TITUS
Mahabharata
Part No. 1690
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
brāhmaṇānāṃ tu ye loke   pratiśrutya pitāmaha
   
brāhmaṇānāṃ tu ye loke   pratiśrutya pitāmaha /
Halfverse: c    
na prayaccʰanti mohāt te   ke bʰavanti mahāmate
   
na prayaccʰanti mohāt te   ke bʰavanti mahā-mate /1/

Verse: 2 
Halfverse: a    
etan me tattvato brūhi   dʰarmaṃ dʰarmabʰr̥tāṃ vara
   
etan me tattvato brūhi   dʰarmaṃ dʰarma-bʰr̥tāṃ vara /
Halfverse: c    
pratiśrutya durātmāno   na prayaccʰanti ye narāḥ
   
pratiśrutya durātmāno   na prayaccʰanti ye narāḥ /2/

Verse: 3 
{Bʰīṣma uvāca}
Halfverse: a    
yo na dadyāt pratiśrutya   svalpaṃ yadi bahu
   
yo na dadyāt pratiśrutya   svalpaṃ yadi bahu /
Halfverse: c    
āśās tasya hatāḥ sarvāḥ   klībasyeva prajā pʰalam
   
āśās tasya hatāḥ sarvāḥ   klībasya_iva prajā pʰalam /3/

Verse: 4 
Halfverse: a    
yāṃ rātriṃ jāyate pāpo   yāṃ ca rātriṃ vinaśyati
   
yāṃ rātriṃ jāyate pāpo   yāṃ ca rātriṃ vinaśyati /
Halfverse: c    
etasminn antare yad yat   sukr̥taṃ tasya bʰārata
   
etasminn antare yad yat   sukr̥taṃ tasya bʰārata /
Halfverse: e    
yac ca tasya hutaṃ kiṃ cit   sarvaṃ tasyopahanyate
   
yac ca tasya hutaṃ kiṃcit   sarvaṃ tasya_upahanyate /4/

Verse: 5 
Halfverse: a    
atraitad vacanaṃ prāhur   dʰarmaśāstravido janāḥ
   
atra_etad vacanaṃ prāhur   dʰarma-śāstra-vido janāḥ /
Halfverse: c    
niśamya bʰarataśreṣṭʰa   buddʰyā paramayuktayā
   
niśamya bʰarata-śreṣṭʰa   buddʰyā parama-yuktayā /5/

Verse: 6 
Halfverse: a    
api codāharantīmaṃ   dʰarmaśāstravido janāḥ
   
api ca_udāharanti_imaṃ   dʰarma-śāstra-vido janāḥ /
Halfverse: c    
aśvānāṃ śyāma karṇānāṃ   sahasreṇa sa mucyate
   
aśvānāṃ śyāma karṇānāṃ   sahasreṇa sa mucyate /6/

Verse: 7 
Halfverse: a    
atraivodāharantīmam   itihāsaṃ purātanam
   
atra_eva_udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
sr̥gālasya ca saṃvādaṃ   vānarasya ca bʰārata
   
sr̥gālasya ca saṃvādaṃ   vānarasya ca bʰārata /7/

Verse: 8 
Halfverse: a    
tau sakʰāyau purā hy āstāṃ   mānuṣatve paraṃtapa
   
tau sakʰāyau purā hy āstāṃ   mānuṣatve paraṃtapa /
Halfverse: c    
anyāṃ yoniṃ samāpannau   sārgālīṃ vānarīṃ tatʰā
   
anyāṃ yoniṃ samāpannau   sārgālīṃ vānarīṃ tatʰā /8/

Verse: 9 
Halfverse: a    
tataḥ parāsūn kʰādantaṃ   sr̥gālaṃ vānaro 'bravīt
   
tataḥ para_asūn kʰādantaṃ   sr̥gālaṃ vānaro_abravīt /
Halfverse: c    
śmaśānamadʰye saṃprekṣya   pūrvajātim anusmaran
   
śmaśāna-madʰye saṃprekṣya   pūrva-jātim anusmaran /9/

Verse: 10 
Halfverse: a    
kiṃ tvayā pāpakaṃ karmakr̥taṃ   pūrvaṃ sudāruṇam
   
kiṃ tvayā pāpakaṃ karma-kr̥taṃ   pūrvaṃ su-dāruṇam /
Halfverse: c    
yas tvaṃ śmaśāne kr̥takān   pūtikān atsi kutsitān
   
yas tvaṃ śmaśāne kr̥takān   pūtikān atsi kutsitān /10/ 10

Verse: 11 
Halfverse: a    
evam uktaḥ pratyuvāca   sr̥gālo vānaraṃ tadā
   
evam uktaḥ pratyuvāca   sr̥gālo vānaraṃ tadā /
Halfverse: c    
brāhmaṇasya pratiśrutya   na mayā tad upākr̥tam
   
brāhmaṇasya pratiśrutya   na mayā tad upākr̥tam /11/

Verse: 12 
Halfverse: a    
tat kr̥te pāpikāṃ yonim   āpanno 'smi plavaṃgama
   
tat kr̥te pāpikāṃ yonim   āpanno_asmi plavaṃ-gama /
Halfverse: c    
tasmād evaṃvidʰaṃ bʰakṣyaṃ   bʰakṣayāmi bubʰukṣitaḥ
   
tasmād evaṃ-vidʰaṃ bʰakṣyaṃ   bʰakṣayāmi bubʰukṣitaḥ /12/

Verse: 13 
Halfverse: a    
ity etad bruvato rājan   brāhmaṇasya mayā śrutam
   
ity etad bruvato rājan   brāhmaṇasya mayā śrutam /
Halfverse: c    
katʰāṃ katʰayataḥ puṇyāṃ   dʰarmajñasya purātanīm
   
katʰāṃ katʰayataḥ puṇyāṃ   dʰarmajñasya purātanīm /13/

Verse: 14 
Halfverse: a    
śrutaṃ cāpi mayā bʰūyaḥ   kr̥ṣṇasyāpi viśāṃ pate
   
śrutaṃ ca_api mayā bʰūyaḥ   kr̥ṣṇasya_api viśāṃ pate /
Halfverse: c    
katʰāṃ katʰayataḥ pūrvaṃ   brāhmaṇaṃ prati pāṇḍava
   
katʰāṃ katʰayataḥ pūrvaṃ   brāhmaṇaṃ prati pāṇḍava /14/

Verse: 15 
Halfverse: a    
evam eva ca māṃ nityaṃ   brāhmaṇāḥ saṃdiśanti vai
   
evam eva ca māṃ nityaṃ   brāhmaṇāḥ saṃdiśanti vai /
Halfverse: c    
pratiśrutya bʰaved deyaṃ   nāśā kāryā hi brāhmaṇaiḥ
   
pratiśrutya bʰaved deyaṃ   na_āśā kāryā hi brāhmaṇaiḥ /15/ q

Verse: 16 
Halfverse: a    
brāhmaṇo hy āśayā pūrvaṃ   kr̥tayā pr̥tʰivīpate
   
brāhmaṇo hy āśayā pūrvaṃ   kr̥tayā pr̥tʰivī-pate /
Halfverse: c    
susamiddʰo yatʰā dīptaḥ   pāvakas tadvidʰaḥ smr̥taḥ
   
susamiddʰo yatʰā dīptaḥ   pāvakas tadvidʰaḥ smr̥taḥ /16/

Verse: 17 
Halfverse: a    
yaṃ nirīkṣeta saṃkruddʰa   āśayā pūrvajātayā
   
yaṃ nirīkṣeta saṃkruddʰa āśayā pūrva-jātayā / ՙ
Halfverse: c    
pradaheta hi taṃ rājan   kakṣam akṣayya bʰug yatʰā
   
pradaheta hi taṃ rājan   kakṣam akṣayya bʰug yatʰā /17/

Verse: 18 
Halfverse: a    
sa eva hi yadā tuṣṭo   vacasā pratinandati
   
sa\ eva hi yadā tuṣṭo   vacasā pratinandati / ՙ
Halfverse: c    
bʰavaty agada saṃkāśo   viṣaye tasya bʰārata
   
bʰavaty agada saṃkāśo   viṣaye tasya bʰārata /18/

Verse: 19 
Halfverse: a    
putrān pautrān paśūṃś caiva   bāndʰavān sacivāṃs tatʰā
   
putrān pautrān paśūṃś caiva   bāndʰavān sacivāṃs tatʰā /
Halfverse: c    
puraṃ janapadaṃ caiva   śāntir iṣṭeva puṣyati
   
puraṃ jana-padaṃ caiva   śāntir iṣṭā_iva puṣyati /19/

Verse: 20 
Halfverse: a    
etad dʰi paramaṃ tejo   brāhmaṇasyeha dr̥śyate
   
etad hi paramaṃ tejo    rāhmaṇasya_iha dr̥śyate /
Halfverse: c    
sahasrakiraṇasyeva   savitur dʰaraṇītale
   
sahasra-kiraṇasya_iva   savitur dʰaraṇī-tale /20/ 20

Verse: 21 
Halfverse: a    
tasmād dātavyam eveha   pratiśrutya yudʰiṣṭʰira
   
tasmād dātavyam eva_iha   pratiśrutya yudʰiṣṭʰira /
Halfverse: c    
yadīccʰec cʰobʰanāṃ jātiṃ   prāptuṃ bʰaratasattama
   
yadi_iccʰet śobʰanāṃ jātiṃ   prāptuṃ bʰarata-sattama /21/

Verse: 22 
Halfverse: a    
brāhmaṇasya hi dattena   dʰruvaṃ svargo hy anuttamaḥ
   
brāhmaṇasya hi dattena   dʰruvaṃ svargo hy anuttamaḥ /
Halfverse: c    
śakyamprāptuṃ viśeṣeṇa   dānaṃ hi mahatī kriyā
   
śakyam-prāptuṃ viśeṣeṇa   dānaṃ hi mahatī kriyā /22/

Verse: 23 
Halfverse: a    
ito dattena jīvanti   devatāḥ pitaras tatʰā
   
ito dattena jīvanti   devatāḥ pitaras tatʰā /
Halfverse: c    
tasmād ānāni deyāni   brāhmaṇebʰyo vijānatā
   
tasmād ānāni deyāni   brāhmaṇebʰyo vijānatā /23/

Verse: 24 
Halfverse: a    
mahad dʰi bʰarataśreṣṭʰa   brāhmaṇas tīrtʰam ucyate
   
mahadd^hi bʰarata-śreṣṭʰa   brāhmaṇas tīrtʰam ucyate /
Halfverse: c    
velāyāṃ na tu kasyāṃ cid   gaccʰed vipro hy apūjitaḥ
   
velāyāṃ na tu kasyāṃcid   gaccʰed vipro hy apūjitaḥ /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.