TITUS
Mahabharata
Part No. 1690
Chapter: 9
Adhyāya
9
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
brāhmaṇānāṃ
tu
ye
loke
pratiśrutya
pitāmaha
brāhmaṇānāṃ
tu
ye
loke
pratiśrutya
pitāmaha
/
Halfverse: c
na
prayaccʰanti
mohāt
te
ke
bʰavanti
mahāmate
na
prayaccʰanti
mohāt
te
ke
bʰavanti
mahā-mate
/1/
Verse: 2
Halfverse: a
etan
me
tattvato
brūhi
dʰarmaṃ
dʰarmabʰr̥tāṃ
vara
etan
me
tattvato
brūhi
dʰarmaṃ
dʰarma-bʰr̥tāṃ
vara
/
Halfverse: c
pratiśrutya
durātmāno
na
prayaccʰanti
ye
narāḥ
pratiśrutya
durātmāno
na
prayaccʰanti
ye
narāḥ
/2/
Verse: 3
{Bʰīṣma
uvāca}
Halfverse: a
yo
na
dadyāt
pratiśrutya
svalpaṃ
vā
yadi
vā
bahu
yo
na
dadyāt
pratiśrutya
svalpaṃ
vā
yadi
vā
bahu
/
Halfverse: c
āśās
tasya
hatāḥ
sarvāḥ
klībasyeva
prajā
pʰalam
āśās
tasya
hatāḥ
sarvāḥ
klībasya
_iva
prajā
pʰalam
/3/
Verse: 4
Halfverse: a
yāṃ
rātriṃ
jāyate
pāpo
yāṃ
ca
rātriṃ
vinaśyati
yāṃ
rātriṃ
jāyate
pāpo
yāṃ
ca
rātriṃ
vinaśyati
/
Halfverse: c
etasminn
antare
yad
yat
sukr̥taṃ
tasya
bʰārata
etasminn
antare
yad
yat
sukr̥taṃ
tasya
bʰārata
/
Halfverse: e
yac
ca
tasya
hutaṃ
kiṃ
cit
sarvaṃ
tasyopahanyate
yac
ca
tasya
hutaṃ
kiṃcit
sarvaṃ
tasya
_upahanyate
/4/
Verse: 5
Halfverse: a
atraitad
vacanaṃ
prāhur
dʰarmaśāstravido
janāḥ
atra
_etad
vacanaṃ
prāhur
dʰarma-śāstra-vido
janāḥ
/
Halfverse: c
niśamya
bʰarataśreṣṭʰa
buddʰyā
paramayuktayā
niśamya
bʰarata-śreṣṭʰa
buddʰyā
parama-yuktayā
/5/
Verse: 6
Halfverse: a
api
codāharantīmaṃ
dʰarmaśāstravido
janāḥ
api
ca
_udāharanti
_imaṃ
dʰarma-śāstra-vido
janāḥ
/
Halfverse: c
aśvānāṃ
śyāma
karṇānāṃ
sahasreṇa
sa
mucyate
aśvānāṃ
śyāma
karṇānāṃ
sahasreṇa
sa
mucyate
/6/
Verse: 7
Halfverse: a
atraivodāharantīmam
itihāsaṃ
purātanam
atra
_eva
_udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
sr̥gālasya
ca
saṃvādaṃ
vānarasya
ca
bʰārata
sr̥gālasya
ca
saṃvādaṃ
vānarasya
ca
bʰārata
/7/
Verse: 8
Halfverse: a
tau
sakʰāyau
purā
hy
āstāṃ
mānuṣatve
paraṃtapa
tau
sakʰāyau
purā
hy
āstāṃ
mānuṣatve
paraṃtapa
/
Halfverse: c
anyāṃ
yoniṃ
samāpannau
sārgālīṃ
vānarīṃ
tatʰā
anyāṃ
yoniṃ
samāpannau
sārgālīṃ
vānarīṃ
tatʰā
/8/
Verse: 9
Halfverse: a
tataḥ
parāsūn
kʰādantaṃ
sr̥gālaṃ
vānaro
'bravīt
tataḥ
para
_asūn
kʰādantaṃ
sr̥gālaṃ
vānaro
_abravīt
/
Halfverse: c
śmaśānamadʰye
saṃprekṣya
pūrvajātim
anusmaran
śmaśāna-madʰye
saṃprekṣya
pūrva-jātim
anusmaran
/9/
Verse: 10
Halfverse: a
kiṃ
tvayā
pāpakaṃ
karmakr̥taṃ
pūrvaṃ
sudāruṇam
kiṃ
tvayā
pāpakaṃ
karma-kr̥taṃ
pūrvaṃ
su-dāruṇam
/
Halfverse: c
yas
tvaṃ
śmaśāne
kr̥takān
pūtikān
atsi
kutsitān
yas
tvaṃ
śmaśāne
kr̥takān
pūtikān
atsi
kutsitān
/10/
10
Verse: 11
Halfverse: a
evam
uktaḥ
pratyuvāca
sr̥gālo
vānaraṃ
tadā
evam
uktaḥ
pratyuvāca
sr̥gālo
vānaraṃ
tadā
/
Halfverse: c
brāhmaṇasya
pratiśrutya
na
mayā
tad
upākr̥tam
brāhmaṇasya
pratiśrutya
na
mayā
tad
upākr̥tam
/11/
Verse: 12
Halfverse: a
tat
kr̥te
pāpikāṃ
yonim
āpanno
'smi
plavaṃgama
tat
kr̥te
pāpikāṃ
yonim
āpanno
_asmi
plavaṃ-gama
/
Halfverse: c
tasmād
evaṃvidʰaṃ
bʰakṣyaṃ
bʰakṣayāmi
bubʰukṣitaḥ
tasmād
evaṃ-vidʰaṃ
bʰakṣyaṃ
bʰakṣayāmi
bubʰukṣitaḥ
/12/
Verse: 13
Halfverse: a
ity
etad
bruvato
rājan
brāhmaṇasya
mayā
śrutam
ity
etad
bruvato
rājan
brāhmaṇasya
mayā
śrutam
/
Halfverse: c
katʰāṃ
katʰayataḥ
puṇyāṃ
dʰarmajñasya
purātanīm
katʰāṃ
katʰayataḥ
puṇyāṃ
dʰarmajñasya
purātanīm
/13/
Verse: 14
Halfverse: a
śrutaṃ
cāpi
mayā
bʰūyaḥ
kr̥ṣṇasyāpi
viśāṃ
pate
śrutaṃ
ca
_api
mayā
bʰūyaḥ
kr̥ṣṇasya
_api
viśāṃ
pate
/
Halfverse: c
katʰāṃ
katʰayataḥ
pūrvaṃ
brāhmaṇaṃ
prati
pāṇḍava
katʰāṃ
katʰayataḥ
pūrvaṃ
brāhmaṇaṃ
prati
pāṇḍava
/14/
Verse: 15
Halfverse: a
evam
eva
ca
māṃ
nityaṃ
brāhmaṇāḥ
saṃdiśanti
vai
evam
eva
ca
māṃ
nityaṃ
brāhmaṇāḥ
saṃdiśanti
vai
/
Halfverse: c
pratiśrutya
bʰaved
deyaṃ
nāśā
kāryā
hi
brāhmaṇaiḥ
pratiśrutya
bʰaved
deyaṃ
na
_āśā
kāryā
hi
brāhmaṇaiḥ
/15/
q
Verse: 16
Halfverse: a
brāhmaṇo
hy
āśayā
pūrvaṃ
kr̥tayā
pr̥tʰivīpate
brāhmaṇo
hy
āśayā
pūrvaṃ
kr̥tayā
pr̥tʰivī-pate
/
Halfverse: c
susamiddʰo
yatʰā
dīptaḥ
pāvakas
tadvidʰaḥ
smr̥taḥ
susamiddʰo
yatʰā
dīptaḥ
pāvakas
tadvidʰaḥ
smr̥taḥ
/16/
Verse: 17
Halfverse: a
yaṃ
nirīkṣeta
saṃkruddʰa
āśayā
pūrvajātayā
yaṃ
nirīkṣeta
saṃkruddʰa
āśayā
pūrva-jātayā
/
ՙ
Halfverse: c
pradaheta
hi
taṃ
rājan
kakṣam
akṣayya
bʰug
yatʰā
pradaheta
hi
taṃ
rājan
kakṣam
akṣayya
bʰug
yatʰā
/17/
Verse: 18
Halfverse: a
sa
eva
hi
yadā
tuṣṭo
vacasā
pratinandati
sa\
eva
hi
yadā
tuṣṭo
vacasā
pratinandati
/
ՙ
Halfverse: c
bʰavaty
agada
saṃkāśo
viṣaye
tasya
bʰārata
bʰavaty
agada
saṃkāśo
viṣaye
tasya
bʰārata
/18/
Verse: 19
Halfverse: a
putrān
pautrān
paśūṃś
caiva
bāndʰavān
sacivāṃs
tatʰā
putrān
pautrān
paśūṃś
caiva
bāndʰavān
sacivāṃs
tatʰā
/
Halfverse: c
puraṃ
janapadaṃ
caiva
śāntir
iṣṭeva
puṣyati
puraṃ
jana-padaṃ
caiva
śāntir
iṣṭā
_iva
puṣyati
/19/
Verse: 20
Halfverse: a
etad
dʰi
paramaṃ
tejo
brāhmaṇasyeha
dr̥śyate
etad
hi
paramaṃ
tejo
rāhmaṇasya
_iha
dr̥śyate
/
Halfverse: c
sahasrakiraṇasyeva
savitur
dʰaraṇītale
sahasra-kiraṇasya
_iva
savitur
dʰaraṇī-tale
/20/
20
Verse: 21
Halfverse: a
tasmād
dātavyam
eveha
pratiśrutya
yudʰiṣṭʰira
tasmād
dātavyam
eva
_iha
pratiśrutya
yudʰiṣṭʰira
/
Halfverse: c
yadīccʰec
cʰobʰanāṃ
jātiṃ
prāptuṃ
bʰaratasattama
yadi
_iccʰet
śobʰanāṃ
jātiṃ
prāptuṃ
bʰarata-sattama
/21/
Verse: 22
Halfverse: a
brāhmaṇasya
hi
dattena
dʰruvaṃ
svargo
hy
anuttamaḥ
brāhmaṇasya
hi
dattena
dʰruvaṃ
svargo
hy
anuttamaḥ
/
Halfverse: c
śakyamprāptuṃ
viśeṣeṇa
dānaṃ
hi
mahatī
kriyā
śakyam-prāptuṃ
viśeṣeṇa
dānaṃ
hi
mahatī
kriyā
/22/
Verse: 23
Halfverse: a
ito
dattena
jīvanti
devatāḥ
pitaras
tatʰā
ito
dattena
jīvanti
devatāḥ
pitaras
tatʰā
/
Halfverse: c
tasmād
ānāni
deyāni
brāhmaṇebʰyo
vijānatā
tasmād
ānāni
deyāni
brāhmaṇebʰyo
vijānatā
/23/
Verse: 24
Halfverse: a
mahad
dʰi
bʰarataśreṣṭʰa
brāhmaṇas
tīrtʰam
ucyate
mahadd^hi
bʰarata-śreṣṭʰa
brāhmaṇas
tīrtʰam
ucyate
/
Halfverse: c
velāyāṃ
na
tu
kasyāṃ
cid
gaccʰed
vipro
hy
apūjitaḥ
velāyāṃ
na
tu
kasyāṃcid
gaccʰed
vipro
hy
apūjitaḥ
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.