TITUS
Mahabharata
Part No. 1692
Chapter: 11
Adhyāya
11
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kīdr̥śe
puruṣe
tāta
strīṣu
vā
bʰaratarṣabʰa
kīdr̥śe
puruṣe
tāta
strīṣu
vā
bʰarata-r̥ṣabʰa
/
Halfverse: c
śrīḥ
padmā
vasate
nityaṃ
tan
me
brūhi
pitāmaha
śrīḥ
padmā
vasate
nityaṃ
tan
me
brūhi
pitāmaha
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
atra
te
vartayiṣyāmi
yatʰādr̥ṣṭaṃ
yatʰā
śrutam
atra
te
vartayiṣyāmi
yatʰā-dr̥ṣṭaṃ
yatʰā
śrutam
/
Halfverse: c
rukmiṇī
devakī
putra
saṃnidʰau
paryapr̥ccʰata
rukmiṇī
devakī
putra
saṃnidʰau
paryapr̥ccʰata
/2/
Verse: 3
Halfverse: a
nārāyaṇasyāṅka
gatāṃ
jvalantīṃ
;
dr̥ṣṭvā
śriyaṃ
padmasamāna
vaktrām
nārāyaṇasya
_aṅka
gatāṃ
jvalantīṃ
dr̥ṣṭvā
śriyaṃ
padma-samāna
vaktrām
/
Halfverse: c
kautūhalād
vismitacārunetrā
;
papraccʰa
mātā
makaradʰvajasya
kautūhalād
vismita-cāru-netrā
papraccʰa
mātā
makara-dʰvajasya
/3/
Verse: 4
Halfverse: a
kānīha
bʰūtāny
upasevase
tvaṃ
;
saṃtiṣṭʰatī
kāni
na
sevase
tvam
kāni
_iha
bʰūtāny
upasevase
tvaṃ
saṃtiṣṭʰatī
kāni
na
sevase
tvam
/
Halfverse: c
tāni
trilokeśvara
bʰūtakānte
;
tattvena
me
brūhi
maharṣikanye
tāni
tri-loka
_īśvara
bʰūta-kānte
tattvena
me
brūhi
mahā-r̥ṣi-kanye
/4/
Verse: 5
Halfverse: a
evaṃ
tadā
śrīr
abʰibʰāṣyamāṇā
;
devyā
samakṣaṃ
garuḍa
dʰvajasya
evaṃ
tadā
śrīr
abʰibʰāṣyamāṇā
devyā
samakṣaṃ
garuḍa
dʰvajasya
/
Halfverse: c
uvāca
vākyaṃ
madʰurābʰidʰānaṃ
;
manoharaṃ
candra
mukʰī
prasannā
uvāca
vākyaṃ
madʰura
_abʰidʰānaṃ
mano-haraṃ
candra
mukʰī
prasannā
/5/
Verse: 6
Halfverse: a
vasāmi
satye
subʰage
pragalbʰe
;
dakṣe
nare
karmaṇi
vartamāne
vasāmi
satye
subʰage
pragalbʰe
dakṣe
nare
karmaṇi
vartamāne
/
Halfverse: c
nākarma
śīle
puruṣe
vasāmi
;
na
nāstike
sāṃkarike
kr̥tagʰne
na
_akarma
śīle
puruṣe
vasāmi
na
nāstike
sāṃkarike
kr̥ta-gʰne
/
Halfverse: e
na
bʰinnavr̥tte
na
nr̥śaṃsavr̥tte
;
na
cāpi
caure
na
guruṣv
asūye
na
bʰinna-vr̥tte
na
nr̥śaṃsa-vr̥tte
na
ca
_api
caure
na
guruṣv
asūye
/6/
Verse: 7
Halfverse: a
ye
cālpatejobalasattvasārā
;
hr̥ṣyanti
kupyanti
ca
yatra
tatra
ye
ca
_alpa-tejo-bala-sattva-sārā
hr̥ṣyanti
kupyanti
ca
yatra
tatra
/
Halfverse: c
na
devi
tiṣṭʰāmi
tatʰāvidʰeṣu
;
nareṣu
saṃsupta
manoratʰeṣu
na
devi
tiṣṭʰāmi
tatʰā-vidʰeṣu
nareṣu
saṃsupta
mano-ratʰeṣu
/7/
Verse: 8
Halfverse: a
yaś
cātmani
prārtʰayate
na
kiṃ
cid
;
yaś
ca
svabʰāvopahatāntar
ātmā
yaś
ca
_ātmani
prārtʰayate
na
kiṃcid
yaś
ca
svabʰāva
_upahata
_antar
ātmā
/
Halfverse: c
teṣv
alpasaṃtoṣa
rateṣu
nityaṃ
;
nareṣu
nāhaṃ
nivasāmi
devi
teṣv
alpa-saṃtoṣa
rateṣu
nityaṃ
nareṣu
na
_ahaṃ
nivasāmi
devi
/8/
Verse: 9
Halfverse: a
vasāmi
dʰarmaśīleṣu
dʰarmajñeṣu
mahātmasu
vasāmi
dʰarma-śīleṣu
dʰarmajñeṣu
mahā
_ātmasu
/
Halfverse: c
vr̥ddʰaseviṣu
dānteṣu
sattvajñeṣu
mahātmasu
vr̥ddʰa-seviṣu
dānteṣu
sattvajñeṣu
mahā
_ātmasu
/9/
Verse: 10
Halfverse: a
strīṣu
kṣāntāsu
dāntāsu
devadvija
parāsu
ca
strīṣu
kṣāntāsu
dāntāsu
deva-dvija
parāsu
ca
/
Halfverse: c
vasāmi
satyaśīlāsu
svabʰāvaniratāsu
ca
vasāmi
satya-śīlāsu
svabʰāva-niratāsu
ca
/10/
10
Verse: 11
Halfverse: a
prakīrṇabʰāṇḍām
anavekṣya
kāriṇīṃ
;
sadā
ca
bʰartuḥ
pratikūlavādinīm
prakīrṇa-bʰāṇḍām
anavekṣya
kāriṇīṃ
sadā
ca
bʰartuḥ
pratikūla-vādinīm
/
Halfverse: c
parasya
veśmābʰiratām
alajjām
;
evaṃvidʰāṃ
strīṃ
parivarjayāmi
parasya
veśma
_abʰiratām
alajjām
evaṃ-vidʰāṃ
strīṃ
parivarjayāmi
/11/
Verse: 12
Halfverse: a
lokām
acokṣām
avalehinīṃ
ca
;
vyapetadʰairyāṃ
kalahapriyāṃ
ca
lokām
acokṣām
avalehinīṃ
ca
vyapeta-dʰairyāṃ
kalaha-priyāṃ
ca
/
Halfverse: c
nidrābʰibʰūtāṃ
satataṃ
śayānām
;
evaṃvidʰāṃ
strīṃ
parivarjayāmi
nidrā
_abʰibʰūtāṃ
satataṃ
śayānām
evaṃ-vidʰāṃ
strīṃ
parivarjayāmi
/12/
Verse: 13
Halfverse: a
satyāsu
nityaṃ
priyadarśanāsu
;
saubʰāgyayuktāsu
guṇānvitāsu
satyāsu
nityaṃ
priya-darśanāsu
saubʰāgya-yuktāsu
guṇa
_anvitāsu
/
Halfverse: c
vasāmi
nārīṣu
pativratāsu
;
kalyāṇa
śīlāsu
vibʰūṣitāsu
vasāmi
nārīṣu
pati-vratāsu
kalyāṇa
śīlāsu
vibʰūṣitāsu
/13/
Verse: 14
Halfverse: a
yāneṣu
kanyāsu
vibʰūṣaṇeṣu
;
yajñeṣu
megʰeṣu
ca
vr̥ṣṭimatsu
yāneṣu
kanyāsu
vibʰūṣaṇeṣu
yajñeṣu
megʰeṣu
ca
vr̥ṣṭimatsu
/
Halfverse: c
vasāmi
pʰullāsu
ca
padminīṣu
;
nakṣatravītʰīṣu
ca
śāradīṣu
vasāmi
pʰullāsu
ca
padminīṣu
nakṣatra-vītʰīṣu
ca
śāradīṣu
/14/
Verse: 15
Halfverse: a
śaileṣu
goṣṭʰeṣu
tatʰā
vaneṣu
;
saraḥsu
pʰullotpalapaṅkajeṣu
śaileṣu
goṣṭʰeṣu
tatʰā
vaneṣu
saraḥsu
pʰulla
_utpala-paṅkajeṣu
/
Halfverse: c
nadīṣu
haṃsasvananāditāsu
;
krauñcāvagʰuṣṭa
svaraśobʰitāsu
nadīṣu
haṃsa-svana-nāditāsu
krauñca
_avagʰuṣṭa
svara-śobʰitāsu
/15/
Verse: 16
Halfverse: a
vistīrṇakūlahrada
śobʰitāsu
;
tapasvisiddʰadvija
sevitāsu
vistīrṇa-kūla-hrada
śobʰitāsu
tapasvi-siddʰa-dvija
sevitāsu
/
Halfverse: c
vasāmi
nityaṃ
subahūdakāsu
;
siṃhair
gajaiś
cākulitodakāsu
vasāmi
nityaṃ
su-bahu
_udakāsu
siṃhair
gajaiś
ca
_ākulita
_udakāsu
/
Halfverse: e
matte
gaje
govr̥ṣabʰe
narendre
;
siṃhāsane
satpuruṣe
ca
nityam
matte
gaje
go-vr̥ṣabʰe
nara
_indre
siṃha
_āsane
sat-puruṣe
ca
nityam
/16/
Verse: 17
Halfverse: a
yasmin
gr̥he
hūyate
havyavāho
;
gobrāhmaṇaś
cārcyate
devatāś
ca
yasmin
gr̥he
hūyate
havya-vāho
go-brāhmaṇaś
ca
_arcyate
devatāś
ca
/
Halfverse: c
kāle
ca
puṣpair
balayaḥ
kriyante
;
tasmin
gr̥he
nityam
upaimi
vāsam
kāle
ca
puṣpair
balayaḥ
kriyante
tasmin
gr̥he
nityam
upaimi
vāsam
/17/
Verse: 18
Halfverse: a
svādʰyāyanityeṣu
dvijeṣu
nityaṃ
;
kṣatre
ca
dʰarmābʰirate
sadaiva
svādʰyāya-nityeṣu
dvijeṣu
nityaṃ
kṣatre
ca
dʰarma
_abʰirate
sadā
_eva
/
Halfverse: c
vaiśye
ca
kr̥ṣābʰirate
vasāmi
;
śūdre
ca
śuśrūṣaṇanityayukte
vaiśye
ca
kr̥ṣā
_abʰirate
vasāmi
śūdre
ca
śuśrūṣaṇa-nitya-yukte
/18/
Verse: 19
Halfverse: a
nārāyaṇe
tv
ekamanā
vasāni
;
sarveṇa
bʰāvena
śarīrabʰūtā
nārāyaṇe
tv
eka-manā
vasāni
sarveṇa
bʰāvena
śarīra-bʰūtā
/
Halfverse: c
tasmin
hi
dʰarmaḥ
sumahān
niviṣṭo
;
brahmaṇyatā
cātra
tatʰā
priyatvam
tasmin
hi
dʰarmaḥ
su-mahān
niviṣṭo
brahmaṇyatā
ca
_atra
tatʰā
priyatvam
/19/
Verse: 20
Halfverse: a
nāhaṃ
śarīreṇa
vasāmi
devi
;
naivaṃ
mayā
śakyam
ihābʰidʰātum
na
_ahaṃ
śarīreṇa
vasāmi
devi
na
_evaṃ
mayā
śakyam
iha
_abʰidʰātum
/
Halfverse: c
yasmiṃs
tu
bʰāvena
vasāmi
puṃsi
;
sa
vardʰate
dʰarmayaśo
'rtʰakāmaiḥ
yasmiṃs
tu
bʰāvena
vasāmi
puṃsi
sa
vardʰate
dʰarma-yaśo
_artʰa-kāmaiḥ
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.