TITUS
Mahabharata
Part No. 1693
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
strīpuṃsayoḥ saṃprayoge   sparśaḥ kasyādʰiko bʰavet
   
strī-puṃsayoḥ saṃprayoge   sparśaḥ kasya_adʰiko bʰavet /
Halfverse: c    
etan me saṃśayaṃ rājan   yatʰāvad vaktum arhasi
   
etan me saṃśayaṃ rājan   yatʰāvad vaktum arhasi /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
bʰaṅgāśvanena śakrasya   yatʰā vairam abʰūt purā
   
bʰaṅgāśvanena śakrasya   yatʰā vairam abʰūt purā /2/

Verse: 3 
Halfverse: a    
purā bʰaṅgāśvano nāma   rājarṣir atidʰārmikaḥ
   
purā bʰaṅgāśvano nāma   rāja-r̥ṣir atidʰārmikaḥ /
Halfverse: c    
aputraḥ sa naravyāgʰra   putrārtʰaṃ yajñam āharat
   
aputraḥ sa nara-vyāgʰra   putra_artʰaṃ yajñam āharat /3/

Verse: 4 
Halfverse: a    
agniṣṭuṃ nāma rājarṣir   indra dviṣṭaṃ mahābalaḥ
   
agniṣṭuṃ nāma rāja-r̥ṣir   indra dviṣṭaṃ mahā-balaḥ /
Halfverse: c    
prāyaścitteṣu martyānāṃ   putra kāmasya ceṣyate
   
prāyaścitteṣu martyānāṃ   putra kāmasya ca_iṣyate /4/ ՙ

Verse: 5 
Halfverse: a    
indro jñātvā tu taṃ yajñaṃ   mahābʰāgaḥ sureśvaraḥ
   
indro jñātvā tu taṃ yajñaṃ   mahā-bʰāgaḥ sura_īśvaraḥ /
Halfverse: c    
antaraṃ tasya rājarṣer   anviccʰan niyatātmanaḥ
   
antaraṃ tasya rāja-r̥ṣer   anviccʰan niyata_ātmanaḥ /5/

Verse: 6 
Halfverse: a    
kasya cit tv atʰa kālasya   mr̥gayām aṭato nr̥pa
   
kasyacit tv atʰa kālasya   mr̥gayām aṭato nr̥pa /
Halfverse: c    
idam antaram ity eva   śakro nr̥pam amohayat
   
idam antaram ity eva   śakro nr̥pam amohayat /6/

Verse: 7 
Halfverse: a    
ekāśvena ca rājarṣir   bʰrānta indreṇa mohitaḥ
   
eka_aśvena ca rāja-r̥ṣir   bʰrānta\ indreṇa mohitaḥ / ՙ
Halfverse: c    
na diśo 'vindata nr̥paḥ   kṣutpipāsārditas tadā
   
na diśo_avindata nr̥paḥ   kṣut-pipāsā_arditas tadā /7/

Verse: 8 
Halfverse: a    
itaś cetaś ca vai dʰāvañ   śramatr̥ṣṇārdito nr̥paḥ
   
itaś ca_itaś ca vai dʰāvan   śrama-tr̥ṣṇā_ardito nr̥paḥ /
Halfverse: c    
saro 'paśyat suruciraṃ   pūrṇaṃ paramavāriṇā
   
saro_apaśyat su-ruciraṃ   pūrṇaṃ parama-vāriṇā /
Halfverse: e    
so 'vagāhya saras tāta   pāyayām āsa vājinam
   
so_avagāhya saras tāta   pāyayāmāsa vājinam /8/

Verse: 9 
Halfverse: a    
atʰa pītodakaṃ so 'śvaṃ   vr̥kṣe baddʰvā nr̥pottamaḥ
   
atʰa pīta_udakaṃ so_aśvaṃ   vr̥kṣe baddʰvā nr̥pa_uttamaḥ /
Halfverse: c    
avagāhya tataḥ snāto   rājā strītvam avāpa ha
   
avagāhya tataḥ snāto   rājā strītvam avāpa ha /9/

Verse: 10 
Halfverse: a    
ātmānaṃ strīkr̥taṃ dr̥ṣṭvā   vrīḍito nr̥pasattamaḥ
   
ātmānaṃ strī-kr̥taṃ dr̥ṣṭvā   vrīḍito nr̥pa-sattamaḥ /
Halfverse: c    
cintānugata sarvātmā   vyākulendriya cetanaḥ
   
cintā_anugata sarva_ātmā   vyākula_indriya cetanaḥ /10/ 10

Verse: 11 
Halfverse: a    
ārohiṣye katʰaṃ tv aśvaṃ   katʰaṃ yāsyāmi vai puram
   
ārohiṣye katʰaṃ tv aśvaṃ   katʰaṃ yāsyāmi vai puram /
Halfverse: c    
agniṣṭuṃ nāma iṣṭaṃ me   putrāṇāṃ śatam aurasam
   
agniṣṭuṃ nāma\ iṣṭaṃ me   putrāṇāṃ śatam aurasam /11/ ՙ

Verse: 12 
Halfverse: a    
jātaṃ mahābalānāṃ vai   tān pravakṣyāmi kiṃ tv aham
   
jātaṃ mahā-balānāṃ vai   tān pravakṣyāmi kiṃ tv aham /
Halfverse: c    
dāreṣu cāsmadīyeṣu   paurajānapadeṣu ca
   
dāreṣu ca_asmadīyeṣu   paura-jānapadeṣu ca /12/

Verse: 13 
Halfverse: a    
mr̥dutvaṃ ca tanutvaṃ ca   viklavatvaṃ tatʰaiva ca
   
mr̥dutvaṃ ca tanutvaṃ ca   viklavatvaṃ tatʰaiva ca /
Halfverse: c    
strī guṇā r̥ṣibʰiḥ proktā   dʰarmatattvārtʰa darśibʰiḥ
   
strī guṇā\ r̥ṣibʰiḥ proktā   dʰarma-tattva_artʰa darśibʰiḥ / ՙ
Halfverse: e    
vyāyāmaḥ karkaśatvaṃ ca   vīryaṃ ca puruṣe guṇāḥ
   
vyāyāmaḥ karkaśatvaṃ ca   vīryaṃ ca puruṣe guṇāḥ /13/

Verse: 14 
Halfverse: a    
pauruṣaṃ vipranaṣṭaṃ me   strītvaṃ kenāpi me 'bʰavat
   
pauruṣaṃ vipranaṣṭaṃ me   strītvaṃ kena_api me_abʰavat /
Halfverse: c    
strībʰāvāt katʰam aśvaṃ tu   punar āroḍʰum utsahe
   
strī-bʰāvāt katʰam aśvaṃ tu   punar āroḍʰum utsahe /14/

Verse: 15 
Halfverse: a    
mahatā tv atʰa kʰedena   āruhyāśvaṃ narādʰipaḥ
   
mahatā tv atʰa kʰedena āruhya_aśvaṃ nara_adʰipaḥ / ՙ
Halfverse: c    
punar āyāt puraṃ tāta   strībʰūto nr̥pasattama
   
punar āyāt puraṃ tāta   strī-bʰūto nr̥pa-sattama /15/

Verse: 16 
Halfverse: a    
putrā dārāś ca bʰr̥tyāś ca   paurajānapadāś ca te
   
putrā dārāś ca bʰr̥tyāś ca   paura-jānapadāś ca te /
Halfverse: c    
kiṃ nv idaṃ tv iti vijñāya   vismayaṃ paramaṃ gatāḥ
   
kiṃ nv idaṃ tv iti vijñāya   vismayaṃ paramaṃ gatāḥ /16/

Verse: 17 
Halfverse: a    
atʰovāca sa rājarṣiḥ   strībʰūto vadatāṃ varaḥ
   
atʰa_uvāca sa rāja-r̥ṣiḥ   strī-bʰūto vadatāṃ varaḥ /
Halfverse: c    
mr̥gayām asmi niryāto   balaiḥ parivr̥to dr̥ḍʰam
   
mr̥gayām asmi niryāto   balaiḥ parivr̥to dr̥ḍʰam /
Halfverse: e    
udbʰāntaḥ prāviśaṃ gʰoram   aṭavīṃ daivamohitaḥ
   
udbʰāntaḥ prāviśaṃ gʰoram   aṭavīṃ daiva-mohitaḥ /17/

Verse: 18 
Halfverse: a    
aṭavyāṃ ca sugʰorāyāṃ   tr̥ṣṇārtʰo naṣṭacetanaḥ
   
aṭavyāṃ ca su-gʰorāyāṃ   tr̥ṣṇā_ārtʰo naṣṭa-cetanaḥ /
Halfverse: c    
saraḥ suruciraprakʰyam   apaśyaṃ pakṣibʰir vr̥tam
   
saraḥ su-rucira-prakʰyam   apaśyaṃ pakṣibʰir vr̥tam /18/

Verse: 19 
Halfverse: a    
tatrāvagāḍʰaḥ strībʰūto   vyaktaṃ daivān na saṃśayaḥ
   
tatra_avagāḍʰaḥ strī-bʰūto   vyaktaṃ daivān na saṃśayaḥ /
Halfverse: c    
atr̥pta iva putrāṇāṃ   dārāṇāṃ ca dʰanasya ca
   
atr̥pta\ iva putrāṇāṃ   dārāṇāṃ ca dʰanasya ca /19/ ՙ

Verse: 20 
Halfverse: a    
uvāca putrāṃś ca tataḥ   strībʰūtaḥ pārtʰivottamaḥ
   
uvāca putrāṃś ca tataḥ   strī-bʰūtaḥ pārtʰiva_uttamaḥ /
Halfverse: c    
saṃprītyā bʰujyatāṃ rājyaṃ   vanaṃ yāsyāmi putrakāḥ
   
saṃprītyā bʰujyatāṃ rājyaṃ   vanaṃ yāsyāmi putrakāḥ /
Halfverse: e    
abʰiṣicya saputrāṇāṃ   śataṃ rājā vanaṃ gataḥ
   
abʰiṣicya sa-putrāṇāṃ   śataṃ rājā vanaṃ gataḥ /20/ 20

Verse: 21 
Halfverse: a    
tām āśrame striyaṃ tāta   tāpaso 'bʰyavapadyata
   
tām āśrame striyaṃ tāta   tāpaso_abʰyavapadyata /
Halfverse: c    
tāpasenāsya putrāṇām   āśrame 'py abʰavac cʰatam
   
tāpasena_asya putrāṇām   āśrame_apy abʰavat śatam /21/

Verse: 22 
Halfverse: a    
atʰa tān sutān gr̥hya   pūrvaputrān abʰāṣata
   
atʰa tān sutān gr̥hya   pūrva-putrān abʰāṣata /
Halfverse: c    
puruṣatve sutā yūyaṃ   strītve ceme śataṃ sutāḥ
   
puruṣatve sutā yūyaṃ   strītve ca_ime śataṃ sutāḥ /22/

Verse: 23 
Halfverse: a    
ekatra bʰujyatāṃ rājyaṃ   bʰrātr̥bʰāvena putrakāḥ
   
ekatra bʰujyatāṃ rājyaṃ   bʰrātr̥-bʰāvena putrakāḥ /
Halfverse: c    
sahitā bʰrātaras te 'tʰa   rājyaṃ bubʰujire tadā
   
sahitā bʰrātaras te_atʰa   rājyaṃ bubʰujire tadā /23/

Verse: 24 
Halfverse: a    
tān dr̥ṣṭvā bʰrātr̥bʰāvena   bʰuñjānān rājyam uttamam
   
tān dr̥ṣṭvā bʰrātr̥-bʰāvena   bʰuñjānān rājyam uttamam /
Halfverse: c    
cintayām āsa devendro   manyunābʰipariplutaḥ
   
cintayāmāsa deva_indro   manyunā_abʰipariplutaḥ /
Halfverse: e    
upakāro 'sya rājarṣeḥ   kr̥to nāpakr̥taṃ mayā
   
upakāro_asya rāja-r̥ṣeḥ   kr̥to na_apakr̥taṃ mayā /24/

Verse: 25 
Halfverse: a    
tato brāhmaṇarūpeṇa   devarājaḥ śatakratuḥ
   
tato brāhmaṇa-rūpeṇa   deva-rājaḥ śata-kratuḥ /
Halfverse: c    
bʰedayām āsa tān gatvā   nagaraṃ vai nr̥pātmajān
   
bʰedayāmāsa tān gatvā   nagaraṃ vai nr̥pa_ātmajān /25/

Verse: 26 
Halfverse: a    
bʰrātr̥̄ṇāṃ nāsti saubʰrātraṃ   ye 'py ekasya pituḥ sutāḥ
   
bʰrātr̥̄ṇāṃ na_asti saubʰrātraṃ   ye_apy ekasya pituḥ sutāḥ /
Halfverse: c    
rājyahetor vivaditāḥ   kaśyapasya surāsurāḥ
   
rājya-hetor vivaditāḥ   kaśyapasya sura_asurāḥ /26/

Verse: 27 
Halfverse: a    
yūyaṃ bʰaṅgāśvanāpatyās   tāpasasyetare sutāḥ
   
yūyaṃ bʰaṅgāśvana_apatyās   tāpasasya_itare sutāḥ /
Halfverse: c    
kaśyapasya surāś caiva   asurāś ca sutās tatʰā
   
kaśyapasya surāś caiva asurāś ca sutās tatʰā / ՙ
Halfverse: e    
yuṣmākaṃ paitr̥kaṃ rājyaṃ   bʰujyate tāpasātmajaiḥ
   
yuṣmākaṃ paitr̥kaṃ rājyaṃ   bʰujyate tāpasa_ātmajaiḥ /27/

Verse: 28 
Halfverse: a    
indreṇa bʰeditās te tu   yuddʰe 'nyonyam apātayan
   
indreṇa bʰeditās te tu   yuddʰe_anyonyam apātayan /
Halfverse: c    
tac cʰrutvā tāpasī cāpi   saṃtaptā praruroda ha
   
tat śrutvā tāpasī ca_api   saṃtaptā praruroda ha /28/ ՙ

Verse: 29 
Halfverse: a    
brāhmaṇac cʰadmanābʰyetya   tām indro 'tʰānvapr̥ccʰata
   
brāhmaṇac cʰadmanā_abʰyetya   tām indro_atʰa_anvapr̥ccʰata /
Halfverse: c    
kena duḥkʰena saṃtaptā   rodiṣi tvaṃ varānane
   
kena duḥkʰena saṃtaptā   rodiṣi tvaṃ vara_anane /29/

Verse: 30 
Halfverse: a    
brāhmaṇaṃ tu tato dr̥ṣṭvā    strī karuṇam abravīt
   
brāhmaṇaṃ tu tato dr̥ṣṭvā    strī karuṇam abravīt /
Halfverse: c    
putrāṇāṃ dve śate brahman   kālena vinivātite
   
putrāṇāṃ dve śate brahman   kālena vinivātite /30/ 30

Verse: 31 
Halfverse: a    
ahaṃ rājābʰavaṃ vipra   tatra putraśataṃ mayā
   
ahaṃ rājā_abʰavaṃ vipra   tatra putra-śataṃ mayā /
Halfverse: c    
samutpannaṃ surūpāṇāṃ   vikrāntānāṃ dvijottama
   
samutpannaṃ su-rūpāṇāṃ   vikrāntānāṃ dvija_uttama /31/

Verse: 32 
Halfverse: a    
kadā cin mr̥gayāṃ yāta   udbʰrānto gahane vane
   
kadācin mr̥gayāṃ yāta udbʰrānto gahane vane / ՙ
Halfverse: c    
avagāḍʰaś ca sarasi   stri bʰūto brāhmaṇottama
   
avagāḍʰaś ca sarasi   stri bʰūto brāhmaṇa_uttama /
Halfverse: e    
putrān rājye pratiṣṭʰāpya   vanam asmi tato gataḥ
   
putrān rājye pratiṣṭʰāpya   vanam asmi tato gataḥ /32/

Verse: 33 
Halfverse: a    
striyāś ca me putraśataṃ   tāpasena mahātmanā
   
striyāś ca me putra-śataṃ   tāpasena mahā_ātmanā /
Halfverse: c    
āśrame janitaṃ brahman   nītās te nagaraṃ mayā
   
āśrame janitaṃ brahman   nītās te nagaraṃ mayā /33/

Verse: 34 
Halfverse: a    
teṣāṃ ca vairam utpannaṃ   kālayogena vai dvija
   
teṣāṃ ca vairam utpannaṃ   kāla-yogena vai dvija /
Halfverse: c    
etac cʰocāmi viprendra   daivenābʰipariplutā
   
etat śocāmi vipra_indra   daivena_abʰipariplutā /34/

Verse: 35 
Halfverse: a    
indras tāṃ duḥkʰitāṃ dr̥ṣṭvā   abravīt paruṣaṃ vacaḥ
   
indras tāṃ duḥkʰitāṃ dr̥ṣṭvā abravīt paruṣaṃ vacaḥ / ՙ
Halfverse: c    
purā suduḥsahaṃ bʰadre   mama duḥkʰaṃ tvayā kr̥tam
   
purā su-duḥsahaṃ bʰadre   mama duḥkʰaṃ tvayā kr̥tam /35/

Verse: 36 
Halfverse: a    
indra dviṣṭena yajatā   mām anādr̥tya durmate
   
indra dviṣṭena yajatā   mām anādr̥tya durmate /
Halfverse: c    
indro 'ham asmi durbuddʰe   vairaṃ te yātitaṃ mayā
   
indro_aham asmi durbuddʰe   vairaṃ te yātitaṃ mayā /36/

Verse: 37 
Halfverse: a    
indraṃ tu dr̥ṣṭvā rājarṣiḥ   pādayoḥ śirasā gataḥ
   
indraṃ tu dr̥ṣṭvā rāja-r̥ṣiḥ   pādayoḥ śirasā gataḥ /
Halfverse: c    
prasīda tridaśaśreṣṭʰa   putra kāmena sa kratuḥ
   
prasīda tridaśa-śreṣṭʰa   putra kāmena sa kratuḥ /
Halfverse: e    
iṣṭas tridaśaśārdūla   tatra me kṣantum arhasi
   
iṣṭas tridaśa-śārdūla   tatra me kṣantum arhasi /37/

Verse: 38 
Halfverse: a    
praṇipātena tasyendraḥ   parituṭṣo varaṃ dadau
   
praṇipātena tasya_indraḥ   parituṭṣo varaṃ dadau /
Halfverse: c    
putrā vai katame rājañ   jīvantu tava śaṃsa me
   
putrā vai katame rājan   jīvantu tava śaṃsa me /
Halfverse: e    
strībʰūtasya hi ye jātāḥ   puruṣasyātʰa ye 'bʰavan
   
strī-bʰūtasya hi ye jātāḥ   puruṣasya_atʰa ye_abʰavan /38/

Verse: 39 
Halfverse: a    
tāpasī tu tataḥ śakram   uvāca prayatāñjaliḥ
   
tāpasī tu tataḥ śakram   uvāca prayata_añjaliḥ /
Halfverse: c    
strībʰūtasya hi ye jātās   te me jīvantu vāsava
   
strī-bʰūtasya hi ye jātās   te me jīvantu vāsava /39/

Verse: 40 
Halfverse: a    
indras tu vismito hr̥ṣṭaḥ   striyaṃ papraccʰa tāṃ punaḥ
   
indras tu vismito hr̥ṣṭaḥ   striyaṃ papraccʰa tāṃ punaḥ /
Halfverse: c    
puruṣotpāditā ye te   katʰaṃ dveṣyāḥ sutās tava
   
puruṣa_utpāditā ye te   katʰaṃ dveṣyāḥ sutās tava /40/ 40

Verse: 41 
Halfverse: a    
strī būtasya hi ye jātāḥ   snehas tebʰyo 'dʰikaḥ katʰam
   
strī būtasya hi ye jātāḥ   snehas tebʰyo_adʰikaḥ katʰam /
Halfverse: c    
kāraṇaṃ śrotum iccʰāmi   tan me vaktum ihārhasi
   
kāraṇaṃ śrotum iccʰāmi   tan me vaktum iha_arhasi /41/

Verse: 42 
{Stry uvāca}
Halfverse: a    
striyās tv abʰyadʰikaḥ sneho   na tatʰā puruṣasya vai
   
striyās tv abʰyadʰikaḥ sneho   na tatʰā puruṣasya vai /
Halfverse: c    
tasmāt te śakra jīvantu   ye jātāḥ strīkr̥tasya vai
   
tasmāt te śakra jīvantu   ye jātāḥ strī-kr̥tasya vai /42/

Verse: 43 
{Bʰīṣma uvāca}
Halfverse: a    
evam ukte tatas tvendraḥ   prīto vākyam uvāca ha
   
evam ukte tatas tva_indraḥ   prīto vākyam uvāca ha /
Halfverse: c    
sarva eveha jīvantu   putrās te satyavādini
   
sarva\ eva_iha jīvantu   putrās te satya-vādini /43/ ՙ

Verse: 44 
Halfverse: a    
varaṃ ca vr̥ṇu rājendra   yaṃ tvam iccʰasi suvrata
   
varaṃ ca vr̥ṇu rāja_indra   yaṃ tvam iccʰasi su-vrata /
Halfverse: c    
puruṣatvam atʰa strītvaṃ   matto yad abʰikāṅkṣasi
   
puruṣatvam atʰa strītvaṃ   matto yad abʰikāṅkṣasi /44/

Verse: 45 
{Stry uvāca}
Halfverse: a    
strītvam eva vr̥ṇe śakra   prasanne tvayi vāsava
   
strītvam eva vr̥ṇe śakra   prasanne tvayi vāsava /45/

Verse: 46 
Halfverse: a    
evam uktas tu devendras   tāṃ striyampratyuvāca ha
   
evam uktas tu deva_indras   tāṃ striyam-pratyuvāca ha /
Halfverse: c    
puruṣatvaṃ katʰaṃ tyaktvā   strītvaṃ rocayase vibʰo
   
puruṣatvaṃ katʰaṃ tyaktvā   strītvaṃ rocayase vibʰo /46/

Verse: 47 
Halfverse: a    
evam uktaḥ pratyuvāca   strībʰūto rājasattamaḥ
   
evam uktaḥ pratyuvāca   strī-bʰūto rāja-sattamaḥ /
Halfverse: c    
striyāḥ puruṣasaṃyoge   prītir abʰyadʰikā sadā
   
striyāḥ puruṣa-saṃyoge   prītir abʰyadʰikā sadā /
Halfverse: e    
etasmāt kāraṇāc cʰakra   strītvam eva vr̥ṇomy aham
   
etasmāt kāraṇāt śakra   strītvam eva vr̥ṇomy aham /47/

Verse: 48 
Halfverse: a    
rame caivādʰikaṃ strītve   satyaṃ vai deva sattama
   
rame caiva_adʰikaṃ strītve   satyaṃ vai deva sattama /
Halfverse: c    
strībʰāvena hi tuṣṭo 'smi   gamyatāṃ tridaśādʰipa
   
strī-bʰāvena hi tuṣṭo_asmi   gamyatāṃ tridaśa_adʰipa /48/

Verse: 49 
Halfverse: a    
evam astv iti coktvā tām   āpr̥ccʰya tridivaṃ gataḥ
   
evam astv iti ca_uktvā tām   āpr̥ccʰya tridivaṃ gataḥ /
Halfverse: c    
evaṃ striyā mahārāja   adʰikā prītir ucyate
   
evaṃ striyā mahā-rāja adʰikā prītir ucyate /49/ (E)49ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.