TITUS
Mahabharata
Part No. 1694
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
kiṃ kartavyaṃ manuṣyeṇa   lokayātrā hitārtʰinā
   
kiṃ kartavyaṃ manuṣyeṇa   loka-yātrā hita_artʰinā /
Halfverse: c    
katʰaṃ vai lokayātrāṃ tu   kiṃ śīlaś ca samācaret
   
katʰaṃ vai loka-yātrāṃ tu   kiṃ śīlaś ca samācaret /1/

Verse: 2 
{Bʰīṣma uvāca}
Halfverse: a    
kāyena trividʰaṃ karma   vācā cāpi caturvidʰam
   
kāyena tri-vidʰaṃ karma   vācā ca_api catur-vidʰam /
Halfverse: c    
manasā trividʰaṃ caiva   daśa karma patʰāṃs tyajet
   
manasā tri-vidʰaṃ caiva   daśa karma patʰāṃs tyajet /2/

Verse: 3 
Halfverse: a    
prāṇātipātaṃ stainyaṃ ca   paradānam atʰāpi ca
   
prāṇa_atipātaṃ stainyaṃ ca   para-dānam atʰa_api ca /
Halfverse: c    
trīṇi pāpāni kāyena   sarvataḥ parivarjayet
   
trīṇi pāpāni kāyena   sarvataḥ parivarjayet /3/

Verse: 4 
Halfverse: a    
asat pralāpaṃ pāruṣyaṃ   paiśunyam anr̥taṃ tatʰā
   
asat pralāpaṃ pāruṣyaṃ   paiśunyam anr̥taṃ tatʰā /
Halfverse: c    
catvāri vācā rājendra   na jalpen nānucintayet
   
catvāri vācā rāja_indra   na jalpen na_anucintayet /4/

Verse: 5 
Halfverse: a    
anabʰidʰyā parasveṣu   sarvasattveṣu sauhr̥dam
   
anabʰidʰyā para-sveṣu   sarva-sattveṣu sauhr̥dam /
Halfverse: c    
karmaṇāṃ pʰalam astīti   trividʰaṃ manasā caret
   
karmaṇāṃ pʰalam asti_iti   trividʰaṃ manasā caret /5/

Verse: 6 
Halfverse: a    
tasmād vākkāyamanasā   nācared aśubʰaṃ naraḥ
   
tasmād vāk-kāya-manasā   na_ācared aśubʰaṃ naraḥ /
Halfverse: c    
śubʰāśubʰāny ācaran hi   tasya tasyāśnute pʰalam
   
śubʰa_aśubʰāny ācaran hi   tasya tasya_aśnute pʰalam /6/ (E)6



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.