TITUS
Mahabharata
Part No. 1694
Chapter: 13
Adhyāya
13
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kiṃ
kartavyaṃ
manuṣyeṇa
lokayātrā
hitārtʰinā
kiṃ
kartavyaṃ
manuṣyeṇa
loka-yātrā
hita
_artʰinā
/
Halfverse: c
katʰaṃ
vai
lokayātrāṃ
tu
kiṃ
śīlaś
ca
samācaret
katʰaṃ
vai
loka-yātrāṃ
tu
kiṃ
śīlaś
ca
samācaret
/1/
Verse: 2
{Bʰīṣma
uvāca}
Halfverse: a
kāyena
trividʰaṃ
karma
vācā
cāpi
caturvidʰam
kāyena
tri-vidʰaṃ
karma
vācā
ca
_api
catur-vidʰam
/
Halfverse: c
manasā
trividʰaṃ
caiva
daśa
karma
patʰāṃs
tyajet
manasā
tri-vidʰaṃ
caiva
daśa
karma
patʰāṃs
tyajet
/2/
Verse: 3
Halfverse: a
prāṇātipātaṃ
stainyaṃ
ca
paradānam
atʰāpi
ca
prāṇa
_atipātaṃ
stainyaṃ
ca
para-dānam
atʰa
_api
ca
/
Halfverse: c
trīṇi
pāpāni
kāyena
sarvataḥ
parivarjayet
trīṇi
pāpāni
kāyena
sarvataḥ
parivarjayet
/3/
Verse: 4
Halfverse: a
asat
pralāpaṃ
pāruṣyaṃ
paiśunyam
anr̥taṃ
tatʰā
asat
pralāpaṃ
pāruṣyaṃ
paiśunyam
anr̥taṃ
tatʰā
/
Halfverse: c
catvāri
vācā
rājendra
na
jalpen
nānucintayet
catvāri
vācā
rāja
_indra
na
jalpen
na
_anucintayet
/4/
Verse: 5
Halfverse: a
anabʰidʰyā
parasveṣu
sarvasattveṣu
sauhr̥dam
anabʰidʰyā
para-sveṣu
sarva-sattveṣu
sauhr̥dam
/
Halfverse: c
karmaṇāṃ
pʰalam
astīti
trividʰaṃ
manasā
caret
karmaṇāṃ
pʰalam
asti
_iti
trividʰaṃ
manasā
caret
/5/
Verse: 6
Halfverse: a
tasmād
vākkāyamanasā
nācared
aśubʰaṃ
naraḥ
tasmād
vāk-kāya-manasā
na
_ācared
aśubʰaṃ
naraḥ
/
Halfverse: c
śubʰāśubʰāny
ācaran
hi
tasya
tasyāśnute
pʰalam
śubʰa
_aśubʰāny
ācaran
hi
tasya
tasya
_aśnute
pʰalam
/6/
(E)6
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.