TITUS
Mahabharata
Part No. 1655
Previous part

Chapter: 327 
Adhyāya 327


Verse: 1  {Jambuka uvāca}
Halfverse: a    
katʰaṃ sa bʰagavān devo   yajñeṣv agraharaḥ prabʰuḥ
   
katʰaṃ sa bʰagavān devo   yajñeṣv agra-haraḥ prabʰuḥ /
Halfverse: c    
yajñadʰārī ca satataṃ   vedavedāṅgavit tatʰā
   
yajña-dʰārī ca satataṃ   veda-vedāṅga-vit tatʰā /1/

Verse: 2 
Halfverse: a    
nivr̥ttaṃ cāstʰito dʰarmaṃ   kṣemī bʰāgavata priyaḥ
   
nivr̥ttaṃ ca_āstʰito dʰarmaṃ   kṣemī bʰāgavata priyaḥ /
Halfverse: c    
pravr̥tti dʰarmān vidadʰe   sa eva bʰagavān prabʰuḥ
   
pravr̥tti dʰarmān vidadʰe   sa\ eva bʰagavān prabʰuḥ /2/

Verse: 3 
Halfverse: a    
katʰaṃ pravr̥tti dʰarmeṣu   bʰāgārhā devatāḥ kr̥tāḥ
   
katʰaṃ pravr̥tti dʰarmeṣu   bʰāga_arhā devatāḥ kr̥tāḥ /
Halfverse: c    
katʰaṃ nivr̥tti dʰarmāś ca   kr̥tā vyāvr̥ttabuddʰayaḥ
   
katʰaṃ nivr̥tti dʰarmāś ca   kr̥tā vyāvr̥tta-buddʰayaḥ /3/

Verse: 4 
Halfverse: a    
etaṃ naḥ saṃśayaṃ vipra   cʰindʰi guhyaṃ sanātanam
   
etaṃ naḥ saṃśayaṃ vipra   cʰindʰi guhyaṃ sanātanam /
Halfverse: c    
tvayā nārāyaṇa katʰā   śrutā vai dʰarmasaṃhitā
   
tvayā nārāyaṇa katʰā   śrutā vai dʰarma-saṃhitā /4/

Verse: 5 
Halfverse: a    
ime sabrahmakā lokāḥ   sasurāsuramānavāḥ
   
ime sabrahmakā lokāḥ   sasura_asura-mānavāḥ /
Halfverse: c    
kriyāsv abʰyudayoktāsu   saktā dr̥śyanti sarvaśaḥ
   
kriyāsv abʰyudaya_uktāsu   saktā dr̥śyanti sarvaśaḥ /
Halfverse: e    
mokṣaś coktas tvayā brahman   nirvānaṃ paramaṃ sukʰam
   
mokṣaś ca_uktas tvayā brahman   nirvānaṃ paramaṃ sukʰam /5/

Verse: 6 
Halfverse: a    
ye ca muktā bʰavantīha   puṇyapāpavivarjitāḥ
   
ye ca muktā bʰavanti_iha   puṇya-pāpa-vivarjitāḥ /
Halfverse: c    
te sahasrārciṣaṃ devaṃ   praviśantīti śuśrumaḥ {!}
   
te sahasra_arciṣaṃ devaṃ   praviśanti_iti śuśrumaḥ /6/ {!}

Verse: 7 
Halfverse: a    
aho hi duranuṣṭʰeyo   mokṣadʰarmaḥ sanātanaḥ
   
aho hi duranuṣṭʰeyo   mokṣa-dʰarmaḥ sanātanaḥ /
Halfverse: c    
yaṃ hitvā devatāḥ sarvā   havyakavya bʰujo 'bʰavan
   
yaṃ hitvā devatāḥ sarvā   havya-kavya bʰujo_abʰavan /7/

Verse: 8 
Halfverse: a    
kiṃ nu brahmā ca rudraś ca   śakraś ca balabʰit prabʰuḥ
   
kiṃ nu brahmā ca rudraś ca   śakraś ca balabʰit prabʰuḥ /
Halfverse: c    
sūryas tārādʰipo vāyur   agnir varuṇa eva ca
   
sūryas tārā_adʰipo vāyur   agnir varuṇa\ eva ca /
Halfverse: e    
ākāśaṃ jagatī caiva   ye ca śeṣā divaukasaḥ
   
ākāśaṃ jagatī ca_eva   ye ca śeṣā diva_okasaḥ /8/

Verse: 9 
Halfverse: a    
pralayaṃ na vijānanti   ātmanaḥ parinirmitam
   
pralayaṃ na vijānanti ātmanaḥ parinirmitam /
Halfverse: c    
tatas tenāstʰitā mārgaṃ   dʰruvam akṣayam avyayam
   
tatas tena_āstʰitā mārgaṃ   dʰruvam akṣayam avyayam /9/

Verse: 10 
Halfverse: a    
smr̥tvā kālaparīmāṇaṃ   pravr̥ttiṃ ye samāstʰitāḥ
   
smr̥tvā kāla-parīmāṇaṃ   pravr̥ttiṃ ye samāstʰitāḥ /
Halfverse: c    
doṣaḥ kālaparīmāṇe   mahān eṣa kriyāvatām
   
doṣaḥ kāla-parīmāṇe   mahān eṣa kriyāvatām /10/

Verse: 11 
Halfverse: a    
etan me saṃśayaṃ vipra   hr̥di śalyam ivārpitam
   
etat me saṃśayaṃ vipra   hr̥di śalyam iva_arpitam /
Halfverse: c    
cʰindʰītihāsa katʰanāt   paraṃ kautūhalaṃ hi me
   
cʰindʰi_itihāsa katʰanāt   paraṃ kautūhalaṃ hi me /11/

Verse: 12 
Halfverse: a    
katʰaṃ bʰāgaharāḥ proktā   devatāḥ kratuṣu dvija
   
katʰaṃ bʰāga-harāḥ proktā   devatāḥ kratuṣu dvija /
Halfverse: c    
kimartʰaṃ cādʰvare brahmann   ijyante tridivaukasaḥ
   
kim-artʰaṃ ca_adʰvare brahmann   ijyante tridiva_okasaḥ /12/

Verse: 13 
Halfverse: a    
ye ca bʰāgaṃ pragr̥hṇanti   yajñeṣu dvijasattama {!}
   
ye ca bʰāgaṃ pragr̥hṇanti   yajñeṣu dvija-sattama / {!}
Halfverse: c    
te yajanto mahāyajñaiḥ   kasya bʰāgaṃ dadanti vai
   
te yajanto mahā-yajñaiḥ   kasya bʰāgaṃ dadanti vai /13/

Verse: 14 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
aho gūḍʰatamaḥ praśnas   tvayā pr̥ṣṭo janeśvara {!}
   
aho gūḍʰatamaḥ praśnas   tvayā pr̥ṣṭo jana_īśvara / {!}
Halfverse: c    
nātapta tapasā hy eṣa   nāveda viduṣā tatʰā {!}
   
na_atapta tapasā hy eṣa   na_aveda viduṣā tatʰā / {!}
Halfverse: e    
nāpurāṇavidā cāpi   śakyo vyāhartum añjasā
   
na_apurāṇavidā ca_api   śakyo vyāhartum añjasā /14/

Verse: 15 
Halfverse: a    
hanta te katʰayiṣyāmi   yan me pr̥ṣṭʰaḥ purā guruḥ
   
hanta te katʰayiṣyāmi   yat me pr̥ṣṭʰaḥ purā guruḥ /
Halfverse: c    
kr̥ṣṇadvaipāyano vyāso   veda vyāso mahān r̥ṣiḥ
   
kr̥ṣṇa-dvaipāyano vyāso   veda vyāso mahān r̥ṣiḥ /15/

Verse: 16 
Halfverse: a    
sumantur jaiminiś caiva   pailaś ca sudr̥dʰa vrataḥ
   
sumantur jaiminiś ca_eva   pailaś ca sudr̥dʰa vrataḥ /
Halfverse: c    
ahaṃ caturtʰaḥ śiṣyo vai   pañcamaś ca śukaḥ smr̥taḥ
   
ahaṃ caturtʰaḥ śiṣyo vai   pañcamaś ca śukaḥ smr̥taḥ /16/

Verse: 17 
Halfverse: a    
etān samāgatān sarvān   pañca śiṣyān damānvitān
   
etān samāgatān sarvān   pañca śiṣyān dama_anvitān /
Halfverse: c    
śaucācāra samāyuktāñ   jitakrodʰāñ jitendriyān
   
śauca_ācāra samāyuktān   jita-krodʰān jita_indriyān /17/

Verse: 18 
Halfverse: a    
vedān adʰyāpayām āsa   mahābʰārata pañcamān
   
vedān adʰyāpayām āsa   mahābʰārata pañcamān /
Halfverse: c    
merau girivare ramye   siddʰacāraṇasevite
   
merau giri-vare ramye   siddʰa-cāraṇa-sevite /18/

Verse: 19 
Halfverse: a    
teṣām abʰyasyatāṃ vedān   kadā cit saṃśayo 'bʰavat
   
teṣām abʰyasyatāṃ vedān   kadācit saṃśayo_abʰavat /
Halfverse: c    
eṣa vai yas tvayā pr̥ṣṭas   tena teṣāṃ prakīrtitaḥ
   
eṣa vai yas tvayā pr̥ṣṭas   tena teṣāṃ prakīrtitaḥ /
Halfverse: e    
tataḥ śruto mayā cāpi   tavākʰyeyo 'dya bʰārata
   
tataḥ śruto mayā ca_api   tava_ākʰyeyo_adya bʰārata /19/

Verse: 20 
Halfverse: a    
śiṣyāṇāṃ vacanaṃ śrutvā   sarvājñāna tamonudaḥ
   
śiṣyāṇāṃ vacanaṃ śrutvā   sarva_ajñāna tamo-nudaḥ /
Halfverse: c    
parāśara sutaḥ śrīmān   vyāso vākyam uvāca ha
   
parāśara sutaḥ śrīmān   vyāso vākyam uvāca ha /20/

Verse: 21 
Halfverse: a    
mayā hi sumahat taptaṃ   tapaḥ paramadāruṇam
   
mayā hi sumahat taptaṃ   tapaḥ parama-dāruṇam /
Halfverse: c    
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   jānīyām iti sattamāḥ
   
bʰūtaṃ bʰavyaṃ bʰaviṣyat ca   jānīyām iti sattamāḥ /21/

Verse: 22 
Halfverse: a    
tasya me taptatapaso   nigr̥hītendriyasya ca
   
tasya me tapta-tapaso   nigr̥hīta_indriyasya ca /
Halfverse: c    
nārāyaṇa prasādena   kṣīrodasyānukūlataḥ
   
nārāyaṇa prasādena   kṣīra_udasya_anukūlataḥ /22/

Verse: 23 
Halfverse: a    
traikālikam idaṃ jñānaṃ   prādurbʰūtaṃ yatʰepsitam
   
traikālikam idaṃ jñānaṃ   prādur-bʰūtaṃ yatʰā_īpsitam /
Halfverse: c    
tac cʰr̥ṇudʰvaṃ yatʰā jñānaṃ   vakṣye saṃśayam uttamam
   
tat śr̥ṇudʰvaṃ yatʰā jñānaṃ   vakṣye saṃśayam uttamam /
Halfverse: e    
yatʰāvr̥ttaṃ hi kalpādau   dr̥ṣṭʰaṃ me jñānacakṣuṣā {!}
   
yatʰā-vr̥ttaṃ hi kalpa_ādau   dr̥ṣṭʰaṃ me jñāna-cakṣuṣā /23/ {!}

Verse: 24 
Halfverse: a    
paramātmeti yaṃ prāhuḥ   sāṃkʰyayogavido janāḥ
   
parama_ātmā_iti yaṃ prāhuḥ   sāṃkʰya-yoga-vido janāḥ /
Halfverse: c    
mahāpuruṣa saṃjñāṃ sa   labʰate svena karmaṇā
   
mahā-puruṣa saṃjñāṃ sa   labʰate svena karmaṇā /24/

Verse: 25 
Halfverse: a    
tasmāt prasūtam avyaktaṃ   pradʰānaṃ tad vidur budʰāḥ
   
tasmāt prasūtam avyaktaṃ   pradʰānaṃ tad vidur budʰāḥ /
Halfverse: c    
avyaktād vyaktam utpannaṃ   lokasr̥ṣṭy artʰam īśvarāt
   
avyaktād vyaktam utpannaṃ   loka-sr̥ṣṭy artʰam īśvarāt /25/

Verse: 26 
Halfverse: a    
aniruddʰo hi lokeṣu   mahān ātmeti katʰyate
   
aniruddʰo hi lokeṣu   mahān ātmā_iti katʰyate /
Halfverse: c    
yo 'sau vyaktatvam āpanno   nirmame ca pitāmaham
   
yo_asau vyaktatvam āpanno   nirmame ca pitāmaham /
Halfverse: e    
so 'haṃkāra iti proktaḥ   sarvatejomayo hi saḥ
   
so_ahaṃkāra\ iti proktaḥ   sarva-tejo-mayo hi saḥ /26/

Verse: 27 
Halfverse: a    
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam
   
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam /
Halfverse: c    
ahaṃkāraprasūtāni   mahābʰūtāni bʰārata
   
ahaṃkāra-prasūtāni   mahā-bʰūtāni bʰārata /27/

Verse: 28 
Halfverse: a    
mahābʰūtāni sr̥ṣṭvātʰa   tad guṇān nirmame punaḥ
   
mahā-bʰūtāni sr̥ṣṭvā_atʰa   tad guṇān nirmame punaḥ /
Halfverse: c    
bʰūtebʰyaś caiva niṣpannā   mūrtimanto 'statāñ śr̥ṇu {!}
   
bʰūtebʰyaś ca_eva niṣpannā   mūrtimanto_asta-tān śr̥ṇu /28/ {!}

Verse: 29 
Halfverse: a    
marīcir aṅgirāś cātriḥ   pulastyaḥ pulahaḥ kratuḥ
   
marīcir aṅgirāś ca_atriḥ   pulastyaḥ pulahaḥ kratuḥ /
Halfverse: c    
vasiṣṭʰaś ca mahātmā vai   manuḥ svāyambʰuvas tatʰā
   
vasiṣṭʰaś ca mahā_ātmā vai   manuḥ svāyambʰuvas tatʰā /
Halfverse: e    
jñeyāḥ prakr̥tayo 'stau    yāsu lokāḥ pratiṣṭʰitāḥ
   
jñeyāḥ prakr̥tayo_astau    yāsu lokāḥ pratiṣṭʰitāḥ /29/

Verse: 30 
Halfverse: a    
vedān vedāṅgasaṃyuktān   yajñān yajñāṅgasaṃyutān
   
vedān vedāṅga-saṃyuktān   yajñān yajña_aṅga-saṃyutān /
Halfverse: c    
nirmame lokasiddʰyartʰaṃ   brahmā lokapitāmahaḥ
   
nirmame loka-siddʰy-artʰaṃ   brahmā loka-pitāmahaḥ /
Halfverse: e    
astābʰyaḥ prakr̥tibʰyaś ca   jātaṃ viśvam idaṃ jagat
   
astābʰyaḥ prakr̥tibʰyaś ca   jātaṃ viśvam idaṃ jagat /30/

Verse: 31 
Halfverse: a    
rudro roṣātmako jāto   daśānyān so 'sr̥jat svayam
   
rudro roṣa_ātmako jāto   daśa_anyān so_asr̥jat svayam /
Halfverse: c    
ekādaśaite rudrās tu   vikārāḥ puruṣāḥ smr̥tāḥ
   
ekādaśa_ete rudrās tu   vikārāḥ puruṣāḥ smr̥tāḥ /31/

Verse: 32 
Halfverse: a    
te rudrāḥ prakr̥tiś caiva   sarve caiva surarṣayaḥ
   
te rudrāḥ prakr̥tiś ca_eva   sarve ca_eva surarṣayaḥ /
Halfverse: c    
utpannā lokasiddʰyartʰaṃ   brahmāṇaṃ samupastʰitāḥ
   
utpannā loka-siddʰy-artʰaṃ   brahmāṇaṃ samupastʰitāḥ /32/

Verse: 33 
Halfverse: a    
vayaṃ hi sr̥ṣṭā bʰagavaṃs   tvayā vai prabʰaviṣṇunā
   
vayaṃ hi sr̥ṣṭā bʰagavaṃs   tvayā vai prabʰaviṣṇunā /
Halfverse: c    
yena yasminn adʰīkāre   vartitavyaṃ pitāmaha
   
yena yasminn adʰīkāre   vartitavyaṃ pitāmaha /33/

Verse: 34 
Halfverse: a    
yo 'sau tvayā vinirdiṣṭo   adʰikāro 'rtʰacintakaḥ
   
yo_asau tvayā vinirdiṣṭo adʰikāro_artʰa-cintakaḥ /
Halfverse: c    
paripālyaḥ katʰaṃ tena   so 'dʰikāro 'dʰikāriṇā
   
paripālyaḥ katʰaṃ tena   so_adʰikāro_adʰikāriṇā /34/

Verse: 35 
Halfverse: a    
pradiśasva balaṃ tasya   yo 'dʰikārārtʰa cintakaḥ
   
pradiśasva balaṃ tasya   yo_adʰikāra_artʰa cintakaḥ /
Halfverse: c    
evam ukto mahādevo   devāṃs tān idam abravīt
   
evam ukto mahā-devo   devāṃs tān idam abravīt /35/

Verse: 36 
Halfverse: a    
sādʰv ahaṃ jñāpito devā   yuṣmābʰir bʰadram astu vaḥ {!}
   
sādʰv ahaṃ jñāpito devā   yuṣmābʰir bʰadram astu vaḥ / {!}
Halfverse: c    
mamāpy eṣā samutpannā   cintā bʰavatāṃ matā
   
mama_apy eṣā samutpannā   cintā bʰavatāṃ matā /36/

Verse: 37 
Halfverse: a    
lokatantrasya kr̥tsnasya   katʰaṃ kāryaḥ parigrahaḥ
   
loka-tantrasya kr̥tsnasya   katʰaṃ kāryaḥ parigrahaḥ /
Halfverse: c    
katʰaṃ balakṣayo na syād   yuṣmākaṃ hy ātmanaś ca me {!}
   
katʰaṃ bala-kṣayo na syād   yuṣmākaṃ hy ātmanaś ca me /37/ {!}

Verse: 38 
Halfverse: a    
itaḥ sarve 'pi gaccʰāmaḥ   śaraṇaṃ lokasākṣiṇam
   
itaḥ sarve_api gaccʰāmaḥ   śaraṇaṃ loka-sākṣiṇam /
Halfverse: c    
mahāpuruṣam avyaktaṃ   sa no vakṣyati yad dʰitam
   
mahā-puruṣam avyaktaṃ   sa no vakṣyati yad hitaṃm /38/

Verse: 39 
Halfverse: a    
tatas te brahmaṇā sārdʰam   r̥ṣayo vibudʰās tatʰā
   
tatas te brahmaṇā sārdʰam   r̥ṣayo vibudʰās tatʰā /
Halfverse: c    
kṣīrodasyottaraṃ kūlaṃ   jagmur lokahitārtʰinaḥ
   
kṣīra_udasya_uttaraṃ kūlaṃ   jagmur loka-hita_artʰinaḥ /39/

Verse: 40 
Halfverse: a    
te tapaḥ samupātiṣṭʰan   brahmoktaṃ veda kalpitam
   
te tapaḥ samupātiṣṭʰan   brahma_uktaṃ veda kalpitam /
Halfverse: c    
sa mahāniyamo nāma   tapaścaryā sudāruṇā
   
sa mahā-niyamo nāma   tapas-caryā sudāruṇā /40/

Verse: 41 
Halfverse: a    
ūrdʰvaṃ dr̥ṣṭir bāhavaś ca   ekāgraṃ ca mano 'bʰavat
   
ūrdʰvaṃ dr̥ṣṭir bāhavaś ca ekāgraṃ ca mano_abʰavat /
Halfverse: c    
ekapādastʰitāḥ samyak   kāstʰa bʰūtāḥ samāhitāḥ
   
eka-pāda-stʰitāḥ samyak   kāstʰa bʰūtāḥ samāhitāḥ /41/

Verse: 42 
Halfverse: a    
divyaṃ varṣasahasraṃ te   tapas taptvā tad uttamam
   
divyaṃ varṣa-sahasraṃ te   tapas taptvā tad uttamam /
Halfverse: c    
śuśruvur madʰurāṃ vānīṃ   vedavedāṅgabʰūṣitām {!}
   
śuśruvur madʰurāṃ vānīṃ   veda-vedāṅga-bʰūṣitām /42/ {!}

Verse: 43 
Halfverse: a    
bʰo bʰoḥ sabrahmakā devā   r̥ṣayaś ca tapodʰanāḥ
   
bʰo bʰoḥ sabrahmakā devā r̥ṣayaś ca tapo-dʰanāḥ /
Halfverse: c    
svāgatenārcya vaḥ sarvāñ   śrāvaye vākyam uttamam
   
svāgatena_arcya vaḥ sarvān   śrāvaye vākyam uttamam /43/

Verse: 44 
Halfverse: a    
vijñātaṃ vo mayā kāryaṃ   tac ca lokahitaṃ mahat
   
vijñātaṃ vo mayā kāryaṃ   tat ca loka-hitaṃ mahat /
Halfverse: c    
pravr̥tti yuktaṃ kartavyaṃ   yuṣmat prāṇopabr̥ṃhaṇam {!}
   
pravr̥tti yuktaṃ kartavyaṃ   yuṣmat prāṇa_upabr̥ṃhaṇam /44/ {!}

Verse: 45 
Halfverse: a    
sutaptaṃ vas tapo devā   mamārādʰana kāmyayā
   
sutaptaṃ vas tapo devā   mama_ārādʰana kāmyayā /
Halfverse: c    
bʰokṣyatʰāsya mahāsattvās   tapasaḥ pʰalam uttamam
   
bʰokṣyatʰa_asya mahā-sattvās   tapasaḥ pʰalam uttamam /45/

Verse: 46 
Halfverse: a    
eṣa brahmā lokaguruḥ   sarvalokapitāmahaḥ
   
eṣa brahmā loka-guruḥ   sarva-loka-pitāmahaḥ /
Halfverse: c    
yūyaṃ ca vibudʰaśreṣṭʰā   māṃ yajadʰvaṃ samāhitaḥ
   
yūyaṃ ca vibudʰa-śreṣṭʰā   māṃ yajadʰvaṃ samāhitaḥ /46/

Verse: 47 
Halfverse: a    
sarve bʰāgān kalpayadʰvaṃ   yajñeṣu mama nityaśaḥ
   
sarve bʰāgān kalpayadʰvaṃ   yajñeṣu mama nityaśaḥ /
Halfverse: c    
tatʰā śreyo vidʰāsyāmi   yatʰādʰīkāram īśvarāḥ
   
tatʰā śreyo vidʰāsyāmi   yatʰā_adʰīkāram īśvarāḥ /47/

Verse: 48 
Halfverse: a    
śrutvaitad devadevasya   vākyaṃ hr̥ṣṭatanū ruhāḥ
   
śrutvā_etat deva-devasya   vākyaṃ hr̥ṣṭa-tanū ruhāḥ /
Halfverse: c    
tatas te vibudʰāḥ sarve   brahmā te ca maharṣayaḥ
   
tatas te vibudʰāḥ sarve   brahmā te ca maharṣayaḥ /48/

Verse: 49 
Halfverse: a    
veda dr̥ṣṭena vidʰinā   vaiṣnavaṃ kratum āharan {!}
   
veda dr̥ṣṭena vidʰinā   vaiṣnavaṃ kratum āharan / {!}
Halfverse: c    
tasmin sattre tadā brahmā   svayaṃ bʰāgam akalpayat
   
tasmin sattre tadā brahmā   svayaṃ bʰāgam akalpayat /
Halfverse: e    
devā devarṣayaś caiva   sarve bʰāgān akalpayan
   
devā deva-r̥ṣayaś ca_eva   sarve bʰāgān akalpayan /49/

Verse: 50 
Halfverse: a    
te kāryayugadʰarmāṇo   bʰāgāḥ paramasatkr̥tāḥ
   
te kārya-yuga-dʰarmāṇo   bʰāgāḥ parama-satkr̥tāḥ /
Halfverse: c    
prāpur ādityavarṇaṃ taṃ   puruṣaṃ tamasaḥ param
   
prāpur āditya-varṇaṃ taṃ   puruṣaṃ tamasaḥ param /
Halfverse: e    
br̥hantaṃ sarvagaṃ devam   īśānaṃ varadaṃ prabʰum
   
br̥hantaṃ sarvagaṃ devam   īśānaṃ varadaṃ prabʰum /50/

Verse: 51 
Halfverse: a    
tato 'tʰa varado devas   tān sarvān amarān stʰitān
   
tato_atʰa varado devas   tān sarvān amarān stʰitān /
Halfverse: c    
aśarīro babʰāsedaṃ   vākyaṃ kʰastʰo maheśvaraḥ
   
aśarīro babʰāsa_idaṃ   vākyaṃ kʰa-stʰo mahā_īśvaraḥ /51/

Verse: 52 
Halfverse: a    
yena yaḥ kalpito bʰāgaḥ   sa tatʰā samupāgataḥ
   
yena yaḥ kalpito bʰāgaḥ   sa tatʰā samupāgataḥ /
Halfverse: c    
prīto 'haṃ pradiśāmy adya   pʰalam āvr̥tti lakṣaṇam
   
prīto_ahaṃ pradiśāmy adya   pʰalam āvr̥tti lakṣaṇam /52/

Verse: 53 
Halfverse: a    
etad vo lakṣaṇaṃ devā   matprasāda samudbʰavam
   
etad vo lakṣaṇaṃ devā   mat-prasāda samudbʰavam /
Halfverse: c    
yūyaṃ yajñair ijyamānāḥ   samāptavaradakṣiṇaiḥ
   
yūyaṃ yajñair ijyamānāḥ   samāpta-vara-dakṣiṇaiḥ /
Halfverse: e    
yuge yuge bʰaviṣyadʰvaṃ   pravr̥tti pʰalabʰoginaḥ
   
yuge yuge bʰaviṣyadʰvaṃ   pravr̥tti pʰala-bʰoginaḥ /53/

Verse: 54 
Halfverse: a    
yajñair ye cāpi yakṣyanti   sarvalokeṣu vai surāḥ
   
yajñair ye ca_api yakṣyanti   sarva-lokeṣu vai surāḥ /
Halfverse: c    
kalpayiṣyanti vo bʰāgāṃs   te narā veda kalpitān
   
kalpayiṣyanti vo bʰāgāṃs   te narā veda kalpitān /54/

Verse: 55 
Halfverse: a    
yo me yatʰākalpitavān   bʰāgam asmin mahākratau
   
yo me yatʰā-kalpitavān   bʰāgam asmin mahā-kratau /
Halfverse: c    
sa tatʰā yajñabʰāgārho   veda sūtre mayā kr̥taḥ
   
sa tatʰā yajña-bʰāga_arho   veda sūtre mayā kr̥taḥ /55/

Verse: 56 
Halfverse: a    
yūyaṃ lokān dʰārayadʰvaṃ   yajñabʰāgapʰaloditāḥ
   
yūyaṃ lokān dʰārayadʰvaṃ   yajña-bʰāga-pʰala_uditāḥ /
Halfverse: c    
sarvārtʰacintakā loke   yatʰādʰīkāra nirmitāḥ
   
sarva_artʰa-cintakā loke   yatʰā_adʰīkāra nirmitāḥ /56/

Verse: 57 
Halfverse: a    
yāḥ kriyāḥ pracariṣyanti   pravr̥tti pʰalasatkr̥tāḥ
   
yāḥ kriyāḥ pracariṣyanti   pravr̥tti pʰala-satkr̥tāḥ /
Halfverse: c    
tābʰir āpyāyita balā   lokān vai dʰārayiṣyatʰa
   
tābʰir āpyāyita balā   lokān vai dʰārayiṣyatʰa /57/

Verse: 58 
Halfverse: a    
yūyaṃ hi bʰāvitā loke   sarvayajñeṣu mānavaiḥ
   
yūyaṃ hi bʰāvitā loke   sarva-yajñeṣu mānavaiḥ /
Halfverse: c    
māṃ tato bʰāvayiṣyadʰvam   eṣā vo bʰāvanā mama
   
māṃ tato bʰāvayiṣyadʰvam   eṣā vo bʰāvanā mama /58/

Verse: 59 
Halfverse: a    
ity artʰaṃ nirmitā vedā   yajñāś cauṣadʰibʰiḥ saha
   
ity artʰaṃ nirmitā vedā   yajñāś ca_oṣadʰibʰiḥ saha /
Halfverse: c    
ebʰiḥ samyak prayuktair hi   prīyante devatāḥ kṣitau
   
ebʰiḥ samyak prayuktair hi   prīyante devatāḥ kṣitau /59/

Verse: 60 
Halfverse: a    
nirmānam etad yuṣmākaṃ   pravr̥tti guṇakalpitam {!}
   
nirmānam etad yuṣmākaṃ   pravr̥tti guṇa-kalpitam / {!}
Halfverse: c    
mayā kr̥taṃ suraśreṣṭʰā   yāvat kalpakṣayād iti
   
mayā kr̥taṃ sura-śreṣṭʰā   yāvat kalpa-kṣayād iti /
Halfverse: e    
cintayadʰvaṃ lokahitaṃ   yatʰādʰīkāram īśvarāḥ
   
cintayadʰvaṃ loka-hitaṃ   yatʰā_adʰīkāram īśvarāḥ /60/

Verse: 61 
Halfverse: a    
marīcir aṅgirāc cātriḥ   pulastyaḥ pulahaḥ kratuḥ
   
marīcir aṅgirāc ca_atriḥ   pulastyaḥ pulahaḥ kratuḥ /
Halfverse: c    
vasiṣṭʰa iti saptaite   mānasā nirmitā hi vai
   
vasiṣṭʰa\ iti sapta_ete   mānasā nirmitā hi vai /61/

Verse: 62 
Halfverse: a    
ete vedavido mukʰyā   vedācāryāś ca kalpitāḥ
   
ete vedavido mukʰyā   veda_ācāryāś ca kalpitāḥ /
Halfverse: c    
pravr̥tti dʰarmiṇaś caiva   prājāpatyena kalpitāḥ
   
pravr̥tti dʰarmiṇaś ca_eva   prājāpatyena kalpitāḥ /62/

Verse: 63 
Halfverse: a    
ayaṃ kriyāvatāṃ pantʰā   vyaktī bʰūtaḥ sanātanaḥ
   
ayaṃ kriyāvatāṃ pantʰā   vyaktī bʰūtaḥ sanātanaḥ /
Halfverse: c    
aniruddʰa iti prokto   lokasarga karaḥ prabʰuḥ
   
aniruddʰa\ iti prokto   loka-sarga karaḥ prabʰuḥ /63/

Verse: 64 
Halfverse: a    
sanaḥ sanatsujātaś ca   sanakaḥ sasanandanaḥ
   
sanaḥ sanatsujātaś ca   sanakaḥ sasanandanaḥ /
Halfverse: c    
sanatkumāraḥ kapilaḥ   saptamaś ca sanātanaḥ
   
sanatkumāraḥ kapilaḥ   saptamaś ca sanātanaḥ /64/

Verse: 65 
Halfverse: a    
saptaite mānasāḥ proktā   r̥ṣayo brahmaṇaḥ sutāḥ
   
sapta_ete mānasāḥ proktā r̥ṣayo brahmaṇaḥ sutāḥ /
Halfverse: c    
svayam āgatavijñānā   nivr̥ttaṃ dʰarmam āstʰitāḥ
   
svayam āgata-vijñānā   nivr̥ttaṃ dʰarmam āstʰitāḥ /65/

Verse: 66 
Halfverse: a    
ete yogavido mukʰyāḥ   sāṃkʰyadʰarmavidas tatʰā
   
ete yogavido mukʰyāḥ   sāṃkʰya-dʰarmavidas tatʰā /
Halfverse: c    
ācāryā mokṣaśāstre ca   mokṣadʰarmapravartakāḥ
   
ācāryā mokṣa-śāstre ca   mokṣa-dʰarma-pravartakāḥ /66/

Verse: 67 
Halfverse: a    
yato 'haṃ prasr̥taḥ pūrvam   avyaktāt triguṇo mahān
   
yato_ahaṃ prasr̥taḥ pūrvam   avyaktāt tri-guṇo mahān /
Halfverse: c    
tasmāt parataro yo 'sau   kṣetrajña iti kalpitaḥ
   
tasmāt parataro yo_asau   kṣetrajña\ iti kalpitaḥ /
Halfverse: e    
so 'haṃ kriyāvatāṃ pantʰāḥ   punar āvr̥tti durlabʰaḥ
   
so_ahaṃ kriyāvatāṃ pantʰāḥ   punar āvr̥tti durlabʰaḥ /67/

Verse: 68 
Halfverse: a    
yo yatʰā nirmito jantur   yasmin yasmiṃś ca karmaṇi
   
yo yatʰā nirmito jantur   yasmin yasmiṃś ca karmaṇi /
Halfverse: c    
pravr̥ttau nivr̥ttau    tat pʰalaṃ so 'śnute 'vaśaḥ
   
pravr̥ttau nivr̥ttau    tat pʰalaṃ so_aśnute_avaśaḥ /68/

Verse: 69 
Halfverse: a    
eṣa lokagurur brahmā   jagad ādi karaḥ prabʰuḥ
   
eṣa loka-gurur brahmā   jagat ādi karaḥ prabʰuḥ /
Halfverse: c    
eṣa mātā pitā caiva   yuṣmākaṃ ca pitāmahaḥ {!}
   
eṣa mātā pitā ca_eva   yuṣmākaṃ ca pitāmahaḥ / {!}
Halfverse: e    
mayānuśiṣṭo bʰavitā   sarvabʰūtavarapradaḥ
   
mayā_anuśiṣṭo bʰavitā   sarva-bʰūta-vara-pradaḥ /69/

Verse: 70 
Halfverse: a    
asya caivānujo rudro   lalātād yaḥ samuttʰitaḥ
   
asya ca_eva_anujo rudro   lalātād yaḥ samuttʰitaḥ /
Halfverse: c    
brahmānuśiṣṭo bʰavitā   sarvatra savara pradaḥ
   
brahma_anuśiṣṭo bʰavitā   sarvatra savara pradaḥ /70/

Verse: 71 
Halfverse: a    
gaccʰadʰvaṃ svān adʰīkārāṃś   cintayadʰvaṃ yatʰāvidʰi
   
gaccʰadʰvaṃ svān adʰīkārāṃś   cintayadʰvaṃ yatʰā-vidʰi /
Halfverse: c    
pravartantāṃ kriyāḥ sarvāḥ   sarvalokeṣu māciram
   
pravartantāṃ kriyāḥ sarvāḥ   sarva-lokeṣu mā-ciram /71/

Verse: 72 
Halfverse: a    
pradr̥śyantāṃ ca karmāṇi   prānināṃ gatayas tatʰā
   
pradr̥śyantāṃ ca karmāṇi   prānināṃ gatayas tatʰā /
Halfverse: c    
parinirmita kālāni   āyūṃsi ca surottamāḥ
   
parinirmita kālāni āyūṃsi ca sura_uttamāḥ /72/

Verse: 73 
Halfverse: a    
idaṃ kr̥tayugaṃ nāma   kālaḥ śreṣṭʰaḥ pravartate
   
idaṃ kr̥ta-yugaṃ nāma   kālaḥ śreṣṭʰaḥ pravartate /
Halfverse: c    
ahiṃsyā yajñapaśavo   yuge 'smin naitad anyatʰā
   
ahiṃsyā yajña-paśavo   yuge_asmin na_etad anyatʰā /
Halfverse: e    
caturpāt sakalo dʰarmo   bʰaviṣyaty atra vai surāḥ
   
catur-pāt sakalo dʰarmo   bʰaviṣyaty atra vai surāḥ /73/

Verse: 74 
Halfverse: a    
tatas tretāyugaṃ nāma   trayī yatra bʰaviṣyati
   
tatas tretā-yugaṃ nāma   trayī yatra bʰaviṣyati /
Halfverse: c    
prokṣitā yatra paśavo   vadʰaṃ prāpsyanti vai makʰe
   
prokṣitā yatra paśavo   vadʰaṃ prāpsyanti vai makʰe /
Halfverse: e    
tatra pādacaturtʰo vai   dʰarmasya na bʰaviṣyati
   
tatra pāda-caturtʰo vai   dʰarmasya na bʰaviṣyati /74/

Verse: 75 
Halfverse: a    
tato vai dvāparaṃ nāma   miśraḥ kālo bʰaviṣyati
   
tato vai dvāparaṃ nāma   miśraḥ kālo bʰaviṣyati /
Halfverse: c    
dvipādahīno dʰarmaś ca   yuge tasmin bʰaviṣyati
   
dvi-pāda-hīno dʰarmaś ca   yuge tasmin bʰaviṣyati /75/

Verse: 76 
Halfverse: a    
tatas tiṣye 'tʰa saṃprāpte   yuge kalipuraskr̥te
   
tatas tiṣye_atʰa saṃprāpte   yuge kali-puraskr̥te /
Halfverse: c    
ekapādastʰito dʰarmo   yatra tatra bʰaviṣyati
   
eka-pāda-stʰito dʰarmo   yatra tatra bʰaviṣyati /76/

Verse: 77 
{Devā ūcuḥ}
Halfverse: a    
ekapādastʰite dʰarme   yatra kva cana gāmini
   
eka-pāda-stʰite dʰarme   yatra kvacana gāmini /
Halfverse: c    
katʰaṃ kartavyam asmābʰir   bʰavagaṃs tad vadasva naḥ
   
katʰaṃ kartavyam asmābʰir   bʰavagaṃs tad vadasva naḥ /77/

Verse: 78 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
yatra vedāś ca yajñāś ca   tapaḥ satyaṃ damas tatʰā
   
yatra vedāś ca yajñāś ca   tapaḥ satyaṃ damas tatʰā /
Halfverse: c    
ahiṃsā dʰarmasaṃyuktāḥ   pracareyuḥ surottamāḥ
   
ahiṃsā dʰarma-saṃyuktāḥ   pracareyuḥ sura_uttamāḥ /
Halfverse: e    
sa vai deśaḥ sevitavyo    vo 'dʰarmaḥ padā spr̥śet
   
sa vai deśaḥ sevitavyo    vo_adʰarmaḥ padā spr̥śet /78/

Verse: 79 
{Vyāsa uvāca}
Halfverse: a    
te 'nuśiṣṭā bʰagavatā   devāḥ sarṣigaṇās tatʰā
   
te_anuśiṣṭā bʰagavatā   devāḥ sa-r̥ṣi-gaṇās tatʰā /
Halfverse: c    
namaskr̥tvā bʰagavate   jagmur deśān yatʰepsitān
   
namas-kr̥tvā bʰagavate   jagmur deśān yatʰā_īpsitān /79/

Verse: 80 
Halfverse: a    
gateṣu tridivaukaḥ subrahmaikaḥ   paryavastʰitaḥ
   
gateṣu tridiva_okaḥ subrahmā_ekaḥ   paryavastʰitaḥ /
Halfverse: c    
didr̥kṣur bʰagavantaṃ tam   aniruddʰa tanau stʰitam
   
didr̥kṣur bʰagavantaṃ tam   aniruddʰa tanau stʰitam /80/

Verse: 81 
Halfverse: a    
taṃ devo darśayām āsa   kr̥tvā hayaśiro mahat
   
taṃ devo darśayām āsa   kr̥tvā hayaśiro mahat /
Halfverse: c    
sāṅgān āvartayan vedān   kamandalu gaṇitra dʰr̥k
   
sāṅgān āvartayan vedān   kamandalu gaṇitra dʰr̥k /81/

Verse: 82 
Halfverse: a    
tato 'śvaśirasaṃ dr̥ṣṭvā   taṃ devam amitaujasam
   
tato_aśva-śirasaṃ dr̥ṣṭvā   taṃ devam amita_ojasam /
Halfverse: c    
lokakartā prabʰur brahmā   lokānāṃ hitakāmyayā
   
loka-kartā prabʰur brahmā   lokānāṃ hita-kāmyayā /82/

Verse: 83 
Halfverse: a    
mūrdʰnā pranamya varadaṃ   tastau prāñjalir agrataḥ
   
mūrdʰnā pranamya varadaṃ   tastau prāñjalir agrataḥ /
Halfverse: c    
sa pariṣvajya devena   vacanaṃ śrāvitas tadā {!}
   
sa pariṣvajya devena   vacanaṃ śrāvitas tadā /83/ {!}

Verse: 84 
Halfverse: a    
lokakāryagatīḥ sarvās   tvaṃ cintaya yatʰāvidʰi
   
loka-kārya-gatīḥ sarvās   tvaṃ cintaya yatʰā-vidʰi /
Halfverse: c    
dʰātā tvaṃ sarvabʰūtānāṃ   tvaṃ prabʰur jagato guruḥ
   
dʰātā tvaṃ sarva-bʰūtānāṃ   tvaṃ prabʰur jagato guruḥ /
Halfverse: e    
tvayy āveśitabʰāro 'haṃ   dʰr̥tiṃ prāpsyāmy atʰāñjasā
   
tvayy āveśita-bʰāro_ahaṃ   dʰr̥tiṃ prāpsyāmy atʰa_añjasā /84/

Verse: 85 
Halfverse: a    
yadā ca surakāryaṃ te   aviṣahyaṃ bʰaviṣyati {!}
   
yadā ca sura-kāryaṃ te aviṣahyaṃ bʰaviṣyati / {!}
Halfverse: c    
prādur bʰāvaṃ gamiṣyāmi   tadātma jñānadeśikaḥ
   
prādur bʰāvaṃ gamiṣyāmi   tadā_ātma jñāna-deśikaḥ /85/

Verse: 86 
Halfverse: a    
evam uktvā hayaśirās   tatraivāntaradʰīyata
   
evam uktvā hayaśirās   tatra_eva_antaradʰīyata /
Halfverse: c    
tenānuśiṣṭo brahmāpi   svaṃ lokam acirād gataḥ
   
tena_anuśiṣṭo brahmā_api   svaṃ lokam acirād gataḥ /86/

Verse: 87 
Halfverse: a    
evam eṣa mahābʰāgaḥ   padmanābʰaḥ sanātanaḥ
   
evam eṣa mahā-bʰāgaḥ   padmanābʰaḥ sanātanaḥ /
Halfverse: c    
yajñeṣv agraharaḥ prokto   yajñadʰārī ca nityadā
   
yajñeṣv agra-haraḥ prokto   yajña-dʰārī ca nityadā /87/

Verse: 88 
Halfverse: a    
nivr̥ttiṃ cāstʰito dʰarmaṃ   gatim akṣaya dʰarmiṇām
   
nivr̥ttiṃ ca_āstʰito dʰarmaṃ   gatim akṣaya dʰarmiṇām /
Halfverse: c    
pravr̥tti dʰarmān vidadʰe   kr̥tvā lokasya citratām
   
pravr̥tti dʰarmān vidadʰe   kr̥tvā lokasya citratām /88/


Verse: 89 
Halfverse: a    
sādiḥ sa madʰyaḥ sa cāntaḥ prajānāṃ; sa dʰātā sa dʰeyaḥ sa kartā sa kāryam
   
sa_ādiḥ sa madʰyaḥ sa ca_antaḥ prajānāṃ   sa dʰātā sa dʰeyaḥ sa kartā sa kāryam /
Halfverse: c    
yugānte sa suptaḥ susaṃkṣipya lokān; yugādau prabuddʰo jagad dʰyutsasarja
   
yuga_ante sa suptaḥ susaṃkṣipya lokān   yuga_ādau prabuddʰo jagadd^hy-utsasarja /89/


Verse: 90 
Halfverse: a    
tasmai namadʰvaṃ devāya   nirguṇāya guṇātmane
   
tasmai namadʰvaṃ devāya   nirguṇāya guṇa_ātmane /
Halfverse: c    
ajāya viśvarūpāya   dʰāmne sarvadivaukasām
   
ajāya viśva-rūpāya   dʰāmne sarva-diva_okasām /90/

Verse: 91 
Halfverse: a    
mahābʰūtādʰipataye   rudrāṇāṃ pataye tatʰā
   
mahā-bʰūta_adʰipataye   rudrāṇāṃ pataye tatʰā /
Halfverse: c    
ādityapataye caiva   vasūnāṃ pataye tatʰā
   
āditya-pataye ca_eva   vasūnāṃ pataye tatʰā /91/

Verse: 92 
Halfverse: a    
aśvibʰyāṃ pataye caiva   marutāṃ pataye tatʰā
   
aśvibʰyāṃ pataye ca_eva   marutāṃ pataye tatʰā /
Halfverse: c    
veda yajñādʰipataye   vedāṅgapataye 'pi ca
   
veda yajña_adʰipataye   vedāṅga-pataye_api ca /92/

Verse: 93 
Halfverse: a    
samudravāsine nityaṃ   haraye muñja keśine
   
samudra-vāsine nityaṃ   haraye muñja keśine /
Halfverse: c    
śāntaye sarvabʰūtānāṃ   mokṣadʰarmānubʰāsine
   
śāntaye sarva-bʰūtānāṃ   mokṣa-dʰarma_anubʰāsine /93/

Verse: 94 
Halfverse: a    
tapasāṃ tejasāṃ caiva   pataye yaśaso 'pi ca
   
tapasāṃ tejasāṃ ca_eva   pataye yaśaso_api ca /
Halfverse: c    
vācaś ca pataye nityaṃ   saritāṃ pataye tatʰā
   
vācaś ca pataye nityaṃ   saritāṃ pataye tatʰā /94/

Verse: 95 
Halfverse: a    
kapardine varāhāya   ekaśr̥ṅgāya dʰīmate
   
kapardine varāhāya eka-śr̥ṅgāya dʰīmate /
Halfverse: c    
vivasvate 'śvaśirase   caturmūrti dʰr̥te sadā
   
vivasvate_aśva-śirase   catur-mūrti dʰr̥te sadā /95/

Verse: 96 
Halfverse: a    
guhyāya jñānadr̥śyāya   akṣarāya kṣarāya ca
   
guhyāya jñāna-dr̥śyāya akṣarāya kṣarāya ca /
Halfverse: c    
eṣa devaḥ saṃcarati   sarvatragatir avyayaḥ
   
eṣa devaḥ saṃcarati   sarvatra-gatir avyayaḥ /96/

Verse: 97 
Halfverse: a    
evam etat purā dr̥ṣṭaṃ   mayā vai jñānacakṣuṣā {!}
   
evam etat purā dr̥ṣṭaṃ   mayā vai jñāna-cakṣuṣā / {!}
Halfverse: c    
katʰitaṃ tac ca vaḥ sarvaṃ   mayā pr̥ṣṭena tattvataḥ
   
katʰitaṃ tat ca vaḥ sarvaṃ   mayā pr̥ṣṭena tattvataḥ /97/

Verse: 98 
Halfverse: a    
kriyatāṃ madvacaḥ śiṣyāḥ   sevyatāṃ harir īśvaraḥ
   
kriyatāṃ mad-vacaḥ śiṣyāḥ   sevyatāṃ harir īśvaraḥ /
Halfverse: c    
gīyatāṃ veda śabdaiś ca   pūjyatāṃ ca yatʰāvidʰi
   
gīyatāṃ veda śabdaiś ca   pūjyatāṃ ca yatʰā-vidʰi /98/

Verse: 99 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktās tu vayaṃ tena   veda vyāsena dʰīmatā
   
ity uktās tu vayaṃ tena   veda vyāsena dʰīmatā /
Halfverse: c    
sarve śiṣyāḥ sutaś cāsya   śukaḥ paramadʰarmavit
   
sarve śiṣyāḥ sutaś ca_asya   śukaḥ parama-dʰarmavit /99/

Verse: 100 
Halfverse: a    
sa cāsmākam upādʰyāyaḥ   sahāsmābʰir viśāṃ pate
   
sa ca_asmākam upādʰyāyaḥ   saha_asmābʰir viśāṃ pate /
Halfverse: c    
caturvedodgatābʰiś ca   r̥gbʰis tam abʰituṣṭuve
   
catur-veda_udgatābʰiś ca r̥gbʰis tam abʰituṣṭuve /100/

Verse: 101 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yan māṃ tvaṃ paripr̥ccʰasi
   
etat te sarvam ākʰyātaṃ   yat māṃ tvaṃ paripr̥ccʰasi /
Halfverse: c    
evaṃ me 'katʰayad rājan   purā dvaipāyano guruḥ
   
evaṃ me_akatʰayat rājan   purā dvaipāyano guruḥ /101/

Verse: 102 
Halfverse: a    
yaś cedaṃ śr̥ṇuyān nityaṃ   yaś cedaṃ parikīrtayet
   
yaś ca_idaṃ śr̥ṇuyāt nityaṃ   yaś ca_idaṃ parikīrtayet /
Halfverse: c    
namo bʰagavate kr̥tvā   samāhita manā naraḥ
   
namo bʰagavate kr̥tvā   samāhita manā naraḥ /102/

Verse: 103 
Halfverse: a    
bʰavaty arogo dyutimān   balarūpasamanvitaḥ
   
bʰavaty arogo dyutimān   bala-rūpa-samanvitaḥ /
Halfverse: c    
āturo mucyate rogād   baddʰomucyeta bandʰanāt
   
āturo mucyate rogād   baddʰo-mucyeta bandʰanāt /103/

Verse: 104 
Halfverse: a    
kāmakāmī labʰet kāmaṃ   dīrgʰam āyur avāpnuyāt
   
kāma-kāmī labʰet kāmaṃ   dīrgʰam āyur avāpnuyāt /
Halfverse: c    
brāhmaṇaḥ sarvavedī syāt   kṣatriyo vijayī bʰavet
   
brāhmaṇaḥ sarva-vedī syāt   kṣatriyo vijayī bʰavet /
Halfverse: e    
vaiśyo vipulalābʰaḥ syāc   cʰūdraḥ sukʰam avāpnuyāt
   
vaiśyo vipula-lābʰaḥ syāt   śūdraḥ sukʰam avāpnuyāt /104/

Verse: 105 
Halfverse: a    
aputro labʰate putraṃ   kanyā caivepsitaṃ patim
   
aputro labʰate putraṃ   kanyā ca_eva_īpsitaṃ patim /
Halfverse: c    
lagna garbʰā vimucyeta   garbʰiṇī janayet sutam
   
lagna garbʰā vimucyeta   garbʰiṇī janayet sutam /
Halfverse: e    
vandʰyā prasavam āpnoti   putrapautra samr̥ddʰimat
   
vandʰyā prasavam āpnoti   putra-pautra samr̥ddʰimat /105/

Verse: 106 
Halfverse: a    
kṣemeṇa gaccʰed adʰvānam   idaṃ yaḥ patʰate patʰi
   
kṣemeṇa gaccʰed adʰvānam   idaṃ yaḥ patʰate patʰi /
Halfverse: c    
yo yaṃ kāmaṃ kāmayate   sa tam āpnoti ca dʰruvam
   
yo yaṃ kāmaṃ kāmayate   sa tam āpnoti ca dʰruvam /106/


Verse: 107 
Halfverse: a    
idaṃ maharṣer vacanaṃ viniścitaṃ; mahātmanaḥ puruṣavarasya kīrtanam
   
idaṃ mahā-r̥ṣer vacanaṃ viniścitaṃ   mahā_ātmanaḥ puruṣa-varasya kīrtanam /
Halfverse: c    
samāgamaṃ carṣidivaukasām imaṃ; niśamya bʰaktāḥ susukʰaṃ labʰante
   
samāgamaṃ ca-r̥ṣi-diva_okasām imaṃ   niśamya bʰaktāḥ susukʰaṃ labʰante /107/ (E)107


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.