TITUS
Mahabharata
Part No. 1691
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
mitra saudr̥da bʰāvena   upadeśaṃ karoti yaḥ
   
mitra saudr̥da bʰāvena upadeśaṃ karoti yaḥ / ՙ
Halfverse: c    
jātyāvarasya rājarṣe   doṣas tasya bʰaven na
   
jātyā_avarasya rāja-r̥ṣe   doṣas tasya bʰaven na /1/

Verse: 2 
Halfverse: a    
etad iccʰāmi tattvena   vyākʰyātuṃ vai pitāmaha
   
etad iccʰāmi tattvena   vyākʰyātuṃ vai pitāmaha /
Halfverse: c    
sūkṣmā gatir hi dʰarmasya   yatra muhyanti mānavāḥ
   
sūkṣmā gatir hi dʰarmasya   yatra muhyanti mānavāḥ /2/

Verse: 3 
{Bʰīṣma uvāca}
Halfverse: a    
atra te vartayiṣyāmi   śr̥ṇu rājan yatʰāgamam
   
atra te vartayiṣyāmi   śr̥ṇu rājan yatʰā_āgamam /
Halfverse: c    
r̥ṣīṇāṃ vadatāṃ pūrvaṃ   śrutam āsīd yatʰā mayā
   
r̥ṣīṇāṃ vadatāṃ pūrvaṃ   śrutam āsīd yatʰā mayā /3/

Verse: 4 
Halfverse: a    
upadeśo na kartavyo   jātihīnasya kasya cit
   
upadeśo na kartavyo   jāti-hīnasya kasyacit /
Halfverse: c    
upadeśe mahān doṣa   upādʰyāyasya bʰāṣyate
   
upadeśe mahān doṣa upādʰyāyasya bʰāṣyate /4/ ՙ

Verse: 5 
Halfverse: a    
nidarśanam idaṃ rājañ   śr̥ṇu me bʰaratarṣabʰa
   
nidarśanam idaṃ rājan   śr̥ṇu me bʰarata-r̥ṣabʰa /
Halfverse: c    
durukta vacane rājan   yatʰā pūrvaṃ yudʰiṣṭʰira
   
durukta vacane rājan   yatʰā pūrvaṃ yudʰiṣṭʰira /
Halfverse: e    
brahmāśrama pade vr̥ttaṃ   pārśve himavataḥ śubʰe
   
brahma_āśrama pade vr̥ttaṃ   pārśve himavataḥ śubʰe /5/

Verse: 6 
Halfverse: a    
tatrāśramapadaṃ puṇyaṃ   nānāvr̥kṣagaṇāyutam
   
tatra_āśrama-padaṃ puṇyaṃ   nānā-vr̥kṣa-gaṇa_āyutam /
Halfverse: c    
bahu gulmalatākīrṇaṃ   mr̥gadvijaniṣevitam
   
bahu gulma-latā_ākīrṇaṃ   mr̥ga-dvija-niṣevitam /6/

Verse: 7 
Halfverse: a    
siddʰacāraṇasaṃgʰuṣṭaṃ   ramyaṃ puṣpitakānanam
   
siddʰa-cāraṇa-saṃgʰuṣṭaṃ   ramyaṃ puṣpita-kānanam /
Halfverse: c    
vratibʰir bahubʰiḥ kīrṇaṃ   tāpasair upaśobʰitam
   
vratibʰir bahubʰiḥ kīrṇaṃ   tāpasair upaśobʰitam /7/

Verse: 8 
Halfverse: a    
brāhmaṇaiś ca mahābʰāgaiḥ   sūryajvalana saṃnibʰaiḥ
   
brāhmaṇaiś ca mahā-bʰāgaiḥ   sūrya-jvalana saṃnibʰaiḥ /
Halfverse: c    
niyamavratasaṃpannaiḥ   samākīrṇaṃ tapasvibʰiḥ
   
niyama-vrata-saṃpannaiḥ   samākīrṇaṃ tapasvibʰiḥ /
Halfverse: e    
dīkṣitair bʰarataśreṣṭʰa   yatāhāraiḥ kr̥tātmabʰiḥ
   
dīkṣitair bʰarata-śreṣṭʰa   yata_āhāraiḥ kr̥ta_ātmabʰiḥ /8/

Verse: 9 
Halfverse: a    
vedādʰyayanagʰoṣaiś ca   nāditaṃ bʰaratarṣabʰa
   
veda_adʰyayana-gʰoṣaiś ca   nāditaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
vālakʰilyaiś ca bahubʰir   yatibʰiś ca niṣevitam
   
vālakʰilyaiś ca bahubʰir   yatibʰiś ca niṣevitam /9/

Verse: 10 
Halfverse: a    
tatra kaś cit samutsāhaṃ   kr̥tvā śūdro dayānvitaḥ
   
tatra kaścit samutsāhaṃ   kr̥tvā śūdro dayā_anvitaḥ /
Halfverse: c    
āgato hy āśramapadaṃ   pūjitaś ca tapasvibʰiḥ
   
āgato hy āśrama-padaṃ   pūjitaś ca tapasvibʰiḥ /10/ 10

Verse: 11 
Halfverse: a    
tāṃs tu dr̥ṣṭvā munigaṇān   devakalpān mahaujasaḥ
   
tāṃs tu dr̥ṣṭvā muni-gaṇān   deva-kalpān mahā_ojasaḥ /
Halfverse: c    
vahato vividʰā dīkṣāḥ   saṃprahr̥ṣyata bʰārata
   
vahato vividʰā dīkṣāḥ   saṃprahr̥ṣyata bʰārata /11/

Verse: 12 
Halfverse: a    
atʰāsya buddʰir abʰavat   tapasye bʰaratarṣabʰa
   
atʰa_asya buddʰir abʰavat   tapasye bʰarata-r̥ṣabʰa /
Halfverse: c    
tato 'bravīt kulapatiṃ   pādau saṃgr̥hya bʰārata
   
tato_abravīt kula-patiṃ   pādau saṃgr̥hya bʰārata /12/

Verse: 13 
Halfverse: a    
bʰavatprasādād iccʰāmi   dʰarmaṃ cartuṃ dvijarṣabʰa
   
bʰavat-prasādād iccʰāmi   dʰarmaṃ cartuṃ dvija-r̥ṣabʰa /
Halfverse: c    
tan māṃ tvaṃ bʰagavan vaktuṃ   pravrājayitum arhasi
   
tan māṃ tvaṃ bʰagavan vaktuṃ   pravrājayitum arhasi /13/

Verse: 14 
Halfverse: a    
varṇāvaro 'haṃ bʰagavañ   śūdro jātyāsmi sattama
   
varṇa_avaro_ahaṃ bʰagavan   śūdro jātyā_asmi sattama /
Halfverse: c    
śuśrūṣāṃ kartum iccʰāmi   prapannāya prasīda me
   
śuśrūṣāṃ kartum iccʰāmi   prapannāya prasīda me /14/

Verse: 15 
{Kulapatir uvāca}
Halfverse: a    
na śakyam iha śūdreṇa   liṅgam āśritya vartitum {!}
   
na śakyam iha śūdreṇa   liṅgam āśritya vartitum / {!}
Halfverse: c    
āsyatāṃ yadi te buddʰiḥ   śuśrūṣā nirato bʰava
   
āsyatāṃ yadi te buddʰiḥ   śuśrūṣā nirato bʰava /15/

Verse: 16 
{Bʰīṣma uvāca}
Halfverse: a    
evam uktas tu muninā   sa śūdro 'cintayan nr̥pa
   
evam uktas tu muninā   sa śūdro_acintayan nr̥pa /
Halfverse: c    
katʰam atra mayā kāryaṃ   śraddʰā dʰarme parā ca me
   
katʰam atra mayā kāryaṃ   śraddʰā dʰarme parā ca me /
Halfverse: e    
vijñātam evaṃ bʰavatu   kariṣye priyam ātmanaḥ
   
vijñātam evaṃ bʰavatu   kariṣye priyam ātmanaḥ /16/

Verse: 17 
Halfverse: a    
gatvāśramapadād dūram   uṭajaṃ kr̥tavāṃs tu saḥ
   
gatvā_āśrama-padād dūram   uṭajaṃ kr̥tavāṃs tu saḥ /
Halfverse: c    
tatra vediṃ ca bʰūmiṃ ca   devatāyatanāni ca
   
tatra vediṃ ca bʰūmiṃ ca   devatā_āyatanāni ca /
Halfverse: e    
niveśya bʰarataśreṣṭʰa   niyamastʰo 'bʰavat sukʰam
   
niveśya bʰarata-śreṣṭʰa   niyamastʰo_abʰavat sukʰam /17/

Verse: 18 
Halfverse: a    
abʰiṣekāṃś ca niyamān   devatāyataneṣu ca
   
abʰiṣekāṃś ca niyamān   devatā_āyataneṣu ca /
Halfverse: c    
baliṃ ca kr̥tvā hutvā ca   devatāṃ cāpy apūjayat
   
baliṃ ca kr̥tvā hutvā ca   devatāṃ ca_apy apūjayat /18/

Verse: 19 
Halfverse: a    
saṃkalpaniyamopetaḥ   pʰalāhāro jitendriyaḥ
   
saṃkalpa-niyama_upetaḥ   pʰala_āhāro jita_indriyaḥ /
Halfverse: c    
nityaṃ saṃnihitābʰiś ca   oṣadʰībʰiḥ pʰalais tatʰā
   
nityaṃ saṃnihitābʰiś ca oṣadʰībʰiḥ pʰalais tatʰā /19/ ՙ

Verse: 20 
Halfverse: a    
atitʰīn pūjayām āsa   yatʰāvat samupāgatān
   
atitʰīn pūjayāmāsa   yatʰāvat samupāgatān /
Halfverse: c    
evaṃ hi sumahān kālo   vyatyakrāmat sa tasya vai
   
evaṃ hi su-mahān kālo   vyatyakrāmat sa tasya vai /20/ 20

Verse: 21 
Halfverse: a    
atʰāsya munir āgaccʰat   saṃgatyā vai tam āśramam
   
atʰa_asya munir āgaccʰat   saṃgatyā vai tam āśramam /
Halfverse: c    
saṃpūjya svāgatenarṣiṃ   vidʰivat paryatoṣayat
   
saṃpūjya svāgatena-r̥ṣiṃ   vidʰivat paryatoṣayat /21/

Verse: 22 
Halfverse: a    
anukūlāḥ katʰāḥ kr̥tvā   yatʰāvat paryapr̥ccʰata
   
anukūlāḥ katʰāḥ kr̥tvā   yatʰāvat paryapr̥ccʰata /
Halfverse: c    
r̥ṣiḥ paramatejasvī   dʰarmātmā saṃyatendriyaḥ
   
r̥ṣiḥ parama-tejasvī   dʰarma_ātmā saṃyata_indriyaḥ /22/

Verse: 23 
Halfverse: a    
evaṃ sa bahuśas tasya   śūdrasya bʰaratarṣabʰa
   
evaṃ sa bahuśas tasya   śūdrasya bʰarata-r̥ṣabʰa /
Halfverse: c    
so 'gaccʰad āśramam r̥ṣiḥ   śūdraṃ draṣṭuṃ nararṣabʰa
   
so_agaccʰad āśramam r̥ṣiḥ   śūdraṃ draṣṭuṃ nara-r̥ṣabʰa /23/

Verse: 24 
Halfverse: a    
atʰa taṃ tāpasaṃ śūdraḥ   so 'bravīd bʰaratarṣabʰa
   
atʰa taṃ tāpasaṃ śūdraḥ   so_abravīd bʰarata-r̥ṣabʰa /
Halfverse: c    
pitr̥kāryaṃ kariṣyāmi   tatra me 'nugrahaṃ kuru
   
pitr̥-kāryaṃ kariṣyāmi   tatra me_anugrahaṃ kuru /24/

Verse: 25 
Halfverse: a    
bāḍʰam ity eva taṃ vipra   uvāca bʰaratarṣabʰa
   
bāḍʰam ity eva taṃ vipra uvāca bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
śucir bʰūtvā sa śūdras tu   tasyarṣeḥ pādyam ānayat
   
śucir bʰūtvā sa śūdras tu   tasya-r̥ṣeḥ pādyam ānayat /25/

Verse: 26 
Halfverse: a    
atʰa darbʰāṃś ca vanyāś ca   oṣadʰīr bʰaratarṣabʰa
   
atʰa darbʰāṃś ca vanyāś ca oṣadʰīr bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
pavitram āsanaṃ caiva   br̥sīṃ ca samupānayat
   
pavitram āsanaṃ caiva   br̥sīṃ ca samupānayat /26/

Verse: 27 
Halfverse: a    
atʰa dakṣiṇam āvr̥tya   br̥sīṃ paramaśīrṣikām
   
atʰa dakṣiṇam āvr̥tya   br̥sīṃ parama-śīrṣikām /
Halfverse: c    
kr̥tām anyāyato dr̥ṣṭvā   tatas tam r̥ṣir abravīt
   
kr̥tām anyāyato dr̥ṣṭvā   tatas tam r̥ṣir abravīt /27/

Verse: 28 
Halfverse: a    
kuruṣvaitāṃ pūrvaśīrṣāṃ   bʰava codan mukʰaḥ śuciḥ
   
kuruṣva_etāṃ pūrva-śīrṣāṃ   bʰava ca_udan mukʰaḥ śuciḥ /
Halfverse: c    
sa ca tat kr̥tavāñ śūdraḥ   sarvaṃ yad r̥ṣir abravīt
   
sa ca tat kr̥tavān śūdraḥ   sarvaṃ yad r̥ṣir abravīt /28/

Verse: 29 
Halfverse: a    
yatʰopadiṣṭaṃ medʰāvī   darbʰādīṃs tān yatʰātatʰam
   
yatʰā_upadiṣṭaṃ medʰāvī   darbʰa_ādīṃs tān yatʰā-tatʰam /
Halfverse: c    
havyakavya vidʰiṃ kr̥tsnam   uktaṃ tena tapasvinā
   
havya-kavya vidʰiṃ kr̥tsnam   uktaṃ tena tapasvinā /29/

Verse: 30 
Halfverse: a    
r̥ṣiṇā pitr̥kārye ca   sa ca dʰarmapatʰe stʰitaḥ
   
r̥ṣiṇā pitr̥-kārye ca   sa ca dʰarma-patʰe stʰitaḥ /
Halfverse: c    
pitr̥kārye kr̥te cāpi   viṣr̥ṣṭaḥ sa jagāma ha
   
pitr̥-kārye kr̥te ca_api   viṣr̥ṣṭaḥ sa jagāma ha /30/ 30

Verse: 31 
Halfverse: a    
atʰa dīrgʰasya kālasya   sa tapyañ śūdra tāpasaḥ
   
atʰa dīrgʰasya kālasya   sa tapyan śūdra tāpasaḥ /
Halfverse: c    
vane pañcatvam agamat   sukr̥tena ca tena vai
   
vane pañcatvam agamat   sukr̥tena ca tena vai /
Halfverse: e    
ajāyata mahārāja   rājavaṃśe mahādyutiḥ
   
ajāyata mahā-rāja   rāja-vaṃśe mahā-dyutiḥ /31/

Verse: 32 
Halfverse: a    
tatʰaiva sa r̥ṣis tāta   kāladʰarmam avāpya ha
   
tatʰaiva sa\ r̥ṣis tāta   kāla-dʰarmam avāpya ha / ՙ
Halfverse: c    
purohita kule vipra   ājāto bʰaratarṣabʰa
   
purohita kule vipra ājāto bʰarata-r̥ṣabʰa /32/ ՙ

Verse: 33 
Halfverse: a    
evaṃ tau tatra saṃbʰūtāv   ubʰau śūdra munī tadā
   
evaṃ tau tatra saṃbʰūtāv   ubʰau śūdra munī tadā /
Halfverse: c    
krameṇa vardʰitau cāpi   vidyāsu kuśalāv ubʰau
   
krameṇa vardʰitau ca_api   vidyāsu kuśalāv ubʰau /33/

Verse: 34 
Halfverse: a    
atʰarvavede vede ca   babʰūvarṣir suniścitaḥ
   
atʰarva-vede vede ca   babʰūva-r̥ṣir su-niścitaḥ /
Halfverse: c    
kalpaprayoge cotpanne   jyotiṣe ca paraṃ gataḥ
   
kalpa-prayoge ca_utpanne   jyotiṣe ca paraṃ gataḥ /
Halfverse: e    
sakʰye cāpi parā prītis   tayoś cāpi vyavardʰata
   
sakʰye ca_api parā prītis   tayoś ca_api vyavardʰata /34/

Verse: 35 
Halfverse: a    
pitary uparate cāpi   kr̥taśaucaḥ sa bʰārata
   
pitary uparate ca_api   kr̥ta-śaucaḥ sa bʰārata /
Halfverse: c    
abʰiṣiktaḥ prakr̥tibʰī   rājaputraḥ sa pārtʰivaḥ
   
abʰiṣiktaḥ prakr̥tibʰī   rāja-putraḥ sa pārtʰivaḥ /
Halfverse: e    
abʰiṣiktena sa r̥ṣir   abʰiṣiktaḥ purohitaḥ
   
abʰiṣiktena sa\ r̥ṣir   abʰiṣiktaḥ purohitaḥ /35/ ՙ

Verse: 36 
Halfverse: a    
sa taṃ purodʰāya sukʰam   avasad bʰaratarṣabʰa
   
sa taṃ purodʰāya sukʰam   avasad bʰarata-r̥ṣabʰa /
Halfverse: c    
rājyaṃ śaśāsa dʰarmeṇa   prajāś ca paripālayan
   
rājyaṃ śaśāsa dʰarmeṇa   prajāś ca paripālayan /36/

Verse: 37 
Halfverse: a    
puṇyāhavācane nityaṃ   dʰarmakāryeṣu cāsakr̥t
   
puṇya_aha-vācane nityaṃ   dʰarma-kāryeṣu ca_asakr̥t /
Halfverse: c    
utsmayan prāhasac cāpi   dr̥ṣṭvā rājā purohitam
   
utsmayan prāhasac ca_api   dr̥ṣṭvā rājā purohitam /
Halfverse: e    
evaṃ sa bahuśo rājan   purodʰasam upāhasat
   
evaṃ sa bahuśo rājan   purodʰasam upāhasat /37/

Verse: 38 
Halfverse: a    
lakṣayitvā purodʰās tu   bahu śastaṃ narādʰipam
   
lakṣayitvā purodʰās tu   bahu śastaṃ nara_adʰipam /
Halfverse: c    
utsmayantaṃ ca satataṃ   dr̥ṣṭvāsau manyumān abʰūt
   
utsmayantaṃ ca satataṃ   dr̥ṣṭvā_asau manyumān abʰūt /38/

Verse: 39 
Halfverse: a    
atʰa śūṇye purodʰās tu   saha rājñā samāgataḥ
   
atʰa śūṇye purodʰās tu   saha rājñā samāgataḥ /
Halfverse: c    
katʰābʰir anukūlābʰī   rājānam abʰirāmayat
   
katʰābʰir anukūlābʰī   rājānam abʰirāmayat /39/

Verse: 40 
Halfverse: a    
tato 'bravīn narendraṃ sa   purodʰā bʰaratarṣabʰa
   
tato_abravīn nara_indraṃ sa   purodʰā bʰarata-r̥ṣabʰa /
Halfverse: c    
varam iccʰāmy ahaṃ tv ekaṃ   tvayā dattaṃ mahādyute
   
varam iccʰāmy ahaṃ tv ekaṃ   tvayā dattaṃ mahā-dyute /40/ 40

Verse: 41 
{R̥cīka uvāca}
Halfverse: a    
varāṇāṃ te śataṃ dadyāṃ   kum utaikaṃ dvijottama
   
varāṇāṃ te śataṃ dadyāṃ   kum uta_ekaṃ dvija_uttama /
Halfverse: c    
snehāc ca bahumānāc ca   nāsty adeyaṃ hi me tava
   
snehāc ca bahu-mānāc ca   na_asty adeyaṃ hi me tava /41/

Verse: 42 
{Purohita uvāca}
Halfverse: a    
ekaṃ vai varam iccʰāmi   yadi tuṣṭo 'si pārtʰiva
   
ekaṃ vai varam iccʰāmi   yadi tuṣṭo_asi pārtʰiva /
Halfverse: c    
yad dadāsi mahārāja   satyaṃ tad vada mānr̥tam
   
yad dadāsi mahā-rāja   satyaṃ tad vada _anr̥tam /42/

Verse: 43 
{Bʰīṣma uvāca}
Halfverse: a    
bāḍʰam ity eva taṃ rājā   pratyuvāca yudʰiṣṭʰira
   
bāḍʰam ity eva taṃ rājā   pratyuvāca yudʰiṣṭʰira /
Halfverse: c    
yadi jñāsyāmi vakṣyāmi   ajānan na tu saṃvade
   
yadi jñāsyāmi vakṣyāmi ajānan na tu saṃvade /43/ ՙ

Verse: 44 
{Purohita uvāca}
Halfverse: a    
puṇyāhavācane nityaṃ   dʰarmakr̥tyeṣu cāsakr̥t
   
puṇya_aha-vācane nityaṃ   dʰarma-kr̥tyeṣu ca_asakr̥t /
Halfverse: c    
śānti homeṣu ca sadā   kiṃ tvaṃ hasasi vīkṣya mām
   
śānti homeṣu ca sadā   kiṃ tvaṃ hasasi vīkṣya mām /44/

Verse: 45 
Halfverse: a    
sa vrīḍaṃ vai bʰavati hi   mano me hasatā tvayā
   
sa vrīḍaṃ vai bʰavati hi   mano me hasatā tvayā /
Halfverse: c    
kāmayā śāpito rājan   nānyatʰā vaktum arhasi
   
kāmayā śāpito rājan   na_anyatʰā vaktum arhasi /45/

Verse: 46 
Halfverse: a    
bʰāvyaṃ hi kāraṇenātra   na te hāsyam akāraṇam
   
bʰāvyaṃ hi kāraṇena_atra   na te hāsyam akāraṇam /
Halfverse: c    
kautūhalaṃ me subʰr̥śaṃ   tattvena katʰayasva me
   
kautūhalaṃ me su-bʰr̥śaṃ   tattvena katʰayasva me /46/

Verse: 47 
{R̥cīka uvāca}
Halfverse: a    
evam ukte tvayā vipra   yad avācyaṃ bʰaved api
   
evam ukte tvayā vipra   yad avācyaṃ bʰaved api /
Halfverse: c    
avaśyam eva vaktavyaṃ   śr̥ṇuṣvaika manā dvija
   
avaśyam eva vaktavyaṃ   śr̥ṇuṣva_eka manā dvija /47/

Verse: 48 
Halfverse: a    
pūrvadehe yatʰāvr̥ttaṃ   tan nibodʰa dvijottama
   
pūrva-dehe yatʰā-vr̥ttaṃ   tan nibodʰa dvija_uttama /
Halfverse: c    
jātiṃ smarāmy ahaṃ brahmann   avadʰānena me śr̥ṇu
   
jātiṃ smarāmy ahaṃ brahmann   avadʰānena me śr̥ṇu /48/

Verse: 49 
Halfverse: a    
śūdro 'ham abʰavaṃ pūrvaṃ   tāpaso bʰr̥śasaṃyutaḥ
   
śūdro_aham abʰavaṃ pūrvaṃ   tāpaso bʰr̥śa-saṃyutaḥ /
Halfverse: c    
r̥ṣir ugratapās tvaṃ ca   tadābʰūr dvijasattama
   
r̥ṣir ugra-tapās tvaṃ ca   tadā_abʰūr dvija-sattama /49/

Verse: 50 
Halfverse: a    
prīyatā hi tadā brahman   mamānugraha buddʰinā
   
prīyatā hi tadā brahman   mama_anugraha buddʰinā /
Halfverse: c    
pitr̥kārye tvayā pūrvam   upadeśaḥ kr̥to 'nagʰa
   
pitr̥-kārye tvayā pūrvam   upadeśaḥ kr̥to_anagʰa /
Halfverse: e    
br̥syāṃ darbʰeṣu havye ca   kavye ca munisattama
   
br̥syāṃ darbʰeṣu havye ca   kavye ca muni-sattama /50/ 50

Verse: 51 
Halfverse: a    
etena karma doṣeṇa   purodʰās tvam ajāyatʰāḥ
   
etena karma doṣeṇa   purodʰās tvam ajāyatʰāḥ /
Halfverse: c    
ahaṃ rājā ca viprendra   paśya kālasya paryayam
   
ahaṃ rājā ca vipra_indra   paśya kālasya paryayam /
Halfverse: e    
matkr̥te hy upadeśena   tvayā prāptam idaṃ pʰalam
   
mat-kr̥te hy upadeśena   tvayā prāptam idaṃ pʰalam /51/

Verse: 52 
Halfverse: a    
etasmāt kāraṇād brahman   prahase tvāṃ dvijottama
   
etasmāt kāraṇād brahman   prahase tvāṃ dvija_uttama /
Halfverse: c    
na tvāṃ paribʰavan brahman   prahasāmi gurur bʰavān
   
na tvāṃ paribʰavan brahman   prahasāmi gurur bʰavān /52/

Verse: 53 
Halfverse: a    
viparyayeṇa me manyus   tena saṃtapyate manaḥ
   
viparyayeṇa me manyus   tena saṃtapyate manaḥ /
Halfverse: c    
jātiṃ smarāmy ahaṃ tubʰyam   atas tvāṃ prahasāmi vai
   
jātiṃ smarāmy ahaṃ tubʰyam   atas tvāṃ prahasāmi vai /53/

Verse: 54 
Halfverse: a    
evaṃ tavograṃ hi tapa   upadeśena nāśitam
   
evaṃ tava_ugraṃ hi tapa upadeśena nāśitam / ՙ
Halfverse: c    
purohitatvam utsr̥jya   yatasva tvampunar bʰave
   
purohitatvam utsr̥jya   yatasva tvampunar bʰave /54/

Verse: 55 
Halfverse: a    
itas tvam adʰamām anyāṃ    yoniṃ prāpsyase dvija
   
itas tvam adʰamām anyāṃ    yoniṃ prāpsyase dvija /
Halfverse: c    
gr̥hyatāṃ draviṇaṃ vipra   pūtātmā bʰava sattama
   
gr̥hyatāṃ draviṇaṃ vipra   pūta_ātmā bʰava sattama /55/

Verse: 56 
{Bʰīṣma uvāca}
Halfverse: a    
tato visr̥ṣṭo rājñā tu   vipro dānāny anekaśaḥ
   
tato visr̥ṣṭo rājñā tu   vipro dānāny anekaśaḥ /
Halfverse: c    
brāhmaṇebʰyo dadau vittaṃ   bʰūmiṃ grāmāṃś ca sarvaśaḥ
   
brāhmaṇebʰyo dadau vittaṃ   bʰūmiṃ grāmāṃś ca sarvaśaḥ /56/

Verse: 57 
Halfverse: a    
kr̥ccʰrāṇi cīrtvā ca tato   yatʰoktāmi dvijottamaḥ
   
kr̥ccʰrāṇi cīrtvā ca tato   yatʰā_uktāmi dvija_uttamaḥ /
Halfverse: c    
tīrtʰāni cābʰigatvā vai   dānāni vividʰāni ca
   
tīrtʰāni ca_abʰigatvā vai   dānāni vividʰāni ca /57/ ՙ

Verse: 58 
Halfverse: a    
dattvā gāś caiva viprāṇāṃ   pūtātmā so 'bʰavad dvijaḥ
   
dattvā gāś caiva viprāṇāṃ   pūta_ātmā so_abʰavad dvijaḥ /
Halfverse: c    
tam eva cāśramaṃ gatvā   cacāra vipulaṃ tapaḥ
   
tam eva ca_āśramaṃ gatvā   cacāra vipulaṃ tapaḥ /58/

Verse: 59 
Halfverse: a    
tataḥ siddʰiṃ parāṃ prāpto   brāhmaṇo rājasattama
   
tataḥ siddʰiṃ parāṃ prāpto   brāhmaṇo rāja-sattama /
Halfverse: c    
saṃmataś cābʰavat teṣām   āśrame ''śramavāsinām {!}
   
saṃmataś ca_abʰavat teṣām   āśrame_āśrama -āsināṃm /59/ {!}

Verse: 60 
Halfverse: a    
evaṃ prāpto mahat kr̥ccʰram   r̥ṣiḥ sa nr̥pasattama
   
evaṃ prāpto mahat kr̥ccʰram   r̥ṣiḥ sa nr̥pa-sattama /
Halfverse: c    
brāhmaṇena na vaktavyaṃ   tasmād varṇāvare jane
   
brāhmaṇena na vaktavyaṃ   tasmād varṇa_avare jane /60/ 60

Verse: 61 
Halfverse: a    
varjayed upadeśaṃ ca   sadaiva brāhmaṇo nr̥pa
   
varjayed upadeśaṃ ca   sadā_eva brāhmaṇo nr̥pa /
Halfverse: c    
upadeśaṃ hi kurvāṇo   dvijaḥ kr̥ccʰram avāpnuyāt
   
upadeśaṃ hi kurvāṇo   dvijaḥ kr̥ccʰram avāpnuyāt /61/

Verse: 62 
Halfverse: a    
eṣitavyaṃ sadā vācā   nr̥peṇa dvijasattamāt
   
eṣitavyaṃ sadā vācā   nr̥peṇa dvija-sattamāt /
Halfverse: c    
na pravaktavyam iha hi   kiṃ cid varṇāvare jane
   
na pravaktavyam iha hi   kiṃcid varṇa_avare jane /62/ ՙ

Verse: 63 
Halfverse: a    
brāhmaṇāḥ kṣatriyā vaiśyās   trayo varṇā dvijātayaḥ
   
brāhmaṇāḥ kṣatriyā vaiśyās   trayo varṇā dvijātayaḥ /
Halfverse: c    
eteṣu katʰayan rājan   brāhmaṇo na praduṣyati
   
eteṣu katʰayan rājan   brāhmaṇo na praduṣyati /63/

Verse: 64 
Halfverse: a    
tasmāt sadbʰir na vaktavyaṃ   kasya cit kiṃ cid agrataḥ
   
tasmāt sadbʰir na vaktavyaṃ   kasyacit kiṃcid agrataḥ /
Halfverse: c    
sūkṣmā gatir hi dʰarmasya   durjñeyā hy akr̥tātmabʰiḥ
   
sūkṣmā gatir hi dʰarmasya   durjñeyā hy akr̥ta_ātmabʰiḥ /64/

Verse: 65 
Halfverse: a    
tasmān maunāni munayo   dīkṣāṃ kurvanti cādr̥tāḥ
   
tasmān maunāni munayo   dīkṣāṃ kurvanti ca_ādr̥tāḥ /
Halfverse: c    
duruktasya bʰayād rājan   nānubʰāṣanti kiṃ cana
   
duruktasya bʰayād rājan   na_anubʰāṣanti kiṃcana /65/

Verse: 66 
Halfverse: a    
dʰārmikā guṇasaṃpannāḥ   satyārjava parāyaṇāḥ
   
dʰārmikā guṇa-saṃpannāḥ   satya_ārjava parāyaṇāḥ /
Halfverse: c    
durukta vācābʰihatāḥ   prāpnuvantīha duṣkr̥tam
   
durukta vācā_abʰihatāḥ   prāpnuvanti_iha duṣkr̥tam /66/

Verse: 67 
Halfverse: a    
upadeśo na kartavyaḥ   kadā cid api kasya cit
   
upadeśo na kartavyaḥ   kadācid api kasyacit /
Halfverse: c    
upadeśād dʰi tat pāpaṃ   brāhmaṇaḥ samavāpnuyāt
   
upadeśādd^hi tat pāpaṃ   brāhmaṇaḥ samavāpnuyāt /67/

Verse: 68 
Halfverse: a    
vimr̥śya tasmāt prājñena   vaktavyaṃ dʰarmam iccʰatā
   
vimr̥śya tasmāt prājñena   vaktavyaṃ dʰarmam iccʰatā /
Halfverse: c    
satyānr̥tena hi kr̥ta   upadeśo hinasti vai
   
satya_anr̥tena hi kr̥ta upadeśo hinasti vai /68/ ՙ

Verse: 69 
Halfverse: a    
vaktavyam iha pr̥ṣṭena   viniścitya viparyayam
   
vaktavyam iha pr̥ṣṭena   viniścitya viparyayam /
Halfverse: c    
sa copadeśaḥ kartavyo   yena dʰarmam avāpnuyāt
   
sa ca_upadeśaḥ kartavyo   yena dʰarmam avāpnuyāt /69/

Verse: 70 
Halfverse: a    
etat te sarvam ākʰyātam   upadeśe kr̥te sati
   
etat te sarvam ākʰyātam   upadeśe kr̥te sati / ՙ
Halfverse: c    
mahān kleśo hi bʰavati   tasmān nopadiśet kva cit
   
mahān kleśo hi bʰavati   tasmān na_upadiśet kvacit /70/ (E)70



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.