuḥ
aniruddʰa\
iti
prokto
loka-sarga
karaḥ
prabʰuḥ
/63/
Verse: 64
Halfverse: a
sanaḥ
sanatsujātaś
ca
sanakaḥ
sasanandanaḥ
sanaḥ
sanatsujātaś
ca
sanakaḥ
sasanandanaḥ
/
Halfverse: c
sanatkumāraḥ
kapilaḥ
saptamaś
ca
sanātanaḥ
sanatkumāraḥ
kapilaḥ
saptamaś
ca
sanātanaḥ
/64/
Verse: 65
Halfverse: a
saptaite
mānasāḥ
proktā
r̥ṣayo
brahmaṇaḥ
sutāḥ
sapta
_ete
mānasāḥ
proktā
r̥ṣayo
brahmaṇaḥ
sutāḥ
/
Halfverse: c
svayam
āgatavijñānā
nivr̥ttaṃ
dʰarmam
āstʰitāḥ
svayam
āgata-vijñānā
nivr̥ttaṃ
dʰarmam
āstʰitāḥ
/65/
Verse: 66
Halfverse: a
ete
yogavido
mukʰyāḥ
sāṃkʰyadʰarmavidas
tatʰā
ete
yogavido
mukʰyāḥ
sāṃkʰya-dʰarmavidas
tatʰā
/
Halfverse: c
ācāryā
mokṣaśāstre
ca
mokṣadʰarmapravartakāḥ
ācāryā
mokṣa-śāstre
ca
mokṣa-dʰarma-pravartakāḥ
/66/
Verse: 67
Halfverse: a
yato
'haṃ
prasr̥taḥ
pūrvam
avyaktāt
triguṇo
mahān
yato
_ahaṃ
prasr̥taḥ
pūrvam
avyaktāt
tri-guṇo
mahān
/
Halfverse: c
tasmāt
parataro
yo
'sau
kṣetrajña
iti
kalpitaḥ
tasmāt
parataro
yo
_asau
kṣetrajña\
iti
kalpitaḥ
/
Halfverse: e
so
'haṃ
kriyāvatāṃ
pantʰāḥ
punar
āvr̥tti
durlabʰaḥ
so
_ahaṃ
kriyāvatāṃ
pantʰāḥ
punar
āvr̥tti
durlabʰaḥ
/67/
Verse: 68
Halfverse: a
yo
yatʰā
nirmito
jantur
yasmin
yasmiṃś
ca
karmaṇi
yo
yatʰā
nirmito
jantur
yasmin
yasmiṃś
ca
karmaṇi
/
Halfverse: c
pravr̥ttau
vā
nivr̥ttau
vā
tat
pʰalaṃ
so
'śnute
'vaśaḥ
pravr̥ttau
vā
nivr̥ttau
vā
tat
pʰalaṃ
so
_aśnute
_avaśaḥ
/68/
Verse: 69
Halfverse: a
eṣa
lokagurur
brahmā
jagad
ādi
karaḥ
prabʰuḥ
eṣa
loka-gurur
brahmā
jagat
ādi
karaḥ
prabʰuḥ
/
Halfverse: c
eṣa
mātā
pitā
caiva
yuṣmākaṃ
ca
pitāmahaḥ
{!}
eṣa
mātā
pitā
ca
_eva
yuṣmākaṃ
ca
pitāmahaḥ
/
{!}
Halfverse: e
mayānuśiṣṭo
bʰavitā
sarvabʰūtavarapradaḥ
mayā
_anuśiṣṭo
bʰavitā
sarva-bʰūta-vara-pradaḥ
/69/
Verse: 70
Halfverse: a
asya
caivānujo
rudro
lalātād
yaḥ
samuttʰitaḥ
asya
ca
_eva
_anujo
rudro
lalātād
yaḥ
samuttʰitaḥ
/
Halfverse: c
brahmānuśiṣṭo
bʰavitā
sarvatra
savara
pradaḥ
brahma
_anuśiṣṭo
bʰavitā
sarvatra
savara
pradaḥ
/70/
Verse: 71
Halfverse: a
gaccʰadʰvaṃ
svān
adʰīkārāṃś
cintayadʰvaṃ
yatʰāvidʰi
gaccʰadʰvaṃ
svān
adʰīkārāṃś
cintayadʰvaṃ
yatʰā-vidʰi
/
Halfverse: c
pravartantāṃ
kriyāḥ
sarvāḥ
sarvalokeṣu
māciram
pravartantāṃ
kriyāḥ
sarvāḥ
sarva-lokeṣu
mā-ciram
/71/
Verse: 72
Halfverse: a
pradr̥śyantāṃ
ca
karmāṇi
prānināṃ
gatayas
tatʰā
pradr̥śyantāṃ
ca
karmāṇi
prānināṃ
gatayas
tatʰā
/
Halfverse: c
parinirmita
kālāni
āyūṃsi
ca
surottamāḥ
parinirmita
kālāni
āyūṃsi
ca
sura
_uttamāḥ
/72/
Verse: 73
Halfverse: a
idaṃ
kr̥tayugaṃ
nāma
kālaḥ
śreṣṭʰaḥ
pravartate
idaṃ
kr̥ta-yugaṃ
nāma
kālaḥ
śreṣṭʰaḥ
pravartate
/
Halfverse: c
ahiṃsyā
yajñapaśavo
yuge
'smin
naitad
anyatʰā
ahiṃsyā
yajña-paśavo
yuge
_asmin
na
_etad
anyatʰā
/
Halfverse: e
caturpāt
sakalo
dʰarmo
bʰaviṣyaty
atra
vai
surāḥ
catur-pāt
sakalo
dʰarmo
bʰaviṣyaty
atra
vai
surāḥ
/73/
Verse: 74
Halfverse: a
tatas
tretāyugaṃ
nāma
trayī
yatra
bʰaviṣyati
tatas
tretā-yugaṃ
nāma
trayī
yatra
bʰaviṣyati
/
Halfverse: c
prokṣitā
yatra
paśavo
vadʰaṃ
prāpsyanti
vai
makʰe
prokṣitā
yatra
paśavo
vadʰaṃ
prāpsyanti
vai
makʰe
/
Halfverse: e
tatra
pādacaturtʰo
vai
dʰarmasya
na
bʰaviṣyati
tatra
pāda-caturtʰo
vai
dʰarmasya
na
bʰaviṣyati
/74/
Verse: 75
Halfverse: a
tato
vai
dvāparaṃ
nāma
miśraḥ
kālo
bʰaviṣyati
tato
vai
dvāparaṃ
nāma
miśraḥ
kālo
bʰaviṣyati
/
Halfverse: c
dvipādahīno
dʰarmaś
ca
yuge
tasmin
bʰaviṣyati
dvi-pāda-hīno
dʰarmaś
ca
yuge
tasmin
bʰaviṣyati
/75/
Verse: 76
Halfverse: a
tatas
tiṣye
'tʰa
saṃprāpte
yuge
kalipuraskr̥te
tatas
tiṣye
_atʰa
saṃprāpte
yuge
kali-puraskr̥te
/
Halfverse: c
ekapādastʰito
dʰarmo
yatra
tatra
bʰaviṣyati
eka-pāda-stʰito
dʰarmo
yatra
tatra
bʰaviṣyati
/76/
Verse: 77
{Devā
ūcuḥ}
Halfverse: a
ekapādastʰite
dʰarme
yatra
kva
cana
gāmini
eka-pāda-stʰite
dʰarme
yatra
kvacana
gāmini
/
Halfverse: c
katʰaṃ
kartavyam
asmābʰir
bʰavagaṃs
tad
vadasva
naḥ
katʰaṃ
kartavyam
asmābʰir
bʰavagaṃs
tad
vadasva
naḥ
/77/
Verse: 78
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
yatra
vedāś
ca
yajñāś
ca
tapaḥ
satyaṃ
damas
tatʰā
yatra
vedāś
ca
yajñāś
ca
tapaḥ
satyaṃ
damas
tatʰā
/
Halfverse: c
ahiṃsā
dʰarmasaṃyuktāḥ
pracareyuḥ
surottamāḥ
ahiṃsā
dʰarma-saṃyuktāḥ
pracareyuḥ
sura
_uttamāḥ
/
Halfverse: e
sa
vai
deśaḥ
sevitavyo
mā
vo
'dʰarmaḥ
padā
spr̥śet
sa
vai
deśaḥ
sevitavyo
mā
vo
_adʰarmaḥ
padā
spr̥śet
/78/
Verse: 79
{Vyāsa
uvāca}
Halfverse: a
te
'nuśiṣṭā
bʰagavatā
devāḥ
sarṣigaṇās
tatʰā
te
_anuśiṣṭā
bʰagavatā
devāḥ
sa-r̥ṣi-gaṇās
tatʰā
/
Halfverse: c
namaskr̥tvā
bʰagavate
jagmur
deśān
yatʰepsitān
namas-kr̥tvā
bʰagavate
jagmur
deśān
yatʰā
_īpsitān
/79/
Verse: 80
Halfverse: a
gateṣu
tridivaukaḥ
subrahmaikaḥ
paryavastʰitaḥ
gateṣu
tridiva
_okaḥ
subrahmā
_ekaḥ
paryavastʰitaḥ
/
Halfverse: c
didr̥kṣur
bʰagavantaṃ
tam
aniruddʰa
tanau
stʰitam
didr̥kṣur
bʰagavantaṃ
tam
aniruddʰa
tanau
stʰitam
/80/
Verse: 81
Halfverse: a
taṃ
devo
darśayām
āsa
kr̥tvā
hayaśiro
mahat
taṃ
devo
darśayām
āsa
kr̥tvā
hayaśiro
mahat
/
Halfverse: c
sāṅgān
āvartayan
vedān
kamandalu
gaṇitra
dʰr̥k
sāṅgān
āvartayan
vedān
kamandalu
gaṇitra
dʰr̥k
/81/
Verse: 82
Halfverse: a
tato
'śvaśirasaṃ
dr̥ṣṭvā
taṃ
devam
amitaujasam
tato
_aśva-śirasaṃ
dr̥ṣṭvā
taṃ
devam
amita
_ojasam
/
Halfverse: c
lokakartā
prabʰur
brahmā
lokānāṃ
hitakāmyayā
loka-kartā
prabʰur
brahmā
lokānāṃ
hita-kāmyayā
/82/
Verse: 83
Halfverse: a
mūrdʰnā
pranamya
varadaṃ
tastau
prāñjalir
agrataḥ
mūrdʰnā
pranamya
varadaṃ
tastau
prāñjalir
agrataḥ
/
Halfverse: c
sa
pariṣvajya
devena
vacanaṃ
śrāvitas
tadā
{!}
sa
pariṣvajya
devena
vacanaṃ
śrāvitas
tadā
/83/
{!}
Verse: 84
Halfverse: a
lokakāryagatīḥ
sarvās
tvaṃ
cintaya
yatʰāvidʰi
loka-kārya-gatīḥ
sarvās
tvaṃ
cintaya
yatʰā-vidʰi
/
Halfverse: c
dʰātā
tvaṃ
sarvabʰūtānāṃ
tvaṃ
prabʰur
jagato
guruḥ
dʰātā
tvaṃ
sarva-bʰūtānāṃ
tvaṃ
prabʰur
jagato
guruḥ
/
Halfverse: e
tvayy
āveśitabʰāro
'haṃ
dʰr̥tiṃ
prāpsyāmy
atʰāñjasā
tvayy
āveśita-bʰāro
_ahaṃ
dʰr̥tiṃ
prāpsyāmy
atʰa
_añjasā
/84/
Verse: 85
Halfverse: a
yadā
ca
surakāryaṃ
te
aviṣahyaṃ
bʰaviṣyati
{!}
yadā
ca
sura-kāryaṃ
te
aviṣahyaṃ
bʰaviṣyati
/
{!}
Halfverse: c
prādur
bʰāvaṃ
gamiṣyāmi
tadātma
jñānadeśikaḥ
prādur
bʰāvaṃ
gamiṣyāmi
tadā
_ātma
jñāna-deśikaḥ
/85/
Verse: 86
Halfverse: a
evam
uktvā
hayaśirās
tatraivāntaradʰīyata
evam
uktvā
hayaśirās
tatra
_eva
_antaradʰīyata
/
Halfverse: c
tenānuśiṣṭo
brahmāpi
svaṃ
lokam
acirād
gataḥ
tena
_anuśiṣṭo
brahmā
_api
svaṃ
lokam
acirād
gataḥ
/86/
Verse: 87
Halfverse: a
evam
eṣa
mahābʰāgaḥ
padmanābʰaḥ
sanātanaḥ
evam
eṣa
mahā-bʰāgaḥ
padmanābʰaḥ
sanātanaḥ
/
Halfverse: c
yajñeṣv
agraharaḥ
prokto
yajñadʰārī
ca
nityadā
yajñeṣv
agra-haraḥ
prokto
yajña-dʰārī
ca
nityadā
/87/
Verse: 88
Halfverse: a
nivr̥ttiṃ
cāstʰito
dʰarmaṃ
gatim
akṣaya
dʰarmiṇām
nivr̥ttiṃ
ca
_āstʰito
dʰarmaṃ
gatim
akṣaya
dʰarmiṇām
/
Halfverse: c
pravr̥tti
dʰarmān
vidadʰe
kr̥tvā
lokasya
citratām
pravr̥tti
dʰarmān
vidadʰe
kr̥tvā
lokasya
citratām
/88/
Verse: 89
Halfverse: a
sādiḥ
sa
madʰyaḥ
sa
cāntaḥ
prajānāṃ
;
sa
dʰātā
sa
dʰeyaḥ
sa
kartā
sa
kāryam
sa
_ādiḥ
sa
madʰyaḥ
sa
ca
_antaḥ
prajānāṃ
sa
dʰātā
sa
dʰeyaḥ
sa
kartā
sa
kāryam
/
Halfverse: c
yugānte
sa
suptaḥ
susaṃkṣipya
lokān
;
yugādau
prabuddʰo
jagad
dʰyutsasarja
yuga
_ante
sa
suptaḥ
susaṃkṣipya
lokān
yuga
_ādau
prabuddʰo
jagadd^hy-utsasarja
/89/
Verse: 90
Halfverse: a
tasmai
namadʰvaṃ
devāya
nirguṇāya
guṇātmane
tasmai
namadʰvaṃ
devāya
nirguṇāya
guṇa
_ātmane
/
Halfverse: c
ajāya
viśvarūpāya
dʰāmne
sarvadivaukasām
ajāya
viśva-rūpāya
dʰāmne
sarva-diva
_okasām
/90/
Verse: 91
Halfverse: a
mahābʰūtādʰipataye
rudrāṇāṃ
pataye
tatʰā
mahā-bʰūta
_adʰipataye
rudrāṇāṃ
pataye
tatʰā
/
Halfverse: c
ādityapataye
caiva
vasūnāṃ
pataye
tatʰā
āditya-pataye
ca
_eva
vasūnāṃ
pataye
tatʰā
/91/
Verse: 92
Halfverse: a
aśvibʰyāṃ
pataye
caiva
marutāṃ
pataye
tatʰā
aśvibʰyāṃ
pataye
ca
_eva
marutāṃ
pataye
tatʰā
/
Halfverse: c
veda
yajñādʰipataye
vedāṅgapataye
'pi
ca
veda
yajña
_adʰipataye
vedāṅga-pataye
_api
ca
/92/
Verse: 93
Halfverse: a
samudravāsine
nityaṃ
haraye
muñja
keśine
samudra-vāsine
nityaṃ
haraye
muñja
keśine
/
Halfverse: c
śāntaye
sarvabʰūtānāṃ
mokṣadʰarmānubʰāsine
śāntaye
sarva-bʰūtānāṃ
mokṣa-dʰarma
_anubʰāsine
/93/
Verse: 94
Halfverse: a
tapasāṃ
tejasāṃ
caiva
pataye
yaśaso
'pi
ca
tapasāṃ
tejasāṃ
ca
_eva
pataye
yaśaso
_api
ca
/
Halfverse: c
vācaś
ca
pataye
nityaṃ
saritāṃ
pataye
tatʰā
vācaś
ca
pataye
nityaṃ
saritāṃ
pataye
tatʰā
/94/
Verse: 95
Halfverse: a
kapardine
varāhāya
ekaśr̥ṅgāya
dʰīmate
kapardine
varāhāya
eka-śr̥ṅgāya
dʰīmate
/
Halfverse: c
vivasvate
'śvaśirase
caturmūrti
dʰr̥te
sadā
vivasvate
_aśva-śirase
catur-mūrti
dʰr̥te
sadā
/95/
Verse: 96
Halfverse: a
guhyāya
jñānadr̥śyāya
akṣarāya
kṣarāya
ca
guhyāya
jñāna-dr̥śyāya
akṣarāya
kṣarāya
ca
/
Halfverse: c
eṣa
devaḥ
saṃcarati
sarvatragatir
avyayaḥ
eṣa
devaḥ
saṃcarati
sarvatra-gatir
avyayaḥ
/96/
Verse: 97
Halfverse: a
evam
etat
purā
dr̥ṣṭaṃ
mayā
vai
jñānacakṣuṣā
{!}
evam
etat
purā
dr̥ṣṭaṃ
mayā
vai
jñāna-cakṣuṣā
/
{!}
Halfverse: c
katʰitaṃ
tac
ca
vaḥ
sarvaṃ
mayā
pr̥ṣṭena
tattvataḥ
katʰitaṃ
tat
ca
vaḥ
sarvaṃ
mayā
pr̥ṣṭena
tattvataḥ
/97/
Verse: 98
Halfverse: a
kriyatāṃ
madvacaḥ
śiṣyāḥ
sevyatāṃ
harir
īśvaraḥ
kriyatāṃ
mad-vacaḥ
śiṣyāḥ
sevyatāṃ
harir
īśvaraḥ
/
Halfverse: c
gīyatāṃ
veda
śabdaiś
ca
pūjyatāṃ
ca
yatʰāvidʰi
gīyatāṃ
veda
śabdaiś
ca
pūjyatāṃ
ca
yatʰā-vidʰi
/98/
Verse: 99
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktās
tu
vayaṃ
tena
veda
vyāsena
dʰīmatā
ity
uktās
tu
vayaṃ
tena
veda
vyāsena
dʰīmatā
/
Halfverse: c
sarve
śiṣyāḥ
sutaś
cāsya
śukaḥ
paramadʰarmavit
sarve
śiṣyāḥ
sutaś
ca
_asya
śukaḥ
parama-dʰarmavit
/99/
Verse: 100
Halfverse: a
sa
cāsmākam
upādʰyāyaḥ
sahāsmābʰir
viśāṃ
pate
sa
ca
_asmākam
upādʰyāyaḥ
saha
_asmābʰir
viśāṃ
pate
/
Halfverse: c
caturvedodgatābʰiś
ca
r̥gbʰis
tam
abʰituṣṭuve
catur-veda
_udgatābʰiś
ca
r̥gbʰis
tam
abʰituṣṭuve
/100/
Verse: 101
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
etat
te
sarvam
ākʰyātaṃ
yat
māṃ
tvaṃ
paripr̥ccʰasi
/
Halfverse: c
evaṃ
me
'katʰayad
rājan
purā
dvaipāyano
guruḥ
evaṃ
me
_akatʰayat
rājan
purā
dvaipāyano
guruḥ
/101/
Verse: 102
Halfverse: a
yaś
cedaṃ
śr̥ṇuyān
nityaṃ
yaś
cedaṃ
parikīrtayet
yaś
ca
_idaṃ
śr̥ṇuyāt
nityaṃ
yaś
ca
_idaṃ
parikīrtayet
/
Halfverse: c
namo
bʰagavate
kr̥tvā
samāhita
manā
naraḥ
namo
bʰagavate
kr̥tvā
samāhita
manā
naraḥ
/102/
Verse: 103
Halfverse: a
bʰavaty
arogo
dyutimān
balarūpasamanvitaḥ
bʰavaty
arogo
dyutimān
bala-rūpa-samanvitaḥ
/
Halfverse: c
āturo
mucyate
rogād
baddʰomucyeta
bandʰanāt
āturo
mucyate
rogād
baddʰo-mucyeta
bandʰanāt
/103/
Verse: 104
Halfverse: a
kāmakāmī
labʰet
kāmaṃ
dīrgʰam
āyur
avāpnuyāt
kāma-kāmī
labʰet
kāmaṃ
dīrgʰam
āyur
avāpnuyāt
/
Halfverse: c
brāhmaṇaḥ
sarvavedī
syāt
kṣatriyo
vijayī
bʰavet
brāhmaṇaḥ
sarva-vedī
syāt
kṣatriyo
vijayī
bʰavet
/
Halfverse: e
vaiśyo
vipulalābʰaḥ
syāc
cʰūdraḥ
sukʰam
avāpnuyāt
vaiśyo
vipula-lābʰaḥ
syāt
śūdraḥ
sukʰam
avāpnuyāt
/104/
Verse: 105
Halfverse: a
aputro
labʰate
putraṃ
kanyā
caivepsitaṃ
patim
aputro
labʰate
putraṃ
kanyā
ca
_eva
_īpsitaṃ
patim
/
Halfverse: c
lagna
garbʰā
vimucyeta
garbʰiṇī
janayet
sutam
lagna
garbʰā
vimucyeta
garbʰiṇī
janayet
sutam
/
Halfverse: e
vandʰyā
prasavam
āpnoti
putrapautra
samr̥ddʰimat
vandʰyā
prasavam
āpnoti
putra-pautra
samr̥ddʰimat
/105/
Verse: 106
Halfverse: a
kṣemeṇa
gaccʰed
adʰvānam
idaṃ
yaḥ
patʰate
patʰi
kṣemeṇa
gaccʰed
adʰvānam
idaṃ
yaḥ
patʰate
patʰi
/
Halfverse: c
yo
yaṃ
kāmaṃ
kāmayate
sa
tam
āpnoti
ca
dʰruvam
yo
yaṃ
kāmaṃ
kāmayate
sa
tam
āpnoti
ca
dʰruvam
/106/
Verse: 107
Halfverse: a
idaṃ
maharṣer
vacanaṃ
viniścitaṃ
;
mahātmanaḥ
puruṣavarasya
kīrtanam
idaṃ
mahā-r̥ṣer
vacanaṃ
viniścitaṃ
mahā
_ātmanaḥ
puruṣa-varasya
kīrtanam
/
Halfverse: c
samāgamaṃ
carṣidivaukasām
imaṃ
;
niśamya
bʰaktāḥ
susukʰaṃ
labʰante
samāgamaṃ
ca-r̥ṣi-diva
_okasām
imaṃ
niśamya
bʰaktāḥ
susukʰaṃ
labʰante
/107/
(E)107
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.