TITUS
Mahabharata
Part No. 1656
Previous part

Chapter: 328 
Adhyāya 328


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
astauṣīd yair imaṃ vyāsaḥ   saśiṣyo madʰusūdanam {!}
   
astauṣīd yair imaṃ vyāsaḥ   saśiṣyo madʰusūdanam / {!}
Halfverse: c    
nāmabʰir vividʰair eṣāṃ   niruktaṃ bʰagavan mama
   
nāmabʰir vividʰair eṣāṃ   niruktaṃ bʰagavan mama /1/

Verse: 2 
Halfverse: a    
vaktum arhasi śuśrūsoḥ   prajāpatipater hareḥ
   
vaktum arhasi śuśrūsoḥ   prajāpati-pater hareḥ /
Halfverse: c    
śrutvā bʰaveyaṃ yat pūtaḥ   śarac candra ivāmalaḥ
   
śrutvā bʰaveyaṃ yat pūtaḥ   śarat candra\ iva_amalaḥ /2/

Verse: 3 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śr̥ṇu rājan yatʰācasta   pʰalgunasya harir vibʰuḥ
   
śr̥ṇu rājan yatʰā_ācasta   pʰalgunasya harir vibʰuḥ /
Halfverse: c    
prasannātmātmano nāmnāṃ   niruktaṃ guṇakarmajam
   
prasanna_ātma_ātmano nāmnāṃ   niruktaṃ guṇa-karmajam /3/

Verse: 4 
Halfverse: a    
nāmabʰiḥ kīrtitais tasya   keśavasya mahātmanaḥ
   
nāmabʰiḥ kīrtitais tasya   keśavasya mahā_ātmanaḥ /
Halfverse: c    
pr̥ṣṭavān keśavaṃ rājan   pʰalgunaḥ paravīra
   
pr̥ṣṭavān keśavaṃ rājan   pʰalgunaḥ para-vīra /4/

Verse: 5 
{Arjuna uvāca}
Halfverse: a    
bʰagavan bʰūtabʰavyeśa   sarvabʰūtasr̥g avyaya
   
bʰagavan bʰūta-bʰavya_īśa   sarva-bʰūta-sr̥g avyaya /
Halfverse: c    
lokadʰāma jagan nātʰa   lokānām abʰayaprada
   
loka-dʰāma jagat nātʰa   lokānām abʰaya-prada /5/

Verse: 6 
Halfverse: a    
yāni nāmāni te devakīrtitāni   maharṣibʰiḥ
   
yāni nāmāni te deva-kīrtitāni   maharṣibʰiḥ /
Halfverse: c    
vedeṣu sapurāṇeṣu   yāni guhyāni karmabʰiḥ
   
vedeṣu sapurāṇeṣu   yāni guhyāni karmabʰiḥ /6/

Verse: 7 
Halfverse: a    
teṣāṃ niruktaṃ tvatto 'haṃ   śrotum iccʰāmi keśava
   
teṣāṃ niruktaṃ tvatto_ahaṃ   śrotum iccʰāmi keśava /
Halfverse: c    
na hy anyo vartayen nāmnāṃ   niruktaṃ tvām r̥te prabʰo
   
na hy anyo vartayet nāmnāṃ   niruktaṃ tvām r̥te prabʰo /7/

Verse: 8 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
r̥gvede sayajurvede   tatʰaivātʰarva sāmasu
   
r̥gvede sayajurvede   tatʰā_eva_atʰarva sāmasu /
Halfverse: c    
purāṇe sopaniṣade   tatʰaiva jyotiṣe 'rjuna {!}
   
purāṇe sa_upaniṣade   tatʰā_eva jyotiṣe_arjuna /8/ {!}

Verse: 9 
Halfverse: a    
sāṃkʰye ca yogaśāstre ca   āyurvede tatʰaiva ca
   
sāṃkʰye ca yoga-śāstre ca āyurvede tatʰā_eva ca /
Halfverse: c    
bahūni mama nāmāni   kīrtitāni maharṣibʰiḥ
   
bahūni mama nāmāni   kīrtitāni maharṣibʰiḥ /9/

Verse: 10 
Halfverse: a    
gaunāni tatra nāmāni   karmajāni ca kāni cit
   
gaunāni tatra nāmāni   karmajāni ca kānicit /
Halfverse: c    
niruktaṃ karmajānāṃ ca   śr̥ṇuṣva prayato 'nagʰa {!}
   
niruktaṃ karmajānāṃ ca   śr̥ṇuṣva prayato_anagʰa / {!}
Halfverse: e    
katʰyamānaṃ mayā tāta   tvaṃ hi me 'rdʰaṃ smr̥taḥ purā
   
katʰyamānaṃ mayā tāta   tvaṃ hi me_ardʰaṃ smr̥taḥ purā /10/

Verse: 11 
Halfverse: a    
namo 'ti yaśase tasmai   dehināṃ paramātmane
   
namo_ati yaśase tasmai   dehināṃ parama_ātmane /
Halfverse: c    
nārāyaṇāya viśvāya   nirguṇāya guṇātmane
   
nārāyaṇāya viśvāya   nirguṇāya guṇa_ātmane /11/

Verse: 12 
Halfverse: a    
yasya prasādajo brahmā   rudraś ca krodʰasaṃbʰavaḥ
   
yasya prasādajo brahmā   rudraś ca krodʰa-saṃbʰavaḥ /
Halfverse: c    
yo 'sau yonir hi sarvasya   stʰāvarasya carasya ca {!}
   
yo_asau yonir hi sarvasya   stʰāvarasya carasya ca /12/ {!}

Verse: 13 
Halfverse: a    
astādaśa guṇaṃ yat tat   sattvaṃ sattvavatāṃ vara
   
astādaśa guṇaṃ yat tat   sattvaṃ sattvavatāṃ vara /
Halfverse: c    
prakr̥tiḥ parā mahyaṃ   rodasī yogadʰāriṇī
   
prakr̥tiḥ parā mahyaṃ   rodasī yoga-dʰāriṇī /
Halfverse: e    
r̥tā satyāmarājayyā   lokānām ātmasaṃjñitā
   
r̥tā satyā_amarā_ajayyā   lokānām ātma-saṃjñitā /13/

Verse: 14 
Halfverse: a    
tasmāt sarvāḥ pravartante   sarga pralaya vikriyāḥ
   
tasmāt sarvāḥ pravartante   sarga pralaya vikriyāḥ /
Halfverse: c    
tato yajñaś ca yastā ca   purāṇaḥ puruṣo virāt
   
tato yajñaś ca yastā ca   purāṇaḥ puruṣo virāt /
Halfverse: e    
aniruddʰa iti prokto   lokānāṃ prabʰavāpyayaḥ
   
aniruddʰa\ iti prokto   lokānāṃ prabʰava_apyayaḥ /14/

Verse: 15 
Halfverse: a    
brāhme rātrikṣaye prāpte   tasya hy amitatejasaḥ
   
brāhme rātri-kṣaye prāpte   tasya hy amita-tejasaḥ /
Halfverse: c    
prasādāt prādurabʰavat   padmaṃ padmanibʰekṣaṇa
   
prasādāt prādurabʰavat   padmaṃ padma-nibʰa_īkṣaṇa /
Halfverse: e    
tatra brahmā samabʰavat   sa tasyaiva prasādajaḥ
   
tatra brahmā samabʰavat   sa tasya_eva prasādajaḥ /15/

Verse: 16 
Halfverse: a    
ahnaḥ kṣaye lalātāc ca   suto devasya vai tatʰā
   
ahnaḥ kṣaye lalātāt ca   suto devasya vai tatʰā /
Halfverse: c    
krodʰāviṣṭasya saṃjajñe   rudraḥ saṃhāra kārakaḥ
   
krodʰa_āviṣṭasya saṃjajñe   rudraḥ saṃhāra kārakaḥ /16/

Verse: 17 
Halfverse: a    
etau dvau vibudʰaśreṣṭʰau   prasādakrodʰajau smr̥tau
   
etau dvau vibudʰa-śreṣṭʰau   prasāda-krodʰajau smr̥tau /
Halfverse: c    
tad ādeśita pantʰānau   sr̥ṣṭi saṃhāra kārakau
   
tad ādeśita pantʰānau   sr̥ṣṭi saṃhāra kārakau /
Halfverse: e    
nimittamātraṃ tāv atra   sarvaprāni varapradau
   
nimitta-mātraṃ tāv atra   sarva-prāni vara-pradau /17/

Verse: 18 
Halfverse: a    
kapardī jatilo mundaḥ   śmaśānagr̥hasevakaḥ
   
kapardī jatilo mundaḥ   śmaśāna-gr̥ha-sevakaḥ /
Halfverse: c    
ugravratadʰaro rudro   yogī tripuradāruṇaḥ
   
ugra-vrata-dʰaro rudro   yogī tripura-dāruṇaḥ /18/

Verse: 19 
Halfverse: a    
dakṣakratuharaś caiva   bʰaga netraharas tatʰā
   
dakṣa-kratu-haraś ca_eva   bʰaga netra-haras tatʰā /
Halfverse: c    
nārāyaṇātmako jñeyaḥ   pāṇḍaveya yuge yuge
   
nārāyaṇa_ātmako jñeyaḥ   pāṇḍaveya yuge yuge /19/

Verse: 20 
Halfverse: a    
tasmin hi pūjyamāne vai   devadeve maheśvare
   
tasmin hi pūjyamāne vai   deva-deve mahā_īśvare /
Halfverse: c    
saṃpūjito bʰavet pārtʰa   devo nārāyaṇaḥ prabʰuḥ
   
saṃpūjito bʰavet pārtʰa   devo nārāyaṇaḥ prabʰuḥ /20/

Verse: 21 
Halfverse: a    
aham ātmā hi lokānāṃ   viśvānāṃ pāṇḍunandana
   
aham ātmā hi lokānāṃ   viśvānāṃ pāṇḍu-nandana /
Halfverse: c    
tasmād ātmānam evāgre   rudraṃ saṃpūjayāmy aham
   
tasmāt ātmānam eva_agre   rudraṃ saṃpūjayāmy aham /21/

Verse: 22 
Halfverse: a    
yady ahaṃ nārcayeyaṃ vai   īśānaṃ varadaṃ śivam
   
yady ahaṃ na_arcayeyaṃ vai īśānaṃ varadaṃ śivam /
Halfverse: c    
ātmānaṃ nārcayet kaś cid   iti me bʰāvitaṃ manaḥ
   
ātmānaṃ na_arcayet kaścid   iti me bʰāvitaṃ manaḥ /
Halfverse: e    
mayā pramāṇaṃ hi kr̥taṃ   lokaḥ samanuvartate {!}
   
mayā pramāṇaṃ hi kr̥taṃ   lokaḥ samanuvartate /22/ {!}

Verse: 23 
Halfverse: a    
pramānāni hi pūjyāni   tatas taṃ pūjayāmy aham
   
pramānāni hi pūjyāni   tatas taṃ pūjayāmy aham /
Halfverse: c    
yas taṃ vetti sa māṃ vetti   yo 'nu taṃ sa hi mām anu
   
yas taṃ vetti sa māṃ vetti   yo_anu taṃ sa hi mām anu /23/

Verse: 24 
Halfverse: a    
rudro nārāyaṇaś caiva   sattvam ekaṃ dvidʰākr̥tam
   
rudro nārāyaṇaś ca_eva   sattvam ekaṃ dvidʰā-kr̥tam /
Halfverse: c    
loke carati kaunteya   vyakti stʰaṃ sarvakarmasu
   
loke carati kaunteya   vyakti stʰaṃ sarva-karmasu /24/

Verse: 25 
Halfverse: a    
na hi me kena cid deyo   varaḥ pāṇḍavanandana
   
na hi me kenacit deyo   varaḥ pāṇḍava-nandana /
Halfverse: c    
iti saṃcintya manasā   purāṇaṃ viśvam īśvaram
   
iti saṃcintya manasā   purāṇaṃ viśvam īśvaram /
Halfverse: e    
putrārtʰam ārādʰitavān   ātmānam aham ātmanā
   
putra_artʰam ārādʰitavān   ātmānam aham ātmanā /25/

Verse: 26 
Halfverse: a    
na hi viṣṇuḥ pranamati   kasmai cid vibudʰāya tu
   
na hi viṣṇuḥ pranamati   kasmaicit vibudʰāya tu /
Halfverse: c    
r̥ta ātmānam eveti   tato rudraṃ bʰajāmy aham
   
r̥ta\ ātmānam eva_iti   tato rudraṃ bʰajāmy aham /26/

Verse: 27 
Halfverse: a    
sabrahmakāḥ sarudrāś ca   sendrā devāḥ saharṣibʰiḥ
   
sabrahmakāḥ sarudrāś ca   sa_indrā devāḥ saha-r̥ṣibʰiḥ /
Halfverse: c    
arcayanti suraśreṣṭʰaṃ   devaṃ nārāyaṇaṃ harim
   
arcayanti sura-śreṣṭʰaṃ   devaṃ nārāyaṇaṃ harim /27/

Verse: 28 
Halfverse: a    
bʰaviṣyatāṃ vartatāṃ ca   bʰūtānāṃ caiva bʰārata
   
bʰaviṣyatāṃ vartatāṃ ca   bʰūtānāṃ ca_eva bʰārata /
Halfverse: c    
sarveṣām agraṇīr viṣṇuḥ   sevyaḥ pūjyaś ca nityaśaḥ
   
sarveṣām agraṇīr viṣṇuḥ   sevyaḥ pūjyaś ca nityaśaḥ /28/

Verse: 29 
Halfverse: a    
namasva havyadaṃ viṣṇuṃ   tatʰā śaraṇadaṃ nama
   
namasva havyadaṃ viṣṇuṃ   tatʰā śaraṇadaṃ nama /
Halfverse: c    
varadaṃ namasva kaunteya   havyakavya bʰujaṃ nama
   
varadaṃ namasva kaunteya   havya-kavya bʰujaṃ nama /29/

Verse: 30 
Halfverse: a    
caturvidʰā mama janā   bʰaktā evaṃ hi te śrutam
   
caturvidʰā mama janā   bʰaktā\ evaṃ hi te śrutam /
Halfverse: c    
teṣām ekāntinaḥ śreṣṭʰās   te caivānanya devatāḥ
   
teṣām ekāntinaḥ śreṣṭʰās   te ca_eva_ananya devatāḥ /
Halfverse: e    
aham eva gatis teṣāṃ   nirāśīḥ karma kāriṇām
   
aham eva gatis teṣāṃ   nirāśīḥ karma kāriṇām /30/

Verse: 31 
Halfverse: a    
ye ca śiṣṭās trayo bʰaktāḥ   pʰalakāmā hi te matāḥ
   
ye ca śiṣṭās trayo bʰaktāḥ   pʰala-kāmā hi te matāḥ /
Halfverse: c    
sarve cyavana dʰarmāṇaḥ   pratibuddʰas tu śreṣṭʰa bʰāk
   
sarve cyavana dʰarmāṇaḥ   pratibuddʰas tu śreṣṭʰa bʰāk /31/

Verse: 32 
Halfverse: a    
brahmāṇaṃ śiti kantʰaṃ ca   yāś cānyā devatāḥ smr̥tāḥ
   
brahmāṇaṃ śiti kantʰaṃ ca   yāś ca_anyā devatāḥ smr̥tāḥ /
Halfverse: c    
prabuddʰavaryāḥ sevante   eṣa pārtʰānukītritaḥ
   
prabuddʰa-varyāḥ sevante eṣa pārtʰa_anukītritaḥ /32/
Halfverse: e    
bʰaktaṃ prati viśeṣas te   eṣa pārtʰānukīrtitaḥ
   
bʰaktaṃ prati viśeṣas te eṣa pārtʰa_anukīrtitaḥ /32/

Verse: 33 
Halfverse: a    
tvaṃ caivāhaṃ ca kaunteya   naranārāyaṇau smr̥tau
   
tvaṃ ca_eva_ahaṃ ca kaunteya   nara-nārāyaṇau smr̥tau /
Halfverse: c    
bʰārāvataraṇārtʰaṃ hi   praviṣṭau mānuṣīṃ tanum
   
bʰāra_avataraṇa_artʰaṃ hi   praviṣṭau mānuṣīṃ tanum /33/

Verse: 34 
Halfverse: a    
jānāmy adʰyātmayogāṃś ca   yo 'haṃ yasmāc ca bʰārata
   
jānāmy adʰyātma-yogāṃś ca   yo_ahaṃ yasmāt ca bʰārata /
Halfverse: c    
nivr̥tti lakṣaṇo dʰarmas   tatʰābʰyudayiko 'pi ca
   
nivr̥tti lakṣaṇo dʰarmas   tatʰā_abʰyudayiko_api ca /34/

Verse: 35 
Halfverse: a    
narāṇām ayanaṃ kʰyātam   aham ekaḥ sanātanaḥ
   
narāṇām ayanaṃ kʰyātam   aham ekaḥ sanātanaḥ /
Halfverse: c    
āpo nārā iti proktā   āpo vai narasūnavaḥ
   
āpo nārā\ iti proktā āpo vai nara-sūnavaḥ /
Halfverse: e    
ayanaṃ mama tat pūrvam   ato nārāyaṇo hy aham
   
ayanaṃ mama tat pūrvam   ato nārāyaṇo hy aham /35/

Verse: 36 
Halfverse: a    
cʰādayāmi jagad viśvaṃ   bʰūtvā sūrya ivāṃśubʰiḥ {!}
   
cʰādayāmi jagat viśvaṃ   bʰūtvā sūrya\ iva_aṃśubʰiḥ / {!}
Halfverse: c    
sarvabʰūtādʰivāsaś ca   vāsudevas tato hy aham
   
sarva-bʰūta_adʰivāsaś ca   vāsudevas tato hy aham /36/

Verse: 37 
Halfverse: a    
gatiś ca sarvabʰūtānāṃ   prajānāṃ cāpi bʰārata
   
gatiś ca sarva-bʰūtānāṃ   prajānāṃ ca_api bʰārata /
Halfverse: c    
vyāptā me rodasī pārtʰa   kāntiś cābʰyadʰikā mama
   
vyāptā me rodasī pārtʰa   kāntiś ca_abʰyadʰikā mama /37/

Verse: 38 
Halfverse: a    
adʰibʰūtāni cānte 'haṃ   tad iccʰaṃś cāsmi bʰārata
   
adʰibʰūtāni ca_ante_ahaṃ   tad iccʰaṃs ca_asmi bʰārata /
Halfverse: c    
kramaṇāc cāpy ahaṃ pārtʰa   viṣṇur ity abʰisaṃjñitaḥ
   
kramaṇāt ca_apy ahaṃ pārtʰa   viṣṇur ity abʰisaṃjñitaḥ /38/

Verse: 39 
Halfverse: a    
damāt siddʰiṃ parīpsanto   māṃ janāḥ kāmayanti hi
   
damāt siddʰiṃ parīpsanto   māṃ janāḥ kāmayanti hi /
Halfverse: c    
divaṃ corvīṃ ca madʰyaṃ ca   tasmād dāmodaro hy aham
   
divaṃ ca_urvīṃ ca madʰyaṃ ca   tasmāt dāmodaro hy aham /39/

Verse: 40 
Halfverse: a    
pr̥śnir ity ucyate cānnaṃ   vedā āpo 'mr̥taṃ tatʰā
   
pr̥śnir ity ucyate ca_annaṃ   vedā\ āpo_amr̥taṃ tatʰā /
Halfverse: c    
mamaitāni sadā garbʰe   pr̥śnigarbʰas tato hy aham
   
mama_etāni sadā garbʰe   pr̥śnigarbʰas tato hy aham /40/

Verse: 41 
Halfverse: a    
r̥ṣayaḥ prāhur evaṃ māṃ   trita kūpābʰipātitam
   
r̥ṣayaḥ prāhur evaṃ māṃ   trita kūpa_abʰipātitam /
Halfverse: c    
pr̥śnigarbʰa tritaṃ pātīty   ekata dvita pātitam
   
pr̥śnigarbʰa tritaṃ pāti_ity   ekata dvita pātitam /41/

Verse: 42 
Halfverse: a    
tataḥ sa brahmaṇaḥ putra   ādyo r̥ṣi varas tritaḥ
   
tataḥ sa brahmaṇaḥ putra ādyo\ r̥ṣi varas tritaḥ /
Halfverse: c    
uttatāroda pānād vai   pr̥śnigarbʰānukīrtanāt
   
uttatāra_uda pānād vai   pr̥śnigarbʰa_anukīrtanāt /42/

Verse: 43 
Halfverse: a    
sūryasya tapato lokān   agneḥ somasya cāpy uta
   
sūryasya tapato lokān   agneḥ somasya ca_apy uta /
Halfverse: c    
aṃśavo ye prakāśante   mama te keśasaṃjñitāḥ
   
aṃśavo ye prakāśante   mama te keśa-saṃjñitāḥ /
Halfverse: e    
sarvajñāḥ keśavaṃ tasmān   mām āhur dvijasattamāḥ
   
sarvajñāḥ keśavaṃ tasmāt   mām āhur dvija-sattamāḥ /43/

Verse: 44 
Halfverse: a    
svapatnyām āhito garbʰa   utatʰyena mahātmanā
   
sva-patnyām āhito garbʰa utatʰyena mahā_ātmanā /
Halfverse: c    
utatʰye 'ntarhite caiva   kadā cid deva māyayā
   
utatʰye_antarhite ca_eva   kadācit deva māyayā /
Halfverse: e    
br̥haspatir atʰāvindat   tāṃ patnīṃ tasya bʰārata
   
br̥haspatir atʰa_avindat   tāṃ patnīṃ tasya bʰārata /44/

Verse: 45 
Halfverse: a    
tato vai tam r̥ṣiśreṣṭʰaṃ   maitʰunopagataṃ tatʰā
   
tato vai tam r̥ṣi-śreṣṭʰaṃ   maitʰuna_upagataṃ tatʰā /
Halfverse: c    
uvāca garbʰaḥ kaunteya   pañca bʰūtasamanvitaḥ
   
uvāca garbʰaḥ kaunteya   pañca bʰūta-samanvitaḥ /45/

Verse: 46 
Halfverse: a    
pūrvāgato 'haṃ varada   nārhasy ambāṃ prabādʰitum
   
pūrva_āgato_ahaṃ varada   na_arhasy ambāṃ prabādʰitum /
Halfverse: c    
etad br̥haspatiḥ śrutvā   cukrodʰa ca śaśāpa ca
   
etad br̥haspatiḥ śrutvā   cukrodʰa ca śaśāpa ca /46/

Verse: 47 
Halfverse: a    
maitʰunopagato yasmāt   tvayāhaṃ vinivāritaḥ
   
maitʰuna_upagato yasmāt   tvayā_ahaṃ vinivāritaḥ /
Halfverse: c    
tasmād andʰo jāsyasi tvaṃ   mac cʰāpān nātra saṃśayaḥ
   
tasmād andʰo jāsyasi tvaṃ   mat śāpāt na_atra saṃśayaḥ /47/

Verse: 48 
Halfverse: a    
sa śāpād r̥ṣimukʰyasya   dīrgʰaṃ tama upeyivān
   
sa śāpād r̥ṣi-mukʰyasya   dīrgʰaṃ tama\ upeyivān /
Halfverse: c    
sa hi dīrgʰatamā nāma   nāmnā hy āsīd r̥ṣiḥ purā
   
sa hi dīrgʰa-tamā nāma   nāmnā hy āsīd r̥ṣiḥ purā /48/

Verse: 49 
Halfverse: a    
vedān avāpya caturaḥ   sāṅgopāṅgān sanātanān
   
vedān avāpya caturaḥ   sāṅga_upāṅgān sanātanān /
Halfverse: c    
prayojayām āsa tadā   nāma guhyam idaṃ mama
   
prayojayām āsa tadā   nāma guhyam idaṃ mama /49/

Verse: 50 
Halfverse: a    
ānupūrvyeṇa vidʰinā   keśaveti punaḥ punaḥ
   
ānupūrvyeṇa vidʰinā   keśava_iti punaḥ punaḥ /
Halfverse: c    
sa cakṣuṣmān samabʰavad   gautamaś cābʰavat punaḥ {!}
   
sa cakṣuṣmān samabʰavad   gautamaś ca_abʰavat punaḥ /50/ {!}

Verse: 51 
Halfverse: a    
evaṃ hi varadaṃ nāma   keśaveti mamārjuna
   
evaṃ hi varadaṃ nāma   keśava_iti mama_arjuna /
Halfverse: c    
devānām atʰa sarveṣām   r̥ṣīṇāṃ ca mahātmanām
   
devānām atʰa sarveṣām   r̥ṣīṇāṃ ca mahā_ātmanām /51/

Verse: 52 
Halfverse: a    
agniḥ somena saṃyukta   ekayonimukʰaṃ kr̥tam
   
agniḥ somena saṃyukta eka-yoni-mukʰaṃ kr̥tam /
Halfverse: c    
agnīṣomātmakaṃ tasmāj   jagat kr̥tsnaṃ carācaram
   
agnīṣoma_ātmakaṃ tasmāt   jagat kr̥tsnaṃ cara_acaram /52/


Verse: 53 
Halfverse: A    
api hi purāṇe bʰavaty
   
api hi purāṇe bʰavaty {==}
Halfverse: B    
ekayony ātmakāv agnīṣomau {!}
   
eka-yony ātmakāv agnīṣomau {!}
Halfverse: C    
devāś cāgnimukʰā iti
   
devāś ca_agni-mukʰā\ iti
Halfverse: D    
ekayonitvāc ca parasparaṃ mahayanto lokān dʰārayata iti
   
eka-yonitvāt ca parasparaṃ mahayanto lokān dʰārayata_iti [5] /53/ (E)53


Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.