TITUS
Mahabharata
Part No. 1691
Chapter: 10
Adhyāya
10
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mitra
saudr̥da
bʰāvena
upadeśaṃ
karoti
yaḥ
mitra
saudr̥da
bʰāvena
upadeśaṃ
karoti
yaḥ
/
ՙ
Halfverse: c
jātyāvarasya
rājarṣe
doṣas
tasya
bʰaven
na
vā
jātyā
_avarasya
rāja-r̥ṣe
doṣas
tasya
bʰaven
na
vā
/1/
Verse: 2
Halfverse: a
etad
iccʰāmi
tattvena
vyākʰyātuṃ
vai
pitāmaha
etad
iccʰāmi
tattvena
vyākʰyātuṃ
vai
pitāmaha
/
Halfverse: c
sūkṣmā
gatir
hi
dʰarmasya
yatra
muhyanti
mānavāḥ
sūkṣmā
gatir
hi
dʰarmasya
yatra
muhyanti
mānavāḥ
/2/
Verse: 3
{Bʰīṣma
uvāca}
Halfverse: a
atra
te
vartayiṣyāmi
śr̥ṇu
rājan
yatʰāgamam
atra
te
vartayiṣyāmi
śr̥ṇu
rājan
yatʰā
_āgamam
/
Halfverse: c
r̥ṣīṇāṃ
vadatāṃ
pūrvaṃ
śrutam
āsīd
yatʰā
mayā
r̥ṣīṇāṃ
vadatāṃ
pūrvaṃ
śrutam
āsīd
yatʰā
mayā
/3/
Verse: 4
Halfverse: a
upadeśo
na
kartavyo
jātihīnasya
kasya
cit
upadeśo
na
kartavyo
jāti-hīnasya
kasyacit
/
Halfverse: c
upadeśe
mahān
doṣa
upādʰyāyasya
bʰāṣyate
upadeśe
mahān
doṣa
upādʰyāyasya
bʰāṣyate
/4/
ՙ
Verse: 5
Halfverse: a
nidarśanam
idaṃ
rājañ
śr̥ṇu
me
bʰaratarṣabʰa
nidarśanam
idaṃ
rājan
śr̥ṇu
me
bʰarata-r̥ṣabʰa
/
Halfverse: c
durukta
vacane
rājan
yatʰā
pūrvaṃ
yudʰiṣṭʰira
durukta
vacane
rājan
yatʰā
pūrvaṃ
yudʰiṣṭʰira
/
Halfverse: e
brahmāśrama
pade
vr̥ttaṃ
pārśve
himavataḥ
śubʰe
brahma
_āśrama
pade
vr̥ttaṃ
pārśve
himavataḥ
śubʰe
/5/
Verse: 6
Halfverse: a
tatrāśramapadaṃ
puṇyaṃ
nānāvr̥kṣagaṇāyutam
tatra
_āśrama-padaṃ
puṇyaṃ
nānā-vr̥kṣa-gaṇa
_āyutam
/
Halfverse: c
bahu
gulmalatākīrṇaṃ
mr̥gadvijaniṣevitam
bahu
gulma-latā
_ākīrṇaṃ
mr̥ga-dvija-niṣevitam
/6/
Verse: 7
Halfverse: a
siddʰacāraṇasaṃgʰuṣṭaṃ
ramyaṃ
puṣpitakānanam
siddʰa-cāraṇa-saṃgʰuṣṭaṃ
ramyaṃ
puṣpita-kānanam
/
Halfverse: c
vratibʰir
bahubʰiḥ
kīrṇaṃ
tāpasair
upaśobʰitam
vratibʰir
bahubʰiḥ
kīrṇaṃ
tāpasair
upaśobʰitam
/7/
Verse: 8
Halfverse: a
brāhmaṇaiś
ca
mahābʰāgaiḥ
sūryajvalana
saṃnibʰaiḥ
brāhmaṇaiś
ca
mahā-bʰāgaiḥ
sūrya-jvalana
saṃnibʰaiḥ
/
Halfverse: c
niyamavratasaṃpannaiḥ
samākīrṇaṃ
tapasvibʰiḥ
niyama-vrata-saṃpannaiḥ
samākīrṇaṃ
tapasvibʰiḥ
/
Halfverse: e
dīkṣitair
bʰarataśreṣṭʰa
yatāhāraiḥ
kr̥tātmabʰiḥ
dīkṣitair
bʰarata-śreṣṭʰa
yata
_āhāraiḥ
kr̥ta
_ātmabʰiḥ
/8/
Verse: 9
Halfverse: a
vedādʰyayanagʰoṣaiś
ca
nāditaṃ
bʰaratarṣabʰa
veda
_adʰyayana-gʰoṣaiś
ca
nāditaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
vālakʰilyaiś
ca
bahubʰir
yatibʰiś
ca
niṣevitam
vālakʰilyaiś
ca
bahubʰir
yatibʰiś
ca
niṣevitam
/9/
Verse: 10
Halfverse: a
tatra
kaś
cit
samutsāhaṃ
kr̥tvā
śūdro
dayānvitaḥ
tatra
kaścit
samutsāhaṃ
kr̥tvā
śūdro
dayā
_anvitaḥ
/
Halfverse: c
āgato
hy
āśramapadaṃ
pūjitaś
ca
tapasvibʰiḥ
āgato
hy
āśrama-padaṃ
pūjitaś
ca
tapasvibʰiḥ
/10/
10
Verse: 11
Halfverse: a
tāṃs
tu
dr̥ṣṭvā
munigaṇān
devakalpān
mahaujasaḥ
tāṃs
tu
dr̥ṣṭvā
muni-gaṇān
deva-kalpān
mahā
_ojasaḥ
/
Halfverse: c
vahato
vividʰā
dīkṣāḥ
saṃprahr̥ṣyata
bʰārata
vahato
vividʰā
dīkṣāḥ
saṃprahr̥ṣyata
bʰārata
/11/
Verse: 12
Halfverse: a
atʰāsya
buddʰir
abʰavat
tapasye
bʰaratarṣabʰa
atʰa
_asya
buddʰir
abʰavat
tapasye
bʰarata-r̥ṣabʰa
/
Halfverse: c
tato
'bravīt
kulapatiṃ
pādau
saṃgr̥hya
bʰārata
tato
_abravīt
kula-patiṃ
pādau
saṃgr̥hya
bʰārata
/12/
Verse: 13
Halfverse: a
bʰavatprasādād
iccʰāmi
dʰarmaṃ
cartuṃ
dvijarṣabʰa
bʰavat-prasādād
iccʰāmi
dʰarmaṃ
cartuṃ
dvija-r̥ṣabʰa
/
Halfverse: c
tan
māṃ
tvaṃ
bʰagavan
vaktuṃ
pravrājayitum
arhasi
tan
māṃ
tvaṃ
bʰagavan
vaktuṃ
pravrājayitum
arhasi
/13/
Verse: 14
Halfverse: a
varṇāvaro
'haṃ
bʰagavañ
śūdro
jātyāsmi
sattama
varṇa
_avaro
_ahaṃ
bʰagavan
śūdro
jātyā
_asmi
sattama
/
Halfverse: c
śuśrūṣāṃ
kartum
iccʰāmi
prapannāya
prasīda
me
śuśrūṣāṃ
kartum
iccʰāmi
prapannāya
prasīda
me
/14/
Verse: 15
{Kulapatir
uvāca}
Halfverse: a
na
śakyam
iha
śūdreṇa
liṅgam
āśritya
vartitum
{!}
na
śakyam
iha
śūdreṇa
liṅgam
āśritya
vartitum
/
{!}
Halfverse: c
āsyatāṃ
yadi
te
buddʰiḥ
śuśrūṣā
nirato
bʰava
āsyatāṃ
yadi
te
buddʰiḥ
śuśrūṣā
nirato
bʰava
/15/
Verse: 16
{Bʰīṣma
uvāca}
Halfverse: a
evam
uktas
tu
muninā
sa
śūdro
'cintayan
nr̥pa
evam
uktas
tu
muninā
sa
śūdro
_acintayan
nr̥pa
/
Halfverse: c
katʰam
atra
mayā
kāryaṃ
śraddʰā
dʰarme
parā
ca
me
katʰam
atra
mayā
kāryaṃ
śraddʰā
dʰarme
parā
ca
me
/
Halfverse: e
vijñātam
evaṃ
bʰavatu
kariṣye
priyam
ātmanaḥ
vijñātam
evaṃ
bʰavatu
kariṣye
priyam
ātmanaḥ
/16/
Verse: 17
Halfverse: a
gatvāśramapadād
dūram
uṭajaṃ
kr̥tavāṃs
tu
saḥ
gatvā
_āśrama-padād
dūram
uṭajaṃ
kr̥tavāṃs
tu
saḥ
/
Halfverse: c
tatra
vediṃ
ca
bʰūmiṃ
ca
devatāyatanāni
ca
tatra
vediṃ
ca
bʰūmiṃ
ca
devatā
_āyatanāni
ca
/
Halfverse: e
niveśya
bʰarataśreṣṭʰa
niyamastʰo
'bʰavat
sukʰam
niveśya
bʰarata-śreṣṭʰa
niyamastʰo
_abʰavat
sukʰam
/17/
Verse: 18
Halfverse: a
abʰiṣekāṃś
ca
niyamān
devatāyataneṣu
ca
abʰiṣekāṃś
ca
niyamān
devatā
_āyataneṣu
ca
/
Halfverse: c
baliṃ
ca
kr̥tvā
hutvā
ca
devatāṃ
cāpy
apūjayat
baliṃ
ca
kr̥tvā
hutvā
ca
devatāṃ
ca
_apy
apūjayat
/18/
Verse: 19
Halfverse: a
saṃkalpaniyamopetaḥ
pʰalāhāro
jitendriyaḥ
saṃkalpa-niyama
_upetaḥ
pʰala
_āhāro
jita
_indriyaḥ
/
Halfverse: c
nityaṃ
saṃnihitābʰiś
ca
oṣadʰībʰiḥ
pʰalais
tatʰā
nityaṃ
saṃnihitābʰiś
ca
oṣadʰībʰiḥ
pʰalais
tatʰā
/19/
ՙ
Verse: 20
Halfverse: a
atitʰīn
pūjayām
āsa
yatʰāvat
samupāgatān
atitʰīn
pūjayāmāsa
yatʰāvat
samupāgatān
/
Halfverse: c
evaṃ
hi
sumahān
kālo
vyatyakrāmat
sa
tasya
vai
evaṃ
hi
su-mahān
kālo
vyatyakrāmat
sa
tasya
vai
/20/
20
Verse: 21
Halfverse: a
atʰāsya
munir
āgaccʰat
saṃgatyā
vai
tam
āśramam
atʰa
_asya
munir
āgaccʰat
saṃgatyā
vai
tam
āśramam
/
Halfverse: c
saṃpūjya
svāgatenarṣiṃ
vidʰivat
paryatoṣayat
saṃpūjya
svāgatena-r̥ṣiṃ
vidʰivat
paryatoṣayat
/21/
Verse: 22
Halfverse: a
anukūlāḥ
katʰāḥ
kr̥tvā
yatʰāvat
paryapr̥ccʰata
anukūlāḥ
katʰāḥ
kr̥tvā
yatʰāvat
paryapr̥ccʰata
/
Halfverse: c
r̥ṣiḥ
paramatejasvī
dʰarmātmā
saṃyatendriyaḥ
r̥ṣiḥ
parama-tejasvī
dʰarma
_ātmā
saṃyata
_indriyaḥ
/22/
Verse: 23
Halfverse: a
evaṃ
sa
bahuśas
tasya
śūdrasya
bʰaratarṣabʰa
evaṃ
sa
bahuśas
tasya
śūdrasya
bʰarata-r̥ṣabʰa
/
Halfverse: c
so
'gaccʰad
āśramam
r̥ṣiḥ
śūdraṃ
draṣṭuṃ
nararṣabʰa
so
_agaccʰad
āśramam
r̥ṣiḥ
śūdraṃ
draṣṭuṃ
nara-r̥ṣabʰa
/23/
Verse: 24
Halfverse: a
atʰa
taṃ
tāpasaṃ
śūdraḥ
so
'bravīd
bʰaratarṣabʰa
atʰa
taṃ
tāpasaṃ
śūdraḥ
so
_abravīd
bʰarata-r̥ṣabʰa
/
Halfverse: c
pitr̥kāryaṃ
kariṣyāmi
tatra
me
'nugrahaṃ
kuru
pitr̥-kāryaṃ
kariṣyāmi
tatra
me
_anugrahaṃ
kuru
/24/
Verse: 25
Halfverse: a
bāḍʰam
ity
eva
taṃ
vipra
uvāca
bʰaratarṣabʰa
bāḍʰam
ity
eva
taṃ
vipra
uvāca
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
śucir
bʰūtvā
sa
śūdras
tu
tasyarṣeḥ
pādyam
ānayat
śucir
bʰūtvā
sa
śūdras
tu
tasya-r̥ṣeḥ
pādyam
ānayat
/25/
Verse: 26
Halfverse: a
atʰa
darbʰāṃś
ca
vanyāś
ca
oṣadʰīr
bʰaratarṣabʰa
atʰa
darbʰāṃś
ca
vanyāś
ca
oṣadʰīr
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
pavitram
āsanaṃ
caiva
br̥sīṃ
ca
samupānayat
pavitram
āsanaṃ
caiva
br̥sīṃ
ca
samupānayat
/26/
Verse: 27
Halfverse: a
atʰa
dakṣiṇam
āvr̥tya
br̥sīṃ
paramaśīrṣikām
atʰa
dakṣiṇam
āvr̥tya
br̥sīṃ
parama-śīrṣikām
/
Halfverse: c
kr̥tām
anyāyato
dr̥ṣṭvā
tatas
tam
r̥ṣir
abravīt
kr̥tām
anyāyato
dr̥ṣṭvā
tatas
tam
r̥ṣir
abravīt
/27/
Verse: 28
Halfverse: a
kuruṣvaitāṃ
pūrvaśīrṣāṃ
bʰava
codan
mukʰaḥ
śuciḥ
kuruṣva
_etāṃ
pūrva-śīrṣāṃ
bʰava
ca
_udan
mukʰaḥ
śuciḥ
/
Halfverse: c
sa
ca
tat
kr̥tavāñ
śūdraḥ
sarvaṃ
yad
r̥ṣir
abravīt
sa
ca
tat
kr̥tavān
śūdraḥ
sarvaṃ
yad
r̥ṣir
abravīt
/28/
Verse: 29
Halfverse: a
yatʰopadiṣṭaṃ
medʰāvī
darbʰādīṃs
tān
yatʰātatʰam
yatʰā
_upadiṣṭaṃ
medʰāvī
darbʰa
_ādīṃs
tān
yatʰā-tatʰam
/
Halfverse: c
havyakavya
vidʰiṃ
kr̥tsnam
uktaṃ
tena
tapasvinā
havya-kavya
vidʰiṃ
kr̥tsnam
uktaṃ
tena
tapasvinā
/29/
Verse: 30
Halfverse: a
r̥ṣiṇā
pitr̥kārye
ca
sa
ca
dʰarmapatʰe
stʰitaḥ
r̥ṣiṇā
pitr̥-kārye
ca
sa
ca
dʰarma-patʰe
stʰitaḥ
/
Halfverse: c
pitr̥kārye
kr̥te
cāpi
viṣr̥ṣṭaḥ
sa
jagāma
ha
pitr̥-kārye
kr̥te
ca
_api
viṣr̥ṣṭaḥ
sa
jagāma
ha
/30/
30
Verse: 31
Halfverse: a
atʰa
dīrgʰasya
kālasya
sa
tapyañ
śūdra
tāpasaḥ
atʰa
dīrgʰasya
kālasya
sa
tapyan
śūdra
tāpasaḥ
/
Halfverse: c
vane
pañcatvam
agamat
sukr̥tena
ca
tena
vai
vane
pañcatvam
agamat
sukr̥tena
ca
tena
vai
/
Halfverse: e
ajāyata
mahārāja
rājavaṃśe
mahādyutiḥ
ajāyata
mahā-rāja
rāja-vaṃśe
mahā-dyutiḥ
/31/
Verse: 32
Halfverse: a
tatʰaiva
sa
r̥ṣis
tāta
kāladʰarmam
avāpya
ha
tatʰaiva
sa\
r̥ṣis
tāta
kāla-dʰarmam
avāpya
ha
/
ՙ
Halfverse: c
purohita
kule
vipra
ājāto
bʰaratarṣabʰa
purohita
kule
vipra
ājāto
bʰarata-r̥ṣabʰa
/32/
ՙ
Verse: 33
Halfverse: a
evaṃ
tau
tatra
saṃbʰūtāv
ubʰau
śūdra
munī
tadā
evaṃ
tau
tatra
saṃbʰūtāv
ubʰau
śūdra
munī
tadā
/
Halfverse: c
krameṇa
vardʰitau
cāpi
vidyāsu
kuśalāv
ubʰau
krameṇa
vardʰitau
ca
_api
vidyāsu
kuśalāv
ubʰau
/33/
Verse: 34
Halfverse: a
atʰarvavede
vede
ca
babʰūvarṣir
suniścitaḥ
atʰarva-vede
vede
ca
babʰūva-r̥ṣir
su-niścitaḥ
/
Halfverse: c
kalpaprayoge
cotpanne
jyotiṣe
ca
paraṃ
gataḥ
kalpa-prayoge
ca
_utpanne
jyotiṣe
ca
paraṃ
gataḥ
/
Halfverse: e
sakʰye
cāpi
parā
prītis
tayoś
cāpi
vyavardʰata
sakʰye
ca
_api
parā
prītis
tayoś
ca
_api
vyavardʰata
/34/
Verse: 35
Halfverse: a
pitary
uparate
cāpi
kr̥taśaucaḥ
sa
bʰārata
pitary
uparate
ca
_api
kr̥ta-śaucaḥ
sa
bʰārata
/
Halfverse: c
abʰiṣiktaḥ
prakr̥tibʰī
rājaputraḥ
sa
pārtʰivaḥ
abʰiṣiktaḥ
prakr̥tibʰī
rāja-putraḥ
sa
pārtʰivaḥ
/
Halfverse: e
abʰiṣiktena
sa
r̥ṣir
abʰiṣiktaḥ
purohitaḥ
abʰiṣiktena
sa\
r̥ṣir
abʰiṣiktaḥ
purohitaḥ
/35/
ՙ
Verse: 36
Halfverse: a
sa
taṃ
purodʰāya
sukʰam
avasad
bʰaratarṣabʰa
sa
taṃ
purodʰāya
sukʰam
avasad
bʰarata-r̥ṣabʰa
/
Halfverse: c
rājyaṃ
śaśāsa
dʰarmeṇa
prajāś
ca
paripālayan
rājyaṃ
śaśāsa
dʰarmeṇa
prajāś
ca
paripālayan
/36/
Verse: 37
Halfverse: a
puṇyāhavācane
nityaṃ
dʰarmakāryeṣu
cāsakr̥t
puṇya
_aha-vācane
nityaṃ
dʰarma-kāryeṣu
ca
_asakr̥t
/
Halfverse: c
utsmayan
prāhasac
cāpi
dr̥ṣṭvā
rājā
purohitam
utsmayan
prāhasac
ca
_api
dr̥ṣṭvā
rājā
purohitam
/
Halfverse: e
evaṃ
sa
bahuśo
rājan
purodʰasam
upāhasat
evaṃ
sa
bahuśo
rājan
purodʰasam
upāhasat
/37/
Verse: 38
Halfverse: a
lakṣayitvā
purodʰās
tu
bahu
śastaṃ
narādʰipam
lakṣayitvā
purodʰās
tu
bahu
śastaṃ
nara
_adʰipam
/
Halfverse: c
utsmayantaṃ
ca
satataṃ
dr̥ṣṭvāsau
manyumān
abʰūt
utsmayantaṃ
ca
satataṃ
dr̥ṣṭvā
_asau
manyumān
abʰūt
/38/
Verse: 39
Halfverse: a
atʰa
śūṇye
purodʰās
tu
saha
rājñā
samāgataḥ
atʰa
śūṇye
purodʰās
tu
saha
rājñā
samāgataḥ
/
Halfverse: c
katʰābʰir
anukūlābʰī
rājānam
abʰirāmayat
katʰābʰir
anukūlābʰī
rājānam
abʰirāmayat
/39/
Verse: 40
Halfverse: a
tato
'bravīn
narendraṃ
sa
purodʰā
bʰaratarṣabʰa
tato
_abravīn
nara
_indraṃ
sa
purodʰā
bʰarata-r̥ṣabʰa
/
Halfverse: c
varam
iccʰāmy
ahaṃ
tv
ekaṃ
tvayā
dattaṃ
mahādyute
varam
iccʰāmy
ahaṃ
tv
ekaṃ
tvayā
dattaṃ
mahā-dyute
/40/
40
Verse: 41
{R̥cīka
uvāca}
Halfverse: a
varāṇāṃ
te
śataṃ
dadyāṃ
kum
utaikaṃ
dvijottama
varāṇāṃ
te
śataṃ
dadyāṃ
kum
uta
_ekaṃ
dvija
_uttama
/
Halfverse: c
snehāc
ca
bahumānāc
ca
nāsty
adeyaṃ
hi
me
tava
snehāc
ca
bahu-mānāc
ca
na
_asty
adeyaṃ
hi
me
tava
/41/
Verse: 42
{Purohita
uvāca}
Halfverse: a
ekaṃ
vai
varam
iccʰāmi
yadi
tuṣṭo
'si
pārtʰiva
ekaṃ
vai
varam
iccʰāmi
yadi
tuṣṭo
_asi
pārtʰiva
/
Halfverse: c
yad
dadāsi
mahārāja
satyaṃ
tad
vada
mānr̥tam
yad
dadāsi
mahā-rāja
satyaṃ
tad
vada
mā
_anr̥tam
/42/
Verse: 43
{Bʰīṣma
uvāca}
Halfverse: a
bāḍʰam
ity
eva
taṃ
rājā
pratyuvāca
yudʰiṣṭʰira
bāḍʰam
ity
eva
taṃ
rājā
pratyuvāca
yudʰiṣṭʰira
/
Halfverse: c
yadi
jñāsyāmi
vakṣyāmi
ajānan
na
tu
saṃvade
yadi
jñāsyāmi
vakṣyāmi
ajānan
na
tu
saṃvade
/43/
ՙ
Verse: 44
{Purohita
uvāca}
Halfverse: a
puṇyāhavācane
nityaṃ
dʰarmakr̥tyeṣu
cāsakr̥t
puṇya
_aha-vācane
nityaṃ
dʰarma-kr̥tyeṣu
ca
_asakr̥t
/
Halfverse: c
śānti
homeṣu
ca
sadā
kiṃ
tvaṃ
hasasi
vīkṣya
mām
śānti
homeṣu
ca
sadā
kiṃ
tvaṃ
hasasi
vīkṣya
mām
/44/
Verse: 45
Halfverse: a
sa
vrīḍaṃ
vai
bʰavati
hi
mano
me
hasatā
tvayā
sa
vrīḍaṃ
vai
bʰavati
hi
mano
me
hasatā
tvayā
/
Halfverse: c
kāmayā
śāpito
rājan
nānyatʰā
vaktum
arhasi
kāmayā
śāpito
rājan
na
_anyatʰā
vaktum
arhasi
/45/
Verse: 46
Halfverse: a
bʰāvyaṃ
hi
kāraṇenātra
na
te
hāsyam
akāraṇam
bʰāvyaṃ
hi
kāraṇena
_atra
na
te
hāsyam
akāraṇam
/
Halfverse: c
kautūhalaṃ
me
subʰr̥śaṃ
tattvena
katʰayasva
me
kautūhalaṃ
me
su-bʰr̥śaṃ
tattvena
katʰayasva
me
/46/
Verse: 47
{R̥cīka
uvāca}
Halfverse: a
evam
ukte
tvayā
vipra
yad
avācyaṃ
bʰaved
api
evam
ukte
tvayā
vipra
yad
avācyaṃ
bʰaved
api
/
Halfverse: c
avaśyam
eva
vaktavyaṃ
śr̥ṇuṣvaika
manā
dvija
avaśyam
eva
vaktavyaṃ
śr̥ṇuṣva
_eka
manā
dvija
/47/
Verse: 48
Halfverse: a
pūrvadehe
yatʰāvr̥ttaṃ
tan
nibodʰa
dvijottama
pūrva-dehe
yatʰā-vr̥ttaṃ
tan
nibodʰa
dvija
_uttama
/
Halfverse: c
jātiṃ
smarāmy
ahaṃ
brahmann
avadʰānena
me
śr̥ṇu
jātiṃ
smarāmy
ahaṃ
brahmann
avadʰānena
me
śr̥ṇu
/48/
Verse: 49
Halfverse: a
śūdro
'ham
abʰavaṃ
pūrvaṃ
tāpaso
bʰr̥śasaṃyutaḥ
śūdro
_aham
abʰavaṃ
pūrvaṃ
tāpaso
bʰr̥śa-saṃyutaḥ
/
Halfverse: c
r̥ṣir
ugratapās
tvaṃ
ca
tadābʰūr
dvijasattama
r̥ṣir
ugra-tapās
tvaṃ
ca
tadā
_abʰūr
dvija-sattama
/49/
Verse: 50
Halfverse: a
prīyatā
hi
tadā
brahman
mamānugraha
buddʰinā
prīyatā
hi
tadā
brahman
mama
_anugraha
buddʰinā
/
Halfverse: c
pitr̥kārye
tvayā
pūrvam
upadeśaḥ
kr̥to
'nagʰa
pitr̥-kārye
tvayā
pūrvam
upadeśaḥ
kr̥to
_anagʰa
/
Halfverse: e
br̥syāṃ
darbʰeṣu
havye
ca
kavye
ca
munisattama
br̥syāṃ
darbʰeṣu
havye
ca
kavye
ca
muni-sattama
/50/
50
Verse: 51
Halfverse: a
etena
karma
doṣeṇa
purodʰās
tvam
ajāyatʰāḥ
etena
karma
doṣeṇa
purodʰās
tvam
ajāyatʰāḥ
/
Halfverse: c
ahaṃ
rājā
ca
viprendra
paśya
kālasya
paryayam
ahaṃ
rājā
ca
vipra
_indra
paśya
kālasya
paryayam
/
Halfverse: e
matkr̥te
hy
upadeśena
tvayā
prāptam
idaṃ
pʰalam
mat-kr̥te
hy
upadeśena
tvayā
prāptam
idaṃ
pʰalam
/51/
Verse: 52
Halfverse: a
etasmāt
kāraṇād
brahman
prahase
tvāṃ
dvijottama
etasmāt
kāraṇād
brahman
prahase
tvāṃ
dvija
_uttama
/
Halfverse: c
na
tvāṃ
paribʰavan
brahman
prahasāmi
gurur
bʰavān
na
tvāṃ
paribʰavan
brahman
prahasāmi
gurur
bʰavān
/52/
Verse: 53
Halfverse: a
viparyayeṇa
me
manyus
tena
saṃtapyate
manaḥ
viparyayeṇa
me
manyus
tena
saṃtapyate
manaḥ
/
Halfverse: c
jātiṃ
smarāmy
ahaṃ
tubʰyam
atas
tvāṃ
prahasāmi
vai
jātiṃ
smarāmy
ahaṃ
tubʰyam
atas
tvāṃ
prahasāmi
vai
/53/
Verse: 54
Halfverse: a
evaṃ
tavograṃ
hi
tapa
upadeśena
nāśitam
evaṃ
tava
_ugraṃ
hi
tapa
upadeśena
nāśitam
/
ՙ
Halfverse: c
purohitatvam
utsr̥jya
yatasva
tvampunar
bʰave
purohitatvam
utsr̥jya
yatasva
tvampunar
bʰave
/54/
Verse: 55
Halfverse: a
itas
tvam
adʰamām
anyāṃ
mā
yoniṃ
prāpsyase
dvija
itas
tvam
adʰamām
anyāṃ
mā
yoniṃ
prāpsyase
dvija
/
Halfverse: c
gr̥hyatāṃ
draviṇaṃ
vipra
pūtātmā
bʰava
sattama
gr̥hyatāṃ
draviṇaṃ
vipra
pūta
_ātmā
bʰava
sattama
/55/
Verse: 56
{Bʰīṣma
uvāca}
Halfverse: a
tato
visr̥ṣṭo
rājñā
tu
vipro
dānāny
anekaśaḥ
tato
visr̥ṣṭo
rājñā
tu
vipro
dānāny
anekaśaḥ
/
Halfverse: c
brāhmaṇebʰyo
dadau
vittaṃ
bʰūmiṃ
grāmāṃś
ca
sarvaśaḥ
brāhmaṇebʰyo
dadau
vittaṃ
bʰūmiṃ
grāmāṃś
ca
sarvaśaḥ
/56/
Verse: 57
Halfverse: a
kr̥ccʰrāṇi
cīrtvā
ca
tato
yatʰoktāmi
dvijottamaḥ
kr̥ccʰrāṇi
cīrtvā
ca
tato
yatʰā
_uktāmi
dvija
_uttamaḥ
/
Halfverse: c
tīrtʰāni
cābʰigatvā
vai
dānāni
vividʰāni
ca
tīrtʰāni
ca
_abʰigatvā
vai
dānāni
vividʰāni
ca
/57/
ՙ
Verse: 58
Halfverse: a
dattvā
gāś
caiva
viprāṇāṃ
pūtātmā
so
'bʰavad
dvijaḥ
dattvā
gāś
caiva
viprāṇāṃ
pūta
_ātmā
so
_abʰavad
dvijaḥ
/
Halfverse: c
tam
eva
cāśramaṃ
gatvā
cacāra
vipulaṃ
tapaḥ
tam
eva
ca
_āśramaṃ
gatvā
cacāra
vipulaṃ
tapaḥ
/58/
Verse: 59
Halfverse: a
tataḥ
siddʰiṃ
parāṃ
prāpto
brāhmaṇo
rājasattama
tataḥ
siddʰiṃ
parāṃ
prāpto
brāhmaṇo
rāja-sattama
/
Halfverse: c
saṃmataś
cābʰavat
teṣām
āśrame
''śramavāsinām
{!}
saṃmataś
ca
_abʰavat
teṣām
āśrame
_āśrama
-āsināṃm
/59/
{!}
Verse: 60
Halfverse: a
evaṃ
prāpto
mahat
kr̥ccʰram
r̥ṣiḥ
sa
nr̥pasattama
evaṃ
prāpto
mahat
kr̥ccʰram
r̥ṣiḥ
sa
nr̥pa-sattama
/
Halfverse: c
brāhmaṇena
na
vaktavyaṃ
tasmād
varṇāvare
jane
brāhmaṇena
na
vaktavyaṃ
tasmād
varṇa
_avare
jane
/60/
60
Verse: 61
Halfverse: a
varjayed
upadeśaṃ
ca
sadaiva
brāhmaṇo
nr̥pa
varjayed
upadeśaṃ
ca
sadā
_eva
brāhmaṇo
nr̥pa
/
Halfverse: c
upadeśaṃ
hi
kurvāṇo
dvijaḥ
kr̥ccʰram
avāpnuyāt
upadeśaṃ
hi
kurvāṇo
dvijaḥ
kr̥ccʰram
avāpnuyāt
/61/
Verse: 62
Halfverse: a
eṣitavyaṃ
sadā
vācā
nr̥peṇa
dvijasattamāt
eṣitavyaṃ
sadā
vācā
nr̥peṇa
dvija-sattamāt
/
Halfverse: c
na
pravaktavyam
iha
hi
kiṃ
cid
varṇāvare
jane
na
pravaktavyam
iha
hi
kiṃcid
varṇa
_avare
jane
/62/
ՙ
Verse: 63
Halfverse: a
brāhmaṇāḥ
kṣatriyā
vaiśyās
trayo
varṇā
dvijātayaḥ
brāhmaṇāḥ
kṣatriyā
vaiśyās
trayo
varṇā
dvijātayaḥ
/
Halfverse: c
eteṣu
katʰayan
rājan
brāhmaṇo
na
praduṣyati
eteṣu
katʰayan
rājan
brāhmaṇo
na
praduṣyati
/63/
Verse: 64
Halfverse: a
tasmāt
sadbʰir
na
vaktavyaṃ
kasya
cit
kiṃ
cid
agrataḥ
tasmāt
sadbʰir
na
vaktavyaṃ
kasyacit
kiṃcid
agrataḥ
/
Halfverse: c
sūkṣmā
gatir
hi
dʰarmasya
durjñeyā
hy
akr̥tātmabʰiḥ
sūkṣmā
gatir
hi
dʰarmasya
durjñeyā
hy
akr̥ta
_ātmabʰiḥ
/64/
Verse: 65
Halfverse: a
tasmān
maunāni
munayo
dīkṣāṃ
kurvanti
cādr̥tāḥ
tasmān
maunāni
munayo
dīkṣāṃ
kurvanti
ca
_ādr̥tāḥ
/
Halfverse: c
duruktasya
bʰayād
rājan
nānubʰāṣanti
kiṃ
cana
duruktasya
bʰayād
rājan
na
_anubʰāṣanti
kiṃcana
/65/
Verse: 66
Halfverse: a
dʰārmikā
guṇasaṃpannāḥ
satyārjava
parāyaṇāḥ
dʰārmikā
guṇa-saṃpannāḥ
satya
_ārjava
parāyaṇāḥ
/
Halfverse: c
durukta
vācābʰihatāḥ
prāpnuvantīha
duṣkr̥tam
durukta
vācā
_abʰihatāḥ
prāpnuvanti
_iha
duṣkr̥tam
/66/
Verse: 67
Halfverse: a
upadeśo
na
kartavyaḥ
kadā
cid
api
kasya
cit
upadeśo
na
kartavyaḥ
kadācid
api
kasyacit
/
Halfverse: c
upadeśād
dʰi
tat
pāpaṃ
brāhmaṇaḥ
samavāpnuyāt
upadeśādd^hi
tat
pāpaṃ
brāhmaṇaḥ
samavāpnuyāt
/67/
Verse: 68
Halfverse: a
vimr̥śya
tasmāt
prājñena
vaktavyaṃ
dʰarmam
iccʰatā
vimr̥śya
tasmāt
prājñena
vaktavyaṃ
dʰarmam
iccʰatā
/
Halfverse: c
satyānr̥tena
hi
kr̥ta
upadeśo
hinasti
vai
satya
_anr̥tena
hi
kr̥ta
upadeśo
hinasti
vai
/68/
ՙ
Verse: 69
Halfverse: a
vaktavyam
iha
pr̥ṣṭena
viniścitya
viparyayam
vaktavyam
iha
pr̥ṣṭena
viniścitya
viparyayam
/
Halfverse: c
sa
copadeśaḥ
kartavyo
yena
dʰarmam
avāpnuyāt
sa
ca
_upadeśaḥ
kartavyo
yena
dʰarmam
avāpnuyāt
/69/
Verse: 70
Halfverse: a
etat
te
sarvam
ākʰyātam
upadeśe
kr̥te
sati
etat
te
sarvam
ākʰyātam
upadeśe
kr̥te
sati
/
ՙ
Halfverse: c
mahān
kleśo
hi
bʰavati
tasmān
nopadiśet
kva
cit
mahān
kleśo
hi
bʰavati
tasmān
na
_upadiśet
kvacit
/70/
(E)70
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.