TITUS
Mahabharata
Part No. 1692
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
kīdr̥śe puruṣe tāta   strīṣu bʰaratarṣabʰa
   
kīdr̥śe puruṣe tāta   strīṣu bʰarata-r̥ṣabʰa /
Halfverse: c    
śrīḥ padmā vasate nityaṃ   tan me brūhi pitāmaha
   
śrīḥ padmā vasate nityaṃ   tan me brūhi pitāmaha /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
atra te vartayiṣyāmi   yatʰādr̥ṣṭaṃ yatʰā śrutam
   
atra te vartayiṣyāmi   yatʰā-dr̥ṣṭaṃ yatʰā śrutam /
Halfverse: c    
rukmiṇī devakī putra   saṃnidʰau paryapr̥ccʰata
   
rukmiṇī devakī putra   saṃnidʰau paryapr̥ccʰata /2/


Verse: 3 
Halfverse: a    
nārāyaṇasyāṅka gatāṃ jvalantīṃ; dr̥ṣṭvā śriyaṃ padmasamāna vaktrām
   
nārāyaṇasya_aṅka gatāṃ jvalantīṃ   dr̥ṣṭvā śriyaṃ padma-samāna vaktrām /
Halfverse: c    
kautūhalād vismitacārunetrā; papraccʰa mātā makaradʰvajasya
   
kautūhalād vismita-cāru-netrā   papraccʰa mātā makara-dʰvajasya /3/

Verse: 4 
Halfverse: a    
kānīha bʰūtāny upasevase tvaṃ; saṃtiṣṭʰatī kāni na sevase tvam
   
kāni_iha bʰūtāny upasevase tvaṃ   saṃtiṣṭʰatī kāni na sevase tvam /
Halfverse: c    
tāni trilokeśvara bʰūtakānte; tattvena me brūhi maharṣikanye
   
tāni tri-loka_īśvara bʰūta-kānte   tattvena me brūhi mahā-r̥ṣi-kanye /4/

Verse: 5 
Halfverse: a    
evaṃ tadā śrīr abʰibʰāṣyamāṇā; devyā samakṣaṃ garuḍa dʰvajasya
   
evaṃ tadā śrīr abʰibʰāṣyamāṇā   devyā samakṣaṃ garuḍa dʰvajasya /
Halfverse: c    
uvāca vākyaṃ madʰurābʰidʰānaṃ; manoharaṃ candra mukʰī prasannā
   
uvāca vākyaṃ madʰura_abʰidʰānaṃ   mano-haraṃ candra mukʰī prasannā /5/

Verse: 6 
Halfverse: a    
vasāmi satye subʰage pragalbʰe; dakṣe nare karmaṇi vartamāne
   
vasāmi satye subʰage pragalbʰe   dakṣe nare karmaṇi vartamāne /
Halfverse: c    
nākarma śīle puruṣe vasāmi; na nāstike sāṃkarike kr̥tagʰne
   
na_akarma śīle puruṣe vasāmi   na nāstike sāṃkarike kr̥ta-gʰne /
Halfverse: e    
na bʰinnavr̥tte na nr̥śaṃsavr̥tte; na cāpi caure na guruṣv asūye
   
na bʰinna-vr̥tte na nr̥śaṃsa-vr̥tte   na ca_api caure na guruṣv asūye /6/

Verse: 7 
Halfverse: a    
ye cālpatejobalasattvasārā; hr̥ṣyanti kupyanti ca yatra tatra
   
ye ca_alpa-tejo-bala-sattva-sārā   hr̥ṣyanti kupyanti ca yatra tatra /
Halfverse: c    
na devi tiṣṭʰāmi tatʰāvidʰeṣu; nareṣu saṃsupta manoratʰeṣu
   
na devi tiṣṭʰāmi tatʰā-vidʰeṣu   nareṣu saṃsupta mano-ratʰeṣu /7/

Verse: 8 
Halfverse: a    
yaś cātmani prārtʰayate na kiṃ cid; yaś ca svabʰāvopahatāntar ātmā
   
yaś ca_ātmani prārtʰayate na kiṃcid   yaś ca svabʰāva_upahata_antar ātmā /
Halfverse: c    
teṣv alpasaṃtoṣa rateṣu nityaṃ; nareṣu nāhaṃ nivasāmi devi
   
teṣv alpa-saṃtoṣa rateṣu nityaṃ   nareṣu na_ahaṃ nivasāmi devi /8/


Verse: 9 
Halfverse: a    
vasāmi dʰarmaśīleṣu   dʰarmajñeṣu mahātmasu
   
vasāmi dʰarma-śīleṣu   dʰarmajñeṣu mahā_ātmasu /
Halfverse: c    
vr̥ddʰaseviṣu dānteṣu   sattvajñeṣu mahātmasu
   
vr̥ddʰa-seviṣu dānteṣu   sattvajñeṣu mahā_ātmasu /9/

Verse: 10 
Halfverse: a    
strīṣu kṣāntāsu dāntāsu   devadvija parāsu ca
   
strīṣu kṣāntāsu dāntāsu   deva-dvija parāsu ca /
Halfverse: c    
vasāmi satyaśīlāsu   svabʰāvaniratāsu ca
   
vasāmi satya-śīlāsu   svabʰāva-niratāsu ca /10/ 10


Verse: 11 
Halfverse: a    
prakīrṇabʰāṇḍām anavekṣya kāriṇīṃ; sadā ca bʰartuḥ pratikūlavādinīm
   
prakīrṇa-bʰāṇḍām anavekṣya kāriṇīṃ   sadā ca bʰartuḥ pratikūla-vādinīm /
Halfverse: c    
parasya veśmābʰiratām alajjām; evaṃvidʰāṃ strīṃ parivarjayāmi
   
parasya veśma_abʰiratām alajjām   evaṃ-vidʰāṃ strīṃ parivarjayāmi /11/

Verse: 12 
Halfverse: a    
lokām acokṣām avalehinīṃ ca; vyapetadʰairyāṃ kalahapriyāṃ ca
   
lokām acokṣām avalehinīṃ ca   vyapeta-dʰairyāṃ kalaha-priyāṃ ca /
Halfverse: c    
nidrābʰibʰūtāṃ satataṃ śayānām; evaṃvidʰāṃ strīṃ parivarjayāmi
   
nidrā_abʰibʰūtāṃ satataṃ śayānām   evaṃ-vidʰāṃ strīṃ parivarjayāmi /12/

Verse: 13 
Halfverse: a    
satyāsu nityaṃ priyadarśanāsu; saubʰāgyayuktāsu guṇānvitāsu
   
satyāsu nityaṃ priya-darśanāsu   saubʰāgya-yuktāsu guṇa_anvitāsu /
Halfverse: c    
vasāmi nārīṣu pativratāsu; kalyāṇa śīlāsu vibʰūṣitāsu
   
vasāmi nārīṣu pati-vratāsu   kalyāṇa śīlāsu vibʰūṣitāsu /13/

Verse: 14 
Halfverse: a    
yāneṣu kanyāsu vibʰūṣaṇeṣu; yajñeṣu megʰeṣu ca vr̥ṣṭimatsu
   
yāneṣu kanyāsu vibʰūṣaṇeṣu   yajñeṣu megʰeṣu ca vr̥ṣṭimatsu /
Halfverse: c    
vasāmi pʰullāsu ca padminīṣu; nakṣatravītʰīṣu ca śāradīṣu
   
vasāmi pʰullāsu ca padminīṣu   nakṣatra-vītʰīṣu ca śāradīṣu /14/

Verse: 15 
Halfverse: a    
śaileṣu goṣṭʰeṣu tatʰā vaneṣu; saraḥsu pʰullotpalapaṅkajeṣu
   
śaileṣu goṣṭʰeṣu tatʰā vaneṣu   saraḥsu pʰulla_utpala-paṅkajeṣu /
Halfverse: c    
nadīṣu haṃsasvananāditāsu; krauñcāvagʰuṣṭa svaraśobʰitāsu
   
nadīṣu haṃsa-svana-nāditāsu   krauñca_avagʰuṣṭa svara-śobʰitāsu /15/

Verse: 16 
Halfverse: a    
vistīrṇakūlahrada śobʰitāsu; tapasvisiddʰadvija sevitāsu
   
vistīrṇa-kūla-hrada śobʰitāsu   tapasvi-siddʰa-dvija sevitāsu /
Halfverse: c    
vasāmi nityaṃ subahūdakāsu; siṃhair gajaiś cākulitodakāsu
   
vasāmi nityaṃ su-bahu_udakāsu   siṃhair gajaiś ca_ākulita_udakāsu /
Halfverse: e    
matte gaje govr̥ṣabʰe narendre; siṃhāsane satpuruṣe ca nityam
   
matte gaje go-vr̥ṣabʰe nara_indre   siṃha_āsane sat-puruṣe ca nityam /16/

Verse: 17 
Halfverse: a    
yasmin gr̥he hūyate havyavāho; gobrāhmaṇaś cārcyate devatāś ca
   
yasmin gr̥he hūyate havya-vāho   go-brāhmaṇaś ca_arcyate devatāś ca /
Halfverse: c    
kāle ca puṣpair balayaḥ kriyante; tasmin gr̥he nityam upaimi vāsam
   
kāle ca puṣpair balayaḥ kriyante   tasmin gr̥he nityam upaimi vāsam /17/

Verse: 18 
Halfverse: a    
svādʰyāyanityeṣu dvijeṣu nityaṃ; kṣatre ca dʰarmābʰirate sadaiva
   
svādʰyāya-nityeṣu dvijeṣu nityaṃ   kṣatre ca dʰarma_abʰirate sadā_eva /
Halfverse: c    
vaiśye ca kr̥ṣābʰirate vasāmi; śūdre ca śuśrūṣaṇanityayukte
   
vaiśye ca kr̥ṣā_abʰirate vasāmi   śūdre ca śuśrūṣaṇa-nitya-yukte /18/

Verse: 19 
Halfverse: a    
nārāyaṇe tv ekamanā vasāni; sarveṇa bʰāvena śarīrabʰūtā
   
nārāyaṇe tv eka-manā vasāni   sarveṇa bʰāvena śarīra-bʰūtā /
Halfverse: c    
tasmin hi dʰarmaḥ sumahān niviṣṭo; brahmaṇyatā cātra tatʰā priyatvam
   
tasmin hi dʰarmaḥ su-mahān niviṣṭo   brahmaṇyatā ca_atra tatʰā priyatvam /19/

Verse: 20 
Halfverse: a    
nāhaṃ śarīreṇa vasāmi devi; naivaṃ mayā śakyam ihābʰidʰātum
   
na_ahaṃ śarīreṇa vasāmi devi   na_evaṃ mayā śakyam iha_abʰidʰātum /
Halfverse: c    
yasmiṃs tu bʰāvena vasāmi puṃsi; sa vardʰate dʰarmayaśo 'rtʰakāmaiḥ
   
yasmiṃs tu bʰāvena vasāmi puṃsi   sa vardʰate dʰarma-yaśo_artʰa-kāmaiḥ /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.