TITUS
Mahabharata
Part No. 1656
Chapter: 328
Adhyāya
328
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
astauṣīd
yair
imaṃ
vyāsaḥ
saśiṣyo
madʰusūdanam
{!}
astauṣīd
yair
imaṃ
vyāsaḥ
saśiṣyo
madʰusūdanam
/
{!}
Halfverse: c
nāmabʰir
vividʰair
eṣāṃ
niruktaṃ
bʰagavan
mama
nāmabʰir
vividʰair
eṣāṃ
niruktaṃ
bʰagavan
mama
/1/
Verse: 2
Halfverse: a
vaktum
arhasi
śuśrūsoḥ
prajāpatipater
hareḥ
vaktum
arhasi
śuśrūsoḥ
prajāpati-pater
hareḥ
/
Halfverse: c
śrutvā
bʰaveyaṃ
yat
pūtaḥ
śarac
candra
ivāmalaḥ
śrutvā
bʰaveyaṃ
yat
pūtaḥ
śarat
candra\
iva
_amalaḥ
/2/
Verse: 3
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śr̥ṇu
rājan
yatʰācasta
pʰalgunasya
harir
vibʰuḥ
śr̥ṇu
rājan
yatʰā
_ācasta
pʰalgunasya
harir
vibʰuḥ
/
Halfverse: c
prasannātmātmano
nāmnāṃ
niruktaṃ
guṇakarmajam
prasanna
_ātma
_ātmano
nāmnāṃ
niruktaṃ
guṇa-karmajam
/3/
Verse: 4
Halfverse: a
nāmabʰiḥ
kīrtitais
tasya
keśavasya
mahātmanaḥ
nāmabʰiḥ
kīrtitais
tasya
keśavasya
mahā
_ātmanaḥ
/
Halfverse: c
pr̥ṣṭavān
keśavaṃ
rājan
pʰalgunaḥ
paravīra
hā
pr̥ṣṭavān
keśavaṃ
rājan
pʰalgunaḥ
para-vīra
hā
/4/
Verse: 5
{Arjuna
uvāca}
Halfverse: a
bʰagavan
bʰūtabʰavyeśa
sarvabʰūtasr̥g
avyaya
bʰagavan
bʰūta-bʰavya
_īśa
sarva-bʰūta-sr̥g
avyaya
/
Halfverse: c
lokadʰāma
jagan
nātʰa
lokānām
abʰayaprada
loka-dʰāma
jagat
nātʰa
lokānām
abʰaya-prada
/5/
Verse: 6
Halfverse: a
yāni
nāmāni
te
devakīrtitāni
maharṣibʰiḥ
yāni
nāmāni
te
deva-kīrtitāni
maharṣibʰiḥ
/
Halfverse: c
vedeṣu
sapurāṇeṣu
yāni
guhyāni
karmabʰiḥ
vedeṣu
sapurāṇeṣu
yāni
guhyāni
karmabʰiḥ
/6/
Verse: 7
Halfverse: a
teṣāṃ
niruktaṃ
tvatto
'haṃ
śrotum
iccʰāmi
keśava
teṣāṃ
niruktaṃ
tvatto
_ahaṃ
śrotum
iccʰāmi
keśava
/
Halfverse: c
na
hy
anyo
vartayen
nāmnāṃ
niruktaṃ
tvām
r̥te
prabʰo
na
hy
anyo
vartayet
nāmnāṃ
niruktaṃ
tvām
r̥te
prabʰo
/7/
Verse: 8
{Śrī
-Bʰagavān
uvāca}
Halfverse: a
r̥gvede
sayajurvede
tatʰaivātʰarva
sāmasu
r̥gvede
sayajurvede
tatʰā
_eva
_atʰarva
sāmasu
/
Halfverse: c
purāṇe
sopaniṣade
tatʰaiva
jyotiṣe
'rjuna
{!}
purāṇe
sa
_upaniṣade
tatʰā
_eva
jyotiṣe
_arjuna
/8/
{!}
Verse: 9
Halfverse: a
sāṃkʰye
ca
yogaśāstre
ca
āyurvede
tatʰaiva
ca
sāṃkʰye
ca
yoga-śāstre
ca
āyurvede
tatʰā
_eva
ca
/
Halfverse: c
bahūni
mama
nāmāni
kīrtitāni
maharṣibʰiḥ
bahūni
mama
nāmāni
kīrtitāni
maharṣibʰiḥ
/9/
Verse: 10
Halfverse: a
gaunāni
tatra
nāmāni
karmajāni
ca
kāni
cit
gaunāni
tatra
nāmāni
karmajāni
ca
kānicit
/
Halfverse: c
niruktaṃ
karmajānāṃ
ca
śr̥ṇuṣva
prayato
'nagʰa
{!}
niruktaṃ
karmajānāṃ
ca
śr̥ṇuṣva
prayato
_anagʰa
/
{!}
Halfverse: e
katʰyamānaṃ
mayā
tāta
tvaṃ
hi
me
'rdʰaṃ
smr̥taḥ
purā
katʰyamānaṃ
mayā
tāta
tvaṃ
hi
me
_ardʰaṃ
smr̥taḥ
purā
/10/
Verse: 11
Halfverse: a
namo
'ti
yaśase
tasmai
dehināṃ
paramātmane
namo
_ati
yaśase
tasmai
dehināṃ
parama
_ātmane
/
Halfverse: c
nārāyaṇāya
viśvāya
nirguṇāya
guṇātmane
nārāyaṇāya
viśvāya
nirguṇāya
guṇa
_ātmane
/11/
Verse: 12
Halfverse: a
yasya
prasādajo
brahmā
rudraś
ca
krodʰasaṃbʰavaḥ
yasya
prasādajo
brahmā
rudraś
ca
krodʰa-saṃbʰavaḥ
/
Halfverse: c
yo
'sau
yonir
hi
sarvasya
stʰāvarasya
carasya
ca
{!}
yo
_asau
yonir
hi
sarvasya
stʰāvarasya
carasya
ca
/12/
{!}
Verse: 13
Halfverse: a
astādaśa
guṇaṃ
yat
tat
sattvaṃ
sattvavatāṃ
vara
astādaśa
guṇaṃ
yat
tat
sattvaṃ
sattvavatāṃ
vara
/
Halfverse: c
prakr̥tiḥ
sā
parā
mahyaṃ
rodasī
yogadʰāriṇī
prakr̥tiḥ
sā
parā
mahyaṃ
rodasī
yoga-dʰāriṇī
/
Halfverse: e
r̥tā
satyāmarājayyā
lokānām
ātmasaṃjñitā
r̥tā
satyā
_amarā
_ajayyā
lokānām
ātma-saṃjñitā
/13/
Verse: 14
Halfverse: a
tasmāt
sarvāḥ
pravartante
sarga
pralaya
vikriyāḥ
tasmāt
sarvāḥ
pravartante
sarga
pralaya
vikriyāḥ
/
Halfverse: c
tato
yajñaś
ca
yastā
ca
purāṇaḥ
puruṣo
virāt
tato
yajñaś
ca
yastā
ca
purāṇaḥ
puruṣo
virāt
/
Halfverse: e
aniruddʰa
iti
prokto
lokānāṃ
prabʰavāpyayaḥ
aniruddʰa\
iti
prokto
lokānāṃ
prabʰava
_apyayaḥ
/14/
Verse: 15
Halfverse: a
brāhme
rātrikṣaye
prāpte
tasya
hy
amitatejasaḥ
brāhme
rātri-kṣaye
prāpte
tasya
hy
amita-tejasaḥ
/
Halfverse: c
prasādāt
prādurabʰavat
padmaṃ
padmanibʰekṣaṇa
prasādāt
prādurabʰavat
padmaṃ
padma-nibʰa
_īkṣaṇa
/
Halfverse: e
tatra
brahmā
samabʰavat
sa
tasyaiva
prasādajaḥ
tatra
brahmā
samabʰavat
sa
tasya
_eva
prasādajaḥ
/15/
Verse: 16
Halfverse: a
ahnaḥ
kṣaye
lalātāc
ca
suto
devasya
vai
tatʰā
ahnaḥ
kṣaye
lalātāt
ca
suto
devasya
vai
tatʰā
/
Halfverse: c
krodʰāviṣṭasya
saṃjajñe
rudraḥ
saṃhāra
kārakaḥ
krodʰa
_āviṣṭasya
saṃjajñe
rudraḥ
saṃhāra
kārakaḥ
/16/
Verse: 17
Halfverse: a
etau
dvau
vibudʰaśreṣṭʰau
prasādakrodʰajau
smr̥tau
etau
dvau
vibudʰa-śreṣṭʰau
prasāda-krodʰajau
smr̥tau
/
Halfverse: c
tad
ādeśita
pantʰānau
sr̥ṣṭi
saṃhāra
kārakau
tad
ādeśita
pantʰānau
sr̥ṣṭi
saṃhāra
kārakau
/
Halfverse: e
nimittamātraṃ
tāv
atra
sarvaprāni
varapradau
nimitta-mātraṃ
tāv
atra
sarva-prāni
vara-pradau
/17/
Verse: 18
Halfverse: a
kapardī
jatilo
mundaḥ
śmaśānagr̥hasevakaḥ
kapardī
jatilo
mundaḥ
śmaśāna-gr̥ha-sevakaḥ
/
Halfverse: c
ugravratadʰaro
rudro
yogī
tripuradāruṇaḥ
ugra-vrata-dʰaro
rudro
yogī
tripura-dāruṇaḥ
/18/
Verse: 19
Halfverse: a
dakṣakratuharaś
caiva
bʰaga
netraharas
tatʰā
dakṣa-kratu-haraś
ca
_eva
bʰaga
netra-haras
tatʰā
/
Halfverse: c
nārāyaṇātmako
jñeyaḥ
pāṇḍaveya
yuge
yuge
nārāyaṇa
_ātmako
jñeyaḥ
pāṇḍaveya
yuge
yuge
/19/
Verse: 20
Halfverse: a
tasmin
hi
pūjyamāne
vai
devadeve
maheśvare
tasmin
hi
pūjyamāne
vai
deva-deve
mahā
_īśvare
/
Halfverse: c
saṃpūjito
bʰavet
pārtʰa
devo
nārāyaṇaḥ
prabʰuḥ
saṃpūjito
bʰavet
pārtʰa
devo
nārāyaṇaḥ
prabʰuḥ
/20/
Verse: 21
Halfverse: a
aham
ātmā
hi
lokānāṃ
viśvānāṃ
pāṇḍunandana
aham
ātmā
hi
lokānāṃ
viśvānāṃ
pāṇḍu-nandana
/
Halfverse: c
tasmād
ātmānam
evāgre
rudraṃ
saṃpūjayāmy
aham
tasmāt
ātmānam
eva
_agre
rudraṃ
saṃpūjayāmy
aham
/21/
Verse: 22
Halfverse: a
yady
ahaṃ
nārcayeyaṃ
vai
īśānaṃ
varadaṃ
śivam
yady
ahaṃ
na
_arcayeyaṃ
vai
īśānaṃ
varadaṃ
śivam
/
Halfverse: c
ātmānaṃ
nārcayet
kaś
cid
iti
me
bʰāvitaṃ
manaḥ
ātmānaṃ
na
_arcayet
kaścid
iti
me
bʰāvitaṃ
manaḥ
/
Halfverse: e
mayā
pramāṇaṃ
hi
kr̥taṃ
lokaḥ
samanuvartate
{!}
mayā
pramāṇaṃ
hi
kr̥taṃ
lokaḥ
samanuvartate
/22/
{!}
Verse: 23
Halfverse: a
pramānāni
hi
pūjyāni
tatas
taṃ
pūjayāmy
aham
pramānāni
hi
pūjyāni
tatas
taṃ
pūjayāmy
aham
/
Halfverse: c
yas
taṃ
vetti
sa
māṃ
vetti
yo
'nu
taṃ
sa
hi
mām
anu
yas
taṃ
vetti
sa
māṃ
vetti
yo
_anu
taṃ
sa
hi
mām
anu
/23/
Verse: 24
Halfverse: a
rudro
nārāyaṇaś
caiva
sattvam
ekaṃ
dvidʰākr̥tam
rudro
nārāyaṇaś
ca
_eva
sattvam
ekaṃ
dvidʰā-kr̥tam
/
Halfverse: c
loke
carati
kaunteya
vyakti
stʰaṃ
sarvakarmasu
loke
carati
kaunteya
vyakti
stʰaṃ
sarva-karmasu
/24/
Verse: 25
Halfverse: a
na
hi
me
kena
cid
deyo
varaḥ
pāṇḍavanandana
na
hi
me
kenacit
deyo
varaḥ
pāṇḍava-nandana
/
Halfverse: c
iti
saṃcintya
manasā
purāṇaṃ
viśvam
īśvaram
iti
saṃcintya
manasā
purāṇaṃ
viśvam
īśvaram
/
Halfverse: e
putrārtʰam
ārādʰitavān
ātmānam
aham
ātmanā
putra
_artʰam
ārādʰitavān
ātmānam
aham
ātmanā
/25/
Verse: 26
Halfverse: a
na
hi
viṣṇuḥ
pranamati
kasmai
cid
vibudʰāya
tu
na
hi
viṣṇuḥ
pranamati
kasmaicit
vibudʰāya
tu
/
Halfverse: c
r̥ta
ātmānam
eveti
tato
rudraṃ
bʰajāmy
aham
r̥ta\
ātmānam
eva
_iti
tato
rudraṃ
bʰajāmy
aham
/26/
Verse: 27
Halfverse: a
sabrahmakāḥ
sarudrāś
ca
sendrā
devāḥ
saharṣibʰiḥ
sabrahmakāḥ
sarudrāś
ca
sa
_indrā
devāḥ
saha-r̥ṣibʰiḥ
/
Halfverse: c
arcayanti
suraśreṣṭʰaṃ
devaṃ
nārāyaṇaṃ
harim
arcayanti
sura-śreṣṭʰaṃ
devaṃ
nārāyaṇaṃ
harim
/27/
Verse: 28
Halfverse: a
bʰaviṣyatāṃ
vartatāṃ
ca
bʰūtānāṃ
caiva
bʰārata
bʰaviṣyatāṃ
vartatāṃ
ca
bʰūtānāṃ
ca
_eva
bʰārata
/
Halfverse: c
sarveṣām
agraṇīr
viṣṇuḥ
sevyaḥ
pūjyaś
ca
nityaśaḥ
sarveṣām
agraṇīr
viṣṇuḥ
sevyaḥ
pūjyaś
ca
nityaśaḥ
/28/
Verse: 29
Halfverse: a
namasva
havyadaṃ
viṣṇuṃ
tatʰā
śaraṇadaṃ
nama
namasva
havyadaṃ
viṣṇuṃ
tatʰā
śaraṇadaṃ
nama
/
Halfverse: c
varadaṃ
namasva
kaunteya
havyakavya
bʰujaṃ
nama
varadaṃ
namasva
kaunteya
havya-kavya
bʰujaṃ
nama
/29/
Verse: 30
Halfverse: a
caturvidʰā
mama
janā
bʰaktā
evaṃ
hi
te
śrutam
caturvidʰā
mama
janā
bʰaktā\
evaṃ
hi
te
śrutam
/
Halfverse: c
teṣām
ekāntinaḥ
śreṣṭʰās
te
caivānanya
devatāḥ
teṣām
ekāntinaḥ
śreṣṭʰās
te
ca
_eva
_ananya
devatāḥ
/
Halfverse: e
aham
eva
gatis
teṣāṃ
nirāśīḥ
karma
kāriṇām
aham
eva
gatis
teṣāṃ
nirāśīḥ
karma
kāriṇām
/30/
Verse: 31
Halfverse: a
ye
ca
śiṣṭās
trayo
bʰaktāḥ
pʰalakāmā
hi
te
matāḥ
ye
ca
śiṣṭās
trayo
bʰaktāḥ
pʰala-kāmā
hi
te
matāḥ
/
Halfverse: c
sarve
cyavana
dʰarmāṇaḥ
pratibuddʰas
tu
śreṣṭʰa
bʰāk
sarve
cyavana
dʰarmāṇaḥ
pratibuddʰas
tu
śreṣṭʰa
bʰāk
/31/
Verse: 32
Halfverse: a
brahmāṇaṃ
śiti
kantʰaṃ
ca
yāś
cānyā
devatāḥ
smr̥tāḥ
brahmāṇaṃ
śiti
kantʰaṃ
ca
yāś
ca
_anyā
devatāḥ
smr̥tāḥ
/
Halfverse: c
prabuddʰavaryāḥ
sevante
eṣa
pārtʰānukītritaḥ
prabuddʰa-varyāḥ
sevante
eṣa
pārtʰa
_anukītritaḥ
/32/
Halfverse: e
bʰaktaṃ
prati
viśeṣas
te
eṣa
pārtʰānukīrtitaḥ
bʰaktaṃ
prati
viśeṣas
te
eṣa
pārtʰa
_anukīrtitaḥ
/32/
Verse: 33
Halfverse: a
tvaṃ
caivāhaṃ
ca
kaunteya
naranārāyaṇau
smr̥tau
tvaṃ
ca
_eva
_ahaṃ
ca
kaunteya
nara-nārāyaṇau
smr̥tau
/
Halfverse: c
bʰārāvataraṇārtʰaṃ
hi
praviṣṭau
mānuṣīṃ
tanum
bʰāra
_avataraṇa
_artʰaṃ
hi
praviṣṭau
mānuṣīṃ
tanum
/33/
Verse: 34
Halfverse: a
jānāmy
adʰyātmayogāṃś
ca
yo
'haṃ
yasmāc
ca
bʰārata
jānāmy
adʰyātma-yogāṃś
ca
yo
_ahaṃ
yasmāt
ca
bʰārata
/
Halfverse: c
nivr̥tti
lakṣaṇo
dʰarmas
tatʰābʰyudayiko
'pi
ca
nivr̥tti
lakṣaṇo
dʰarmas
tatʰā
_abʰyudayiko
_api
ca
/34/
Verse: 35
Halfverse: a
narāṇām
ayanaṃ
kʰyātam
aham
ekaḥ
sanātanaḥ
narāṇām
ayanaṃ
kʰyātam
aham
ekaḥ
sanātanaḥ
/
Halfverse: c
āpo
nārā
iti
proktā
āpo
vai
narasūnavaḥ
āpo
nārā\
iti
proktā
āpo
vai
nara-sūnavaḥ
/
Halfverse: e
ayanaṃ
mama
tat
pūrvam
ato
nārāyaṇo
hy
aham
ayanaṃ
mama
tat
pūrvam
ato
nārāyaṇo
hy
aham
/35/
Verse: 36
Halfverse: a
cʰādayāmi
jagad
viśvaṃ
bʰūtvā
sūrya
ivāṃśubʰiḥ
{!}
cʰādayāmi
jagat
viśvaṃ
bʰūtvā
sūrya\
iva
_aṃśubʰiḥ
/
{!}
Halfverse: c
sarvabʰūtādʰivāsaś
ca
vāsudevas
tato
hy
aham
sarva-bʰūta
_adʰivāsaś
ca
vāsudevas
tato
hy
aham
/36/
Verse: 37
Halfverse: a
gatiś
ca
sarvabʰūtānāṃ
prajānāṃ
cāpi
bʰārata
gatiś
ca
sarva-bʰūtānāṃ
prajānāṃ
ca
_api
bʰārata
/
Halfverse: c
vyāptā
me
rodasī
pārtʰa
kāntiś
cābʰyadʰikā
mama
vyāptā
me
rodasī
pārtʰa
kāntiś
ca
_abʰyadʰikā
mama
/37/
Verse: 38
Halfverse: a
adʰibʰūtāni
cānte
'haṃ
tad
iccʰaṃś
cāsmi
bʰārata
adʰibʰūtāni
ca
_ante
_ahaṃ
tad
iccʰaṃs
ca
_asmi
bʰārata
/
Halfverse: c
kramaṇāc
cāpy
ahaṃ
pārtʰa
viṣṇur
ity
abʰisaṃjñitaḥ
kramaṇāt
ca
_apy
ahaṃ
pārtʰa
viṣṇur
ity
abʰisaṃjñitaḥ
/38/
Verse: 39
Halfverse: a
damāt
siddʰiṃ
parīpsanto
māṃ
janāḥ
kāmayanti
hi
damāt
siddʰiṃ
parīpsanto
māṃ
janāḥ
kāmayanti
hi
/
Halfverse: c
divaṃ
corvīṃ
ca
madʰyaṃ
ca
tasmād
dāmodaro
hy
aham
divaṃ
ca
_urvīṃ
ca
madʰyaṃ
ca
tasmāt
dāmodaro
hy
aham
/39/
Verse: 40
Halfverse: a
pr̥śnir
ity
ucyate
cānnaṃ
vedā
āpo
'mr̥taṃ
tatʰā
pr̥śnir
ity
ucyate
ca
_annaṃ
vedā\
āpo
_amr̥taṃ
tatʰā
/
Halfverse: c
mamaitāni
sadā
garbʰe
pr̥śnigarbʰas
tato
hy
aham
mama
_etāni
sadā
garbʰe
pr̥śnigarbʰas
tato
hy
aham
/40/
Verse: 41
Halfverse: a
r̥ṣayaḥ
prāhur
evaṃ
māṃ
trita
kūpābʰipātitam
r̥ṣayaḥ
prāhur
evaṃ
māṃ
trita
kūpa
_abʰipātitam
/
Halfverse: c
pr̥śnigarbʰa
tritaṃ
pātīty
ekata
dvita
pātitam
pr̥śnigarbʰa
tritaṃ
pāti
_ity
ekata
dvita
pātitam
/41/
Verse: 42
Halfverse: a
tataḥ
sa
brahmaṇaḥ
putra
ādyo
r̥ṣi
varas
tritaḥ
tataḥ
sa
brahmaṇaḥ
putra
ādyo\
r̥ṣi
varas
tritaḥ
/
Halfverse: c
uttatāroda
pānād
vai
pr̥śnigarbʰānukīrtanāt
uttatāra
_uda
pānād
vai
pr̥śnigarbʰa
_anukīrtanāt
/42/
Verse: 43
Halfverse: a
sūryasya
tapato
lokān
agneḥ
somasya
cāpy
uta
sūryasya
tapato
lokān
agneḥ
somasya
ca
_apy
uta
/
Halfverse: c
aṃśavo
ye
prakāśante
mama
te
keśasaṃjñitāḥ
aṃśavo
ye
prakāśante
mama
te
keśa-saṃjñitāḥ
/
Halfverse: e
sarvajñāḥ
keśavaṃ
tasmān
mām
āhur
dvijasattamāḥ
sarvajñāḥ
keśavaṃ
tasmāt
mām
āhur
dvija-sattamāḥ
/43/
Verse: 44
Halfverse: a
svapatnyām
āhito
garbʰa
utatʰyena
mahātmanā
sva-patnyām
āhito
garbʰa
utatʰyena
mahā
_ātmanā
/
Halfverse: c
utatʰye
'ntarhite
caiva
kadā
cid
deva
māyayā
utatʰye
_antarhite
ca
_eva
kadācit
deva
māyayā
/
Halfverse: e
br̥haspatir
atʰāvindat
tāṃ
patnīṃ
tasya
bʰārata
br̥haspatir
atʰa
_avindat
tāṃ
patnīṃ
tasya
bʰārata
/44/
Verse: 45
Halfverse: a
tato
vai
tam
r̥ṣiśreṣṭʰaṃ
maitʰunopagataṃ
tatʰā
tato
vai
tam
r̥ṣi-śreṣṭʰaṃ
maitʰuna
_upagataṃ
tatʰā
/
Halfverse: c
uvāca
garbʰaḥ
kaunteya
pañca
bʰūtasamanvitaḥ
uvāca
garbʰaḥ
kaunteya
pañca
bʰūta-samanvitaḥ
/45/
Verse: 46
Halfverse: a
pūrvāgato
'haṃ
varada
nārhasy
ambāṃ
prabādʰitum
pūrva
_āgato
_ahaṃ
varada
na
_arhasy
ambāṃ
prabādʰitum
/
Halfverse: c
etad
br̥haspatiḥ
śrutvā
cukrodʰa
ca
śaśāpa
ca
etad
br̥haspatiḥ
śrutvā
cukrodʰa
ca
śaśāpa
ca
/46/
Verse: 47
Halfverse: a
maitʰunopagato
yasmāt
tvayāhaṃ
vinivāritaḥ
maitʰuna
_upagato
yasmāt
tvayā
_ahaṃ
vinivāritaḥ
/
Halfverse: c
tasmād
andʰo
jāsyasi
tvaṃ
mac
cʰāpān
nātra
saṃśayaḥ
tasmād
andʰo
jāsyasi
tvaṃ
mat
śāpāt
na
_atra
saṃśayaḥ
/47/
Verse: 48
Halfverse: a
sa
śāpād
r̥ṣimukʰyasya
dīrgʰaṃ
tama
upeyivān
sa
śāpād
r̥ṣi-mukʰyasya
dīrgʰaṃ
tama\
upeyivān
/
Halfverse: c
sa
hi
dīrgʰatamā
nāma
nāmnā
hy
āsīd
r̥ṣiḥ
purā
sa
hi
dīrgʰa-tamā
nāma
nāmnā
hy
āsīd
r̥ṣiḥ
purā
/48/
Verse: 49
Halfverse: a
vedān
avāpya
caturaḥ
sāṅgopāṅgān
sanātanān
vedān
avāpya
caturaḥ
sāṅga
_upāṅgān
sanātanān
/
Halfverse: c
prayojayām
āsa
tadā
nāma
guhyam
idaṃ
mama
prayojayām
āsa
tadā
nāma
guhyam
idaṃ
mama
/49/
Verse: 50
Halfverse: a
ānupūrvyeṇa
vidʰinā
keśaveti
punaḥ
punaḥ
ānupūrvyeṇa
vidʰinā
keśava
_iti
punaḥ
punaḥ
/
Halfverse: c
sa
cakṣuṣmān
samabʰavad
gautamaś
cābʰavat
punaḥ
{!}
sa
cakṣuṣmān
samabʰavad
gautamaś
ca
_abʰavat
punaḥ
/50/
{!}
Verse: 51
Halfverse: a
evaṃ
hi
varadaṃ
nāma
keśaveti
mamārjuna
evaṃ
hi
varadaṃ
nāma
keśava
_iti
mama
_arjuna
/
Halfverse: c
devānām
atʰa
sarveṣām
r̥ṣīṇāṃ
ca
mahātmanām
devānām
atʰa
sarveṣām
r̥ṣīṇāṃ
ca
mahā
_ātmanām
/51/
Verse: 52
Halfverse: a
agniḥ
somena
saṃyukta
ekayonimukʰaṃ
kr̥tam
agniḥ
somena
saṃyukta
eka-yoni-mukʰaṃ
kr̥tam
/
Halfverse: c
agnīṣomātmakaṃ
tasmāj
jagat
kr̥tsnaṃ
carācaram
agnīṣoma
_ātmakaṃ
tasmāt
jagat
kr̥tsnaṃ
cara
_acaram
/52/
Verse: 53
Halfverse: A
api
hi
purāṇe
bʰavaty
api
hi
purāṇe
bʰavaty
{==}
Halfverse: B
ekayony
ātmakāv
agnīṣomau
{!}
eka-yony
ātmakāv
agnīṣomau
{!}
Halfverse: C
devāś
cāgnimukʰā
iti
devāś
ca
_agni-mukʰā\
iti
Halfverse: D
ekayonitvāc
ca
parasparaṃ
mahayanto
lokān
dʰārayata
iti
eka-yonitvāt
ca
parasparaṃ
mahayanto
lokān
dʰārayata
_iti
[5] /53/
(E)53
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.