TITUS
Mahabharata
Part No. 1693
Chapter: 12
Adhyāya
12
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
strīpuṃsayoḥ
saṃprayoge
sparśaḥ
kasyādʰiko
bʰavet
strī-puṃsayoḥ
saṃprayoge
sparśaḥ
kasya
_adʰiko
bʰavet
/
Halfverse: c
etan
me
saṃśayaṃ
rājan
yatʰāvad
vaktum
arhasi
etan
me
saṃśayaṃ
rājan
yatʰāvad
vaktum
arhasi
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
bʰaṅgāśvanena
śakrasya
yatʰā
vairam
abʰūt
purā
bʰaṅgāśvanena
śakrasya
yatʰā
vairam
abʰūt
purā
/2/
Verse: 3
Halfverse: a
purā
bʰaṅgāśvano
nāma
rājarṣir
atidʰārmikaḥ
purā
bʰaṅgāśvano
nāma
rāja-r̥ṣir
atidʰārmikaḥ
/
Halfverse: c
aputraḥ
sa
naravyāgʰra
putrārtʰaṃ
yajñam
āharat
aputraḥ
sa
nara-vyāgʰra
putra
_artʰaṃ
yajñam
āharat
/3/
Verse: 4
Halfverse: a
agniṣṭuṃ
nāma
rājarṣir
indra
dviṣṭaṃ
mahābalaḥ
agniṣṭuṃ
nāma
rāja-r̥ṣir
indra
dviṣṭaṃ
mahā-balaḥ
/
Halfverse: c
prāyaścitteṣu
martyānāṃ
putra
kāmasya
ceṣyate
prāyaścitteṣu
martyānāṃ
putra
kāmasya
ca
_iṣyate
/4/
ՙ
Verse: 5
Halfverse: a
indro
jñātvā
tu
taṃ
yajñaṃ
mahābʰāgaḥ
sureśvaraḥ
indro
jñātvā
tu
taṃ
yajñaṃ
mahā-bʰāgaḥ
sura
_īśvaraḥ
/
Halfverse: c
antaraṃ
tasya
rājarṣer
anviccʰan
niyatātmanaḥ
antaraṃ
tasya
rāja-r̥ṣer
anviccʰan
niyata
_ātmanaḥ
/5/
Verse: 6
Halfverse: a
kasya
cit
tv
atʰa
kālasya
mr̥gayām
aṭato
nr̥pa
kasyacit
tv
atʰa
kālasya
mr̥gayām
aṭato
nr̥pa
/
Halfverse: c
idam
antaram
ity
eva
śakro
nr̥pam
amohayat
idam
antaram
ity
eva
śakro
nr̥pam
amohayat
/6/
Verse: 7
Halfverse: a
ekāśvena
ca
rājarṣir
bʰrānta
indreṇa
mohitaḥ
eka
_aśvena
ca
rāja-r̥ṣir
bʰrānta\
indreṇa
mohitaḥ
/
ՙ
Halfverse: c
na
diśo
'vindata
nr̥paḥ
kṣutpipāsārditas
tadā
na
diśo
_avindata
nr̥paḥ
kṣut-pipāsā
_arditas
tadā
/7/
Verse: 8
Halfverse: a
itaś
cetaś
ca
vai
dʰāvañ
śramatr̥ṣṇārdito
nr̥paḥ
itaś
ca
_itaś
ca
vai
dʰāvan
śrama-tr̥ṣṇā
_ardito
nr̥paḥ
/
Halfverse: c
saro
'paśyat
suruciraṃ
pūrṇaṃ
paramavāriṇā
saro
_apaśyat
su-ruciraṃ
pūrṇaṃ
parama-vāriṇā
/
Halfverse: e
so
'vagāhya
saras
tāta
pāyayām
āsa
vājinam
so
_avagāhya
saras
tāta
pāyayāmāsa
vājinam
/8/
Verse: 9
Halfverse: a
atʰa
pītodakaṃ
so
'śvaṃ
vr̥kṣe
baddʰvā
nr̥pottamaḥ
atʰa
pīta
_udakaṃ
so
_aśvaṃ
vr̥kṣe
baddʰvā
nr̥pa
_uttamaḥ
/
Halfverse: c
avagāhya
tataḥ
snāto
rājā
strītvam
avāpa
ha
avagāhya
tataḥ
snāto
rājā
strītvam
avāpa
ha
/9/
Verse: 10
Halfverse: a
ātmānaṃ
strīkr̥taṃ
dr̥ṣṭvā
vrīḍito
nr̥pasattamaḥ
ātmānaṃ
strī-kr̥taṃ
dr̥ṣṭvā
vrīḍito
nr̥pa-sattamaḥ
/
Halfverse: c
cintānugata
sarvātmā
vyākulendriya
cetanaḥ
cintā
_anugata
sarva
_ātmā
vyākula
_indriya
cetanaḥ
/10/
10
Verse: 11
Halfverse: a
ārohiṣye
katʰaṃ
tv
aśvaṃ
katʰaṃ
yāsyāmi
vai
puram
ārohiṣye
katʰaṃ
tv
aśvaṃ
katʰaṃ
yāsyāmi
vai
puram
/
Halfverse: c
agniṣṭuṃ
nāma
iṣṭaṃ
me
putrāṇāṃ
śatam
aurasam
agniṣṭuṃ
nāma\
iṣṭaṃ
me
putrāṇāṃ
śatam
aurasam
/11/
ՙ
Verse: 12
Halfverse: a
jātaṃ
mahābalānāṃ
vai
tān
pravakṣyāmi
kiṃ
tv
aham
jātaṃ
mahā-balānāṃ
vai
tān
pravakṣyāmi
kiṃ
tv
aham
/
Halfverse: c
dāreṣu
cāsmadīyeṣu
paurajānapadeṣu
ca
dāreṣu
ca
_asmadīyeṣu
paura-jānapadeṣu
ca
/12/
Verse: 13
Halfverse: a
mr̥dutvaṃ
ca
tanutvaṃ
ca
viklavatvaṃ
tatʰaiva
ca
mr̥dutvaṃ
ca
tanutvaṃ
ca
viklavatvaṃ
tatʰaiva
ca
/
Halfverse: c
strī
guṇā
r̥ṣibʰiḥ
proktā
dʰarmatattvārtʰa
darśibʰiḥ
strī
guṇā\
r̥ṣibʰiḥ
proktā
dʰarma-tattva
_artʰa
darśibʰiḥ
/
ՙ
Halfverse: e
vyāyāmaḥ
karkaśatvaṃ
ca
vīryaṃ
ca
puruṣe
guṇāḥ
vyāyāmaḥ
karkaśatvaṃ
ca
vīryaṃ
ca
puruṣe
guṇāḥ
/13/
Verse: 14
Halfverse: a
pauruṣaṃ
vipranaṣṭaṃ
me
strītvaṃ
kenāpi
me
'bʰavat
pauruṣaṃ
vipranaṣṭaṃ
me
strītvaṃ
kena
_api
me
_abʰavat
/
Halfverse: c
strībʰāvāt
katʰam
aśvaṃ
tu
punar
āroḍʰum
utsahe
strī-bʰāvāt
katʰam
aśvaṃ
tu
punar
āroḍʰum
utsahe
/14/
Verse: 15
Halfverse: a
mahatā
tv
atʰa
kʰedena
āruhyāśvaṃ
narādʰipaḥ
mahatā
tv
atʰa
kʰedena
āruhya
_aśvaṃ
nara
_adʰipaḥ
/
ՙ
Halfverse: c
punar
āyāt
puraṃ
tāta
strībʰūto
nr̥pasattama
punar
āyāt
puraṃ
tāta
strī-bʰūto
nr̥pa-sattama
/15/
Verse: 16
Halfverse: a
putrā
dārāś
ca
bʰr̥tyāś
ca
paurajānapadāś
ca
te
putrā
dārāś
ca
bʰr̥tyāś
ca
paura-jānapadāś
ca
te
/
Halfverse: c
kiṃ
nv
idaṃ
tv
iti
vijñāya
vismayaṃ
paramaṃ
gatāḥ
kiṃ
nv
idaṃ
tv
iti
vijñāya
vismayaṃ
paramaṃ
gatāḥ
/16/
Verse: 17
Halfverse: a
atʰovāca
sa
rājarṣiḥ
strībʰūto
vadatāṃ
varaḥ
atʰa
_uvāca
sa
rāja-r̥ṣiḥ
strī-bʰūto
vadatāṃ
varaḥ
/
Halfverse: c
mr̥gayām
asmi
niryāto
balaiḥ
parivr̥to
dr̥ḍʰam
mr̥gayām
asmi
niryāto
balaiḥ
parivr̥to
dr̥ḍʰam
/
Halfverse: e
udbʰāntaḥ
prāviśaṃ
gʰoram
aṭavīṃ
daivamohitaḥ
udbʰāntaḥ
prāviśaṃ
gʰoram
aṭavīṃ
daiva-mohitaḥ
/17/
Verse: 18
Halfverse: a
aṭavyāṃ
ca
sugʰorāyāṃ
tr̥ṣṇārtʰo
naṣṭacetanaḥ
aṭavyāṃ
ca
su-gʰorāyāṃ
tr̥ṣṇā
_ārtʰo
naṣṭa-cetanaḥ
/
Halfverse: c
saraḥ
suruciraprakʰyam
apaśyaṃ
pakṣibʰir
vr̥tam
saraḥ
su-rucira-prakʰyam
apaśyaṃ
pakṣibʰir
vr̥tam
/18/
Verse: 19
Halfverse: a
tatrāvagāḍʰaḥ
strībʰūto
vyaktaṃ
daivān
na
saṃśayaḥ
tatra
_avagāḍʰaḥ
strī-bʰūto
vyaktaṃ
daivān
na
saṃśayaḥ
/
Halfverse: c
atr̥pta
iva
putrāṇāṃ
dārāṇāṃ
ca
dʰanasya
ca
atr̥pta\
iva
putrāṇāṃ
dārāṇāṃ
ca
dʰanasya
ca
/19/
ՙ
Verse: 20
Halfverse: a
uvāca
putrāṃś
ca
tataḥ
strībʰūtaḥ
pārtʰivottamaḥ
uvāca
putrāṃś
ca
tataḥ
strī-bʰūtaḥ
pārtʰiva
_uttamaḥ
/
Halfverse: c
saṃprītyā
bʰujyatāṃ
rājyaṃ
vanaṃ
yāsyāmi
putrakāḥ
saṃprītyā
bʰujyatāṃ
rājyaṃ
vanaṃ
yāsyāmi
putrakāḥ
/
Halfverse: e
abʰiṣicya
saputrāṇāṃ
śataṃ
rājā
vanaṃ
gataḥ
abʰiṣicya
sa-putrāṇāṃ
śataṃ
rājā
vanaṃ
gataḥ
/20/
20
Verse: 21
Halfverse: a
tām
āśrame
striyaṃ
tāta
tāpaso
'bʰyavapadyata
tām
āśrame
striyaṃ
tāta
tāpaso
_abʰyavapadyata
/
Halfverse: c
tāpasenāsya
putrāṇām
āśrame
'py
abʰavac
cʰatam
tāpasena
_asya
putrāṇām
āśrame
_apy
abʰavat
śatam
/21/
Verse: 22
Halfverse: a
atʰa
sā
tān
sutān
gr̥hya
pūrvaputrān
abʰāṣata
atʰa
sā
tān
sutān
gr̥hya
pūrva-putrān
abʰāṣata
/
Halfverse: c
puruṣatve
sutā
yūyaṃ
strītve
ceme
śataṃ
sutāḥ
puruṣatve
sutā
yūyaṃ
strītve
ca
_ime
śataṃ
sutāḥ
/22/
Verse: 23
Halfverse: a
ekatra
bʰujyatāṃ
rājyaṃ
bʰrātr̥bʰāvena
putrakāḥ
ekatra
bʰujyatāṃ
rājyaṃ
bʰrātr̥-bʰāvena
putrakāḥ
/
Halfverse: c
sahitā
bʰrātaras
te
'tʰa
rājyaṃ
bubʰujire
tadā
sahitā
bʰrātaras
te
_atʰa
rājyaṃ
bubʰujire
tadā
/23/
Verse: 24
Halfverse: a
tān
dr̥ṣṭvā
bʰrātr̥bʰāvena
bʰuñjānān
rājyam
uttamam
tān
dr̥ṣṭvā
bʰrātr̥-bʰāvena
bʰuñjānān
rājyam
uttamam
/
Halfverse: c
cintayām
āsa
devendro
manyunābʰipariplutaḥ
cintayāmāsa
deva
_indro
manyunā
_abʰipariplutaḥ
/
Halfverse: e
upakāro
'sya
rājarṣeḥ
kr̥to
nāpakr̥taṃ
mayā
upakāro
_asya
rāja-r̥ṣeḥ
kr̥to
na
_apakr̥taṃ
mayā
/24/
Verse: 25
Halfverse: a
tato
brāhmaṇarūpeṇa
devarājaḥ
śatakratuḥ
tato
brāhmaṇa-rūpeṇa
deva-rājaḥ
śata-kratuḥ
/
Halfverse: c
bʰedayām
āsa
tān
gatvā
nagaraṃ
vai
nr̥pātmajān
bʰedayāmāsa
tān
gatvā
nagaraṃ
vai
nr̥pa
_ātmajān
/25/
Verse: 26
Halfverse: a
bʰrātr̥̄ṇāṃ
nāsti
saubʰrātraṃ
ye
'py
ekasya
pituḥ
sutāḥ
bʰrātr̥̄ṇāṃ
na
_asti
saubʰrātraṃ
ye
_apy
ekasya
pituḥ
sutāḥ
/
Halfverse: c
rājyahetor
vivaditāḥ
kaśyapasya
surāsurāḥ
rājya-hetor
vivaditāḥ
kaśyapasya
sura
_asurāḥ
/26/
Verse: 27
Halfverse: a
yūyaṃ
bʰaṅgāśvanāpatyās
tāpasasyetare
sutāḥ
yūyaṃ
bʰaṅgāśvana
_apatyās
tāpasasya
_itare
sutāḥ
/
Halfverse: c
kaśyapasya
surāś
caiva
asurāś
ca
sutās
tatʰā
kaśyapasya
surāś
caiva
asurāś
ca
sutās
tatʰā
/
ՙ
Halfverse: e
yuṣmākaṃ
paitr̥kaṃ
rājyaṃ
bʰujyate
tāpasātmajaiḥ
yuṣmākaṃ
paitr̥kaṃ
rājyaṃ
bʰujyate
tāpasa
_ātmajaiḥ
/27/
Verse: 28
Halfverse: a
indreṇa
bʰeditās
te
tu
yuddʰe
'nyonyam
apātayan
indreṇa
bʰeditās
te
tu
yuddʰe
_anyonyam
apātayan
/
Halfverse: c
tac
cʰrutvā
tāpasī
cāpi
saṃtaptā
praruroda
ha
tat
śrutvā
tāpasī
ca
_api
saṃtaptā
praruroda
ha
/28/
ՙ
Verse: 29
Halfverse: a
brāhmaṇac
cʰadmanābʰyetya
tām
indro
'tʰānvapr̥ccʰata
brāhmaṇac
cʰadmanā
_abʰyetya
tām
indro
_atʰa
_anvapr̥ccʰata
/
Halfverse: c
kena
duḥkʰena
saṃtaptā
rodiṣi
tvaṃ
varānane
kena
duḥkʰena
saṃtaptā
rodiṣi
tvaṃ
vara
_anane
/29/
Verse: 30
Halfverse: a
brāhmaṇaṃ
tu
tato
dr̥ṣṭvā
sā
strī
karuṇam
abravīt
brāhmaṇaṃ
tu
tato
dr̥ṣṭvā
sā
strī
karuṇam
abravīt
/
Halfverse: c
putrāṇāṃ
dve
śate
brahman
kālena
vinivātite
putrāṇāṃ
dve
śate
brahman
kālena
vinivātite
/30/
30
Verse: 31
Halfverse: a
ahaṃ
rājābʰavaṃ
vipra
tatra
putraśataṃ
mayā
ahaṃ
rājā
_abʰavaṃ
vipra
tatra
putra-śataṃ
mayā
/
Halfverse: c
samutpannaṃ
surūpāṇāṃ
vikrāntānāṃ
dvijottama
samutpannaṃ
su-rūpāṇāṃ
vikrāntānāṃ
dvija
_uttama
/31/
Verse: 32
Halfverse: a
kadā
cin
mr̥gayāṃ
yāta
udbʰrānto
gahane
vane
kadācin
mr̥gayāṃ
yāta
udbʰrānto
gahane
vane
/
ՙ
Halfverse: c
avagāḍʰaś
ca
sarasi
stri
bʰūto
brāhmaṇottama
avagāḍʰaś
ca
sarasi
stri
bʰūto
brāhmaṇa
_uttama
/
Halfverse: e
putrān
rājye
pratiṣṭʰāpya
vanam
asmi
tato
gataḥ
putrān
rājye
pratiṣṭʰāpya
vanam
asmi
tato
gataḥ
/32/
Verse: 33
Halfverse: a
striyāś
ca
me
putraśataṃ
tāpasena
mahātmanā
striyāś
ca
me
putra-śataṃ
tāpasena
mahā
_ātmanā
/
Halfverse: c
āśrame
janitaṃ
brahman
nītās
te
nagaraṃ
mayā
āśrame
janitaṃ
brahman
nītās
te
nagaraṃ
mayā
/33/
Verse: 34
Halfverse: a
teṣāṃ
ca
vairam
utpannaṃ
kālayogena
vai
dvija
teṣāṃ
ca
vairam
utpannaṃ
kāla-yogena
vai
dvija
/
Halfverse: c
etac
cʰocāmi
viprendra
daivenābʰipariplutā
etat
śocāmi
vipra
_indra
daivena
_abʰipariplutā
/34/
Verse: 35
Halfverse: a
indras
tāṃ
duḥkʰitāṃ
dr̥ṣṭvā
abravīt
paruṣaṃ
vacaḥ
indras
tāṃ
duḥkʰitāṃ
dr̥ṣṭvā
abravīt
paruṣaṃ
vacaḥ
/
ՙ
Halfverse: c
purā
suduḥsahaṃ
bʰadre
mama
duḥkʰaṃ
tvayā
kr̥tam
purā
su-duḥsahaṃ
bʰadre
mama
duḥkʰaṃ
tvayā
kr̥tam
/35/
Verse: 36
Halfverse: a
indra
dviṣṭena
yajatā
mām
anādr̥tya
durmate
indra
dviṣṭena
yajatā
mām
anādr̥tya
durmate
/
Halfverse: c
indro
'ham
asmi
durbuddʰe
vairaṃ
te
yātitaṃ
mayā
indro
_aham
asmi
durbuddʰe
vairaṃ
te
yātitaṃ
mayā
/36/
Verse: 37
Halfverse: a
indraṃ
tu
dr̥ṣṭvā
rājarṣiḥ
pādayoḥ
śirasā
gataḥ
indraṃ
tu
dr̥ṣṭvā
rāja-r̥ṣiḥ
pādayoḥ
śirasā
gataḥ
/
Halfverse: c
prasīda
tridaśaśreṣṭʰa
putra
kāmena
sa
kratuḥ
prasīda
tridaśa-śreṣṭʰa
putra
kāmena
sa
kratuḥ
/
Halfverse: e
iṣṭas
tridaśaśārdūla
tatra
me
kṣantum
arhasi
iṣṭas
tridaśa-śārdūla
tatra
me
kṣantum
arhasi
/37/
Verse: 38
Halfverse: a
praṇipātena
tasyendraḥ
parituṭṣo
varaṃ
dadau
praṇipātena
tasya
_indraḥ
parituṭṣo
varaṃ
dadau
/
Halfverse: c
putrā
vai
katame
rājañ
jīvantu
tava
śaṃsa
me
putrā
vai
katame
rājan
jīvantu
tava
śaṃsa
me
/
Halfverse: e
strībʰūtasya
hi
ye
jātāḥ
puruṣasyātʰa
ye
'bʰavan
strī-bʰūtasya
hi
ye
jātāḥ
puruṣasya
_atʰa
ye
_abʰavan
/38/
Verse: 39
Halfverse: a
tāpasī
tu
tataḥ
śakram
uvāca
prayatāñjaliḥ
tāpasī
tu
tataḥ
śakram
uvāca
prayata
_añjaliḥ
/
Halfverse: c
strībʰūtasya
hi
ye
jātās
te
me
jīvantu
vāsava
strī-bʰūtasya
hi
ye
jātās
te
me
jīvantu
vāsava
/39/
Verse: 40
Halfverse: a
indras
tu
vismito
hr̥ṣṭaḥ
striyaṃ
papraccʰa
tāṃ
punaḥ
indras
tu
vismito
hr̥ṣṭaḥ
striyaṃ
papraccʰa
tāṃ
punaḥ
/
Halfverse: c
puruṣotpāditā
ye
te
katʰaṃ
dveṣyāḥ
sutās
tava
puruṣa
_utpāditā
ye
te
katʰaṃ
dveṣyāḥ
sutās
tava
/40/
40
Verse: 41
Halfverse: a
strī
būtasya
hi
ye
jātāḥ
snehas
tebʰyo
'dʰikaḥ
katʰam
strī
būtasya
hi
ye
jātāḥ
snehas
tebʰyo
_adʰikaḥ
katʰam
/
Halfverse: c
kāraṇaṃ
śrotum
iccʰāmi
tan
me
vaktum
ihārhasi
kāraṇaṃ
śrotum
iccʰāmi
tan
me
vaktum
iha
_arhasi
/41/
Verse: 42
{Stry
uvāca}
Halfverse: a
striyās
tv
abʰyadʰikaḥ
sneho
na
tatʰā
puruṣasya
vai
striyās
tv
abʰyadʰikaḥ
sneho
na
tatʰā
puruṣasya
vai
/
Halfverse: c
tasmāt
te
śakra
jīvantu
ye
jātāḥ
strīkr̥tasya
vai
tasmāt
te
śakra
jīvantu
ye
jātāḥ
strī-kr̥tasya
vai
/42/
Verse: 43
{Bʰīṣma
uvāca}
Halfverse: a
evam
ukte
tatas
tvendraḥ
prīto
vākyam
uvāca
ha
evam
ukte
tatas
tva
_indraḥ
prīto
vākyam
uvāca
ha
/
Halfverse: c
sarva
eveha
jīvantu
putrās
te
satyavādini
sarva\
eva
_iha
jīvantu
putrās
te
satya-vādini
/43/
ՙ
Verse: 44
Halfverse: a
varaṃ
ca
vr̥ṇu
rājendra
yaṃ
tvam
iccʰasi
suvrata
varaṃ
ca
vr̥ṇu
rāja
_indra
yaṃ
tvam
iccʰasi
su-vrata
/
Halfverse: c
puruṣatvam
atʰa
strītvaṃ
matto
yad
abʰikāṅkṣasi
puruṣatvam
atʰa
strītvaṃ
matto
yad
abʰikāṅkṣasi
/44/
Verse: 45
{Stry
uvāca}
Halfverse: a
strītvam
eva
vr̥ṇe
śakra
prasanne
tvayi
vāsava
strītvam
eva
vr̥ṇe
śakra
prasanne
tvayi
vāsava
/45/
Verse: 46
Halfverse: a
evam
uktas
tu
devendras
tāṃ
striyampratyuvāca
ha
evam
uktas
tu
deva
_indras
tāṃ
striyam-pratyuvāca
ha
/
Halfverse: c
puruṣatvaṃ
katʰaṃ
tyaktvā
strītvaṃ
rocayase
vibʰo
puruṣatvaṃ
katʰaṃ
tyaktvā
strītvaṃ
rocayase
vibʰo
/46/
Verse: 47
Halfverse: a
evam
uktaḥ
pratyuvāca
strībʰūto
rājasattamaḥ
evam
uktaḥ
pratyuvāca
strī-bʰūto
rāja-sattamaḥ
/
Halfverse: c
striyāḥ
puruṣasaṃyoge
prītir
abʰyadʰikā
sadā
striyāḥ
puruṣa-saṃyoge
prītir
abʰyadʰikā
sadā
/
Halfverse: e
etasmāt
kāraṇāc
cʰakra
strītvam
eva
vr̥ṇomy
aham
etasmāt
kāraṇāt
śakra
strītvam
eva
vr̥ṇomy
aham
/47/
Verse: 48
Halfverse: a
rame
caivādʰikaṃ
strītve
satyaṃ
vai
deva
sattama
rame
caiva
_adʰikaṃ
strītve
satyaṃ
vai
deva
sattama
/
Halfverse: c
strībʰāvena
hi
tuṣṭo
'smi
gamyatāṃ
tridaśādʰipa
strī-bʰāvena
hi
tuṣṭo
_asmi
gamyatāṃ
tridaśa
_adʰipa
/48/
Verse: 49
Halfverse: a
evam
astv
iti
coktvā
tām
āpr̥ccʰya
tridivaṃ
gataḥ
evam
astv
iti
ca
_uktvā
tām
āpr̥ccʰya
tridivaṃ
gataḥ
/
Halfverse: c
evaṃ
striyā
mahārāja
adʰikā
prītir
ucyate
evaṃ
striyā
mahā-rāja
adʰikā
prītir
ucyate
/49/
(E)49ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.